________________
2-36
मसाणते सराप्मुसारेण वच्चई कुमरो। पजलियजलणकुंडे खिवमाण मंसखंडाई ॥७६॥ जोइयमेगं पेच्छइ सलक्सणिवीए उस्मंसाई। उक्कवंत सियकत्तियाए विरसं रसंतीए ॥७७॥ तो करुणारसरसिओ कुमरो पभणेइरे किमारदो । चंडालापविणुचिओ रमणिवहो लिंगिएणावि १ ॥७८|| अह भीओवि हु पभणइ मा विग्यं कुणसु सुणसु मह वयणं । वरलक्खणधरनारीनराण उरूण मंसाण।।७९॥ भट्ठोत्तरखंडसएहि मंतपूरहिं हुयवहे हुणिए । सिज्झेइ चेडयवरो सिद्धणाओ मह स इन्दि ॥८०॥ जइ पुण जायइ विघं तो मं मारेइ एस निभंतं । भणइ कुमारो तहवि हु बराइयं मुंच लहु एयं ।।८१॥ नियऊरूणं कप्पिय जेण समप्पेमि मंसखंडाई। वो सो तोसवसगयो भणइ इमं साहु साहसिय ! |८२॥ तुह सरिसाण अलंमे निग्धिणमेयं मए समायरिय । ता मुक्कच्चिय एसाकुणमुलहुं नएमणियं ॥८३॥ अह साहसिक्करसिओ कुमरो अरूण मंसखंडाई । करकेलियकत्ति उक्कत्तिऊण जोगिस्स अप्पेइ ॥८॥ वा जाव तस्स विनिर्गतो बहिः । लच्चित्वा प्राकारं विद्योक्षिप्तेन करणेन ॥७५॥ ततो यावत् श्मशानान्ते स्वरानुसारेण व्रजति कुमारः । प्रज्वलितज्वलनकुण्डे क्षिपन्तं मांसखण्डानि ॥७६॥ योगिनमेकं पश्यति सलक्षणस्त्रिया ऊरुमांसानि । उत्कृतन्तं शितकर्तर्या विरसं रसन्स्याः ॥७७॥ ततः करुणारसरसितः कुमारः प्रमणति रे किमारब्धः । चाण्डालानामप्यनुचितो रमणीवधो लैङ्गिकेनापि! ॥७॥षय मीतोऽपि खलु प्रभणति | मा विघ्नं कुरु शृणु मम वचनम् । वरलक्षणधरनारीनराणामूरूणां मांसानाम् ॥७९॥ अष्टोत्तरशतखण्डैमन्त्रपूतैर्दुतबहे हुते । सिध्यति चेटकवरः सिद्धप्रायो मम स इदानीम् ॥८०॥ यदि पुनर्जायते विनस्ततो मां मारयत्येष निर्धान्तम् । मणति कुमारस्तथापि हि बराकी मुच्च लघ्वेताम् ॥८॥ निजोर्वोः क्लप्त्वा येन समर्पयामि मांसखण्डानि । ततः स तोषवशगतो भणतीदं साधु साहसिक! ॥४२॥ तव सदृशानामलामे
...रमादि।
Jain Education
For Personal & Private Use Only
Minelibrary.org