________________
237
देवीए । सवा
।१६६।
६९॥ नियनयरं संपत्तो कुमारलमा
लहिण विन्नत्ति ॥४१॥ पE ITS कुमारम्मि । रपणीए |
वयणविणयाइतोमिओ नरवई विजयचंद । नियतणय पिव खामेउमप्पणा दे सप्पणय ॥६७॥ नियपणइणीए पुतं पउमिणिनामाएपट्ट
वि०क० देवीए । सन्वाणं पञ्चक्खं जुवरायपयम्मि संठवइ ॥६८॥ भणई पारदीए पावसमिद्धीइ होउ मह नियमो। तुह कुमर ! धम्मबंधव ! | पभावओ परमकारुणिय ! ॥६९॥ नियनयरं संपत्तो कुमारलंमेण हरिसिओ राया । कारावइ कारामोयणाइ बद्धावणयमपुव्वं ॥७०॥ पिहुपासायवहंसगमेगं तह तुरयरहवराईयं । राया देइ कुमारस्स सोवि लिहिऊण विनति ॥७॥ पेसइ नियसव्वसरूवमोयरं तुरियपुरिसपासम्मि । नियविरहदुत्थियाणं सुत्थत्यं जणणिजणयाण ॥७२॥ अह अन्नया कयावि हु पासम्मि परिहिए कुमारम्मि । रयणीए अद्धरते राया निदाए विगमम्मि॥७॥ निसुणइ करुणयरसरं नयरहिं इत्थियाए, तो भणः । सुदि लहाविऊणं कुमार! मह कहसु लहु तचो ॥७॥ आएसोत्ति भणिचा खग्गसहाओ विनिम्गओ बाहि। लंधिता पायारं विज्जुक्खित्तेण करणेण ॥७५॥ ता जाव
॥१५॥ इत्येवमायमृतोपमैर्वचनैः करुणासारैः । अपनीय माहेविषं नृपोऽपि विहितो दयाधारः ॥९॥ सद्धर्मवचनविनयादितोषितो नरपति-1 | विजयचन्द्रम् । निजतनयमिव क्षमयित्वाऽऽत्मना ददाति सप्रणयम्॥६७॥ निजप्रणयिन्यै पुत्रं पद्मिनीनामाय पट्टदेव्यै । सर्वेषां प्रत्यक्ष युवराजपदे स्थापयति ॥१८॥ मणति पापद्धेः पापसमृद्धभवतु मम नियमः । तब कुमार ! धर्मवान्धव ! प्रभावतः परमकारुणिक ! ॥६९॥ नि-18 बनगरं संप्राप्तः कुमारकामेन हर्षितो राजा । कारयति कारामोचनादि वर्धनकमपूर्वम् ॥७०॥ पासादावतंसकमेकं तवा तुरगरधवरादिकम् ।। राजा ददाति कुमाराय सोऽपि लिखित्वा विज्ञप्तिम् ॥७१॥ प्रेषयति निनसर्वस्वरूपगोचरां त्वरितपुरुषपार्थे । निमाविरहवास्थितयोः सौस्थ्यार्थ जन जनकयोः ॥७२॥ अथान्यदा कदापि खलु पाश्वे परिस्थिते कुमारे । रजन्यामधराने राजा निद्राया विगमे ॥७॥ शगोति करुणतरस्वरं नगराहिः स्त्रियाः, ततो भणति । शुद्धिं सम्मायित्वा कुमार ! मम कथय लघु ततः ।।७४॥ आदेश इति भणित्वा खड्सहायो १६६॥
40
न
IA
Jain Educati
o
n
For Personal & Private Use Only
Mainelibrary.org