________________
236 कि एत्तो लजणय उत्तमपुरिसाण जीवलोगम्मि । ज पहरिजइ दीणे पलायमाणे पमत्ते वा? ॥५९॥ लज्जंति महासत्ता पहरणमुम्मीBारिऊण ईसिपि । पिच्छता पुरओ वेरियंपि मुक्काउहं दीण ॥६०॥ सुट्ठवि कयावराहे पहरंति न उत्तमा अपहरंते । मनति कलंकं निय
कुलस्स अम्गप्पहारिच ॥६॥ जं पुण सोमसहावेसु निरवराडेसु नस्समाणेसु । तणमित्ताहारजिएसु पहरणं तं महापावं ॥३२॥ एहु। धम्मपरमत्यु कहिज्जइ, जे परपीडि होइ तं न किज्जइ । जो परपीड करइ निश्चितउ, सो भवि भमइ दुक्खसंवत्तउ ॥६३॥ सव्वेवि | दुक्खभीरू सव्वेवि सुक्खाहिलासिणो सत्ता। सब्वेवि जीवणपिया सव्वे मरणाउ बीइंति ॥३४॥ अत्यु असारउ अथिरु बंधु तणु रोगि|
किलंतउ, आवइ जररक्ससि दुरत जम्मु एइ तुरंतर । नत्यि सुक्ख संसारि किंपि दयधम्मि पयहि, पंचह दिवसह रेसि राय! मैं | मारि पयहि ॥६५॥ इयएवमाइअमओवमरहिं वयणेहिं करुणसारेहिं । अवणेउ मोहविसं निवोवि विहिओ दयाहारो ॥६६॥ सद्धम्म-|
॥१८॥ किमितो लज्जाजनकमुत्तमपुरुषाणां जीवलोके । यत्पहियते दीने पलायमाने प्रमत्ते वा ! ॥१९॥ लज्जन्ते महासत्त्वाः प्रहरणमुद्गीयपदपि । पश्यन्तः पुरतो वैरिणमपि मुक्तायुधं दीनम् ॥६०॥ सुष्ठपि कृतापराधे प्रहरन्ति नोत्तमा अप्रहरति । मन्यन्ते कलकं निजकुलस्याग्र-| प्रहारित्वम् ॥६१६ यत्पुनः सोमस्वमावेषु निरपराधेषु नश्यत्सु । तृणमात्राहारजीवितेषु प्रहरणं तद् महापापम् ॥३२॥ अयमेव धर्मपरमार्थः कथ्यते, यत् परपीडा मरेत् तन्न क्रियते । यः परपीडां करोति निश्चिन्तः, स भवे भ्रमति दुःखसंतप्तः ॥१३॥ सर्वेऽपि दुःखीरवः सर्वेऽपि सौख्याभिलाषिणः सत्त्वाः । सर्वेऽपि जीवनप्रियाः सर्वे मरणाद् बिभ्यति ॥६४॥ अर्थोऽसारोऽस्थिरो बन्धुस्तनू रोगेण क्लान्ता, आयाति जराराक्षसी दुरन्ता जन्मैति त्वरमाणम् । नास्ति सौख्यं संसारे किमपि दयाघमें प्रवर्तस्व, पञ्च दिवसाने तिष्ठास राजन् ! मा मारि प्रवर्तय
१. ओ इवाय।
Jain Education
For Personal & Private Use Only
inelibrary.org