________________
235
वि.क.
सुच १६५
जीवे विणावराहं जे । ते सोयरियपमुहा खतियपुत्तत्ति तुम्ह मया? ॥५०॥ तो दस वयणविणयाइएहि हिययम्मि रंजिओ राया ।। तच्चित्तपरिक्सत्यं विसेसओ कुणइ एवंति ॥५१॥ तस्सग्गे मिगमेगं धरि पभणेइ हणह रे ! एयं । अन्नह तुह सिरमसिणा निएण इत्येण छिदिस्स ॥५२॥ तो निववयणं सोउं चिंतइ कुमरो अहो ! इमो मृढो । जीवंतस्सवि सीहस्स केसरे लुणिउमीहेइ ॥५३॥ अकयवराहं हरिणाइपसुगणं जइ अहं न मारेमि । तो किं इमस्स जुत्तं वोत्तुं एवंविहं, किंतु ॥५४॥ उवयारी मज्झ इमो असमंजसचिडिओवि दयठाणं । पिच्छामि ताव एवं चिंति पडिभणइ तं एवं ॥५५॥ जे तुह जुत्तं तं कुणसु ताव नाहं हणेमि मिगमेयं । मणवायाकाएहिं अवराहविवजियं दीण ॥५६॥ तंपि करेमि महायस ! जइ किर मरणं न होइ कइयावि । इयरावि हु मरियव्वे को नियमधुरं परिचयइ ? अनिलंदोलिरकमलिणिकमलदललग्गजललवचलाण । पाणाण कए तुज्झवि परपाणविणासणमजुत्तं ॥५८॥ यतः,-- ननु क्षत्रियकुमारः। ॥४८॥ स भगति नरवरेश्वर !घ्नन्ति जीवान् विनापराधं ये । ते शौकरिकप्रमुखाः क्षत्रियपुत्रा इति युष्माकं मताः ॥४९॥ ततस्तस्य वचनविनयादिकैहर्दये रञ्जितो राजा । तच्चित्तपरीक्षार्थ विशेषतः करोत्येवामिति ॥५१॥ तस्याने मृगमेकं धृत्वा प्रभणति जहि रे ! एतम् । अन्यथा तव शिरोऽसिना निजेन हस्तेन छेत्स्यामि ॥५२॥ ततो नृपवचनं श्रुत्वा चिन्तयति कुमारोऽहो ! अयं मूढः । जीवतोऽपि सिंहस्य केसरांल्लवितुमीहते ॥५३॥ अकृतापराधं हरिणादिपशुगणं यद्यहं न मारयामि । ततः किमस्य युकं वक्तुमेवविधं, किन्तु ॥५४॥ उपकारी ममायमसमञ्जसचेष्टितोऽपि दयास्थानम् । पश्यामि तावदेतच्चिन्तयित्वा प्रतिभणति तमेवम् ॥५५॥ यतव युक्तं तत्कुरुष्व तावन्नाहं हन्मि
मृगमेतम् । मनोवाक्कायैरपराधविवर्जितं दीनम् ॥१६॥ तदपि करोमि महायशः! यदि किल मरणं न भवेत्कदापि । इतरथापि खलु मर्तव्ये | को नियमधुरां परित्यजेत् ॥५७।। अनिलान्दोलनशीलकमलिनीकमलदललग्नजललवचलानाम् । प्राणानां कृते तवापि परप्राणविनाशनमयुक्तम् |
2000
॥१६॥
Main Educa
ional
For Personal & Private Use Only
1
l
ainelibrary.org
t ॥2॥