________________
Jain Education
234
तं निवं नाउं । अन्युट्टिय पणमेई रन्ना नाओ जहा तिसिओ ॥४१॥ पालिकरवाड नीरं पाएडं पुच्छिओ कओ एत्य । कुमरोवि | कहइ सव्वं राया तो अप्पर तुरयं || ४२ || नियआसवारसहिंय पेसइ जत्थच्छर नियावासो । कयमज्जणो य झुंज रायनिओगेण सो | तत्य ॥ ४३ ॥ तो बीयदिणे राया कुमरं आहेडयत्यमडवीए। तुरयारूढं आउहपाणि सह अप्पणो नेइ || ४४ || चउदिसिपसरियनियआसवारवारेण खेडिडं खुडिए । मियससयसूयराई गरुयरगचाए खिविऊण ॥ ४५॥ एकदिसाए राया कुमरो बीयाए ठाविओ तेण । नोहरमाणे जीवे विधइ बाणेहिं नरनाहो ||४६ || अह कुमरदिसाहुतं पसुणो वच्चतए निएऊण । राया भणइ कुमारं हणसु इमे मा उवेहेहि ||४७|| तो भणइ विजयचंदो नाहं जीवे हणामि गयदोसे । तुम्हंपि न जुत्तमिणं नयसारपहुत्तजुत्ताण ||४८|| तो चिंत नरनाहो कावि अपुव्वा इमस्सिमा भई । तो तं पभणइ किं तं न होसि नणु खत्तियकुमारो ? ॥ ४९ ॥ सो भणइ नरवरेसर ! हणंति गजपुरेशनरपतेः । सैन्यं प्रसृतमितः कुमारं पश्यति स राजा ॥४०॥ तरुच्छायायां निविष्टं शुष्कौष्ठं, सोऽपि तं नृपं ज्ञात्वा । अभ्युत्थाय प्रणमति राज्ञा ज्ञातो यथा तृषितः ॥४१॥ पालिकरबाद नीरं पाययित्वा पृष्टः कुतोऽत्र । कुमारोऽपि कथयति सबै राजा ततोऽर्पयति तुरगम् ॥४२॥ निजाश्ववारसहित प्रेषयति यत्रास्ते निजावासः । कृतमज्जनश्च भुझे राजनियोगेन स तत्र ॥ ४३ ॥ ततो द्वितीयदिने राजा कुमारमाखेटकार्थमटव्याम् । तुरमारूढमायुधपाणि सहात्मना नयति ॥४४॥ चतुर्दिक्प्रसृत निजाश्ववारवारेण खेटयित्वा तुडितान् । मृगशशशुकरादीन् गुरुतरगर्ते क्षिप्त्वा ॥ ४५ ॥ एकदिशि राजा कुमारी द्वितीयस्यां स्थापितस्तेन । निःसरतो जीवान् विध्यति बाणैर्नरनाथः ॥ ४६ ॥ अथ कुमारदिभिमुखं पशून् व्रजतो दृष्ट्ा । राजा भणति कुमारं जहीमान् मोपेक्षस्व || ४७॥ ततो भणति विजयचन्द्रो नाहं हन्मि गतदोषान् । युष्माकमपि न युक्तमिद नयसारप्रभुत्वयुक्तानाम् ||४८ ॥ ततश्चिन्तयति नरनाथः काप्यपूर्वाऽस्येयं भणितिः । ततस्तं प्रभणति किं त्वं न भवसि
For Personal & Private Use Only
ainelibrary.org