________________
233
सुचना
IRiविक
।
क्यणाओ अत्ति अवणेइ जा कवियं ॥३२॥ तो सहसा सो मुक्को पाणेहिं दुज्जणोत्ति कलिऊण । मुच्छानिमीलयच्छो पडिओ कुम-15 रोवि धरणाए ॥३३।। जा चिट्ठइ ता दिट्टो पुलिंदमिहुणेण किंचिसचिट्ठो। सीयपवणेण जाओ सलिलं सन्नाए पत्यिंतो ॥३४॥ तत्तो य पुलिंदीए कुओवि हिमसिसिरनीरमाणे । सित्तो उठेऊणं पियइ जलंतमलममयंव ॥३५॥ तत्तो य महुं मंसं उवणीयं तेहि भोयणनिमित्तं । न य भक्खइ कहवि तयं कुमरो पडिवननियमधुरो ॥३६॥ महुं मंसं मोत्तूणं फलकंदाइं न विज्जए इत्थ । इय कहि| एवि न असइ तो ताई गयाइं तं मोतुं ॥३७॥ तेसिं अपत्तियंतो छुहाए परिपीडिओ अरबम्मि । सो भमइ नेय पावइ तहाविहं मूलकंदाइं ॥३८॥ जह वह कहवि मयाण मंसाई मिगाइयाण सुलहाई । लब्भंति महणि य किंतु तेसु न मणंपि सो कुणइ ॥३९॥ जा वा नवमदिवसे मिगयागयगयपुरेसनरवइणो। सिन्नं पसरियमित्तो कुमर पिच्छेइ सो राया ॥४०॥ तरुछायाए निविढे सुसिउटुं, सोवि जिनधर्मम् । अथान्यदाऽपहृतो हयेन विपरीतशिक्षेण ॥३१॥ विकटाटव्यां पतितो नटितस्तृणया कण्ठगतप्राणः । परिश्रान्ततुरगवदनान्झटित्यपनयति यावत्कविकाम् ॥३२॥ ततः सहसा स मुक्तः प्राणैर्दुर्जन इति कलयित्वा । मूर्छानिमीलिताक्षः पतितः कुमरोऽपि धरण्याम् | ॥३३॥ यावत्तिष्ठति तावद् दृष्टः पुलिन्दमिथुनेन किञ्चित्सचेष्टः । शीतपवनेन जातः सलिलं संज्ञया प्रार्थयमानः ॥३४॥ ततश्च पुलिन्द्या कुतोऽपि हिमशिशिरनीरमानीय । सिक्त उत्याय पिबति जलं तदलममृतमिव ॥३५॥ ततश्च मधु मांसमुपनीतं ताभ्यां भोजननिमित्तम् । न | च भक्षयति कथमपि तत्कुमारः प्रतिपन्ननियमधुर्यः ॥३६॥ मधु मांस मुक्त्वा फलकन्दादि न विद्यतेऽत्र । इति कथितेऽपि नाश्नाति ततत्तौ | गतौ त मुक्त्वा ॥३७॥ तयोरसंघटितः क्षुधा परिपीडितोरण्ये । स भ्रमति नैव प्राप्नोति तथाविध मूलकन्दादि ॥३८॥ यथा तथा कथमपि ! मृतानां मांसानि मृगादिकानां सुलभानि । लम्वन्ते मधूनि च किन्तु तेषु न मनोऽपि स करोति ॥३९॥ यावत् तावद् नवमदिवसे मृगयागत-
000000000
१६४॥
Bain Educa12
रा
ational
For Personal & Private Use Only
www.jainelibrary.org