________________
232वासह ॥२५॥ जसु न दविणवणकणसमिदिसंबंधु समुद्धरु, जुनवि जीवदयपमुहपवरु बउ खंडइ दुद्धरु। समसनुमित्तु छज्जीवहिउ भवसायरदुत्तरतरणु, सइ विहिविहारकरणुज्जमिउ होउ सुगुरु तुम्हह सरणु ॥२६॥ जहिं सचराचरजीवरक्ख अणवस्य विहिज्जइ, अलियकलिउ जहिं कहिवि नवि य वयणुवि जंपिज्जइ । जहिं परकीउ अदिन्नु तिणुवि मणसा न लिज्जइ, जत्य परत्थीसत्थु रयणिभोयणुवि चइज्जइ ॥२७॥ सो धम्मु रम्मु भवभयहरणु सरणु असरणह होउ तह । जिणनाहकहिउ जयजीवहिउ सासयसिरिवि जु देइ सुहु ॥२८॥ इय एवमाइ मुणिणा धम्मो कहिओ सवित्थरो तत्य । कुमरेण पडिवत्रं सम्मच तह इमे नियमा ॥२९॥ अवराहवज्जियाणं संकप्पेणं तसाण पाणवहं । जावज्जीवं मंसं पंचुंबरिमाइ बजेमि ॥३०॥ इय अंगीकयनियमो नियगिहपत्तो करेइ जिणधम्म । अह अन्नयावहरिओ हएण विवरीयसिक्खेण ॥३१॥ वियडाडवीए पडिओ नडिओ तण्डाए कंठगयपाणो । परिसंततुरय| थिनामाजन्म जन्मजरावर्जितो वीतरागः शिवप्रस्थितानाम् । यस्य न गृहिणी मनोहरणी सरणिनिश्चितं निरयनिवासस्य, यस्य न क्षेत्र |
हलमुसलशस्त्रं चिन्तापि गृहवासस्य ॥२५॥ यस्य न द्रविणधनकणसमृद्धिसंबन्धः समुधुरः, यो नापि बीवदयाप्रमुखपवर व्रत खण्डयति दुर्धरम् । समशत्रुमित्रः षड्जीवहितो दुस्तरभवसागरतरणः, सदा विधिविहारकरणोद्यतो भवतु सुगुरुर्युष्माकं शरणम् ॥२६॥ यत्र सचराचरजीवरक्षाऽनवरतं विधीयते, अलीककलितं यत्र क्वापि नापि च वचनमीप जल्प्यते । यत्र परकीयमदत्तं तृणमपि मनसा न लायते, यत्र परस्त्रीसार्थों रननिभोजनमपि त्यज्यते ॥२७॥ स धर्मो रम्यो भवभयहरणः शरणमशरणानां भवतु युष्माकम् । जिननाथकयितो जगज्जीवहितः
शाश्वतश्रियमपि यो ददाति सुखम् ॥२८॥ इत्येवमादिमुनिना धर्मः कथितः सविस्तरस्तत्र | कुमारेण प्रतिपन्नं सम्यक्त्वं तमे नियमाः॥२९॥ | अपराधवर्जितानां संकल्पेन त्रसानां प्राणवधम् । यावज्जीवं मांसं पञ्चोदुम्बरादि वर्नयामि ॥३०॥ इत्पनीकृतानियमो निजगृहप्राप्तः करोति
M
ainelibrary.org
Jain Educa
For Personal & Private Use Only