________________
231
सु०च
१६३||
इव कलासु देहे य उवचयं लहइ । तो सयलकलाकुसलो जाओं 'येवेहिदि दिणेहिं ॥१९॥ अह अनया तुरंगमवाहणहे गएण कुम-13 रेण | दिवो मुणी निविटो तवतणुयंगो जियाणगो ॥२०॥ नामेणं मुणिचंदो चउनाणी भवियकुमुयवणचंदो । नमिऊणं सो जंपइ | लद्धासीसो विसेसेण ॥२१॥ देवगुरुधम्मतत्तं कहेमु मह नाह ! बहुयपुन्नेहिं । पत्तो तमिह महायस!मरुपहिएणेव कमलसरं ॥२२॥ हिमहारहसियसियदसणकिरणरिछोलिविच्छुरियवयणो । अह पभणइ सो साहू रायसुयं सुणसु उवउत्तो ॥२३॥ तद्यथा-दुट्टटारसदोसपसरु जसु वयणि ण विज्जइ, कामिणिलडइकडक्खतिक्खसत्यिहिं जु न भिज्जइ । जुन कहिपि करि करइ किंपि पहरणु रण| रंगिउ, जिणि दि₹णवि गलइ पाउ भवसयसंवग्गिउ ॥२४॥ सो तुम्ह देवु जिणवरु सरणु भवभयदुत्थगलत्थियई, आजम्मु जम्मजरवज्जियउ वीयराउ सिवपत्थियहं । जसु न घरणि मणहरणि सरणि निरु निरयनिवासह, जसु न खित्तु हलमुसलमत्थु चिंतवि घरकृत्वा विजयचन्द्र इति । मासे गते नाम प्रतिष्ठितं राजभगिनीभिः ॥१८॥ सितपक्षशशधर इव कलासु देहे चोपचयं लभते । ततः सकलकलाकुशको जातः स्तोकैरपि दिनैः ॥१९॥ अथान्यदा तुरङ्गमवाहनहेतोर्गतेन कुमारेण | दृष्टो मुनिनिविष्टस्तपस्तन्वङ्गो जितानङ्गः ॥२०॥ नाम्ना मुनिचन्द्रश्चतु नो मविककुमुदवनचन्द्रः । नत्वा स जल्पति लब्धाशीविशेषेण ॥२१॥ देवगुरुधर्मतत्त्वं कथय मम नाथ ! बहुपुण्यैः । प्राप्तस्त्वमिह महायशः ! मरुपयिकेनेव कमलसरः ॥२२॥ हिमहारहसितसितदशनकिरणपतिविच्छरितवदनः । अथ प्रभणति स साधू राजसुतं शृणपयुक्तः ॥२३॥ दुष्टाष्टादशदोषप्रसरो यस्य वचने न विद्यते, कामिनीरम्यकटाक्षतीक्ष्णशस्त्रयों न भिद्यते । यो न क्वापि करे करोति किमपि प्रहरणं रणरङ्गितः, येन दृष्टेनापि गलति पापं भवशतसंवर्गितम् ॥२४॥ स युष्माकं देवो जिनवरः शरणं भवभयदौःस्थ्यनाशा
१२. श्रेण कालेन । २६. संसम्मि।
१६३०
in Educati
onal
For Personal & Private Use Only
M
ainelibrary.org