________________
2-30
GBOBB000
रखा उडेउं आसणदाणाइविणयपटिवचि।काऊणं परिषदो कुसलपनि भणइ सोवि ॥१०॥कुसलमलं मम नरवर ! पसत्यतित्याण वंदणरयस्स | संपड़ जिणिदविवेसम्मेएवंदिउंचलिओ॥१॥ोइनो तं दहूं साहम्मियपीइपरवसो एत्य । पमणइ साहसु कन्जं सज्जो साहेमि जेणतयं ॥१शनरपतिरुवाचा-सुयणाण देसणं चियकल्लागंज इहोयरवेण । तं साहियमेव तएपओअणेणं किमन्त्रण? ॥१॥ | इत्यंतरम्मि मइसागरेण गुरुविणयपुव्वयं भणिय । जइ कुलकुमुयाणदो नरवइणो नंदणो होइ ॥१४॥ तो लटुं संजायइ सहलं तुहर दसणंपि अम्हाणं । तो भणियं सिद्धणं सिझंतु मणोरहा तुम्ह ॥१५॥ अभिमंतिऊण तेणं पूयफल अप्पिऊण मणियं च । पीइमईए|| दिज्जसु जह पुत्तो होइ लहु तीए ॥१६॥ इच्चाइ जपिऊणं उप्पइओ नहयलम्मि सो सिद्धो । देवीए फलं असियं जाओ पुत्तोवि समयम्मि ॥१७॥ बद्धावणयं बहुवित्यरेण काऊण विजयचंदोचि । मासम्मि गए नामं पइट्ठियं रायभइणीहिं ॥१८॥ सियपक्खससहरो || गगनादवतीर्णः सितवसनधरः सरोजदलनयनः । पुरुषः शशिसमवदनः पुरः स्थितो नु स्वयं मदनः ॥९॥ ततो राज्ञोत्थायासनदाना-18 दिविनयप्रतिपत्तिम् । कृत्वा परिपृष्टः कुशलप्रवृत्तिं भणति सोऽपि ॥१०॥ कुशलमलं मम नरवर ! प्रशस्ततीर्थानां वन्दनरतस्य । संप्रति जिनेन्द्रबिम्बानि सम्मेते वन्दितुं चलितः॥११॥ अवतीर्णस्त्वां दृष्ट्रा साधर्मिकप्रीतिपरवशोऽत्र । प्रमणति कथय कार्य सद्यः साधयामि येन तत् ॥१२॥ सुजनानां दर्शनमेव कल्याणं यदिहावतरता । तत्साधितमेव त्वया प्रयोजनेन किमन्येन ! ॥१३॥ अत्रान्तरे मतिसागरेण गुरुविनयपूर्वकं मणितम् । यदि कुलकुमुदानन्दो नरपतेर्नन्दनो भवति ॥ १४ ॥ ततः सुन्दर सजायते सफलं तब दर्शनमप्यस्माकम् । ततो मणितं सिद्धेन सिध्यन्तु मनोरथा युष्माकम् ॥१५॥ अमिमन्त्र्य तेन पृगफलमर्पयित्वा माणितं च । प्रीतिमत्यै दीयतां यथा पुत्रो भवति लधु तस्याः ॥१६॥ इत्यादि जल्पित्वोत्पतितो नभस्तले स सिद्धः । देव्या फलमशितं जातः पुत्रोऽपि समये ॥१७॥ वर्धनकं.बहुविस्तरेण
in Educ
For Personal & Private Use Only
Minelibrary.org