________________
जीरजुवलयं मंजुसिंजणयं ॥४७॥ कलयति मणिमयकिरणकिंकिणीकलियमेहलं रमण । कयतुमुलतलवराउलसालं रइरमणनयरंव।।४८॥ मुत्तावलिं वहति घडिमालं पिव सतण्हतरुणकए । गुरुनाहिवाविलायन्नरससमाकरिसणत्यंव।। ४९॥ सीमंतनिसियवरपउमरायमणिकिरणरंजियं भालं । कैकेल्लिपल्लविल्लं वम्महसयणव वहमाणि ॥५०॥ अह तं निरुवमरूवोवसोहियं पिच्छिऊण नरनाहो । विम्हयरसरसियंतकरणोस परिचिंतिउलग्गो ॥५१॥ किं काचि कामिणी निसियमयणवाणप्पहारविहुँरियया। सविसेसभूसियंगी सरणत्थं मं समल्लीणा ? ॥५२॥ अहवाठाणम्मि इमम्मि पबलवायालजामइल्लम्मि। पयचारीण पवेसो कहं नु, ता नूणममरीयं ॥५३॥ अहव किमिमिणा मह संसएण, जा कावि होइ सा होउ । अब्भागयत्ति काउं अदभुट्टाणारिहा ताव ॥५४॥इय चिंतिऊण परिचत्तसिज्जसंगेण तेण धरणियलं । मउलियकरकमलेणं || णारविन्दभ्रममिलितमुखरभ्रमरावलिमिव वहन्तीम् । मरकतमणिमयमारयुगलकं मञ्जुसिजनकम् ॥४७॥ कलयन्ती मणिमयकिरणकिकिणीकलितमेखला रमणम् । कृततुमुलपुररक्षकाकुलसालं रतिरमणनगरमिव ॥४८॥ मुक्तावली वहन्तीं घटीमालामिव सतृप्णतरुणकृते ।। गुरुनाभिवापीलावण्यरससमाकर्षणार्थमिव ॥४९॥ सीमन्तनिश्रितवरपद्मरागमणिकिरणरञ्जितं मालम् । कल्लिपल्लववद् मन्मथसदनमिव १ वहन्तीम् ॥५०॥ अथ तं निरुपमरूपोपशोभितां दृष्ट्वा नरनाथः । विस्मयरसरसितान्तःकरणः स परिचिन्तयितुं लग्नः ॥५१॥ किं काचित् कामिनी निशितमदनबाणप्रहारविधुरिता । सविंशषभूषिताङ्गी शरणार्थ मां समालीना ! ॥५२॥ अथवा सानेऽस्मिन् प्रवलवाचालयामिके । पदचारिणां प्रवेशः कथं नु, तस्माद् नूनममरीयम् ॥५३॥ अथवा किमनेन मम संशयन, या कापि भवति सारे भवतु । अभ्यागतेति कृत्वाऽभ्युत्थानार्हा तावत् ..५४॥ इति चिन्तयित्वा परित्यक्तशय्यासङ्गेन तेन धरणितलम् । मुकुलितकरकमलेन
१०. किंकणी । २. ख. वहिति । ३ रू. ग. कंकिल्लि । ४ क. ग. 'दुरहिया ।
Jan Education in ons
For Personal & Private Use Only
helibrary.org