________________
रा०६०
१७
219 | भवामि अहं खयरो नरपुंगव ! इंदियालीओ ॥४५॥ इय जपते तेसि सपरियणो नरवईवि तोसेण । सव्वंगियमापरणं कडगाई देइ,8 इत्तो य॥४६॥ पत्यावोचि मुणिचा सहसा गयणंगणाओअवयरिओ।चारणमुणी महप्पा चउनाणी ताण पुण्णेहि ॥४७॥ सपरिगहो य राया अन्नद्धाणं करेइ पणमइ य । उवणमिय सीहासणमह तत्य मुणिम्मि उवविढे ॥४८॥ संवरियं पेच्छणयं मुणिणावि य देसणा समारद्धा । संवेयक्वेियकरी सुगंति सव्वे तमुवउत्ता ॥४९॥ तथाहि । जह एस इंदियाली दसइ वणनस्सराई रूवाई। तह कम्मसुत्तहारो सुचइ जीवाणक्त्याओ ॥५०॥ पढम चिय चालत्तं तत्तो कुमरत्तजुव्वणत्ताई । तत्तो य बुदभावं कयाइ पंचत्तसंपत्ती ॥५१॥ देवपि कुणई तिरियं मयं वा, माणपि नेरइयं । देवं वा मणुयं वा तिरियं वा, तिरियमवि एवं ॥५२॥ नेरइयपि हु तिरियं नरं च, पंचिंदियपि एगिदी। इस घडणविहडणाहिं विणडइ भुवणं असेसपि ॥५शा बालत्तणेवि किंपिहुकरेइ कुढि जरि खई वादि । सर्वाङ्गीणमामरणं कटकानि ददाति, इतश्च ॥१६॥ प्रस्ताव इति ज्ञात्वा सहसा गगनाङ्गणादवतीर्णः । चारणमुनिर्महात्मा चतुनिस्तेषां पुण्यैः ॥४७॥ सपरिग्रहब राजाऽभ्युत्थानं करोति प्रणमति च । उपनमितं सिंहासनमथ तत्र मुनावुपविष्टे ॥४८॥ संवृतं प्रेक्षणकं मुनिनापि च देशना समारब्धा । संवेगविवेककरी शृण्वन्ति सर्वे तामुपयुक्ताः ॥४९॥ ययैष इन्द्रनाली दर्शयात क्षणनश्वराणि रूपाणि । तथा कर्मसूत्रधारः सूत्रयति जीवानामवस्थाः ॥१०॥ प्रथममेव बालत्वं ततः कुमारत्वयौवने । ततश्च वृद्धभावं कदाचित्पञ्चत्वसंपत्तिः ॥५१॥ देवमपि करोति तिर्यञ्चं मनुजं वा, मानवमपि नैरयिकम् । देवं वा मनुजं वा तिर्यञ्चं वा, तिर्यञ्चमप्येवम् ॥२५॥ नैरयिकमपि च तिर्यञ्च नरं च, पञ्चेन्द्रियमप्येकेन्द्रियम् । इति घटनविघटनाम्यां विनटयति भुवनमशेषमपि ॥५३॥ बालत्वेऽपि कमपि खलु करोति कुष्ठिनं ज्वरिणं क्षयिणं वापि । कुमारत्वेऽपि हि प्राधे गृहाद् गृहं भ्रमयति मिक्षाम् ॥५॥ यौवनक्ने प्राप्त दंशयति दुष्टकामसण । यथाऽऽस्मानमविदन् पतति स on
For Personal Private Use Chey
१८७१
an Educati