________________
AMONGaw
280 कुमरचेवि हु पचे घरा घरं मामइ भिक्ख ॥५४॥ जुन्वणवणम्मि पत्तं डंसावइ दुटुकामसप्पेण । जह अप्पमवेयंतो पडइ सो दुरियगताए | ॥५५॥ वलिपलियगलियसोई कुणइ य वुड्दत्तणस्स समयम्मि । वकीकयकायलयं हासकर तुच्छतरुणीण ॥५६॥ तो भो सव्वजणाणं |
सव्वावत्यासु नत्यि येवंपि । मुहमसुहं पुण दीसइ पञ्चक्खं चेव जीवाणं ॥५७॥ ना कम्मक्खयहेउम्मि जयह जिणदेसियम्मि धम्मम्मि । | जेण कयत्यणघणदुत्यवज्जिय लहह सिद्धत्तं ॥५८॥ सो पुण जीवदयच्चिय सेसा सच्चाइया बई तस्सा । तं सव्वओवि काउं असमत्यो
कुणइ देसेण ॥५९॥ अह पणमिऊण विनवइ नरवरो राहडो तह अमच्चो । पुव्वपुरिसक्कमेणवि सम्मत् अम्ह पहु ! अत्थि ॥५०॥ | पाणाइवायविरइंपि देसओ देह अम्ह पसिऊण । भणइ मुणी होउ इमं किंपुण एए इहइयारा ॥६१॥ बंधवहं छविच्छेयं अइभारं भत्तपाणवोच्छेयं । दुदृमणएहिं एए वज्जेयव्वा पयत्तेण ॥६२॥ तो विहिणा पडिवनं पढमवयं निवअमच्चसइदेहिं । अवरेहिवि अवराई वीयवयाईणि गहियाणि ॥६॥ तो मुणिवरेण भणियं गच्छामो पत्थुयम्मि कजम्मि । पडिवनवयविसेसे विसेसओ उज्जमेयव्वं | दुरितगते ॥५५॥ वलिपलितगलितशोभं करोति च वृद्धत्वस्य समये । वक्रीकृतकायलतं हास्यकरं तुच्छतरुणीनाम् ॥५६॥ ततो भोः सर्व| जनानां सर्वावस्थासु नास्ति स्तोकमपि । सुखमसुखं पुनदृश्यते प्रत्यक्षमेव जीवानाम् ॥१७॥ तस्मात् कर्मक्षयहेतौ यतध्वं जिनदेशिते धर्म । | येन कदर्थनधनदौःस्थ्यवर्जितं लमध्वं सिद्धत्वम् ॥५८॥ स पुनर्जीवदयैव शेषाः सत्यादिका विस्तरस्तस्याः । तां सर्वतोऽपि कर्तुमसमर्थः | करोति देशेन ॥५९॥ अथ प्रणम्य विज्ञपयति नरवरो राहडस्तथाऽमर्त्यः । पूर्वपुरुषक्रमेणापि सम्यक्त्वमावयोः प्रभो ! अस्ति ॥६०॥ प्राणातिपातविरतिमपि देशतो देखावयोः प्रसद्य । भणति मुनिर्भवत्विदं किन्त्वेत इहातिचाराः ॥६१॥ बन्धवषं षड्विच्छेदोऽतिभारो भक्तपानव्यु|च्छेदः । दुष्टमनोभिरेते वर्जयितव्याः प्रयत्नेन ॥१२॥ ततो विधिना प्रतिपन्नं प्रथमव्रतं नृपामर्त्यश्राद्धैः । अपरैरप्यपराणि द्वितीयव्रतादीनि
aa
For Personal Private Use Only
A
braryorg