________________
१०च० ।
१८८।
281 | ॥ ६४ ॥ इय भणिजं उप्पइओ तमालदलसामलम्मि गयणम्मि । रायावि कुणइ धम्मं रज्जधुरं राहडे ठविडं ॥ ६५|| तो राहडोवि एके ठावे पयम्मि मंडलीयाण । अन्नाण पयन्मंसं करेइ निययाए इच्छाए ॥ ६६ ॥ एवं च वट्टमाणो दिणे दिणे चढइ गरुयअभिमाणे । थेवेवि हु अवराहे अइगरुयं कुणइ सो दंडं || ६७ || केसिंपि हु करचरणे अन्नेसिं पुण सउट्ठनासउडे । अनेसि कप्पावर निक्करुणो मूलओ कने ||६८ ॥ उपाडावर नयणे दसणे पाडावए य अन्नेसिं । केसि च सयासाओ गिण्हावर उम्गदंडे सो ॥ ६९ ॥ वसणच्छेयं कारइ जिब्धं कप्पावए य अनेसि । एवं च रसे चडिओ अवराहविवज्जियानपि ॥ ७० ॥ आरोबिडं अलीयं अवराहं नियधणं अदिताण । अनेसि भयहेडं कप्पावर अंगुवंगाई ॥ ७१ ॥ एवं च कुणंतो सो लोयाणं जाणिऊण नरवइणा । भणिओ राहढमंती मा कुण इइ दारुणं पावं ॥ ७२ ॥ जाणताण अवस्सं वयस्स भंगो न एत्थ अइयारो । सो होइ अणाभोगाइकारणा तो तयं चयः ॥७३॥ गृहीतानि ॥ ६३ ॥ ततो मुनिवरेण भणितं गच्छामः प्रस्तुते कार्ये । प्रतिपन्नत्रतविशेषे विशेषत उद्यन्तत्र्यम् ॥ ६४ ॥ इति भणित्वोत्पतितस्तमालदलश्यामले गगने । राजापि करोति धर्म राज्यधुरां राहडे स्थापयित्वा ॥ ६५ ॥ ततो राहडोऽप्येकान् स्थापयति पदे मण्डलिकानाम् । अन्येषां पदभ्रंशं करोति निजयेच्छ्या ॥ ६६ ॥ एवं च वर्तमानो दिने दिने चटति गुर्वभिमाने । स्तोकेऽपि खल्वपराधेऽतिगुरुं करोति स दण्डम् ॥ ६७ ॥ | केषामपि खलु करचरणानन्येषां पुनः सौष्ठनासापुटम् । अन्येषां छेदयति निष्करुणो मूलतः कर्णान् ॥ ६८ ॥ उत्पाटयति नयनानि दशनान् पाटयति चान्येषाम् । केषां च सकाशाद् ग्राहयत्युग्रदण्डान् सः ॥ ६९ ॥ वसनच्छेदं कारयति जिह्वां छेदयति चान्येषाम् । एवं च रसे चटितोऽपराधविवर्जितानामपि ॥ ७० ॥ आरोप्यालीकमपराधं निबधनमददताम् । अन्येषां भयहेतोश्छेदयत्यङ्गोपाङ्गानि ॥ ७१ ॥ एवं च कुर्वन् स लोकानां ज्ञात्वा नरपतिना । मणितो राहडमन्त्री मा कुर्बिति दारुणं पापम् ॥ ७२ ॥ जानतामवश्यं व्रतस्य भङ्गो नात्रातिचारः । स भवत्य
mational
For Personal & Private Use Only
Jain Ede
|रा०क० ।
||१८८
ww.jainelibrary.org