________________
Jain Educatio
282
हालाहलविसपियणं वरं खु छुरियाए हणणमुयरस्स । पव्वयसिहराउ वरं अप्पा मुको निरालंबो ||७४|| जालाजालकराले जलणम्मि | वरं विसिज्ज निबिसिज्जा । खग्गुग्गधारउवरिं न उण मासज्ज नियनियमं || ७५|| किश्च । लब्धंति विविहमणिकणयरयणभवणोवभो|यसंजुत्ता । रिद्धिविसेसा न उणो कहंपि धम्मो दयारूवो ॥ ७६ ॥ भणिऊणं आएसो पमाणमिय अम्गओ नरिदस्स । कट्टावर करचरणे तहेब निर्द्धधसत्तेण ||७७|| माराविय तकरबंधवेग अह अक्षया छलं लहिउं । निहओ छुरियाए मओ गओ य तच नरयपुहविं ||७८ || तत्तोवि हु उव्वट्टो भमिउं संसारसायरे घोरे । लधुं पुणोवि धम्मं अनंतसम्मं सिवं लहिही ||७९ ॥ कुरुचंदोबि हु राया पज्जंते अणसणं विहेऊण । पावियसमाहिमरणो सोहम्मे सुरबरो जाओ ||८०|| तत्तो अवरविदेहे होऊण कयंगलाए नरनाहो । पत्तो निव्वाणसुहं पज्जंते लदजिणदिक्खो ॥८१॥ वयअइयारो दुक्खाण कारणं वज्जणं तु पुण तस्स । अविलंबेणं स्विसुहजणयं ता चवह
नाभोगादिकारणात् ततस्तं त्यज || ७३ || हालाहलार्वषपानं वरं खलु क्षरिकया हननमुदरस्य । पर्वतशिखराद् वरमात्मा मुक्तो निरालम्बः ||७४|| ज्वालाजाळकराले ज्वलने वरं विंशद् निविशेत । खगोप्रधारोपरि न पुनभ्रंशेत निजनियमम् ||७५ || लभ्यन्ते विविधमणिकनकरत्नभवनापभागसंयुक्ताः । ऋद्धिविशेषा न पुनः कथमपि घम दयारूपः ॥ ७६ ॥ भणित्वाऽऽदेशः प्रमाणमित्यग्रतो नरेन्द्रस्य । छेदयति | करचरणांस्तथैव निर्दयत्वेन ||७७ || मारयित्वा तस्करबान्धवेनाथान्यदा छलं लब्ध्वा । निहतः क्षुरिकया मृतो गतश्च तृतीयां नरकपृथिवीम | ॥७८॥ ततोऽपि खवृत्तो भ्रान्त्वा संसारसागरे घोरे । लब्ध्वा पुनरपि धर्ममनन्तशर्म शिवं लप्स्यते ॥ ७९ ॥ कुरुचन्द्रोऽपि खलु राजा पर्यन्तेऽनशनं विधाय । प्राप्तसमाधिमरणः सौधर्मे सुरवरो जातः ॥ ८० ॥ ततोऽपर विदेहे भूत्वा कृतमङ्गलायां नरनाथः । प्राप्तो निर्वाणसुखं
ional
For Personal & Private Use Only
www.jainelibrary.org