________________
278 गयंव पाणेहिं ॥३६॥ तं सचं मनतो तहक्खदहाउलो नरवरिंदो। किंकायव्यविमूढो दोब्ब जलंतजलणम्मि ॥३७॥ अइकसिणीकयवयणो अहोमुहो जा न किंपि पडिभणइ । ताव खयरो पयंपइ सचंचिय सा मया किनु ॥३८॥ वहविराया चिट्ठइ निरुचरो |जाव खेयरो ताव । जंपइ मयावि एसा जीवउ तुझप्पहावेण ॥३९॥ पभणइ आगच्छ पिए ! परदुइदुहियो मुहं लइउ सामी। इस ||
मणिए जाव निवो ऊससिओ ईसि ता सहसा ॥४०॥ उद्दाममद्दलालीकंसालियतिलिमकंसियहुडुक्का । रकाबोकाण रवो वियमिओ रायपंगणए ॥४१॥ तम्मज्ञटिया छंदाणुसारओ भावनिन्भरं स्वयरी । पुरओ पणञ्चमाणी पणमइ नरनारयकमलं ॥४२॥ तुह कोउयत्यमित्यं विहियं मे खयरइंदियालेण । इय कहिउँ नरवइणो पिच्छणयं तेण पारदं ॥४॥ तो राया पुरलोओ मंतियणो ||8 मंडलीयमाईया। विम्हियहियया जपंति अहह ! अच्छरियमच्छरियं ॥४४॥ तो राया भणइ तयं किं खयर ! इमंति कहसु सम्भावं। न नरवरेन्द्रः । किंकर्तव्यविमूढः लिप्त इव ज्वलज्ज्वलने ॥३७॥ अतिकृष्णीकृतवदनोऽधोमुखो यावन किमपि मतिमणति । तावत्खचरः प्रजल्पति है सत्यमेव सा मृता किनु ! ॥३८॥ तथापि खलु राजा तिष्ठति निरुत्तरो यावत्खेचरस्तावत् । जस्पति मृताप्येषा नीवतु तब प्रभावेण ॥३९॥ प्रमणत्यागच्छ प्रिये ! परदुःखदुःखितः सुखं लभतां स्वामी । इति मणिते यावन्नृप उच्छुसित ईषत्तावत्सहसा ॥४०॥उद्दाममर्दलालीकांसालिकतिलिमकांसिकहुडुकानाम् । डकाबुक्कानां रवो विजृम्भितो राजप्राङ्गणके ॥४१॥ तन्मध्यस्थिता छन्दोऽनुसारतो मावनिर्मरं खचरी। पुरतः प्रनत्यन्ती प्रणमति नरनाथपादकमलम् ॥४२॥ तव कौतुकार्थमित्वं विहितं मया खचरेन्द्रनालेन । इति कथयित्वा नरपति प्रेक्षणकं तेन प्रारब्धम् | ॥४३॥ ततो राजा पुरलोको मन्त्रिननो मण्डलिकादिकाः । विस्मितहृदया जल्पन्ति महह ! आश्चर्यमाश्चर्यम् ॥४४॥ ततो राजा मणति तं | किं खचर ! इदमिति कथय सद्भावम् । न भवाम्यहं सचरो नरपुङ्गव ! ऐन्द्रजालिकः ॥४५॥ इति जल्पते तेषां सपरिजनो नरपतिरपि तोषेण ।
wwwwwwwne
For Personal Private Use Only
ORainelibrary.org