________________
277
सु०च०
११८६
मे समप्पेसु ॥२७॥ संपइ नियनयरं पइ गच्छिस्सं जेण जणमणाणंद !। आणानिदेसकरोएस जणो तुज्झ सयकालं ॥२८॥ तो खुडिओ
रा०का नरनाहो चिंतइ कि उत्तरं पयच्छेमि । तो पक्खित्ता दिट्ठी रमा मंतिस्स वयणम्मि ॥२९॥ तो मंतिणा जहटियवुनते साहिए समग्गेवि । ता कसिणीकयवयणो खयरो विन्नवइ नरनाहं ॥३०॥ अमयंपि विसं जायं चंदोवि हु मुयइ जलणजालोनिं । मायंडोवि हु पयहइ अहह ! अकंडेवि तमपडलं ॥३१।। तुम्हारिसावि जइ परिचयंति पागयजणव्व मज्जायं । ता नाह ! समुद्देहिवि नणममुद्देहि होयव्वं ॥३२॥ अहमेसो पञ्चक्खो सा मह अंगाई पणइँणी घेत्तुं । चडिया चियाए, अलियंपि वुच्चए किंचि घडमाणं ॥३३॥ अंतेउरेण छुहिऊण मह पियं || भणसि साहियं जलणं । जं वुच्चिज्जइ सि परनारिसोयरो आयरसि एयं ॥३४॥ ता नियजसपसरं तिहुयणपि उज्जोयमाणमिममेवं ।। मा कुणसु कलंकेउं तुल्ल चंदेण जयनाह ! ॥३५॥ ता अप्पसु मह दइयं कुणसु दयं जा तुट्टइ महासा । अह तुच्चिय आसा सहसेव निर्देशकर एष जनस्तव सदाकालम् ॥२८॥ ततः क्षुभितो नरनायश्चिन्तयति किमुत्तरं प्रयच्छामि । ततः प्रतिक्षा दृष्टी राज्ञा मन्त्रिणो बदने ॥२९॥ ततो मन्त्रिणा ययास्थितवृत्तान्त कथिते समग्रेऽपि । ततः कृष्णाकृतवदनः स्वचरो विज्ञपयति नरनाथम् ॥३०॥ अमृतमपि विषं जातं | चन्द्रोऽपि खलु मुञ्चति ज्वलनन्चालालीम् । मार्तण्डोऽपि खलु प्रकटयत्यहह ! मकाण्डेऽपि तमःपटलम् ॥३१॥ युष्माशा अपि यदि परित्यजन्ति प्राकृतजना इव मर्यादाम् । तदा नाथ! समुद्ररपि नूनममुद्रभवितव्यम् ॥३२॥ अहमेष प्रत्यक्षः सा ममानानि प्रणयिनी गृहीत्वा । चटिता चितायाम्, अलीकमप्युच्यते किञ्चिद् घटमानम् ॥३३।। अन्तःपुरे तिप्त्वा मम प्रियां भणसि साषितं ज्वलनम् । बदुच्यतेऽसि परनारीसहोदर आचरस्येतत् ॥३४॥ तस्मान्निजयशःप्रसरेण त्रिभुवनमप्युद्घोतमानामिदमेवम् । मा कुरु कलङ्कयित्वा तुल्यं चन्द्रेष जगन्नाथ !॥३५॥ तस्मादर्पय 2 मम दयितां कुरु दयां यावत् त्रुबति ममाशा । अथ त्रुटितवाशा सहसैव गतमिव माणैः ॥३६॥ तत् सत्यं मन्वमानस्तदुःखदुःखाकुलो 5॥१८६।
OMA
Jain Educa
t
ional
For Personal & Private Use Only
W.Jainelibrary.org