________________
276
NOORORowww00000000000
॥१८॥ तो पुण मणि रवंचिव इत्व तुमबंधुर । जे इवविरहदुक्सियमणाए मे देसि कहाणि ॥१९॥ पुरवि बहुप्पयारं भणियारमान जुत्चमियका अपाणम्मिविपीडा विहिणा बिहिया हवइ सुहया ॥२०॥धरसु महन्वयभारंहारं सिवरमणिमणहरमुयारं। जिणसु कसार सिदतजारो मुहनिहिपिसाए ॥२१॥ परिहर कुदिहिसेवं देवं मन्ने विगयरागमलं । समतिणमणिणो मुणिणो गुरुणो, जीवाइतत्ताई ॥२२॥इय मणियाविन मनइ वयणं पुहईसरस्स सा खयरी। खयरगुणे उच्चरित्रं पुणो पुणोरुयइ तो रबा ॥२३॥ दावाविआई तीसे चंदणकट्ठाई विरइऊण चियं । अहसा खपरी नियपइगत्ताई प्रति चित्तूणं ॥२४॥ हुयवहजालचियाए चियाए| सा तीए जाकिर पविट्ठा । तो कुरुचंदनराहिवपुरओसो आगओखयरो॥२५॥ करकलियफरयखग्गो नरनाहं पगमिऊण विनवइ । पहु! परनारिसहोयरमत्ययचूडामणि नरिंद !॥२६॥ तुज्झ पहावेण मए निहओ सत्त् गरिटबलकलिओ। सरणागयजणवच्छल ! मह दइयं तमनसो मे ददासि कष्टानि ॥१९॥ पुनरपि बहुप्रकारं भणिता राज्ञा न युक्तमिति कर्तुम् । आत्मन्यपि पीडा विधिना विहिता भवति सुखदा ॥२०॥ धर महाव्रतमारं हारं शिवरमणीमनोहरमुदारम् । जय कषायान् सिद्धान्तजापतः सुखनिधिपिशाचान् ॥२१॥ परिहर कुदृष्टि सेवां देवं मन्यस्व विगतरागमलम् । समतृणमणीन् मुनीन् गुरुन् , जीवादितत्त्वानि ॥२२॥ इति भणितापि न मन्यते वचनं पृथिवीश्वरस्य सा खचरी। खचरगुणानुश्चार्य पुनः पुना रोदिति ततो राज्ञा ॥२३॥ दापितानि तस्यै चन्दनकाष्ठानि विरचय्य चिताम् । अथ सा खचरी निजपतिगात्राणि झटिति गृहीत्वा ॥२४॥ हुतवहन्वालाचितायां चितायां सा तस्यां यावत्किल प्रविष्टा । ततः कुरुचन्दनराधिपपुरतः स आगतः खचरः ॥२५॥ करकलितफरकखगो नरनायं प्रणम्य विज्ञपयति । प्रभो ! परनारीसहोदरमस्तकचूडामणे ! नरेन्द्र ! ॥२६॥ तव प्रभावेण मया निहतः शत्रुगरिष्ठवलकलितः । शरणागतजनवत्सल ! मम दयितां मे समर्पय ॥२७॥ संप्रति निजनगरं प्रति गमिप्यामि येन जनमनमानन्द !। आज्ञा
Devow७०७00000
१
PROAN
Main Educati
o nal
For Personal & Private Use Only
H
ainelibrary.org