SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ सु०च० ॥१८५॥ Jain Educa 275 मह एसा पाणपिया पणइणी इमा तम्हा । रक्वेयव्वा तुमए इय भणिउं तो गओ खपरो ॥ १० ॥ दिवासणम्म अह सा उबविट्ठा स्वयरपणइणी जाब। ता गयणाओ सहसा फरयसणाहा भुया पडिया ||११|| ताहे उड्ढमुहाणं सव्वाण जणाण तम्मि अत्थाणे । दिट्ठगहियमंडलग्गा दुइयम्या निवडिया इति ॥ १२ ॥ तत्तो खवेण विणा पडियं गयणंगणाउ सिरकमलं । मणिमउडदिप्यमाणं मज्झहदिदिबिंबंव ॥१३॥ गुरुकोवारुणदारुणपसारियच्छं अईव दुष्पिच्छं । तिवलीभंगुरभालं निडुरदंतम्गदट्ठोहं ॥ १४ ॥ तेण समं चिय पढियं पहारसयजज्जरं घपि तओ । तं तह द मउलियनयणा स्वयरी भणड़ रायं ||१५|| एसो मह पाणपिओ रिउणा बाबाइओ न संदेहो । ता तस्स विओए हूं नो पाणे धारिडं सक्का || १६ || तां काऊण पसायं सिम्यं मह देहि भाय ! दारूणि । पियविरहदहदर्द दहेमि देहं पुणो जेण || १७|| ताहे रन्ना भणियं भगिणी तं मज्झ ता इमं रज्जं । तुह मंतियति मुंचसु पाणपरिचायबुद्धिपि तस्मात् । रक्षितव्या युष्माभिरिति भणित्वा ततो गतः खचरः ||१०|| दत्तासनेऽय सोपविष्टा खचरप्रणयिनी यावत् तावद् । गगनात् सहसा फरकसनाथा मुजा पतिता ॥ ११॥ तदध्वमुखेषु सर्वेषु जनेषु तस्मिन्नास्थाने । दृढगृहीतमण्डला द्वितीयमुजा निपतिता शयिते ॥ १२ ॥ ततः क्षेपेण दिना पतितं गगनाङ्गणाच्छिरः कमलम् । मणिमुकुटदीप्यमानं मध्याहृदिनेन्द्रविम्बमिव || १३|| गुरुकोपारणदारुणप्रसारिताक्षमतीव दुर्दर्शम् । त्रिवली गुरभालं निष्ठुरदन्ताप्रदष्टौष्ठम् ॥ १४ ॥ तेन सममेव पतितं प्रहारशतजर्जरं कबन्धमपि ततः । तत्तथा दृष्ट्वा मुकुलितवदना खचरी भणति राजानम् ॥ १५॥ एष मम प्राणप्रियो रिपुणा व्यापादितो न संदेहः । तस्मात्तस्य वियोगेऽहं नो प्राणान् धारयितुं शक्ता ॥ १६ ॥ तस्मात् कृत्वा प्रसादं शीघ्रं मम देहि भ्रातः ! दारूणि । प्रियविरहदहनदग्धं दहामि देहं पुनर्येन ॥ १७॥ तदा राज्ञा भणितं भगिनी त्वं मम तस्मादिदं राज्यम् । तब सत्कमिति मुञ्च प्राणपरित्यायबुद्धिमपि ॥ १८ ॥ ततः पुनर्भणितं तथैवमेवात्र युष्माकं बन्धुत्वम् । वदिष्टविरहदुःखि For Personal & Private Use Only 볶이 ॥१८५॥ jainelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy