________________
Jain Education
274
गलकंबल कमाईण कप्पण जो करेइ जीवाणं । सो राहडोन पावइ भवभमणदुहाई भीमाई ||१|| तथाहि । महिमहिलामुद्दतिलयंब लच्छिनिलये पुरं इह पसिद्धं । विजियविपक्खनरिंदो राया तत्यत्थि कुरुवंदो ॥ २॥ तस्सत्थि पिया गोरीव संमुणो सीलसालिणी लीला । राइडनामा मंती सुरज्जकज्जे सया सज्जो || ३ || अह अनया नरिंदो राहडमंडलियमाइलोएण । परिवारिओ समंता अत्थाणसहाए उबावट्ठो ||४|| जा चिट्ठा ता दिट्ठो एगो विज्जाहरो नहयलाओ । आगच्छंतो करकलियखग्गफलओ समज्जो य ॥५॥ संपतो अत्याने पभणइ नरनाहपणयपयकमलं । कुरुचंदराय ! निसुणसु विवर्त्ति मज्झ पसिऊण || ६ || खणमेगं मज्झ पिया रक्खेयव्वा तए पयत्तेण । जाव अहं संगामं करेमि गंतूण सह रिउणा ||७|| अनत्य कत्थवि अहं एयं मोतुं चएमि नहु तेण । तुह पासम्मि सुएमि परनारिसहोयर ! नरिंद! | ८ || परकज्जकरणरसिया दीसंति महीए पबिरलनरिंदा । तुम्हारिसा महायस ! पुरिसोचमगुणगनोबेया ॥ ९ ॥ सव्वस्सं
गलकम्बल कर्णादीनां छेदनं यः करोति जीवानाम् । स राहड इव प्राप्नोति भवभ्रमणदुःखानि भीमानि ॥ १॥ महीमहिलामुखतिलकमिव लक्ष्मीनिलयं पुरमिह प्रसिद्धम् । विजितविपक्षनरेन्द्रो राजा तत्रास्ति कुरुचन्द्रः ||२|| तस्यास्ति प्रिया गौरीब शम्मोः शीलशालिनी लीला । राहडनामा मन्त्री सुराज्यकार्ये सदा सज्जः ॥३॥ अथान्यदा नरेन्द्रो राहडमाण्डलिकादिलोकेन । परिवारितः समन्तादास्थानसभायामुपविष्टः | ॥४॥ यावतिष्ठति तावद् दृष्ट एको विद्याधरो नमस्तलात् । आगच्छन् करकालतखगफलकः सभार्यश्व ||५|| संप्राप्त मास्याने प्रभणति नरनाथप्रणतपादकमलम् । कुरुचन्द्रराजन् ! शृणु विज्ञप्तिं मम प्रसद्य ॥ ६ ॥ क्षणमेकं मम प्रिया रक्षितव्या त्वया प्रयत्नेन । यावदहं संग्रामं करोमि गत्वा सह रिपुणा ||७|| अन्यत्र क्वाप्यहमेतां मोक्तुं शक्नोमि नैव तेन । तव पावें मुञ्चामि परनारीसहोदर ! नरेन्द्र ! ॥८॥ परकार्य करणरसिका दृश्यन्ते मह्मां प्रविरतनरेन्द्राः । युष्मादृशा महायशः ! पुरुषोत्तमगुणगणोपेताः ॥९॥ सर्वस्वं ममैषा प्राणप्रिया प्रणयिनीयं
For Personal & Private Use Only
nelibrary.org