SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ तत्थ य सित्तं सुखितंव ॥२॥ नीलवंतगिरिसिंगसरियसीयासरिप्पवाहेण। पयडियकित्तिपडायव सहइ नियपरमपुरिसाण ॥२४॥ अस्थि तरुणियणपारद्धवरमंगलो मंगलुग्गारवहिरीकयंवरतलो । तलवरप्पमुहनिवलोयरक्खियपुरो पुरजणारद्धमविसेसधम्मुज्जमो ॥२५॥ जमिय-18 पुच०। जोगेहि साहहि सुपवित्तिओ तियससमरूवैतरुणयणकयविम्भमो । भमरपरिकलणखमकमलसियसरो सरसमल्लीणहंसावलीमणहरो ॥२६॥ हरियपरिकवलणापुटुगोसंकुलो कुलसमुप्पन्ननरनियरपयडियनओ। नय कया कलिनिवोवयनरमयरुहो सुइयरो पवररमणिज्जविजओ तहि ॥२७॥ तत्य य जिणधम्ममहामहिवालनिवासगाढदुग्गव । नयरी सुहंकरिच्चिय अस्थि जहत्था जयपसिद्धा ॥२८॥ जीए विसालुत्तुंगो मणिमयकविसीसकलियपायारो । गयणसिरीए रसणाकलावलीयप्णमुबहइ ॥२९॥ जीए जलरासिसच्छहपरिहासंकंतरुइररविवि । गगनापलग्नशझैः । राजते नमःश्रीपरिरम्भणाथमुरिक्षप्तबाहुरिव ॥२२॥ बहुवर्ध(धा)न्यपद(यः) पूरपावितं करिशतैः (कर्षकैः) संकीणम् । पूर्वविदेहाभिधानं तत्र च क्षेत्र सुक्षेत्रमिव ॥२३॥ यद् नीलवागिरिशङ्गसृतसीतासरित्प्रवाहेण । प्रकटितकीर्तिपताकमिव राजते निजपरमपुरुषाणाम् ।। २४॥ अस्ति तरुणीजनप्रारब्धवरमङ्गलो मङ्गलोद्गारबधिरीकृताम्बरतलः । पुररक्षकप्रमुखनृपलोकरक्षितपुरः पुरजनारब्धसविशेषधर्मोद्यमः॥२५॥ यमितयोगैः साधुभिः सुपवित्रितखिदशसमरूपतरुणजनकृतविभ्रमः । भ्रमरपरिकलनक्षमकमलभाषेतसराः सर:समालीनहंसावलीमनोहरः ॥२६॥ हरितपरिकवलनापुष्टगोसंकुलः कुलसमुत्पन्ननरनिकरप्रकटितनयः । नच कदा कलिनृपोपहतनरमृगसुखः सुखकरः प्रवररमणीयविजयस्तस्मिन् ॥२७॥ तत्र च जिनधर्ममहामहीपालनिवासगाढदुर्ग इव । नगरी शुभकरी खल्वस्ति यथार्थी जगत्प्रसिद्धा ॥२८॥ यस्या विशालोत्तुङ्गो मणिमयकपिशीर्षकलितप्राकारः। गगनश्रियो रसनाकलापलावण्यमुद्हति ॥२९॥ यस्या जलराशिसदृशपरिखासक्रान्तरुचिररविबिम्बम् । १७. साहए। २ ग. वरवरुषक।३स. लावा ग. लावण। ॥२॥ हरितपरिकवलनापुष्टगासल वासगाढदुर्ग इव । नगरी शुभ यस्या जलराशिस Jain Educa t ional For Personal & Private Use Only Mainelibrary.org.
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy