SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ जालाकलावपिंगलबडवानललीलमुबहइ ॥३०॥ जीए समुन्नयजिणभवणसिहरसंठवियकणयकलसाण । मझेण पैलुटुंतं न मुणिज्जइ मंडलं रविणो॥३१॥ जीए ससिकंतमणिमंदिराई निसि ससिकरावपुढाई । वियलियबाहजलाई रोयंतिव तरणितवियाई ॥३२॥ गयदोसावि सदोसव्व जीए पविसंति कहवि रविपाया । कोडीसरघरसच्चवियचिंधसंरुद्धसंचारा ॥३३॥ कमलदलटियजललवतरलावि न ज कयावि | शाकयराया। मुंचइ निवासिजणगुणकलावसंदाणियन्च सिरी ॥३४॥ रंगिरतुंगतरंगमखुरम्गनिन्यायविहरियं धरणि । सिंचंति जीए कर सीयरेण सदयव्व करिविसरा ॥३५॥ दढभुयदंडालाणियकमलाकरिणी निवो समरसीहो । चउरंगचमूसंचाररुद्धधरणीयलो तत्थ ॥३६॥ मंडलियचंडकोदंडमुक्तकंडोलिखडियसिरेहिं । जो रयइ रणे जयसिरिं पवेसपउमोक्यारंव ॥३७॥ विमलकरवालधाराजलेण चित्ताई रिउ चरित्ताई । जो फुसइ मुवणभवणंतरालभित्तीनिहिताई ॥३८॥ जस्स य जसजलसित्तं पयावपावयपलुट्टमवणियलं । नवकंदलकलियं पिव | ज्वालाकलापपिङ्गलवडवानललीलामुद्वहति ॥३०॥ यस्याः समुन्नतजिनभवनशिस्वरसंस्थापितकनककलशानाम् । मध्येन पर्यस्यमानं न ज्ञायते > मण्डलं रवेः ॥३१॥ यस्याः शशिकान्तमणिमन्दिराणि निशि शशिकरावस्पृष्टानि । विगलितबाप्पजलानि रुदन्तीव तरणितप्तानि ॥३२॥ कागतदोषा अपि सदोषा इव यस्यां प्रविशन्ति कथमपि रविपादाः। कोटीश्वरगृहदृष्टचिहरुद्धसंचाराः ॥३३॥ कमलदलस्थितजललवतरलापि नयां कदापि कृतरागा। मुञ्चति निवासिजनगुणकलापसंदानितेव श्रीः ॥३४॥ रङ्गनशीलतुगतरामखुराग्रनिर्घातविधुरितां घरणिम् । सि चन्ति यस्याः करसीकरण सदया इव करिविसराः॥३५॥ दृढभुजदण्डालानितकमलाकरिणीको नृपः समरसिंहः । चतुरङ्गचमूसंचाररुद्धधरणीतलस्तत्र ॥३६॥ मण्डउितचण्डकोदण्डमुक्तकाण्डालिखण्डितशिरोभिः । यो रचयति रणे जयश्रीप्रवेशपद्मोपचारमिव ॥३७॥ विमलकरवा १५. पलोट्ट। ion 3900AMANABADS Jain Educa For Personal & Private Use Only Mainelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy