________________
EMA
.CO
नियनियभावेणुवयारकारिणो इंतु ते दोवि ॥१५॥ इह पुव्वसुकइविरइयपबंधसवणेण जणियगुरुहरिसो । कह लोओ अम्हारिसरइयपर्वधेसु अहिरमउ ? ॥१६॥ कत्थाहं मंदमई कत्थ सुपासस्स चरियपरिकहणं । गुरुतरुफलखिवियकरो ता इसणिज्जो म्हि कुजव्व ॥१७॥ तहवि य जिणवरगुणसंथवेण कम्म खवंति इह जीवा । एएण कारणेणं मज्झ पविची इमा जाया ॥१८॥ सुकइत्तणकित्ति पुण महेमि
एयाउ न बुहमज्झम्मि । गंधत्यमित्थ न हु गंठिवन्मयं चरइ गंधमओ ॥१९॥ अलमित्थ वित्थरेणं, ता संपइ पत्थुअत्यवित्थारं । कयम|गलोवयारो करेमि भत्तीए जहसति ॥२०॥
अस्थि चउजलहिरसणामणहरमहिमहिलियाए मुहकमले। सुपवित्तमंडणं धाइसंडनामो महादीवो ॥२॥जोनीसनीलवंतायलेहिं गयजग्गलग्गसिंगेहिं । रेहइ नहसिरिपरिरंभणत्थमुक्खिवियवाहुन्य ॥२२॥ बहुवनधन्नपयपूरपावियं करिसएहि सकिण्णं । पुव्वविदेहभिधाणं लोकोऽस्मादृशरचितप्रबन्धेष्वभिरमताम् ! ।।१६।। कुत्राहं मन्दमतिः कुत्र सुपाश्वस्य चरितपरिकथनम् ! । गुरुतरुफलक्षिप्तकरस्तस्माद्धसनीयोऽस्मि कुब्ज इव ॥१७॥ तथापि च जिनवरगुणसंस्तवेन कर्म क्षपयन्तीह जीवाः । एतेन कारणेन मम प्रवृत्तिरिय जाता ॥१८॥ सुकदित्व-12 कीति पुनः काक्षाम्येतस्माद् न बुधमध्ये । गन्धार्थमत्र न खलु प्रन्थिवर्णकं चरति गन्धमृगः ॥१९॥ अलमत्र विस्तरेण, तस्मात् संप्रति प्रस्तुतार्थविस्तारम् । कृतमङ्गलोपचारः करोमि भक्तया यथाशक्ति ॥२०॥
अस्ति चतुर्जलधिरसनामनोहरमहीमहिलाया मुखकमले ।सुपवित्रमण्डनं धातकीषण्डनामा महाद्वीपः ॥२॥ यो निपधनीलवदचलाभ्यां १ ग. होतु । २ विदेहपचे बहुवर्णका भिन्न जातीया ये धन्या भाग्यशालिनः पुरुषास्तेषां प्रदानां चरणानां पूरैः समूहः पाक्तिं पवित्रितम्, घेत्रपचे बहुवर्णानि धान्यानि यस्मात् वादृशेन पयःपूरेण बलप्रवाहेम पावितमित्यर्थः । ३६ स. किवं ।
ASOOM.
For Personal & Private Use Only
Kilpelibrary.org