________________
महमुहकमलवासिणी कुणउ सुर्यदेवी ॥७॥ गंभीरपसन्नपयप्पवाहिणि विबुहजणमणाणंदं । कविकुलगिरिस्स बंदे सरस्सई इंदभूइस्स | ०चा
All पुव०।
| को न जणो हरिसिज्जइ तरंगवइ-वइयरं सुणेऊण । इयरे पबंध-सिंधूवि पाविया जीए महुरतं ॥९॥ भदं सिरिहरिभदस्स सूरिणो जस्स भुवण-रंगम्मि । वाणी विसट्टरसभावमंथरा नच्चए सुइरं ॥१०॥ मंदारमंजरि पिव सुरावि सवणावयं संयं णिति । पागयपवंधकइणो वाणि सिरिजीवदेवस्स ॥११॥ इह सुयणा कह मह संथवारिहा, जे पबंधगुणलेसं । गिण्हंति दिट्टमिपि पयडवियडेविय न हु दोसे ॥१२॥ ता इह संथवियव्वा पढम चिय दुज्जणा गुरुजणना जाण वयणाण भीओ जत्तेण कई कुणइ कव्वं ॥१३॥ अहवा एयम्मि समुज्जयस्स मह किं इमाए चिंताए । को सुरगिरिणो सरणिं पुच्छइ जलहिम्मि गंतुंमणो ? ॥१४॥ ता इह सुपासचरियं विरइउकामस्स मह जहासत्तिं । | त्रिजगत्पितामहमुखकमलवासिनी करोतु श्रुतदेवी ॥७॥गम्भीरप्रसन्नपद(यः)प्रवाहिनी विबुधजनमनआनन्दाम् । कविकुलगिरेवन्दे सरस्वती
मिन्द्रमृतेः ।।८॥ को न बनो हृष्येत् तरङ्गवतीव्यतिकरं श्रुत्वा । इतरे प्रबन्धसिन्धवोऽपि प्रापिता यया मधुरत्वम् ॥९॥ भद्रं श्रीहरिभद्रस्य | सूरेयस्य भुवनरहे । वाणी विकसितरसभावमन्थरा नृत्यति सुचिरम् ॥१०॥ मन्दारमञ्जरीमिव सुरा अपि श्रवणपदं स्वयं नयन्ति । प्राकृतप्रबन्धकवयो वाणिं श्रीजीवदेवस्य ॥११॥ इह सुजनाः कथं मम संखवार्हाः, येप्रबन्धगुणलेशम् । गृह्णन्ति दृष्टमात्रमपि प्रकटविकटानपि न || तु दोषान्॥१२॥ तत इह संस्तोतव्याः प्रथममेव दुर्जना गुरुजना इव । येषां वचनेभ्यो भीतो यत्नेन कविः करोति काव्यम् ॥१३॥ अथवैतस्मिन् समुद्यतस्य मम किमनया चिन्तया ! । कः सुरगिरेः सरणिं पृच्छति जलधौ गन्तुमनाः ! ॥१४॥ तस्मादिह सुपार्श्वचरितं विरचयितु| कामस्य मम यथाशक्ति । निजनिजभावेनोपकारकारिणौ भवतां तो द्वावपि ॥१५॥ इह पूर्वसुकविविरचितप्रबाश्रवणेन जनितगुरुहर्षः । कथं S n
१८.१८वी । २ ग. जणं । ३ स. निति ।
POOGGNAN
न्य
in Educ
a
tional
For Personal & Private Use Only
inbrary.org