SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ A 00000 ॥ सुपासनाह-चरिअं॥ जयइ जुयाइजिणिदो अवररिउविजयनाडयपर्वधे । नवनिउणसुत्तहारोव्व विडियसहसंघचउपचो ॥२॥ सियज्झाणानलपजलिरकम्मकंतारधूमलइउच्च । रेहंति जस्स अंसं मघोलिरा चिहुरकुरलीओ॥२॥चरिमं नमिमो सिरिवीरजिणवरं जस्स अज्जविय तित्थं। जयइ तिलोईकमलाविलासतिलयंव सुपवित्र ३॥ सेसेचि असेसे निकलेवि सयलेऽगुणेवि गुणकलिए । नमिमो अणंगराए निहयअणंगेवि अजियाई ॥४॥ पणमह फुरंतपणफणकिरीडवररयणकिरणदीवहिं । पयडतं पिव सिवमम्गमग्गिम सिरिसुपासजिणं॥५॥ जाणं च तज्जणातज्जणीइ | लागो ठवेमि मंदपए । कव्वपहे वालो इव ताण गुरूण नमामि कमे ॥६।। सन्निज्झ मज्झ मया विमलंगोवंगगुणमहग्यविया। तिजयपिया-11 ___जयति युगादिजिनेन्द्र आन्तररिपुविजयनाटकप्रबन्धे । नवनिपुणसूत्रधार इव विहितशुभसंघचतुप्पात्रः ॥१॥ सितध्यानानलप्रज्वलनजाशीलकर्मकान्तारधूमलता इव । राजन्ति यस्यांसे सघूर्णनाश्चिहुरकुरल्यः ॥२॥ चरमं नमामः श्रीवीरजिनवरं यस्याद्यापि च तीथम् । जयति त्रि लोकीकमलाविलासतिलकमिव सुपवित्रम् ॥३॥ शेषानप्यशेषानिष्कलानपि सकलानगुणानपि गुणकलितान् । नमामोऽनङ्गरागानिहतानानप्यजितादीन् ॥४॥ प्रणमत स्फुरत्पञ्चफणकिरीटवररत्नकिरणदीपैः । प्रकटयन्तमिव शिवमार्गमग्रिम श्रीसुपार्श्वजिनम् ॥५॥ येषां च तर्जनातर्जन्यां|| लग्नः स्थापयामि मन्दपदानि । काव्यपथे बाल इव तेषां गुरूणां नमामि क्रमान् ॥६॥ सांनिध्यं मम सदा विमलाङ्गोपाङ्गगुण महर्षिता । १. जुगार । २ अनडे चमदेवे रागो येषां वानिति विरोधः, नास्त्यजयगो येपा तानिति परिहारः । ३ चिदुराणा=केशानां कुरल्या नकसयः 'करचली' इति भाषायाम् । SI JainEducati o nal For Personal Private Use Only
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy