________________
262
॥४४॥ बभणे बंधुरायं एसो अट्ठमिचउदसीसु तए । तप्येवम्बो मज्जेण इव परज्जित्तु से बचणं ||४५ || नविऊन बंधुराओ तं पुच्छिय निर्यागहम्मि संपतो । कुणइ गुणिकहियधम्मं जोगियचवणं च तो सोचि ॥ ४६ ॥ जोवि न बहइ वयणे जो नवि दिनंपि पत्थिओ देइ । जोवि हु करेइ गव्वं दुव्वयणं बाबि भासे ॥४७॥ तं तंपि हु बंधावर चेडयचरडाउ गाढवंधेहिं । अद्विबंधनेर्हि तो लोओ तस्स भयभीओ ॥ ४८ ॥ चिट्ठा सयावि एवं च वइयरं जाणिउं मनइ जणओ। तुह पुव्वएहि बद्धावि मोइया कोबि नवि बद्धो ॥ ४९ ॥ पढमवयस्सइयारो पढमो एसो गुरूहि तुह कहिओ । ता तं सयमंगीकयमेवं कह वच्छ ! मइलेसि ? ॥ ५० ॥ बद्धविमुको कोबि हु बेरवसा केणविप्पयारेण । अत्रयरह तुह सरीरे इय अधीर दहइ मह हिययं ॥ ५१॥ तथा । जइ मन्नसि मह वयणं जइ मन्नसि गुरुवयणं जिणमयं च । तावच्छ ! तुच्छचरियं वज्जसु जीवाण बंधदुरं ॥ ५२|| सुवणगुरुणोवइहं जीवदयानिम्मलं वयं गहिरं । भजंति जंतुसं|मति चेटकमेकम् । यद् भणति बन्धुराजः सदा त्वया तद्विधातव्यम् ॥४४॥ प्रभणति बन्धुराजमेषोऽष्टमीचतुर्दश्योस्त्वयां । तर्पितव्यो | मद्येनेति प्रपद्य तस्य वचनम् ॥४५॥ नत्वा बन्धुराजस्तं पृष्ट्रा निजगृहे संप्राप्तः । करोति मुनिकथितधर्म योगिवचनं च ततः सोऽपि ॥४६॥ योऽपि न वर्तते बचने यो नापि दत्तमपि प्रार्थितो ददाति । बोऽपि खलु करोति गर्न दुर्वचनं वापि भाषते ॥ ४७ ॥ तं तमपि स्वल बन्धयति चेटकचरटेन गाढबन्धैः । अदृष्टवन्धनस्ततो लोकस्तस्य भयभीतः ॥ ४८ ॥ तिष्ठति सदाप्येवं च व्यतिकर ज्ञात्वा भवति जनकः । तव पूर्व'जैर्बद्धा अपि मोचिताः कोऽपि न तु बद्धः॥ ४९ ॥ प्रथमत्रतस्यातिचारः प्रथम एष गुरुभिस्त्वां कथितः । तस्मात्त्वं स्वगमङ्गीकृतमेवं कथं वत्स ! | मलिनयसि ? ||१०|| बद्धविमुक्तः कोऽपि खठु बैरवशात्केनापि प्रकारेण । अवतरेत् तब शरीर इत्यधृतिर्दहति मम हृदयम् ॥११॥ यदि मन्यसे मम वचनं यदि मन्यसे गुरुबचनं जिनमतं च । तदा वत्स ! तुच्छचरितं वर्जय जीवानां बन्धदुःखम् || मुवनगुरुपोपदिष्टं जीवदयानिर्म
For Personal & Private Use Only
Jain Education International
elibrary.org