________________
260
१०२०
IICOT.
१७८
॥३५॥ जीवदयं कुव्वंतो सविसेस बंधुरायवणिपवरो । पंचहि मज्जाहिं समं कीलइ दोगुंदुगसुरोव्व ॥३६॥ यह अभया कयाई केणई मिचेण साहियं तस्स । जह अन्ज जोगनंदी उज्जाणे जोगिओ पत्तो ॥३७॥ जो नियगुणगणधवलो बहुमुल्लमहल्लमोतियसरीए। कंठगयाए रेहइ हिमवंतगिरिव गंगाए ॥३८॥ ता दट्टव्वो एसो अणेगअच्छेरयाण कुलभवणं । दट्ठव्वदंस चिय नयणाण फलं बुद्दा विति ॥३९॥ ता काऊण पसायं वल्लह ! तस्संतियम्मि बच्चामो। पेच्छामो अच्छरियं किंचिवि आगिढिमाईयं ॥४०॥ एवं होउत्ति तो आरुहिय रहम्मि ते गया तत्थ । कप्पूरप्पभिईहिं कार से गरुयमुवयारं ॥४१॥ उवविट्ठा नमिऊ बहुओ कोलाहलेण पुरलोओ। मिलिओ सोवि हुदक्खइ बहुकोउपमंततंताई ॥४२॥ नियनियठाणम्मि गए लोए तह चेव फज्जुवासेइ । सेद्विसुयबंधुराओ तनिणयावजियो जोई ॥४३॥ पुज्वपसाहियचेडयमझाओ भणइ चेडयं एगं । जंभणइ बंधराओ मया तर ते विहेयन्वं मुनिवचनात्परिवर्जयति तानपि तथैव ॥३॥धनश्रेष्ठिना प्रपन्नः पावकधमों द्वादशविधोऽपि । प्रणम्य मुनिनाथं स्वस्वानं बातस्तो द्वावपि ॥३५॥ जीवदयां कुर्वन् सविशेष बन्धुराजवणिक्प्रवरः । पञ्चमिर्यामिः समं क्रीडति दोगुन्दुकसुर इव ॥३६॥ अथान्यदा कदाचिकेनचिद् मित्रेण कथितं तस्मै । बबाऽव योगनन्धुधाने योगी प्राप्तः ॥३७॥ बो निजगुणगणवलोबहुमूल्यमहामौक्तिकमालया। कण्ठगतया राजति हिमव| द्विरिरिव गाया ॥३८॥ तस्माद द्रव्य एषोऽनेकाश्चर्याणां कुखमवनम् । द्रष्टव्यदर्शनमेव नयनयोः फलं बुधा जुवन्ति ॥३९॥ तस्मात् कृत्वा | प्रसाद वल्लभ ! तस्यान्तिके बजावः । श्वाव माश्चर्य किन्दिप्याकृष्ट्यादिकम् ॥१०॥ एवं भवत्विति तत भाव रखे तो गतो तत्र ।
कपरप्रभृतिभिः कृत्वा तस्य गुरुमुपनारम् ।।४१॥ उपविष्टौ नता बहुः कोगहन पुरलोकः । मिलितः सोऽपि खलुवति बहुकौतुकमस्वतन्त्रादि ॥१२॥ निजनिवस्थाने मते के संबवा पर्युपास्ते । डिसववन्धुराजस्तद्विनवावर्जितो योगी ॥१३॥ पूर्वप्रसाधितचेटकमध्याद्
ete0000
१७८
JainEducIRE
For Personal & Private Use Only
INw.sainelibrary.org