SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ 260 निसुणेइ-1॥२८॥ यया ।बाहचरिकलकुसलविते. नर मुक्खगणि, सयलकलाई सुपवितनदयकल जाहं मणि । संनमकल ता तवकल वरविवाणकल, जे इय कला हुन याहिं ते नर नणु विगल ॥२९॥ छईसण छमबइ पासंडई, अवरुष्परुवि न मच्छर | छाई । ताई न दुसइ कोई अहिंसा, तो तमणुट्ठह म कुणह हिंसा ॥३०॥ जो सद्धम्मासाए गहेइ कुहम्मु नरु, पच्छसावदवेण सु | डाइ जेम्व तरु । जो वेरुलिउ किरेविणु गिन्हइ कायमणि, सो जाणग जाणाविउ बहु तप्पेइ मणि ॥३१॥ न जडकलावु न बकलचीरई, न मंडणुन खालपुं नीरई । एयाइ सोहि करंति न पावई, जह दय थावरजंगमजीवहं ॥३२॥ इच्चाइदयागुणगणमायने मुर्णिदपासम्मि । विहिणा तसवहविरई पडिवना बंधुराएण ॥३३॥ जो एयं पडिवज्जइ वज्जइ सा बंधएमुहअइयारे । इय कहिए मुणि-| वयणा पडिवज्जइ तेवि तह चेव ॥३४॥ धणसेटिणा पवनो सावयधम्मो दुवालसविहोवि । पणमे मुनिनाई मट्ठाणं जंति ते दोवि संप्राप्त उद्याने बनमनानन्दनामिधाने ॥२७॥ ततः पश्यति तत्र मुनि दिशन्तं युगतिप्रत्यलं धर्मम् । भव्यानां हितार्थमुपविष्टः सोऽपि शृणोति ॥२८॥ द्वासप्ततिकलाकुशा अपि ते नरा मूर्खगणे, सकलकलासु सुपवित्रा न दयाकला येषां मनसि । संयमकला तथा तपःकला वरविज्ञानकला, ये इति कलाः खलु न जानन्ति ते नरा ननु विकलाः ॥२९॥ षड् दर्शनानि षण्णवतिः पारुण्डानि, परस्परमपि न मत्सरं मुश्चन्ति । तेषां न दूषयति कोऽप्यहिंसां, ततस्तामनुतिष्ठत मा कुरुत हिंसाम् ॥३०॥ यः सद्धर्माशया गृह्णाति कुधर्म नरः, पश्चात्तापदवन स दबते यथा तरुः । यो वैडूय विकाय गृह्णाति काचणिं, स ज्ञायको ज्ञापयिता बहु तपति मनसि ॥३१॥ न जटाकलापो न वस्कलचीII वराणि, न मगडनं न क्षालनं नीरेण । एतानि शुद्धिं कुर्वन्ति न पापानां, यथा दया स्थावरजङ्गमजीवानाम् ॥३२॥ इत्यादिदयागुणगणमाकर्ण्य मुनीन्द्रपार्थे । विधिना प्रसवषविरतिः प्रतिपन्ना बन्धुराजेन॥३३॥ य एता प्रतिपयेत वर्जयेत् स बन्धप्रमुखातिचारान् । इति कथित - - - - - --- DON Main Educatie For Personal & Private Use Only 11 211 elibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy