________________
सु०च०
१७८
259 विहिणा तह पुत्री दावइस्सामि ॥१८॥ सचदिणभिंतरओ ता मा पमयच्छि ! खेयमुव्वहसु । इय बुत्तुं संझाए धसिट्टी पूइर्ड जक्ख ॥१९॥ परिमुक्कसयलकज्जो तन्भवणे ठाइ निरसणो ताव । जा सत्तमिया रयणी ता जक्खो भणइ पञ्चक्ख ॥२०॥ होही तुहर लहु पुत्तो, महापसाउत्ति भणिय नमिऊण । जक्खस्स पायकमलं संपत्तो नियगिहे सिट्टी ॥२१॥ जक्खाएसं सव्वं कहेइ भजाए सा| य संतुट्ठा । बंधइ गठिं भणइ य एवं चिय होउ एयति ॥२२॥ तो पच्छिमम्मि जामे बंधुमई पासए सुमिणयम्मि । नियवयणे पविसंतं नारंग जणियगुरुरंग ॥२३॥ उठेउं सा साहइ पइणो तत्तो विमंसिउं सम्मं । तेणवि तणओ होहित्ति साहियं सा य परितुवा ॥२४॥ तदिवसजायगन्मा पसवइ समए मणोरमं पुत्तं । पत्तम्मि वारसाहे दिन्नं नाम इमं तस्स ।।२५।। जणएहिं बंधुराआत्ति लच्छिविच्छडओ तो कमसो । अहिगयकलाकलावो संपत्तो जोवणं सोवि ॥२६॥ अह केणवि कज्जेणं धणसेट्ठी बंधुरायपरिकलिओ। संपत्तो उज्जाणे जणमणआणंदणभिहाणे ॥२७॥ तो पेच्छइ तत्य मुणिं देसतं सुगइपच्चलं धम्मं । भव्वाण हियट्ठाए उवविट्ठो सोवि मुद्बह । इत्युक्त्वा संध्यायां धनश्रेष्ठी पूजयितुं यक्षम् ॥१९॥ परिमुक्तसकलकार्यस्तद्भवने तिष्ठति निरशनस्तावत् । यावत्सप्तमी रजनिस्तदा | यक्षो भणति प्रत्यक्षम् ॥२०॥ भविष्यति तव लघु पुत्रो महाप्रसाद इति भाणत्वा नत्वा । यक्षस्य पादकमलं संप्राप्तो निजगृहे श्रेष्ठी ॥२१॥ यक्षादेशं सर्वं कथयति मार्यायाः सा च संतुष्टा । बध्नाति प्रन्धि मणीत चैवमेव भवत्वेतदिति ॥२२॥ ततः पश्चिमे यामे बन्धुमती पश्यति स्वप्ने । निजवदने प्रविशद् नारङ्गं जनितगुरुरङ्गम् ॥२३॥ उत्थाय सा कथयति पत्ये ततो विमृश्य सम्यक् । तेनापि तनयो भविष्यतीति कवितं सा च परितुष्टा ॥२४॥ तदिवसजातगर्मा प्रसूते समये मनोरमं पुत्रम् । प्राप्ते द्वादशाहे दत्त नग्मेदं तस्य ॥२५॥ जनकाभ्यां बन्धुराज इति खल्मीविस्तरतस्ततः क्रमशः । अधिगतकलाकलापः संप्राप्तो बोक्नं सोऽपि ॥२६॥ अथ केनापि कार्येष घनश्रेष्ठी बन्धुराजपरिकलितः । ।१७७)
Jan Educati
o
nal
For Personal & Private Use Only
Olinelibrary.ore
I