________________
256
4000000
वच्छ ! अंबा जं जंपइ तं करेह किं बहुणा! । गिण्डसु अंश्यजंबुयफलाई जणणीए दितीए ॥१०॥ इय बहुडिंभजुयाए चरियं । ठूण तीए महिलाए। अप्पाणं निंदती पत्ता गेहस्स मज्झम्मि ॥११॥ चितेइ अहं जणिया एक्कच्चिय भेदभाइणी विहिणा । एक्कंपि पुत्तभंडं जीए पमूर्य न पावाए ॥१२॥ जम्मो निरत्थउ तीए जीए महिलाए मम्मणुल्लविरो । रमिऊण धूलिधवलो पुचो नारुहइ अंकम्मि ॥१३॥ अनन्त्रकज्जवइयररविकिरणकयत्थियं हिययकुमुयं । ऊसरइ नबरि मणुयाण तणयमुहयंदसच्चवणे ॥१४॥ दोगच्चपि न नज्जइ न गणिज्जइ आवईवि अइगढ़ई । हिययस्स निव्वुइकरो जाण सुओ गुणगणाहारो ॥१५॥ इय तणयाभावसमुभवण असुहेण मिया संती । दिट्ठा सिविणणं परम्मुहा सयलकज्जेसु ॥१६॥ हिमदड्ढकमलिणी इव दीससि किं सुयणु ! पुच्छिए तेण । सा काइ तस्स पुचामावदुई तो घणो भणइ ॥१७॥ मा होसु ऊसुयमणा धणियं भत्तीए घणयजक्खमहं । आराहिऊण यन्जल्पति तत्कुरु किंबहुना । गृहाणाम्रजाम्बवफलानि जनन्या ददत्या ॥१०॥ इति बहुडिम्भयुक्तायाश्चरितं दृष्टा तस्या महिलायाः ।
आत्मानं निन्दन्ती प्राप्ता. गेहस्य मध्ये ॥११॥ चिन्तयत्यहं जनितकैव मन्दभागिनी विधिना । एकमपि पुत्रभाण्डं यया प्रसूतं न पापया : ।॥ १२ ॥ जन्म निरर्थक तस्या यस्या महिलाया मन्मनोल्लपिता ।रन्त्वा धूलिधवलः पुत्रो नारोहत्यके ॥ १३॥ अन्यान्यकार्यव्यतिकररविकिरणकर्थितं हृदयकुमुदम् । उल्लसति केवलं मनुजानां तनयमुखचन्द्रदर्शने ॥१४॥ दौर्गत्यमपि न ज्ञायते न गण्यत आपदप्यतिगुर्वी । हृदयस्य निवृतिकरो येषां सुतो गुणगणाधारः ॥१५॥ इति तनयाभावसमुद्भवनासुखेन दाावता सन्ती । दृष्टा श्रेष्ठिधनेन पराङ्मुखा सक| लकार्येषु ॥ १६ ॥ हिमदग्धकमलिनीव दृश्यसे किं सुतनु ! पृष्टे तेन । सा कथयति तस्मै पुत्राभावदुःखं ततो धनो भणति ॥१७॥ मा भवोत्सुकमना बाद मक्त्या धनदयक्षमहम् । आराध्य विधिना तुभ्यं पुत्रं दापयिष्यामि ॥ १८ ॥ सप्तदिनाभ्यन्तरं तस्मान्मा प्रमदाक्षि ! खेद
.6000
Shin Educati
o nal
For Personal & Private Use Only
OINjainelibrary.org