________________
१०च० |
१७६।
Jain Educa
257
निरवेक्खो दुट्टमणो तिरियाईणं करेइ जो बंध । सो पावर बंधवहं जह पच बंधुराएण ॥ १ ॥ तथाहि । अत्थि पुरं पोराणं पड | मिणिसंडंव पडमिणीसंडं । सुविचित्तपत्तकलियं परमावासं सुवाणिययं ॥ २॥ तत्यत्थि अत्यिजणवंछियत्थसंपाडणिकदुल्ललिओ । घणउन्च घणो सेट्ठी भज्जा तस्सत्थि बंधुमई || ३|| ताणं च परोप्परनेहनिब्भरं विसयसोक्खनिरयाणं । वच्चा कालो अकलियदुहाण घणधन्न कलियाण || ४ || केवलमवच्चदुक्ख सल्लइ हियए परोप्परं ताणं । किं विहवेणम्हाणं कुलकेउसुपुत्तर हियाणं १ ॥ ५ ॥ इय चिताजुत्ताणं ताणं वच्चति वासरा विरसा । अह अन्नया कयाई बन्धुमई नियघरदुवारे || ६ || जा चिट्ठा ता पेच्छर कस्सइ गाहा| वइस्स गहवइणी । धूलिधुरुंडियपुत्तेर्हि परिगया चितए तत्तो ||७|| धन्ना एसा महिला जा एवं अत्तए रमावेइ । अइमंजुमम्मणुल्लाविरी वाणीए सुहाए ||८|| एक्कं धरई कडीए बीयं इत्थंगुलीए संलग्गं । तइयाओ य चउत्थं रुटं संभासए एवं ||९|| आगच्छ
निरपेक्षो दुष्टमनास्तिर्यगादीनां करोति यो बन्धम् । स प्राप्नोति बन्धवधं यथा प्राप्तं बन्धुराजेन ॥१॥ अस्ति पुरं पुराणं पद्मिनीषण्डमिव पद्मिनेोषण्डम् । सुविचित्रपा ( प )त्रकलितं पद्मावासं सुवाणिज ( पानीय) कम् ॥२॥ तत्रास्त्यर्थिजनवान्छितार्थसंपादनैकदुर्ललितः । धनद इव घनः श्रेष्ठी मार्या तस्यास्ति बन्धुमती ॥ ३ ॥ तयोश्च परस्परस्नेहनिर्भरं विषयसौख्यनिरतयोः । व्रजति कालोऽकलितदुःखयोधर्नधान्यकलितयोः ॥ ४ ॥ केवलमपत्यदुःखं शल्यति हृदये परस्परं तयोः । किं विभवेनावयोः कुलकेतुसुपुत्ररहितयोः १ ॥५॥ इति चिन्तायुक्तयोस्तयोर्यजन्ति वासरा विरसाः । अथान्यदा कदाचिद् बन्धुमती निजगृहद्वारे ॥ ६ ॥ यावतिष्ठति तावत्पश्यति कस्यापि गाथापतेर्गृहपनीम् । धूलिधूसरित पुत्रैः परिगतां चिन्तयति ततः॥ ७ ॥ धन्येषा महिला यैवमात्मजान् रमयति । अतिमन्जुमन्मनोल्लापनशीलय वाण्या सुखदया ॥ ८ ॥ एकं धरति कयां द्वितीयं हस्ताङ्गुलौ संलग्नम्। तृतीयाच्च चतुर्थ रुष्टं संभाषत एवम् ॥ ९ ॥ आगच्छ वत्स ! अम्बा
For Personal & Private Use Only
बं०क० |
|||१७६॥
jainelibrary.org