________________
सु००
(६०का
१७९
swasan000GNAND
263 तावणेण जे मंदबुद्धीया ॥५३॥ भमिहति भवं घोरं ते वहबंधाइदुक्खपरतंता । वोविएवयमंगो जणेइ गरुयाई दुक्खाई ॥५४॥ इस पिउणा. भन्नतो मतो सो विणंव तव्वयणं । तह चेव पयट्टतो ओइट्टतो न मणयपि ॥५५॥ रायामच्चाईदि नाऊण सुपाडिहेरपरिकलियं । सामेण भणिओवि हुन कुणइ कवितव्वयण ॥५६॥ अह निववेलाइत्तोलन्भवणन्वइयरम्मि कलहंतो । गहिओ बंधाविय चेढगाओ लन्म घणं किंपि॥१७॥ दायव्वमत्यि अन्नपि किंपि सो भणइ तुम्ह जं एत्य । तस्स य सट्टे खग्गं गिन्हह एयंति सो भणिउं ॥५८॥ कोसाओ आयड्डिय खग्गं दसणमिसेण सहमत्ति । एक्केणं घाएणं दो खंडइ बंधुराय सो ॥५९॥ नियभिच्चसहाओ सो तासे वन्धुरायभिच्चजणं । निययावासम्मि गओ तत्य सरूवे तलारेण॥६०॥ विनत्ते नरवइणा भणियं जह एत्तियस्स सो जोम्गो । अन्नायपरो तम्हा गवसणा इहन कायया ॥६॥ तत्तो पंचत्तगओ गमिही कुगईसु बहुपयारासु । विसहंतो घणदुक्खं तं गृहीत्वा । मञ्जन्ति जन्तुसंतापनन ये मन्दबुद्धयः ॥५३॥भ्रमिष्यन्ति भवं घोरं ते वधबन्धादिदुःखपरतन्त्राः । स्तोकोऽपि खलु व्रतभङ्गो जनयति गुरूणि दुःखानि ॥५४॥ इति पित्रा मण्यमानो मन्यमानः स तृणमिव तद्वचनम् । तथैवप्रवर्तमानोऽर्पसपन् न मनागपि ॥५५॥ राजामत्यादिभिज्ञात्वा सुपातिहायपरिकलितम् । साम्ना भाणतोऽपि खलु न करोति कर्णेऽपि तद्वचनम् ॥५६॥ अथ नृपवेलाऽऽयुक्तो लभ्यधनव्य| तिकरे कलहयन् । गृहीतो बन्धयित्वा चेटकाद् लभ्यं धनं किमपि ॥२७॥ दातव्यमस्त्यन्यदपि किमपि स भणति तुभ्यं यदत्र । तस्य च सट्टे खहं गृहाणैतमिति स भणित्वा ॥१८॥ कोशादाकृष्य खड्गं दर्शनमिषण सहसेति । एकन घातन द्विधा खण्डयति बन्धुराज सः ॥१९॥ निजभृत्यसहायः स त्रासयित्वा बन्धुरानभृत्यजनम् । निनावासे गतस्तत्र स्वरूप पुररक्षण ॥१०॥ विज्ञापिते नरपातना भणितं. यथैतावतः स | योग्यः । अन्यायपरस्तस्माद् गवेषणेहनकर्तन्या ॥११॥ ततः पन्चत्वगतो गमिष्यति कुगतिषु बहुप्रकारामु । विषहमानो बनदुखं बन्ध
||१७९)
Jain Educatio
n
al
For Personal & Private Use Only
linelibrary.org