________________
Jain Educa
228
चितामणी मणीणं कप्पतरू तरुवराण जह पवरो । तह सम्मतं बुत्तं पवरं सव्वाणवि गुजाण ॥ १॥ पक्खीण पक्खिराओ सुराण इंदो गहाण जह चंदो । तह सम्मतं पवरं भणियं सव्वाणवि गुणाण ||२|| अमयं जहा रसाणं नरांण चक्की मुणीण गणनाहो। वह दंसणं पसत्थं जाणह सव्वाणवि गुणाण ||३|| ॐ सम्मत्तविउत्ता निरवज्जं पालिऊण जइकिरियं । गेविज्जपि हु पत्ता पुणोवि भमिरा भवमपारं ||४|| नरयाइसु दुखाई सहंति अइदूसहाई इह जीवा । न य तेसि सिवगमणं मोतुं सम्मत्त संपत्ति ||५|| सम्म पुर्ण पत्ता अंतमहुतंपि जंति मोक्खम्मि । आसायणबहुलाबि हु अवढपरियट्टमज्झम्मि || ६ || तो अइयारविमुकं धना पालंति केइ सम्मतं । धन्नाणमवि घन्नयरा जे तं जणयंति अनेसि ॥७॥
॥ समाप्तं सातिचारं सम्यक्त्वद्वारम् ॥
चिन्तामणिर्मणीनां कल्पतरुस्तरुवराणां यथा प्रवरः । तथा सम्यक्त्वमुक्तं प्रवरं सर्वेषामपि गुणानाम् ॥ १॥ पक्षिणां पक्षिराजः सुराणामिन्द्रो ग्रहाणां यथा चन्द्रः । तथा सम्यक्त्वं प्रवरं भणितं सर्वेषामपि गुणानाम् ॥ २॥ अमृतं यथा रसानां नराणां चक्री मुनीनां गणनाथः । तथा दर्शनं प्रशस्तं जानीत सर्वेषामपि गुणानाम् ॥३२॥ यत्सम्यक्त्ववियुक्ता निरवद्यं पालयित्वा यतिक्रियाम् । ग्रैवेयकमपि हि प्राप्ताः पुनरपि भ्रमिणो मवेऽपारे ॥ ४॥ नरकादिषु दुःखानि सहन्तेऽतिदुस्सहानीह जीवाः । न च तेषां शिवगमन मुक्त्वा सम्यक्त्वसंप्राप्तिम् ॥ ५॥ सम्यक्त्वं पुनः प्राप्ता अन्तर्मुहूर्तमपि यान्ति मोक्षे । आशातनबहुला अपि ह्यपार्श्वपरिवर्तमध्ये ॥ ६ ॥ ततोऽप्रतिचारविमुक्तं धन्याः पालयन्ति केचित् सम्यक्त्वम् । धन्यानामपि धन्यतरा ये तज्जनयन्त्यन्येषाम् ||७||
१. इति सम्यक्त्यतत्परे गावासप्तकम् । स°
sational
For Personal & Private Use Only
jainelibrary.org