________________
कसिंगारं नयरलोयं ॥६४॥ अंकनिवेसियनियनियपुत्तयपडिपुत्तनत्तपुत्तीयं । विविहफलफुल्लपरिकलियपडलियावावडकरग्ग।।६।। कुसुमावयंसगाभिहउज्जाणेऽणंगतेरसिदिणम्मि । गच्छंतं कुसुमाउहपयजुयलसमञ्चणनिमित्तं ॥६६॥ तम्मज्झट्टियवहुविहरयणाहरणेहि
भूसियसरीरं । पिच्छइ कमलायरमंतिपणइणि लडहलायण्णं ॥६७॥ सोहगमडप्फरहेरियकामघरणिं सुहासणासीणं । अंकनिवेसियदुHI हियं लालित विविहभंगीहिं ॥६८॥ तं पिच्छिऊण संगामसूरनरनाहपणइणी सहसा । ससहरकरचुंबियकमलिणिव्व दीणाणणा
जाया ॥६९॥ पाउन्भवंतनिम्मेरमन्नुभरभारनीसहा तयणु । कोवभवणम्मि जरजिन्नसिक्कडे पडइ जरियव्व ॥७०॥ चिंतइ नियवालाए विभूसियाणंगतेरसिदिणम्मि । जा एवं विलसइ मंतिपणइणी सच्चिय कयत्या ॥७॥ विहलो चिय मह महिलाजम्मो कंकेल्लितरुलयाएव्व । जीए सुयपसवफलणेण पावियं नेय जम्मफलं ॥७२॥ ता कहणु सलहणिज्जा पियमाणसफुरणरायहसीवि । होमि पश्यति कृतशङ्गारं नगरलोकम् ॥६॥ अङ्कनिवेशितनिजनिजपुत्रकप्रतिपुत्रनप्तृपुत्रीकम् । विविधफलपुष्पपरिकलितपटलिकाव्यापृतकराग्रम् | ॥६५॥ कुसुमावतंसकामिघोद्यानेऽनङ्गत्रयोदशीदिने । गच्छन्तं कुसुमायुधपदयुगलसमर्चननिमित्तम् ॥६६॥ तन्मध्यस्थितबहुविधरत्नाभरणभूपितशरीराम् । पश्यति कमलाकरमन्त्रिप्रणयिनी सुन्दरलावण्याम् ॥६७॥ सौभाग्यगर्वाधरितकामगृहिणिकां सुखासनासीनाम् । अङ्कनिवेशितदुहितरं लालयन्ती विविधमनिमिः ॥६८॥ तां दृष्ट्या संग्रामशूरनरनाथप्रणयिनी सहसा । शशधरकरचुम्बितकमलिनीव दीनानना जाता | ॥६९॥ प्रादुर्भवन्निमर्यादमभ्युमरभारनिःसहा तदनु । कोपमवने जराजर्णिसीत्कटे पतति ज्वरितेव ॥७०॥ चिन्तयति निजबालया विभू| पिताऽनङ्गत्रयोदशीदिने । यैवं विलसति मन्त्रिप्रणयिनी सैव कृतार्था ॥७१।। विफलमेव मम महिलाजन्म कङ्कल्लितरुलताया इव । यया
१. डरिय।२ क. ख. लालति ।
For Personal Private Use Only