________________
Pos
इय हेमचंदसूरी सूरो इव तवकरेहि दिप्पंतो। विहुणतो मोहतमं नरिंदमंडलियमाईणं ॥२५३॥ विहरइ बसुहाए, अषणाल्लायावि रजमणवरयं । तह पालइ जह सुयणा गर्यपि कालं न याति ॥२५४॥ चत्तो सो देसो दुज्जणेहिं भीएहिं चत्व सो राया । गरुडाहिटियठाणंव सपनियरेण रेण ॥२५५।। अह अन्नया य सीहो नरवइणा ठाविओ अमच्चपए । जो इह सिंहसरूवो मणुयामगाणं समग्गाणं ॥२५६॥ कारावइ कारामंदिराई पराई सो अपुव्वाई । पुव्वेसु अमायते अणवरयधरिज्जमाणजपे ।।२५७॥ अक्राहासंकाए धरिया जे तत्य निरवराहावि । तेसिं वारइ भत्तं पाणं च वियारपरिमुको ॥२५८॥ तत्य य पाणच्चाओ जायइ केसिपि छुइकिलंताणं । तण्हाए फुडियनयणा अन्ने पुण जति पंचत्तं ॥२५९॥ तं असमंजसचरियं नाऊण नरवरो भणइ सिंह । किं भवजलहितरंड | पढमवयमेवमइयरसि १ ॥२६०॥ ता कोवि न गुत्तीए धरियव्चो भो ! तए निरवराहो । थेवे अबराहेवि हु बारेयव्वं न भत्तजलं सूर इव तपःकरैर्दीप्यमानः । विधुनयन् मोहतमो नरेन्द्रमण्डलिकादीनाम् ॥२५॥ विहरति वसुधायां, मुवनमल्लराजोऽपि राज्यमनवरतम् । तथा पालयति यया सुजना गतमपि कालं न जानन्ति ॥२५४॥ त्यक्तः स देशो दुर्जनै तैर्यत्र स राजा । गरुडाधिष्ठितस्थानमिव सर्पनिकरण दूरेण ॥२५५॥ अथान्यदा च सिंहो नरपतिना स्थापितोऽमर्त्यपदे । य इह सिंहस्वरूपो मनुजमृगाणां समग्राणाम् ॥२५६॥ कारयति कारामन्दिराणि प्रचुराणि सोऽपूर्वाणि । पूर्वेष्वमात्यऽनवरतध्रियमाणजने ॥२५७|| अपराधाशश्या धृता ये तत्र निरपराध अपि । तेषां वारयति भक्तं पानं च विचारपरिमुक्तः ॥२५८॥ तत्र च प्राणत्यागो जायते केषामपि क्षुत्क्लान्तानाम् । तृष्णया स्फुटितनवना अन्ये पुनयान्ति पञ्चत्वम् ॥२५९॥ तदसमञ्जसचरितं ज्ञात्वा नरवरो भणति सिंहम् । किं भवजलाधितरण्डं प्रथमत्रतमेवमतिचरसि ! ॥२६०॥ तस्मात्कोऽपि न गुप्तौ धर्वत्र्यो भोः ! स्वया निरपराधः । स्तोकेऽपराधेऽपि खलु वारियतव्यं न भक्तजलम् ॥२६१॥ अथ स तन्नपवचनं श्रुत्वा भणित्वा
E
atone
For Personal & Private Use Only
www.jainelibrary.org