SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ 325 दासी०क. पचो। कुमरोवि सह वहहिं ओयरिऊणं विमाणाओ॥२४४॥ पयपंकयाइं पणमइ पिऊण संभासिउं पणइवग्गं । नयरम्मितमोपविसु०६०) सइ ऊसवभूयम्मि सन्चत्तो ॥२४५॥ भुत्तुत्तरम्मि सव्वं कहियं सिंहेण कुमरमित्तेण । रनो जं जह वित्तं ता जाव इहागओ कुमरो ॥२४६॥ बीयदिणे तो राया कुमरं अहिसिंचिऊण रजम्मि । सिरिअभयमूरिपासे गिण्डइ पव्वजमणवज ॥२४७॥ १२१० अह हेमचंदसाहू पदिएसु समग्गअंगुवंगेसु । ठविओ नियरिपए विहरइ वसुहाए विहिपुव्वं ॥२४८॥ जिणसासणउच्छप्पणदप्पणहत्याए तवसिरिवहूए । परिकलिओवि हु जो बंभयारिचूडामणी भणिओ ॥२४९॥ देसेइ सुगइमग्गं भव्वाण भयं च कुमयचारीणं । देसणपडहरवेणं अभयं जीवाण जो देइ ।।२५०॥ वरकणयकलससइंडभासुरं सासणं जिणिदस्स । सासणमिचेण कुणति | जस्स पुहईसरा झत्ति ॥२५१।। रहजत्तपत्तसोहं अट्ठाहियमहिमविहियखलखोई । जिणसासणं समग्गं जायं तचो निख्वसम्मं ॥२५२॥ तस्तत्र प्राप्तः । कुगारोऽपि सह वधूभ्यामवतीर्य विमानात् ॥२४॥ पादपङ्कजानि प्रणमति पित्रोः संभाष्य प्रणयिवर्गम् । नगरे ततः प्रविशत्युत्सवमूते सर्वतः ॥२४१॥ मुक्तोत्तरे सर्व कथितं सिंहेन कुमारमित्त्रेण । राज्ञे यद् यथा वृत्तं तावद्यावदिहागतः कुमारः ॥२४६॥ द्वितीयदिने ततो राजा कुमारममिषिच्य राज्ये । श्रीअभयसूरिपार्श्वे गृह्णाति प्रव्रज्यामनवद्याम् ॥२४७॥ ___ अथ हेमचन्द्रसाधुः पठितेषु समग्राङ्गोपाङ्गेषु । स्थापितो निजसरिपदे विहरति वसुधायां विधिपूर्वम्॥२४८॥ जिनशासनोत्सर्पणादर्पण|इस्तया तपःश्रीवघ्वा । परिकलितोऽपि स्खलु यो ब्रह्मचारिचूडामणी माणितः ॥२४९॥ देशयति सुगतिमार्ग भन्यानां बंच कुमतिचारिषाम् । देशनापटहरवेणामयं जीवानां यो ददाति ॥२५०॥ वरकनककलशसद्दण्डमासुरं शासनं जिनेन्द्रस्य । शासनमात्रेण कुर्वन्ति बस्स विवीश्वरा सरिति ॥२५१॥ रवयात्रामाप्तशोममष्टाहिकामहिमविहितखकक्षोभम् । जिनशासनं समग्रं जातं ततो निरुपसर्गम् ॥२५२॥ इति हेमचन्द्रसूरिः 2॥२१ Jain Educati o nal For Personel Private Use Only jainelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy