________________
324
0000000000000does
बसायर बुईतलं, कनारयणु तिलोयतरुणिवरगुणसंजुत्तउं । जसु उत्तारणि रायचक्कु सब्बुवि पडिमग्गउं, तं उचारिय जेण प्रचि, तमु पय लम्गडं ॥२३६॥ विनाणु अगन्बु अतुच्छ मइ जसु परकन्जिसु धीरह । तसु पाय नमसहु खत्तियहु भुवणमल्लवरवीरह' | ॥२३७॥ रोमंचकंचुइज्जतसव्वगत्तो नरिंदसिरिसेणो । मउडविवज्जाहरण सव्वं से देइ भट्टस्स ॥२३८॥ अन्नोवि रायलोओ संतगुणुकितण कुमारस्स । तह चेव कुणइ सम्बो, गुणेसु को मच्छरं बहइ ? ॥२३९॥ सिरिसेणनरिंदेणं रायाणो तह य रायपुत्ता य । कय| सम्माणा अचे नियनियठाणेसु संपत्ता ॥२४०॥ फग्गुणसियपंचमिगुरुदिगम्मि विहियं सुमंगलसएहिं । कुमरेण रयणमालाविजयप-15 डायाण परिणयणं ॥२४॥रना कयपरिवत्ती कुमरो नीदरइ चपनयरीओ । दोहिंवि भजाहिं समं आरूढो वरविमाणम्मि ॥२४२॥ लंघतो बहुनगनगरारामवरखेडकब्बडाईणि । थोवदिणेहिं पत्तो कुसुमपुरासन्नगामम्मि ॥२४३।। पच्चोणीए राया अंतेउरपरिगओ तहि भग्नं, तदुत्तारितं येन झटिति, तस्य पादयोर्लगामि ॥२३६॥ विज्ञानमगर्वमतुच्छा मतिर्यस्य परायेंषु धीरस्य । तस्य पादौ नमस्यामि क्षत्रियस्य मुवनमल्लवरवीरस्य ॥२३७|| रोमाञ्चकन्चुकायमानसर्वगात्री नरेन्द्रश्रीषणः । मुकुटविवर्जाभरणं सर्व तस्मै ददाति भट्टाय ॥२३८॥ अन्योऽपि राजलोकः सद्गुणोत्कीर्तन कुमारस्य । तथैव करोति सर्वः, गुणेषु को मत्सरं वहेत् ! ॥२३९॥ श्रीषणनरेन्द्रेण राजानस्तथा च राजपुत्राश्च । कृतसम्माना अन्ये निजनिजस्थानेषु संप्राप्ताः ॥२४०॥ फाल्गुनसितपञ्चमीगुरुदिने विहितं सुमङ्गलशतैः । कुमारेण रत्नमालाविजयपताकयोः परिणयनम् ॥२४१॥ राज्ञा कृतप्रतिपत्तिः कुमारो निस्सरति चम्पानगरीतः । द्वाभ्यामपि भार्याभ्यां सममारूदो वरविमाने ॥२४२॥ लखमानो बहुनगनगरारामवरखेटकर्बटादीनि । स्तोकदिनैः प्राप्तः कुसुमपुरासन्नग्रामे ॥२४३॥ स्वागतोत्सवेन राजाऽन्तःपुरपरिग१वष्पा बर। २. रगामव ।
in Educatio
n
al
For Personal & Private Use Only
A
linelibrary.org