________________
323
सृ०च०॥
१२०९।।
अम्हं पुरोहियम्मी नीसरइ गोलओ जस्स ॥२२७|| सो राहावेहम्मी ववसायं कुणउ जह इय वक्त्था । तत्थ पुरोहियइत्थे पढम चिय | गोलए चडिए ॥२२८॥ नामम्मि वाइए तत्य तस्स पुत्तो अउज्झनिवपहुणो । मयरद्धयकुमरो उट्ठिऊण चावं कर करइ ॥२२९॥
सी.क. कुंडलियचावदंडेण तेच घणुवेयगव्वियमणेणं । पुव्वभणिएण विहिणा मुक्को बाणो दिढमणेण ॥२३०॥ अस्यम्मि सुवितासंजियम्मि मुणिमाणसेव उफिडि । सव्वत्थ लद्धपसरो भग्गो मयरद्धयस्स सरो ॥२३॥ राहावेहविहीए विहलारंभेहि खत्तियवरहि । मयरदयन्च लक्खे मम्मे अहिंवि बहहिं ।।२३२॥ कहियावसरम्मि पुरोहिएण सिरिभुवणमल्लकुमरेण । सज्जीकयकोयहे झत्ति समारोवियसरेण ॥२३३॥ आपढियकोयंडेण पंडुनरनाहनंदणेणंव । उबरिट्टियराहावामतारिया झत्ति परिविद्धा ॥२३४॥ अह जयतालामुहले जणम्मि उज्जीवियव अप्पाणं । मबंती मालं खिवइ बालिया कुमरकंठम्मि ॥२३५॥ अत्रान्तरे पठितं भटेन । राहावेहवरप्पइअस्माकं पुरोहिते निःसरति गोलको यस्य ॥२२७॥ स राधावेधे व्यवसायं करोतु यथेति व्यवस्था । तत्र पुरोहितहस्ते प्रथममेव गोलके च-12 टिते ॥२२८॥ नामनिवाचित तत्र तस्य पुत्रोऽयोध्यानृपप्रभोः । मकरध्वजकुमार उत्थाय चापं करे करोति ॥२२९॥ कुण्डलितचापदण्डेन
तेन धनुर्वेदगर्वितमनसा । पूर्वमाणतेन विधिना मुक्तो बाणो दृढमनसा ॥२३०॥ अरके सुवृत्तासञ्जिते मुनिमानस इवोद्रश्य । सर्वत्र लब्ध| प्रसरो भम्नो मकरध्वजस्व शरः ॥२३१॥ राधावेघविधौ विफलारम्भैः क्षत्रियवरैः । मकरध्वजेनेव लक्ष्ये भग्नेऽन्यैरपि बहुभिः ॥२३२॥ कथितावसरे पुरोहितेन श्रीमुवनमल्लकुमारेण | सन्जीकृतकोदण्डेन झटिति समारोपितशरेण ॥२३|| आकर्षितकोदण्डन पाण्डुनरनाथनन्दनेनेव । उपरिस्थितराधावामतारिका झटिति परिविद्धा ॥२३४॥ अथ जयतालामुखरे जन उजीवितमिवात्मानम् । मन्यमाना मालां क्षिपति बालिका कुमारकण्ठे ॥२३५॥ राघावधवरप्रतिज्ञासागरे बुडत् , कन्यारत्नं त्रिलोकीतरुणीवरगुणसंयुक्तम् ।यस्योत्तारणे राजचक्रं सर्वमपि परि
1२०९) For Personal Private Use Only
Jain Educati
o
nal
M
ainelibrary.org