________________
327
कह दिना?॥२१९।। अहवा किं एवं सोइएण जइ कहवि विधए राई । अन्नो एयं मोतुं वा मह मरणं परं सरणं ॥२२०॥ इत्तो य मंडवे तम्मि ठाविओ गुरुदिदो कणययंभो । तस्सोवरि संटविया अहोमुहाकणयपुत्तलिया।।२२।। तीए अहो ठवियाई ग्यपरिभमिराई अट्ट चक्काई। कौइंचि वाम भमिराई दाहिणगेण काइंपि ॥२२२॥ तेसिमहोभूमीए उविया कुंडी य तेल्लपडिपुना । तत्य पडिविबियंत राहारूवं निएऊण ॥२२॥ विधेयव्वा घिरमाणसेण वामच्छितारिया तीए । थेवंपिपमाएणवि अनियंतेण उवरिहत्त।।२२४|| नाहे सिरिसेणेण नरवाणा जंपिय जहा भो भो !। जो राहमिण विधइ सो कन्नाए इमीए वरो ॥२२५।। तथा । इत्यागयाण मुणिउं सव्वेसि खत्तियाण नामाई । भुजेसुं लिहिऊणं मिम्मयगोलेसु खित्ताई ॥२२६॥ कणयकलसे विसाले ठवियाई संति ताई कड्दते । माला । विस्मितहृदया कुमारं परिज्ञाय परिजनमुखात् ॥२१८॥ चिन्तयति वरभावेषधिगत एतादृशे पुरुषरत्ने । राधावधप्रतिज्ञाबुद्धिर्हा देव ! कथं दत्ता ! ॥२१९॥ अथवा किमेवं शोचितेन यदि कथमपि विध्यति राधाम् । अन्य एतं मुक्त्वा तदा मम मरणं परं शरणम् ॥२२०॥ इतश्च मण्डपे तस्मिन् स्थापितो गुरुहृदः कनकस्तम्भः । तस्योपरि संस्थापिताऽधोमुखा कनकपुत्रिका ॥२२१॥ तस्या अधः स्थापितानि रयपरिभ्रमितृण्यष्ट चक्राणि । कानिचिद् वामं भ्रमितृणि दक्षिणाङ्गेन कान्यपि ॥२२२॥ तेषामघोभूमौ स्थापिता कुण्डी च तैलपरिपूर्णा । तत्र | च प्रतिबिम्ब्यमानं राधारूपं दृष्ट्वा ॥२२॥ वेदव्या स्थिरमानसेन वामाक्षितारिका तस्याः । स्तोकमपि प्रमादेनाप्यपश्यतोपर्यभिमुखम् ॥२२४॥ तदा श्रीषेणेन नरपतिना जल्पितं यथा भो भोः! । यो राधामिमां विध्यति स कन्याया अस्या वरः ॥२२५॥ अत्रागतानां ज्ञात्वा सर्वेषां क्षत्रियाणां नामानि । मर्नेषु लिखित्वा मृन्मयगोलकेषु लिप्तानि ॥२२॥ कनककलशे विशाले स्थापितानि सन्ति तानि कर्षति ।
१ या कार्य समाक्साई बहिनीपिकाहा म. मुन्मनु नि नि ।
ication
For Personal & Private Use Only
helibrary.org