SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ 321 २०८ पइसमयावट्टियपणयनिन्भरा दोवि कुमरनरवइणो । उचियपडिवत्तिपुव्वं पत्ता कुमरस्स अरिहम्मि ॥२११॥ आवासे कज्जोचियपपत्थपरिपूरियम्मि, अह राया । संपत्तो धवलहरे विजयपडायं समं नेउं ॥२१२॥ संठावइ कन्नतेउरम्मि कारइ य तीइ उवयारं । राहामंडवमसमं सज्जावइ पुन्वनिम्मवियं ॥२१३।। अह राहावेहदिणे कुमरो इकारिओ नरिंदेण । वरवत्थाहरणाई असुरविइन्नाई परिहे ॥२१४॥ करिवरखंधारूढो संचलिओ सयलनियबलसमेओ । पत्तो य तत्य तत्तो करिवरखंधाओ ओयरिओ ॥२१५।। मंचोवरिसंठावियसिंहासणपरिनिविट्टरायसुए । रायसुयमउडचूडामणिप्पहाजालजडिलिल्ले ॥२१६॥ नयणूसवभूए तत्य मंडवे सुरसहाए सक्कोच । निययपदाओहामियनिवचको निविसए कुमरो ॥२१७॥ सिरिसेणरायपासट्टिया य तं पिक्खि रयणमाला । विम्हिहियया कुमरं परियाणिय परियणमुहाओ।।२१८॥ चि.इ वरभावे अहिंगयम्मि एयारिसे पुरिसरयणे । राहावेहपइन्नायुद्धी हा दिव्व ! नृपकुमारचक्रमवगणय्य नूनं स्वबमव । मत्कन्यारत्नपणमनाबाधं विध्येद् राधाम् ॥२०९॥ तस्मादपरवराशासम्रान्तं मम मानसमिदानीम् ।। निनुतविकल्पजालमवलम्बतां निवृति परमाम् ॥२१०॥ प्रतिसमयप्रवर्तितप्रणयानर्भरौ द्वावपि कुमारनरपती । उचितप्रतिपत्तिपूर्व प्राप्ती कुमारस्याहे ॥२११॥ आवासे कार्योचितपदार्थपरिपूरिते, अथ राजा । संप्राप्तो धवलगृहे विजयपताकां समं नीत्वा ॥२१२॥ संस्थापयति कन्यान्तःपुरे कारयति च तस्या उपचारम् ! राधामण्डपमसमं सज्जयति पूर्वनिर्मापितम् ॥२१३॥ अथ राघावधदिने कुमारो हकारितो नरेन्द्रण । वरवस्त्रामरणान्यपुरवितीर्णानि परिषाय ॥२१॥ करिवरस्कन्धारूढः संचलितः सकलनिजबलसमेतः । प्राप्तश्च तत्र ततः करिवरस्कन्धादवतीर्णः ॥२१५॥ मन्चोपरिसंस्थापितसिंहासनपरिनिविष्टराजमुते । गजमुतमुकुटचूडामणिप्रभाजालजटिलिते ॥२१६॥ नयनोत्सवमूते तत्र मण्डपे सुरसमायां शक इव । निजपमातोलितनृपचको निविशते कुमारः ॥२१७॥ श्रीपेणराजपार्थस्थिता च तं प्रेक्ष्य रत्न- २०८ Jan Educati on or Personal Private Use Only
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy