________________
321
२०८
पइसमयावट्टियपणयनिन्भरा दोवि कुमरनरवइणो । उचियपडिवत्तिपुव्वं पत्ता कुमरस्स अरिहम्मि ॥२११॥ आवासे कज्जोचियपपत्थपरिपूरियम्मि, अह राया । संपत्तो धवलहरे विजयपडायं समं नेउं ॥२१२॥ संठावइ कन्नतेउरम्मि कारइ य तीइ उवयारं । राहामंडवमसमं सज्जावइ पुन्वनिम्मवियं ॥२१३।। अह राहावेहदिणे कुमरो इकारिओ नरिंदेण । वरवत्थाहरणाई असुरविइन्नाई परिहे ॥२१४॥ करिवरखंधारूढो संचलिओ सयलनियबलसमेओ । पत्तो य तत्य तत्तो करिवरखंधाओ ओयरिओ ॥२१५।। मंचोवरिसंठावियसिंहासणपरिनिविट्टरायसुए । रायसुयमउडचूडामणिप्पहाजालजडिलिल्ले ॥२१६॥ नयणूसवभूए तत्य मंडवे सुरसहाए सक्कोच । निययपदाओहामियनिवचको निविसए कुमरो ॥२१७॥ सिरिसेणरायपासट्टिया य तं पिक्खि रयणमाला । विम्हिहियया कुमरं परियाणिय परियणमुहाओ।।२१८॥ चि.इ वरभावे अहिंगयम्मि एयारिसे पुरिसरयणे । राहावेहपइन्नायुद्धी हा दिव्व ! नृपकुमारचक्रमवगणय्य नूनं स्वबमव । मत्कन्यारत्नपणमनाबाधं विध्येद् राधाम् ॥२०९॥ तस्मादपरवराशासम्रान्तं मम मानसमिदानीम् ।। निनुतविकल्पजालमवलम्बतां निवृति परमाम् ॥२१०॥ प्रतिसमयप्रवर्तितप्रणयानर्भरौ द्वावपि कुमारनरपती । उचितप्रतिपत्तिपूर्व प्राप्ती कुमारस्याहे ॥२११॥ आवासे कार्योचितपदार्थपरिपूरिते, अथ राजा । संप्राप्तो धवलगृहे विजयपताकां समं नीत्वा ॥२१२॥ संस्थापयति कन्यान्तःपुरे कारयति च तस्या उपचारम् ! राधामण्डपमसमं सज्जयति पूर्वनिर्मापितम् ॥२१३॥ अथ राघावधदिने कुमारो हकारितो नरेन्द्रण । वरवस्त्रामरणान्यपुरवितीर्णानि परिषाय ॥२१॥ करिवरस्कन्धारूढः संचलितः सकलनिजबलसमेतः । प्राप्तश्च तत्र ततः करिवरस्कन्धादवतीर्णः ॥२१५॥ मन्चोपरिसंस्थापितसिंहासनपरिनिविष्टराजमुते । गजमुतमुकुटचूडामणिप्रभाजालजटिलिते ॥२१६॥ नयनोत्सवमूते तत्र मण्डपे सुरसमायां शक इव । निजपमातोलितनृपचको निविशते कुमारः ॥२१७॥ श्रीपेणराजपार्थस्थिता च तं प्रेक्ष्य रत्न-
२०८
Jan Educati
on
or Personal Private Use Only