________________
12
deso.00000000000000
॥३५॥ तावच्छ ! तुमं गिण्डसुरज्जसिरिंमज्झ निवियप्पमणो। गुरुसासणपरिपालणमरिहं मुकुलप्पस्याण ॥३५६॥ इय बहुवि| यहढवयणेहिं जाव अणुसासए धणकुमारं । सिरिनंदिसेणराया धम्मुज्जमदढनिबद्धमई ॥३५७॥ता मुहमेलियकरकोसपिहियपसरंतदंतकरपसरं । उज्जाणंपालियाए विनत्तो नंदिसेणनिवो ॥३५८॥ देव ! मयरंदमंदिरआरामे सुरसमूहनयचलणो। मुणिमंडलपरियरि
ओ सिरिनंदणजिणवरोपत्तो ॥३५९॥ इय निसमिऊण तीसेदाऊणं पारितोसियंदाणं। कहकहवि अणिच्छतपि ठवइ रज्जम्मिघणकुमरं ॥३६०॥ सिरिनंदिसेणरायासमम्गसामग्गियाएपरिकलिओ। आरामं पइ चलिओमुणिपहुपयपणमणनिमिचं ॥३६॥ पत्तोय कमेण | समुल्लसंतसुहभावभाक्यिमणोसो । पंचविहाभिगमेण जिणुग्गहे संपविट्ठो य॥३६॥ ति पयाहिणीकरे भत्तिन्मरुल्लसिरबहलपुलयभरो। चूडामणिचुंबियधरणिमंडलो जिणपए नमिउं ॥३६॥ आणंदविसेसविसप्पमाणबाहुल्ललोयणो तयणु । पिसुणियसुहमणपरिणामद्वत्स ! त्वं गृहाण रान्यश्रियं मम निर्विकल्पमनाः । गुरुशासनपरिपालनमहं सुकुलप्रसूतानाम् ॥३५६॥ इति बहुविदग्धवचनैर्यावदनुशास्ति धनकुमारम् । श्रीनन्दिषेणराजो धर्मोद्यमदृढनिबद्धमतिः ॥३५७॥ तावन्मुखमेलितकरकोशपिहितप्रसरहन्तकरप्रसारम् । उद्यानपालिकया विज्ञप्तो नन्दिषणनृपः ॥३५८॥ देव ! मकरन्दमन्दिरारामे सुरसमूहनतचरणः । मुनिमण्डलपरिकरितः श्रीनन्दनजिनक्रः प्राप्तः ॥३५९॥ इति निशम्य तस्यै दत्त्वा पारितोषिकं दानम् । कथंकथमप्यनिच्छन्तमपि खापयति राज्ये धनकुमारम् ॥३६०॥ श्रीनन्दिषेणराजः समग्रसामग्रिकया परिकलितः । आराम प्रति चलितो मुनिप्रभुपादपणमननिमित्तम् ॥३६१॥ प्राप्तश्च क्रमेण समुल्लसच्छुभभावमावितमनाः सः । पञ्चविषाभिगमेन जिनावग्रहे संप्रविष्टश्च ॥३६२।। त्रिः प्रदक्षिणीकृत्य भक्तिभरोल्लसमानबहलपुलकभरः । चूडामणिचुम्बितधरणिमण्डलो जिनपादान् नत्वा | १३६३॥ मानन्दविशेषाविसपढाहुल्यलोचनस्तदनु । कथितशुभमनःपरिणामपेशलं स्तोतुमारब्धः ॥३६४॥ सविनयनम्रसुरेश्वरचूडामणिमसृण
For Personal & Private Use Only
wwwwwwwwwwwwwwwners
Jain Education
library.org