________________
पर
मु०च०
पुन्न।
॥२१॥
विडंबेइ ॥३४७॥ अज्जवियमहारणकेलिकम्मकुसलो समुज्जमो ताय!। सोकोविसहइ तुहजंसहिउंसकोविन हुसको ॥३४८॥ तत्तो य पसीय तुम पालसु चिरपालियं नियंरजं । समयम्मि पुण कुणंतोधम्मं नाहं निवारिस्सं ॥३४९॥ एवं घणकुमरेणं विनत्तो नंदिसेणनरनाहो । धम्मुज्जमबद्धरई पुणोवि अणुसासिउँ लम्गो ॥३५०॥जह बज्झो रिउवम्गो समम्गसामग्गियाएरहिएहि ।न तरिज्जइ निम्गहिउं तह अंतरसत्तुसंघोवि ॥३५१।। तन्निग्गहम्मि य पुणो सामग्गी सयलकरणगामस्स । पउण, तं तरलं जरकडपूणिर्भउतत्थं ॥३५२॥ जम्हा तीएकंतो करणग्गामो जहटियं वत्थु । परिच्छिदिउं न पारइ बाढं परिवत्तियसरूवो ॥३५३।। ताजा पउणतं इंदियाण जावाउयंतह बलं च । ता जुत्तो मह काउं धम्मो समयम्मि जह भणियं ॥३५४॥ "जाव न जरकडपूयणि सव्वंगयं गसइ, जाव न रोयभुयंगु उगु निद्दउ डसइ । ताव धम्मि मणु दिजउ किन्जउ अप्पहिउ, अज्ज कि कल्लि पयाणउ जिउ निच्चप्पहिउ ॥३४८॥ ततश्च प्रसीद त्वं पालय चिरपालितं निजं राज्यम् । समये पुनः कुर्वन् (!न्तं ) धर्म नाहं निवारविष्ये ॥३४९॥ एवं धनकुमारेण विज्ञप्तो नन्दिषेणनरनाथः । धर्मोघमबद्धरतिः पुनरप्यनुशासितुं लानः ॥३५०॥ यथा बाह्यो रिपुवर्गः समग्रसामग्र्या रहितैः । न शक्यते निग्रहीतुं तथाऽऽन्तरशत्रुसंघोऽपि ॥३५१॥ तन्निग्रहे च पुनः सामग्री सकलकरणग्रामस्य । प्रगुणत्वं, तत्तरलं जराकृतपिशाचीभयात्त्रस्तम् ॥३५२॥ यस्मात्तयाऽऽक्रान्तः करणग्रामो यथास्थितं वस्तु । परिच्छेत्तुं न शक्नोति बाढं परिवर्तितस्वरूपः ॥३५३॥ तस्माद्यावत्प्रगुणत्वमिन्द्रियाणां यावदायुस्तथा बलं च । तावद्युक्तो मम कर्तुं धर्मः समये यथा मणितम् ॥३५४॥ यावन्न जराकृतपिशाची सर्वाङ्गकं असति, यावन्न रोगभुजङ्ग उग्रो निर्दयो दशति । तावद्धर्मे मनो दीयतां क्रियतामात्महितमच वा कल्ये प्रयाणकं जीव ! नित्वप्रथितम् ॥३५५॥ तस्मा
एस. ममोतत्वं । २ क. तीवक्कं ।
MODARSHAN
H
॥२१॥
For Personal Private Use Only
Finelibraor.org