SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ 40 वापुव०॥ 1201 मणिकरमंजरिमिसेण कयपमर्षयरेसु ॥३०॥ स प माणसक्फुिरणरायसी ससंकसमवयणा । सयलंतेउरपमुहाससिप्पहा पिययमा मासि ॥२१॥ तीए ममं चिरसंचियपुषचयं नंदिसेजनरवणो । क्सियसुहं सेवंतस्स पइदिणं बोलए कालो ॥३३२॥ अह देवपाए कपिपविविहोबाइक्सरहिं संजालो । वीसे पुचो से नाम ठावियं घणकुमारोत्ति ॥३३३॥ कालेण य सबलकलाकलाक्कलणक्समोवसंजाओ। तो विहिबरमा समणिबोसोलागुरुणो॥३॥ तेणावि तस्म अइसुहमबुदिविणएहिं उज्जवंच. । रंजिपहिवएपन्यो सां सबसमलाकलापक्कि ॥११॥ यजीव नंद इचाइकोमलालावपेसलं वयणं । न तहा हरिसेइ म तस्स जहा मुगुरुसिक्सविष ॥३६॥ वाचायअयावरण सहनदिसेननरवाणो । पायवडियानिमित्तं संपत्तो धणकुमारोवि ॥३३७॥ अह सोनामोसमाविषालेबहसणासीनो । हरिसिपाहियएम नराहिवेण मणियो इमं वयणं नीईएक्च्छ भणियं - बन्दिरगमरमा विससुख सेवमानस्य प्रतिविनं गच्छति कालः ॥३३२॥ अब देवतावाः कल्पितविविवोपयाचितशतैः संजातः । तस्याः निस्वस्थ नाम स्थापितं मनभार हात ॥१५॥ कालेज सम्ब कापकलनक्षमब संभातः । ततो विधिपूर्व राज्ञा समर्पितः स कहापुरवे ॥३३॥ तेनापि तस्वातिसूक्ष्मबुद्धिविनवाम्बामुचयेनारजितहदवेन इतः स सकलकलाकलापवित् ॥३३॥ जब बीच नन्देत्याविजोमानकोश बनम् । वा हर्षयति मनस्तस्य कमा सूमुखशिक्षितम् ॥३३॥ अवान्यदा चाध्यापकेन सह बन्दिषणनरपतेः । पादाननिमितं संप्राप्तो पलहमारोऽपि ॥२३७॥ बबस इतनामः समुक्तिस्थाने सुखासनासीनः । हर्षितहृदयेन नराधिपेन मणित इदं नम् ॥१८॥ नीतौ वत्स ! मषितं प्रजानां परिपारनं नरपतीनाम् । तावदेव बावन भवति निजराग्यधुरन्धरः पुत्रः ॥३३९॥ नस्मा-PIRom Sain Educat i onal For Personal & Private Use Only anyone
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy