________________
Jain Educatio
39
हावभावलडहं कइयावि विलासिणीण सविलासं । लासविहिं स पलोयइ गेयरसायन्नणसयण्हो ॥ ३२३॥ कररुह किरणमिसेणं दालिहलंजलिव वियरंतो । कइयावि कुणइ मग्गणजणाण सकरेण दाणविहिं ॥ ३२४ ॥ मुत्ताहलाण बाहि अंतो पुण नियगुणाण मालाए । कुणइ सविभूसणारं कयावि सुकईण हिययाई ॥ ३२५ ॥ इय वच्चंते काले नियरज्जे ठाविओ विभूईए । सो नंदिसेणकुमरो रचा सिरिसमरसीहेण || ३२६ || एक्कारस पडिमाओ सयमवि पडिवज्जिऊण विहिपुव्वं । पालेडं कालेज य जहधम्मधुरंधरो होउं ॥ ३२७॥ सव्वत्य अपडिबद्धो काउंछट्टमाइतबचरणं । पज्जंतकयाणसणो लंतयकप्पे सुरो जाओ || ३२८ ॥ एचो य नंदिसेणो नराहिवो निहयसयलपडिवक्खं । परिपालइ तं रज्जं साहियनीसेसगढदुगं ॥ ३२९ ॥ निवपुंगवाण मंडलीसु जस्स सासणसिरी सया वसई । चूडाचिदपि स्फारफेनाविलाननं दाम्यति दुर्दमतुरङ्गम् । गुरुवेगार्जितं निजयश इव लोकान् दर्शयन्तम् ॥ ३२२ ॥ बहुहावमावरम्यं कदाचिदपि विलासिनीनां सविलासम् । लास्यविधिं स प्रलोकते गेयरसाकर्णनसतृष्णः ॥ ३२३॥ कररुह किरणमिषेण दारिद्र्यनाञ्जलिमिव वितरन् । कदाचिदपि करोति मार्गणजनानां स्वकरेण दानविधिम् ॥ ३२४ ॥ मुक्ताफलानां बहिरन्तः पुनर्निजगुणानां माल्या । करोति सविभूषणानि कदापि सुकवीनां हृदयानि || ३२५ || इति व्रजति काले निजराज्ये स्थापितो विभूत्या । स नन्दिषेणकुमारो राज्ञा श्रीसमरसिंहेन ॥ ३९६ ॥ एकादश प्रतिमाः स्वयमपि प्रतिपद्य विधिपूर्वम् । पालयित्वा कालेन च यातधर्मधुरन्धरो भूत्वा ॥ ३२७॥ सर्वत्राप्रतिबद्धः कृत्वा षष्ठाष्टमादितपश्चरणम् । पर्यन्तकृतानशनो लान्तककरूपे सुरो जातः ॥ १२८ ॥ इतश्च नन्दिषेणो नराधिरो निहतसकल्पतिपक्षम् । परिपालयति तद्राज्यं साधितनिः शेषप्राकारदुर्गम् || ३२९|| नृपुङ्गवानां मौलिषु यस्य शासनश्रीः सदा वसति । चूडामणिकरमञ्जरीमिषेण कृतपद्मप्रकरेषु ॥ ३३० ॥ तस्य च मानसविस्फुरणराजहंसी शशाकसमवदना । सकलान्तः पुरमनुखा शशिप्रभा प्रियतमाऽऽसीत् ॥ ३३९ ॥ तया समं चिरसंचित पुण्यचयं.
1
For Personal & Private Use Only
nelibrary.org