SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Poess 38 ओतमालदलमामलो अइसणिद्धो।मउलिकमले पहोलइ चिहुरचओकोमलोतस्स ॥३१॥ अहसो जहिच्छकीलाविलाससुहगहियविम्गहोसु०० विचओ । जाओ य अट्ठवच्छरपरियाओजणियजणयसुहो ॥३१५।। तो विज्जागहणखमो एसो इय निच्छिउँ नरिदेण । उवणीओ विहि॥१९॥ शापुच्वं लेहायरियस्स पढणत्यं ॥१६॥ असरिसबुद्धिसमिद्धीए सुगुरुभत्तीए उज्जमेणच । सो योवदिहिं समत्सत्यपरमत्थविऊ जाओ ॥३१७॥ नियश्यपयारपूयं कुणमाणो महियलं समणुपत्तो । सो वर्जुव्वणलच्छि सव्वंगमकिचिमाहरणं ॥३१८॥ मिउसुहुमा रोमलया कवोलपालीसु से समुल्लसिया । मुहकमलपरिमलुम्गारलोललीणालिमालव्व ॥३१९|| कंचणसिलाक्सिालं बच्छयलं पिहुसमुनयं | तस्स । अंतोफुरंतगुणगणपणुल्लियं पिव समुन्वहइ ।।३२०॥ अह सो सयंवरागयपहाणपत्यिवसुयाओऽणेगाओ । परिणाविओ नरिदेण नंदिसेपो विभूईए ॥३२१।। कइयावि फारफेणानिलाणण दमइ दुइमतुरंगं । गुरुवेयविदत्तं नियजसंच लोयाण दरिसंत ॥३२२॥ बहु-1 कुरलीभिः कलितस्तमालदलश्यामलोऽतिस्निग्धः। मौलिकमले प्रधूर्णते चिहुरचयः कोमलस्तस्य ॥३१॥ अब स यथेच्छक्रीडाविलाससुखगृहीतविग्रहोपचयः । जातश्चाष्टवत्सरपर्यायो जनितजनकसुखः ॥३१५।। ततो विद्याग्रहणक्षम एष इति निश्चित्य नरेन्द्रेण । उपनीतो विधिपूर्व | लेखाचार्यस्य पठनार्थम् ॥३१६।। असदृशबुद्धिसमृद्धया सुगुरुभक्त्योद्यमेन च । स स्तोकदिनैः समस्तञ्चास्त्रपरमार्थविजातः ।।३१७॥ निजपदप्रचारपूतं कुर्वन् महीतलं समनुप्राप्तः । स नवयौवनलक्ष्मी सर्वाङ्गीणमकृत्रिमाभरणम् ॥३१८॥ मृदुसूक्ष्मा रोमलता कपोलपाल्योस्तस्य सनुल्लसिता । मुखकमलपरिमलोद्गारलोललीनालिमालेव ॥३१९।। काञ्चनशिलाविशालं वक्षस्तलं पृथुसनुसतं तस्य । अन्तःस्फुरद्गुणगणपणोदितभिव सनद्वहति ॥३२०॥ अथ स स्वयंवरागतप्रधानपार्थिवसुता अनेकाः । परिणायितो नरेन्द्रेण नन्दिरेणो विभूत्या ॥३२१॥ कदा-1 १५. य. नव । २ . जोवण, स.जावण । wiv000.00WGNPve सा॥१ Jain Educ a tional For Personal & Private Use Only N ainelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy