________________
परियणमझम्मि कोवि अवगनए आणं ? ॥८२॥ अहवावि सत्तुसीमंतिणीउ समसीसियं समं तुमए । कम्मिवि अत्ये कुन्वति कहसु कमलच्छि ! पसिउणं ॥८॥ सा जंपइ अवरदं न तए खूणपि कत्यविय विहियं । विसमंपि कोवि न नियइ नय आणं खटए
कोवि ॥८४॥ सत्तुकामिणीओवि मए समं कह कुणतु समसीसि । जयनिहणरक्खणखमा जा तुह पभवंति भुयदंडा ॥८६॥ किंपुण | पहु ! अवरज्झइ एत्य विही जेण सव्वसामगि । विहिऊण मंदपुनाए दंसिय नेय जायसुहं ॥८६॥ किंच, पिययम ! तुमंपि वसणा|सणभोयणमित्तपुन्नपरिभोगो । कस्स कए उप्पायसि विहवभरं संतईए विणा ? ॥८७॥ रयणनिहिणेव जणएण जेण महुम्यणस्सव
सुयस्स । उप्पाइऊण लच्छी वियरिज्जइ अइविसालावि ८८॥ तियसपुरपत्थियस्सवि होही तुह कहणु निव्वुई पच्छा । जइ नो हवि| स्सइ सुओ कुलधम्मघणाइबुढिकरो ॥८९॥ ता किं बहुणा पिय ! जंपिएण तं किंपि कुणसु तं इण्हि । गम्भाणुभावपंडुरगंडयलं निविषमदृष्ट्या पश्यति तव पादपङ्कजं कोऽपि । किंवा परिजनमध्ये कोप्यवगणयत्याज्ञाम् ॥८२॥ अथवापि शत्रुसीमन्तिन्यः स्पर्धा समं त्वया । कस्मिन्नप्यर्थे कुर्वन्ति कथय कमलाक्षि! प्रसीद्य ॥४३॥ सा जल्पत्यपराद्धं न त्वया क्षणमपि कुत्रापिच विहितम् । विषममपि कोऽपि न पश्यति नचाज्ञां खण्डयति कोऽपि ॥८॥ शत्रुकामिन्योऽपि मया समं कथं कुर्वन्तु स्पर्धाम् । जगन्निधनरक्षणक्षमौ यावत् तव प्रभवतो मुजदण्डौ ॥८५॥ किन्तु प्रभो ! अपराध्यत्यत्र विधियन सर्वसामग्रीम् । विधाय मन्दपुण्याया दर्शितं नैव जातसुखम् ॥८६॥ किञ्च, प्रियतम! त्वमपि वसनासनभोजनमात्रपूर्णपरिभोगः । कस्य कृते उत्पादयसि विभवभरं सन्तत्या विना ? ||८७॥ रत्ननिधिनव जनकेन येन मधुसूदनायेव सुताय । उत्पाद्य लक्ष्मीवितीर्यतेऽतिविशालापि ॥८८ त्रिदशपुरपस्थितस्यापि भविष्यति तव कथं नु निवृतिः पश्चात् । यदि नो भविष्यति १५. माय ।
For Personal & Private Use Only
linelibrary.org