________________
॥६॥
12 यमि म जेण ॥२०॥अह राया भणइ सयावि मज्झ मइ मणम्मि एसत्यो । नवरं इहभवसंचिंतणाइसज्झो न होइ फुडं ॥९१।। किंतु पिए ! पुवभवाणुचिन्नेहि सिज्झए नूणं । ताई विहियाई न हु होज, तेण न हु संतई अम्ह ।।१२।। ता पिययमे ! विसायं मुंचसु इहि कुणेमु सविसेसं । कुलदेवयाइ पूर्य इत्य सुओयाइयं च तहा ॥९॥ इय सोऊणं अंतोफुरंतदररोसकंपिरहराए । संगाममूरनरवइ| समुहं देवीए भणियमिमं ॥१४॥ पिययम ! पुच्वाइटुं सव्वंपि सवित्यरं मए विहियं । भत्तिभरणिभराए तहावि न समीहियं सिद्धं ॥९॥ किंच,सुहस चिय कजं किन्जइ महिलाहिं नूण लोयम्मि । दुस्सझं पुण कजं कुणंतिपुरिसाण भुयदंडा ॥९६॥ जेणं साहससहिया गणनिते गिरिवरंपि गिरिकप्पं । भुयगाहिपि रज्जुंपायालंपि हु बिलायारं ॥९७॥ ता तुब्मिच्चिय इह उज्जमंतु इय निसुणिऊण से सुतः कुलधर्मधनादिवृद्धिकरः॥८९॥ तस्मास्किंबहुना प्रिय ! जल्पितेन तरिकमपि कुरु त्वमिदानीम् । गर्भानुभावपाण्डुरगण्डतलां पश्यसि मां येन ॥९०॥अथ राजा भणति सदापि मम दावयति मन एषोऽर्थः । नवरमिहभवसंचिन्तनादिसाध्यो न भवति स्फुटम् ।।९१॥ किन्तु प्रिये ! पूर्वभवानुची
पुण्यैः सिध्यति नूनम् । तानि विहितानि न खलु भवेयुः, तेन न संततिरावयोः ॥१२॥ तस्मात् प्रियतमे ! विषादं मुञ्चेदानी कुरुष्व सविशेषम् । कुलदेवतायाः पूजामत्र सुतोपयाचितं च तथा ॥१॥ इति श्रुत्वाऽन्तःस्फुरदीषद्रोषकम्पनशीलाधरया । संग्रामशूरनरपतिसंमुखं देव्या भणितमिदम् ॥९॥ प्रियतम! पूर्वादिष्टं सर्वमपि सविस्तरं मया विहितम् । भक्तिभरनिर्भरया तथापि न समीहितं सिद्धम् ॥९५॥ किन्च, सुखसाध्यमेव कार्य क्रियते महिलाभिनं लोके। दुःसाधं पुनः कार्य कुर्वन्ति पुरुषाणां भुजदण्डाः ॥९॥ येन साहससहिता गणयन्ति ते गिरिवरमपि गिरिकल्पम् । भुजगाधिपमपि रज्जू पातालमपि हि विलाकारम् ॥९७॥ तस्माद् यूयमवेहोद्यच्छतेति श्रुत्वा तस्या वचनम् । किंकर्त
१ म. भोआ । २ यार । ३१.ग. तुम्मेचि ।
in Educ
a
tional
For Personal & Private Use Only
indainelibrary.org