________________
225
शाम०क०
लदपसरपि तदा मुवणत्तयसुहडविनडणसपि । हेलाइच्चिय भाग घेण तए नाह ! मोहवलं ॥१६२॥ अह मइया सद्दणं सूरी परिसु०च०१
कहइ तीए परिसाए । सामग्गीइ इमाए निबंधणं अम्ह एस निवो ॥१६॥ निवनीलपेसिओ घायगोचि कलिऊण गाहिओ रना। १६01 पडिया य कत्तिया सइ पासाओ तो मए भणियं ।। भावपडिवनजिणमयदिक्खो है तं सुयं नरिंदेण । जाणतेणवि एवं पलावमित्तं विमुक्को
| हं ॥१६५।। भुवणच्छेरयसुचरिपरंजिअहियएण तं तहेव मए । सुगुरुपयंते विहियं हियं च तं एवमावत्रं ॥१६६॥ इय सोउं अच्चन्भुयवेरग्गरसाउलाए परिसाए । सूरीहि परिकहियो अणेगभंगीहिं जिणधम्मो ॥१६७॥ वासियचीरेसुव माणसेसु रंगो तहा कवि लम्गो । जह पन्चज्जाभिमुद्दो पायं जाओ जणो सव्वो ॥१६८॥ विनवइ जहा सुगुरु ! इय तुह चरिएण देसणाए य । सज्जो चित्तुम| णाणवि पव्वजं अत्थि पडिबंधो ॥१६९।। वुड्ढाई पियराइ कस्सवि अन्नस्स लहुयवच्चाई । अन्नरस विहवभइणी अवञ्चचिंतारिणी
तथा भुवनत्रयसुभटविनटनसहमपि । हेलयैव भानं येन त्वया नाथ ! मोहबलम् ॥१६२।। अय महता शब्देन सूरिः परिकथयति तस्यां | परिषदि । सामग्र्या अस्या निबन्धनमस्माकमेष नृपः ॥१६३॥ नृपनीलप्रेषितो घातक इति कलयित्वा माहितो राजा । पतिता च कर्तरी मम | पार्श्वत्ततो मया भणितम् ॥१६॥ भावप्रतिपन्नजिनमतदीलोऽहं तत् श्रुतं नरेन्द्रेण । बानताप्येतत् प्रलापमात्रं विमुक्तोऽहम् ॥१६॥ मुवनाश्चर्यसुचरितरञ्जितहृदयेन तत्तवैव मया । सुगुरुपादान्ते विहितं हितं च तदेवमापन्नम् ॥१९६॥ इति श्रुत्वाऽत्यमुतवैराग्यरसाकुलायां पर्षदि । सूरिभिः परिकथितोऽनेकमङ्गिभिर्जिनधर्मः ॥१७॥ वासितचीवरब्विव मानसेषु रङ्गस्तथा कथमपि लानः । यथा प्रत्रन्याभिमुखः पायो नातो बनः सर्वः ॥१६८॥ विज्ञपयति यथा सुगुरो ! इति तव चरितेन देशनया च । सयो ग्रहीतुमनसामपि प्रव्रज्यामस्ति प्रतिबन्धः ॥१९९॥ वृद्धौ तिरौ कस्याप्यन्यस्य सध्वपत्यानि । अन्यस्य विषवभगिनी अपत्यचिन्ती अन्यः ॥१७०॥ इति श्रुत्वा मणति नृपो |
Pa
१
Jan Educatio
n
al
For Personal & Private Use Only