________________
226
अबो ॥१७०॥ इय सोउ भणइ निवो धणेण संवहइ जिचिएणं जो । तम्म तस्स मई देमि तमोसो जणो मणइ ॥१७॥वा अणुग्णहो एस अम्ह, विनवड सरिमह राया । जइ दिक्खाजोग्गो हं भवामि पउणो लडंपिं तो ॥१७॥ सूरी पभणइ दिक्खामणोरर सुयवलेण तुह नाउं । अहमित्य आगो ता सिमउ मणवंछियं तुम्ह ।।१७३॥ तो बंदिऊण सरि राया पचो नियम्मि भवणम्मि । ठावद रज्जे जोगं कुमरं अमरं अकामपि ॥१७॥ पन्वइउमणं च जणं पडहयउम्घोसणाए वाहरि । दाऊण किमवि | दविणं अन अहिणवनरिंदाओ॥१७५॥ अंगीकारेऊणं तप्परिपालणरिहाण सविसेसं । परिपालणमखिलंपि हुतं दिक्खाए कुणइ | पउणं ॥१७॥ तेहिं समं तह अतेउरेण अन्नेहिं पवरपुरिसेहिं । पडिवनो पव्वजं पालेउं तं च अणवज्ज ॥१७७॥ परिवज्जिय | भत्ताई सहि समहिडिओ समाहीए । सबढे संपत्तो इहेब भरहम्मि सिज्झिाइ ॥१७८। मंतितिलओवि मंती समं नरिंदेण गहियपव्व
धनेन संबहति यावता यः । तन्मानं तस्मा अहं ददामि ततः स जनो भणति ॥१७१॥ बाढमनुग्रह एपोस्मासु, विज्ञपयति सूरिमथ | राजा । यदि दीक्षायोग्योऽहं भवामि प्रगुणो लघ्वपि ततः ॥१७२।। मूरिः प्रभणति दीक्षामनोरयं श्रुतबलेन तब शात्वा । बहमत्रागतस्तस्मात् सिध्यतु मनोवाञ्छितं तव ॥१७३।। ततो बन्दित्वा सूरि राना प्राप्तो निजे भवने । स्थापयात राज्ये योग्य कुमारमयरमकाममपि ॥१७॥ प्रबजितुमनसं च जनं पटहोदोषणयाऽऽहृय । दत्त्वा किमपि द्रविणमन्यदभिनवनरेन्द्रात् ॥१७५|| मनीकार्य तत्परिपालनार्हाणां सविशेषम् । परिपालनमखिलमपि खलु तं दीक्षायां करोति प्रगुणम् ॥१७६॥ तैः समं तथाऽन्तःपुरेणान्यैः प्रवरपुरुभैः । प्रतिपन्नः प्रव्रज्यां पालयित्वा तां चानवद्यम् ॥१७७॥ परिवर्म मक्तानि षष्टिं समधिष्ठितः समाधिना । सर्वायें संप्राप्त इहैव भरते सेत्स्यति ॥१७८॥ मन्त्रिति-| ककोऽपि मन्त्री सम नरेन्द्रेण गृहीतपत्रज्यः । उत्पन्नः सौधर्म सेत्स्यति पञ्चमे भवे ॥१७९॥
in Educati
For Personal & Private Use Only
bror