________________
Jain Education Ir
327
तुल्लं ॥२७०॥ अह सीहेणं पुव्विं पट्टियगामम्मि तुट्टदेव्वत्थं । पट्टइलो नरवालो पुब्बिं जो आसि गुत्तीए ॥ २७१ ॥ खित्तो छुहाए नडिओ मरिकणं वंतरी समुप्पन्नो । सो, सुमरियपुव्वभवेण तेणं सीहो नहे धरिडं || २७२ ॥ उब्भावियं च वेरं पञ्चक्खं पउरपउरलोयस्स । सो मारिओ रसतो उप्पन्नो पढमढवी || २७३ || भमिही भवम्मि तत्तो किच्छेणं पाविडं पुणवि वोर्हि । लहिही सिवंपि, तं पुण तब्भवस|म्मचलाभफलं ||२७४ || अह हेमचंदसूरी कमेण विहरंतओ तर्हि पत्तो । तो भुवणमल्लराया बंदइ सकलचओ गंतुं ॥ २७५॥ तदेसणदावानलकम्मिंधणदहणलट्टवेरग्गो । पुत्तं रज्जे मयणं ठविऊणं रयणमालाए ॥ २७६ ॥ पडिवज्जिय पव्वज्जं विजयपडायाए सह विभूईए । शुकगुरुकम्म कवओ संपतो सासयं ठाणं ॥ २७७॥
॥ भक्तपानव्यवच्छेदे सिंहमन्त्रिदृष्टद्यन्तः समाप्तः । तत्समाप्तौ समाप्तं सातिचारं प्रथममनुव्रतम् ॥
आसीद् गुप्तौ ॥ २७९॥ क्षिप्तः क्षुत्रा नटितो मृत्वा व्यन्तरः समुत्पन्नः । सः स्मृतपूर्वभवेन तेन सिंहो नमसि धृत्वा ॥ २७२॥ उद्भावितं च वैरं प्रत्यक्षं प्रचुरपौरकोकस्य । स मारितो रसन्नुत्पन्नः प्रथमपृथिव्याम् ॥ २७३॥ भ्रमिष्यति भवे ततः कृच्छ्रेन प्राप्य पुनरपि बोधिम् । लप्स्यतं शिवमपि तत्पुनस्तद्भवसम्यक्त्वलाभफलम् ॥ २७६ ॥ अथ हेमचन्द्रसूरिः क्रमेण बिहरंस्तत्र प्राप्तः । ततो भुवनमल्लराजो बन्दते सकलत्रको गत्वा ॥ २७५॥ तद्देश नादावानल कर्मेन्धनदहन रम्यवैराग्यः । पुत्रं राज्ये मदनं स्थापयित्वा रत्नमात्मनाः ॥ २७६ ॥ प्रतिपद्य प्रवज्यां विजयपताकया सह विभूत्या । मुक्तगुरुकर्मकवचः संप्राप्तः शाश्वतं स्थानम् ॥ २७७॥
१. दविणा ।
For Personal & Private Use Only
Jainelibrary.org