Page #1
--------------------------------------------------------------------------
________________
यमद्वादेव
GAEKWAD'S ORIENTAL SERIES
No. XLII
कल्पद्रुकोशः
VOL. I
ORIENTAL INSTITUTE, BARODA
Page #2
--------------------------------------------------------------------------
________________
GAEKWAD'S ORIENTAL SERIES PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF HIS HIGHNESS THE MAHARAJA GAEKWAD OF BARODA.
GENERAL EDITOR: B. BHATTACHARYYA, M.A., Ph.D.
No. XLII. कल्पद्रुकोशः
Vol. I.
Page #3
--------------------------------------------------------------------------
Page #4
--------------------------------------------------------------------------
________________
KALPADRUKOSA
OF
.
KESAVA
EDITED WITH A CRITICAL INTRODUCTION BY RĀMĀVATĀRA ŠARMĀ, M.A., Sāhityācāryya,
Professor of Sanskrit, Patna College, Patna
IN TWO VOLUMES
Vol. I
1928 ORIENTAL INSTITUTE
BARODA
Page #5
--------------------------------------------------------------------------
________________
Published on behalf of the Government of His Highness the Maharaja Gaekwad of Baroda by Benoytosh Bhattacharyya - - at the Oriental Institute, Baroda - -
Printed by K. Mittra, at The Indian Press, Ltd., Allahabad.
Price Rs. 10-0-0.
Page #6
--------------------------------------------------------------------------
________________
PREFACE
For some time past I knew of the existence of the Kalpadrukośa of Keśava and was curious to look over the book. Meanwhile Keśavasvāmin's Nānārthārņavasanksepa was published by Pt. Ganapati Šāstrin at Trivandrum. The elaborate researches embodied in his text by Keśavasvāmin and its fulness and vast scope made me think that Kalpadru was probably a synonymous supplement to this great homonymous work either by the same or a different hand and that, if so, it was a very valuable lexicon. My curiosity knew no bounds now and I wrote to the editor enquiring whether he had seen a MS of the Kalpadru. The Šāstrin was silent for years and I continued my own search for the book. About six years ago, Pt. Gaurīnātha Pāthaka, one of my Ācārya students of the College of Oriental Learning in the Benares Hindu University, supplied me with a MS of the Kalpadru which, he says, he had from Pt. Sivadatta of Lahore. This MS came perhaps originally from Kashmir and is referred to in the footnotes as K. It is a well-preserved and beautifully and closely written MS and so far as I ain aware is the best copy of the Kalpadru in existence. Pt. Gopinātha Kavirāja, my learned and esteemed friend, then Librarian of the Sarasvati Bhavana, Sanskrit College, Benares, very kindly supplied me with another MS from the Government collection of books at Benares. This MS is here referred to as C. When I had made my own copy with the help of these two MSS I talked one day to my friend Mr. K. P. Jayaswal about its publication. He at once wrote to Dr. B. Bhattāchārya, Director, Oriental Institute, Baroda, who has been pleased to supply
Page #7
--------------------------------------------------------------------------
________________
iv
KALPADRUKOSA
me with the Baroda MS of the book which is referred to as B in the footnotes, and has kindly included my edition of it in the Gaekwad's Oriental Series. These three MSS are complete and very valuable. The Baroda MS differs from the other two in omitting a few verses from the last or Lingānuśāsana chapter of the book. The South India MSS appear to be incomplete. That mentioned in the catalogue of the Madras Government Oriental collections begins after the 1st Skandha. Pt. Gaurinātha gave me another copy prepared by Pandit Śivadatta himself. But this, based only on a single MS, and necessarily full of faulty readings, has not been of much use to me. Very rarely it is referred to in the footnotes as S. Recently Pt. Ganapati Šāstrin sent me word through Mr. Manoranjan Ghosh that - he had found out a MS of the Kalpadru. But owing to the sudden death of the Šāstrin I could not secure the MS from him.
I have to thank the gentlemen named above for the help I have received from them and also my Research scholar Tārāpada Chowdhury, M.A., one of my students who has chiefly worked on the Introduction. I am also much indebted to Dr. Zachariae's Die Indischen Wörterbücher and Dr. Winternitz’s Geschichte der Indischen Litteratur for the valuable help I got in preparing the Introduction.
PATNA,
R. ŚARMĀ.
November 30, 1927)
Page #8
--------------------------------------------------------------------------
________________
ABBREVIATIONS
(Used in the Introduction).
AM-Amara.
ASS=Anandaśrama Sanskrit Series, Poona.
BIS= Bibliotheca Indica Series, Calcutta.
BSS Bombay Sanskrit and Prakrit Series, Bombay.
C. C. Catalogus Catalogorum by Th. Aufrecht.
Cat. Oxon Aufrecht's, Catalogue of Sanskrit MSS in the Bodleian Library, Oxford.
Franke Die Indischen Genuslehren mit dem Text der Lingânuçâsanas des Çâkațâyana, Harşavardhana, Vararuchi by Dr. R. Otto Franke, Kiel, 1890.
GOS Gaekwad's Oriental Series, Baroda. Hem.
Hemacandra's Commentary to his Abhidhanacintamaņi, Ed. with the Text, Bhavanagar.
Ind. Ant. Indian Antiquary.
Ind. Off. Cat.=Catalogue of Sanskrit MSS in the Library of the India Office by Julius Eggeling, Ph.D., London, 1887.
Ind. Wört Die Indischen Wörterbücher by Th. Zachariae, Strassburg, 1897.
JBORS Journal of the Bihar and Orissa Research Society.. Jes. Cat. Catalogue of MSS in the Jesalmere Bhandars, GOS XXI, 1923.
Kṣir. Kṣirasvamin's Commentary on Amara, Ed. by Krishnaji Govind Oka, Poona, 1913.
Madras Cat.A Descriptive Catalogue of the Sanskrit MSS in the Government Oriental MSS Library, Madras, Vol. III, by M. Rangacharya, M.A., Madras, 1906.
Nigh. Nighantu. Nir. Nirukta.
V
Page #9
--------------------------------------------------------------------------
________________
vi
Pan. Panini.
Raya. Rayamukuta's Commentary on Amara.
Samks. Samkṣiptāsāra-Vyakaraṇa, Ed. by Syamacaraṇa Kaviratna, Calcutta, San 1308.
KALPADRUKOSA
Sans. Coll. Cat. A Descriptive Catalogue of Sanskrit MSS in the Library of the Calcutta Sanskrit College, by Hrishikesa Sastri and Śivachandra Gui, M.A.,B.L., Vol. VII, Calcutta, 1904.
Sarva. Sarvānanda's Commentary on the Amarakoṣa, Ed. by T. Ganapati Sâstrî, 4 pts., Trivandrum, 1914-1917.
Stein, Cat. Catalogue of Sanskrit MSS in the Raghunatha Temple Library of H. H. the Maharaja of Jammu and Kashmir by M.A. Stein, Ph.D., MDCCCXCIV.
Tr. Cat. A Triennial Catalogue of MSS collected during the triennium 1916-17 to 1918-19 for the Government Oriental MSS Library, Madras, by S. Kuppuswami Sastri, M.A., 1922.
Tr. C. Trikaṇḍacintamani (Raghunatha Cakravartin's Commentary on Amara), Ed. by Candrakanta Tarkalankara, Calcutta, Saka 1823. In the title page, however, it is called Candrika, but see the Colophons.
TSS Trivandrum Sanskrit Series.
Winternitz Geschichte der Indischen Litteratur by Dr. M. Winternitz, Vol. III, Leipzig, 1922. ZDMG Zeitschrift der Deutschen Morgenländischen Gesellschaft. (Used in the Footnotes to the Text)
B=Baroda State Library MS of Kesavakal padru. C-Benares Sanskrit College MS
K-Kashmir MS
श्रम = अमरः, - वैजयन्ती of यादवप्रकाशः,
-
हे = हेमचन्द्रकृताभिधानचिन्तामणिः
Page #10
--------------------------------------------------------------------------
________________
INTRODUCTION
A BRIEF SURVEY OF THE HISTORY AND DEVELOPMENT OF INDIAN LEXICOGRAPHY
$1. The oldest extant lexical work in Sanskrit is the Vedic Nighantu which has been commented on by Yaska in his Nirukta. It is a collection of a number of words, nominal as well as The Nighantu verbal, peculiar to the Vedas. Most pro
and the Nirukta,
bably there were other works of a similar nature, but no traces of them have as yet been found. The present work is a dry string of words with no subject or predicate. It is divided into five chapters, the first three being arranged in synonymous groups of nominal as well as verbal bases, the fourth containing lists of inflected words whose meanings are to be determined from the context, and the fifth, lists of the different deities. Its author is not known, but it was current long before Yaska wrote his commentary, being usually learnt by rote by the beginners of the Vedic study (whence its other name, Samāmnāya).' Yāska has been considered older than Panini (c. fourth century B.C.) on the ground that Yaska does not refer to Panini or to his work, although he names a number of other grammarians who have been cast into the background by Panini, while Panini gives a rule for the formation of the word Yaska2 which shows that he was familiar with it.
Cf समाम्नायः समाम्नातः स व्याख्यातत्र्यः, तमिमं समाम्नायं निघण्टव इत्याचक्षते, Nir. I.1.1. Also, साक्षात्कृतधर्माण ऋषयेो बभूवुस्तेऽसाक्षात्कृतधर्मभ्य उपदेशेन मन्त्रान् सम्प्राहुरुपदेशाथ ग्लायन्तोऽवरे विल्मग्रहणायेमं ग्रन्थं समाम्नायिषु वेदं च वेदाङ्गानि ibid., I. 6. 5 (बिल्मं भिल्मं भाषणमिति नैरुक्ताः )
2 यस्कादिभ्यो गोत्रे Paņ. II. 4. 63.
vii
B
Page #11
--------------------------------------------------------------------------
________________
viii
KALPADRUKOŠA Yaska's Nirukta is a running commentary on the Nighanțu, purporting to give the meanings of the terms occurring therein with reference to their use in the Vedic literature. But it is not merely a commentary. It contains much original matter in the shape of philological as well as theological discussions, besides containing a good many traditions.' It is divided into twelve chapters, each containing from three to seven pādas. Two supplementary chapters (parisistas), the first of which has been commented on by Durgācārya, are usually found at the end, but they are of doubtful authenticity. The twelve chapters have been grouped into three Kāndlas : I to III, Naighanțukakānda, corresponding to the first three chapters of the Nighanļu; IV to VI, Naigamakānda, corresponding to the fourth chapter of the Nighantu ; and VII to XII, Daivatakānda, corresponding to the last chapter of the Nighanļu. The first chapter begins with a classification of the words into nāman, ākhyāta, upasarga, and nipāta ; then follow discussions as to the nature and meanings of the last two, as to whether all words are derived from verbal roots and whether it is necessary and possible to give derivations in each case, and lastly, as to whether the Vedic Mantras have any meanings at all. The first pāda of the second chapter lays down his method of procedures and mentions a number of linguistic phenomena which are accepted as facts in modern Philology. The rest of the book is devoted to the exposition of the Nighanțu, except the first
Eg. arhit ga: ? Hafa Alternat Frateetse milagita : Nir. II. 8. 2. arafat ? aragtesurfacit, petanghalanta, Trit grugatfad facrtaat: ibid., XII. 1. , eto.
Cf. Lakshman Sarup, Nighanțu and Nirukta, Introduction,
p. 39.
__' तयेषु पदेषु स्वरसंस्कारी समर्थी प्रादेशिकेन गुणेनान्विता स्यातां तथा तानि निद्र्यात् । marafradsat sarafra faaari sifarea: taal etc. Nir., II. 1.1.
Page #12
--------------------------------------------------------------------------
________________
INTRODUCTION
three pādas of the seventh chapter which are a discussion as to the nature, number and classification of the deities.'
Yāska's commentary not being exhaustive, Deva rāja Yajvan, son of Yajñes va ra, native of a suburb of Range sap uri' in Da ks in a p a t ha, 3 wrote another commentary on the Nighantu between the twelfth and the thirteenth centuries of the Christian era. He quotes from Bhoja (1018--1060)* and Ksirasvamin' (beginning of the 12th century A.C. See $4, para. 1, below) and, apparently, is not aware of Sāyaṇa's commentaries on the Vedas or Durgācarya's commentary on the Nirruleta.'
It is not known when Durgācārya wrote his commentary on the Nirukta. In the colophons he is styled Bhagavat and Jambūmārgāśramavāsin (living in Jambumārgāśrama).' Probably he flourished between Devarāja and Sāyaṇa. A ___1 Cr. माहाभाग्याद् देवताया एक आत्मा बहुधा स्तूयते, एक स्यात्ननोऽन्ये देवाः प्रत्यङ्गानि भविन्त etc., ibid., VII. 11. 4. • आभक्तारं ऋतूनामवनिसुखकरप्रक्रियानुक्रियायै
तातं यज्ञश्वराख्यं प्रतिहतमसंत ज्ञानभास्वन्मयूखः । etc. Introductory vs. b. यज्वा रगेशपुरीपर्यन्तग्रामवास्तव्यः । विरचयति देवराजो नैघण्टुककाण्डनिर्वचनम् ॥ bid., vs. 6.
' निगमश्च दक्षिणापथवासिभिरधीतेषु वेदेषु परिदृश्यमानस्तत्तद्भाष्याणि निरीक्ष्य तत्र तत्र प्रदर्श्यते । Jivananda's ed., pp. 34.
* भोजराजीयं व्याकरणं bid., p. 3, 1.19. __' कुल्याल्पा कृत्रिमा सरिद् (Am. I. 9. 34) इत्यत्र क्षीरस्वामिनो व्याख्या ibid., p. 116, 1. 17. __ He mentions quite a lot of authorities, e.g., निर्वचनञ्च निरुक्तं, स्कन्दस्वामिकृतां निरुक्तटीकां, स्कन्दस्वामि-भवस्वामि-राहदेव-श्रीनिवास-माधवदेव-उवटभट्टभास्कर-मिश्र-भरतस्वाम्यादिविरचितानि वेदभाष्याणि, पाणिनीयं व्याकरणं, विशेषत उणादि तवृत्ति, क्षीरस्वाम्यनन्ताचार्यादिकृतां निघण्टु व्याख्या, भोजराजीयं व्याकरणं, कमलनयनीयनिखिलपदसंस्कारांश्च निरीक्ष्य क्रियते । bid., p. 3, 1. 14-20.
'.g., इति श्रीजम्बूमार्गाश्रमवासिन आचार्यभगवदुर्गस्य कृतौ एकादशोऽध्यायः समाप्तः।
Page #13
--------------------------------------------------------------------------
________________
KALPADRUKOSA
quotation from Sayaṇa found in Jīvānanda's edition, p. 476, 1. 8, appears to be an-interpolation. Another commentary, by Skanda svamin, 2 is mentioned by Devaraja and a third, by Ug ra, in C.C.I, 297.3
X
2. Sarvānanda, commenting on Am. I. 1. 2, remarks that Amara made his Nāmalingānuśāsana by a collation of the kosas of Vyaḍi, Vara ruci and others and, as such, it is complete, because kosas like the Trikanda and the Utpalin i give only the words, while those by V ya ḍi, Vararuci and others concern themselves only with the genders." Again, under Am. I. 1. 4, he observes that it may be asked why Amara did not arrange his kosa, like the Ratnakosa and others, after the genders." Kṣīrasvamin" maintains, under Am. II. 4.95, that the author was led astray by the reading in Bhaguri, bṛhatī tu nidigdhikā, and, under Am. II. 9.51, that the Malakara erred in misreading Bhaguri and this author (i.e., Amara) in his turn was deceived. by the reading in the Mala." While accounting for balatanaya in Am. II. 4. 50 as a synonym of khadira, the same
Predecessors of Amara.
1 Bhadkamkar's ed. in the BSS does not contain it. See Pt. I, p. 93. fn.
See p. ix fn. 6, above.
Ed. Nigh. and Nir. with Devaraja and Durga's Coms., BIS, 1880-91 and Jivananda Vidyasagar, Calcutta; with Durga's Com., BSS, ASS, and Venkateshwar Press, Bombay; Text of Nir., Vaidik Press, Ajmere.
4
अन्यतन्त्राणि व्याडिवररुचिप्रभृतीनां तन्त्राणि, समाहृत्य एकीकृत्य । अतएव arquiffe, gafeamusterforachia aranzazanfù, surfeaccountexuitanfa तु लिङ्गमात्रतन्त्राणि । Sarvā. I, p. 2, 1. 15 f.
5
ननु रत्नकेाशादिवत् स्त्रीपुंनपुंसककाण्डविधानेनैव वचनमुचितम्। bid., p. 4, 1. 19.
Cf. K. G. Oka, Introduction to his ed. of Amara, pp. 5-6. एतच्च द्वप्स शरमिति भागुरिपाठे सरमिति बुद्ध्वा मालाकृद् भ्रान्तः । केचिन्नष्टैस्तु नाशिता इत्ययमपि मालापाठेन विप्रलब्ध: Ksir, p. 148, 1. 21.
6
Page #14
--------------------------------------------------------------------------
________________
xi
commentator, says that it was due to the author's reading by a mistake bālaputra in Dhanvantari's text instead of bālapatra.1
It would appear from the above that in the opinions of Sarvananda and Kṣīrasvamin, Vyaḍi, Vararuci, Bhaguri and Dhanvantari among the authors and the Trikanda, the Utpalini, the Ratnakosa, and the Mālā among the works preceded Amara and his work. Katya or Katya yana and Vacaspati, too, who have been referred to in the same breath with Bhaguri and Vyāḍi by writers like Purusottamadeva, Maheśvara," and Hemacandra,* appear to have preceded Amara.
There is a couplet at the end of Purusottamadeva's Haravali which may be construed to mean that Sabdarṇava, Utpalini, and Samsarā varta are respectively the kosas by Vacaspati, Vya ḍi, and Vikramāditya Rayamukuta on Am. I. 1. 22 quotes a passage from the Sabdarṇava which Ramanatha in his Tríkāṇḍaviveka ascribes to the Vacaspatikoṣa. Amarcandra in his Kavyakalpalatāparimala cites twice from the Utpalini with the words Vyadikṛtotpalinīmadhyāt. It would thus seem that this meaning of the couplet is the most probable, notwithstand
8
2
' बालपत्रो यवासः खदिरश्चेति द्वयर्थेषु धन्वन्तरिपाठमदृष्ट्वा बालपुत्रभ्रान्त्या ग्रन्थकृद्बाMaGHT Ibid., p. 62, 1. 17.
3
5
INTRODUCTION
Haravali, concluding vs. 3.
7
See below, fn. 5.
See below, p. xxviii, fn. 1.
See below, p. xvi, fn. 2.
शब्दार्णव उत्पलिनी संसारावर्त इत्यपि ।
arer वाचस्पतिव्याडविक्रमादित्यनिर्मिताः ॥
शौरि श्रीवत्सदैत्यारिविष्वक्सेनजनार्दनाः ।
Ind. Wört., p. 8.
8 Ibid.
6
Page #15
--------------------------------------------------------------------------
________________
xii
KALPADRUKOŠA
ing that Sarvānanda and, following bim, Rāyamukuta by making a distinction between the Utpalinī as a nāmamātratantra and Vyāļi's koşa as a lingamātratantra (see p. x, fn. 4, above) apparently suggest their different authorship. The distinction, however, is real, for Vyāời must have written both a regular koşa, quoted by Sarvānanda himself,' and a lingānuśāsana, known also to Harşavardhana" and Vāmana .
Vyāļi's koşa seems to have been arranged, like nhe Amarakoşa in synonymous groups* with a chapter on
homonyms. From the lengthy quotations Vyadi.
11. in Hemacandra's commentary to his Abhí. dhānacintamani it appears to have been considerably voluminous, giving not only words and their meanings but much other information by the way. Thus it is quoted there to show how the rays of the sun increase or decrease in different seasons, for the names of the moon's horses? and of the Gaņas, for the genesis of the Apsarases, and on many points in Buddhist theology.' It would appear from the last circumstance that Vyāļi, if not himself a Buddhist, must have been well conversant with Buddhism. Another characteristic appears to be that he would sometimes try to give the meaning through derivation." 1 E.g., ar: fafafa: Fra sfansat eta git: Sārva., II, p. 230,
Franke, p. 116, 96. - Lingānuşāsana, GOS., p. 2, 1. 18.
* Cf. quotations. aut farg: ga5a guazz gaittaa: Rāya., II. 5. 10. matig afa: aifa: Tr. C., p. 82, 7. genres austat Hem. p. 250, 1. 23. *Cf. fargliigaaeg van AfHCE Tr. C. p. 153, 91. • Hem., p. 34, 1. 25. ? Ibid., p. 39, 1. 11. * Ibid., p. 89, 1. 25. 9 Ibid., p. 74, 1. 25.. 10 Cr. Hem., p. 100, 11. 19 & 23, p. 101, 1. 8, etc.
1 cf. fa fa teERTĘ falarcs: faifafa: Ibid., p. 109, 1. 19 or, ERLEHITI ( = AVETA: ) 21 strani: oafagi na: Ibid., p. 272, 1. 28.
1. 15.
Page #16
--------------------------------------------------------------------------
________________
INTRODUCTION
Katya.
The Trikandaseṣa, II. 7. 25, of Purusottamadeva makes Katya, Katyaya na, and Vara ruci synonymous. But Katya, the author of a complete kosa, appears to be different from Vararuci, the author of a lingānusasana, called Linga vises avidhi'; for ancient writers like Harṣavardhana,2 Vāmana,3 and Sarvananda* always refer the latter work to Vararuci, while those like Kṣirasvamin and Hemacandra often quote from Katya, and never from Vararuci, passages which must have been taken from a regular koşa, not a mere lingānuśasana.
Katya's kosa, too, must have contained both synonyms* and homonyms." He would not, however, like Amara merely put down the synonyms together, but would often strive to give the accurate meaning by means of descriptive clauses." The name of his koşa appears to be Namamalā, for a passage quoted in Vamana's Kavyalankaravṛtti, I. 3. 6 as Namamālāpratikam, a portion of Namamālā, is ascribed to Katya by Kṣirasvamin on Am., III. 3. 213.
xiii
According to Aufrecht, ZDMG 28,113: Bhaguri's kosa was most probably the Trikanda, often quoted by Sarvananda, Rayamukuța and others. We do not know on
1 Ed. Dr. R. Otto Franke: Die Indischen Genuslehren mit dem Text der Lingánuçasánás des Çákatayana, Harşavardhana, Vararuchi. Kiel, 1890.
2
Ibid., p. 116, 96.
3 Linganusasana, GOS., pp. 2, 19.
See above, p. x, fn. 4.
8
Cf. प्रच्छन्नमन्तर्द्वार स्यात् पक्षद्वारं तदुच्यते । Ksir., p. 50, 1.33 or, अवि faftiuft faara: Ibid., p. 94, 1. 31, etc.
6
Cf. प्रधानान्यसहायेषु संख्यायां चैक इष्यते, Ibid., p. 178, 1. 25.
7
Cf. क्षुद्रच्छिद्रसमोपेतं चालनं तितः पुमान् । Ksir, p. 144, 1. 16 with
चालनी तितउः पुमान् Am. II. 9. 26. स्कन्धादूर्ध्वतरोः शाखा कटप्रो विटा मतः ।
Kşir, p. 55, 1. 17 with facart fazer sfera Am. II. 4. 14.
8
नवग्रन्थन नार्या जघनस्थस्य वासस इति नाममालाप्रतीकमपश्यन्, etc.
Page #17
--------------------------------------------------------------------------
________________
xiv
KALPADRUKOSA
what authority he bases his opinion, but a comparison of
the quotations from Bhāguri and the TriBhāguri and the Trikānda.
and kāņda does not render such a thing wholly
kan
improbable. Sarvānanda tells us that the Trikānda does not mention the genders (p. x, fn. 4, above); the quotations from Bhāguri, also do not have anything to show that he noted also the genders.' We also know from quotations that both were synonymous and written in the anustubh metre. It is needless to say that this Trikāna is different from the Amarakoşa which also goes by that name.
The Ratna kosa was divided, according to Sar vānanda, (p. x, fn. 5, above) into sections after the genders.
It was synonymous, any word with a differThe Ratnakoşa.
* ent gender from the rest of the section having been distinguished either by a special word or the inflection.
The Mālā and its author have been chiefly quoted by Kșīrasvāmin and Hemacandra. It appears to be identical
with the A mara mālā, quoted often by The Mālā and Sarvānanda and Rāyamukuta and once or
twice by Kșīrasvāmin and Hemacandra. Rāyamukuta* on Am. II. 5.15 quotes a passage and the
its author.
Out of nearly twenty quotations by Kşir. not one contains anything, except the inflection, to show the gender.
Cf. Bhag.: a suatu WATCHATHA: Kşir., p. 7, 1. 24. Arregat qarabarafat gat Ibid., p. 11, l. 26.
Trik.: Aftag: wat aasatacata: 1 m artStarea dret que at: Fa: Samkş. Vr, I, 323.
o Cf. Staraan after HET TER 79T Tr. C., p. 51, 197. etti Aalfaufafar Ibid., pp. 52, 204.
gtat afaxurgat FrTACART Rāya., II. 5, 15. Cp. Ar a : afauzingat Kşir. p. 86, 1, 31,
Page #18
--------------------------------------------------------------------------
________________
INTRODUCTION
XV
Trikāņdacintāmaņi' on Am. I. 9. 9, another from the · Amaramālā which Kșīrasvāmin, commenting on the same places, ascribes to the Mālā. Moreover, both were divided into sections after the genders. The author was probably A mar a datta, who is the only other old lexicographer, besides Amarasimha, after whom the Mālà could have been called Amaramālā (cf. Amarakoşa). Amaradatta is one of the authorities of Halāyudha, and it is remarkable that the latter agrees with the Mālā to the extent of having the same reading in a few instances, where the Mālā through mistake or otherwise, happens to differ from other old lexicons.
Vāca s pati's koşa, as we have already seen (p. xi, 3, above), may probably have been the $ ab dārņa v a. The Sabdārņava, as its name suggests, presented as many
synonyms together as possible and often Vacaspati and Sabdarnava.
gave the different spellings or forms of the
same word.* Quotations under the name 1 वा ना द्वीपंच पुलिनमित्यमरमालायां etc. Tr. C., pp. 59, 23. Cf.
तद् द्वीपमिति माला-वाना द्वीपञ्च पुलिन Ksir., p. 41, 1. 16. Cf. also on किएवं पुंसि तु नग्नहः Am., II. 10. 41, नग्नहुर्मालायाम् Ksir. and क्लीवे किएवं च नग्नहुरित्यमरमाला च Surva.
. मालाकारो हि स्त्रीलिङ्गादीन् प्रकरणैनिरदितत् Ksir., p. 2, 1. 34, and हुति पुंस्कारडेऽमरमाला Raya., II. 5.7. कडूती च प्रसाधनीति स्त्रीकाण्डेऽमर माला Tr. C., pp. 70, 6.
Cr. Hala. II. 120. द्रसं दध्ययनं स्यात् and Kir., p. 148, 1. 21. यन्माला-द्रप्स दध्यधनं तथा । एतच्च द्रप्स शरमिति भागुरिपाठे सरमिति बुद्ध्वा मालाकृद् म्रान्तः।
Hala II. 115. पलिक्नी बालगर्भिणी and Ksir., p. 151, 1. 18. प्रष्ठौही गर्भिणीति सर्वे, असिक्नी बालगर्भिणीति भागुरिः, पलिक्नी बालगर्भिणीति माला। ___ + Cf. अपि गन्धर्वगान्धर्वदिव्यगायनगातवः Sarva., I. p. 40, 1. 6. कृष्णपाकफलः कृष्णफलपाको वनालकः।। कृष्णपाकः पाककृष्णः फलकृष्णो वनालयः ॥ पाककृष्णफलः पाकफलकृष्णकराम्लकः। फलपाकः पाकफलो बोलः कृष्णफलो रसः ॥ Tr. C., p. 99, 67.
Page #19
--------------------------------------------------------------------------
________________
xvi
KALPADRUKOSA
of Vācaspati also show the same characteristics and agree also in the metre which is anustubh.' Hemacandra's remark at the beginning of his commentary to the Abhidhānacintāmaņi that the authorities for the details were Vācaspati and others is also to the point.' The Sabdārnava appears to have had also a chapter on homonyms arranged after the final consonants.
Dhanvantari, another predecessor of Amara, wrote a medical Nighanļu which we will see later on ($17, below).
$3. A mara simha's Nāmalingānu sās a na is divided into three kāndas or books and each kända into
w a number of vargas or sections. The first Amarasimha and his Nimalin- kānda has nine vargas,-Svar, Vyoman, gānusāsana.
Dié, Kāla, Dhi, Sabdūdi, Nātya, Pātālabhogin, and Naraka ; the second, ten,-Pșthvī, Pura, Saila, Vanauşadhi, Simhādi, Nr, Brahman, Kşatra, Vis, and Südra; and the third, five,- Visesyanighna, Sankīrṇa, Nānārtha, Avyaya, and Lingādisamgraha. The contents show that it is the outcome of a combination of the nāmamātra- and the lingamätratantras, mentioned by Sarvānanda ($ 2, para 1, above), as well as of the medical and botanical nighantus of authors like Dhanvantari. Genders are indicated here by inflectional differences, joint occurrence with other
? Cf. Afgar elaftena maraft HEART aftafticaret garant quatrill Tr. C., pp. 150, 70. eurge ange gan sifaaratą 1 Ibid., pp. 113, 130.
' प्रामाण्यं वासुकेाडेव्युत्पत्तिर्धनपालतः । प्रपञ्चश्च वाचस्पतिप्रभृतेरिह लक्ष्यताम् ॥
Cf. tat formatsfa FATE FSHATafatarët: 1 qanilanarsalma: 119: rogog dne: il gfal train toerofa: Tr. C., pp. 64, 39.
There have been many editions of the work. The best is perhaps that by H. T. Colebrooke, Serampore (Caloutta), 1807.
Page #20
--------------------------------------------------------------------------
________________
INTRODUCTION
xvii
words, or by words, such as stri, pums, etc., expressive of genders. In order that there may be no confusion a word preceded by the particle atha or followed by tu is not to be taken with the preceding group of synonyms. In the synonymous portion the method followed is to put down in succession the various names of all that relate to the particular object or animal or class of objects or animals that gives its name to the section. The homonymous portion is, on the other hand, arranged after the final consonants. Indeclinables form a separate chapter, while the last chapter is devoted to the general rules for determining genders.
Amara was a Buddhist.' He is traditionally believed to have been one of the nine gems of King Vikramaditya, whose very identity is involved in mystery. He must, however, have lived prior to the sixth century A.C. when his work was translated into Chinese.2 As to the earliest quotations from his work, K. G. Oka remarks, "Dr. Bhandarkar has found the words tantram pradhane siddhante (III. 3. 186) of Amarasimha quoted in the Käsikävivaraṇapanjikā of Jinendrabuddhi, who has been shown by Prof. Pathak to have flourished in the beginning of the 8th century. A reference to Amarakoşa is also found
113
in the Amoghavṛtti written in Saka 789." The popularity and usefulness of the Amarakoşa may be best seen from the frequent quotations by all later commentators and from the fact that, like Panini's Aṣṭādhyāyi, it has cast all the works of the author's predecessors into the back-ground.
3
1 Cf. ग्रन्थारम्भेsभीप्सितसिद्धिहेतुं जिन मनुस्मृत्यKgir., p. 2, 1. 10. अत्र चानुक्तोऽपि शाक्यलक्षणोऽर्थो ज्ञानदयादिभिः स्पष्टं प्रतीयत इति ... Sarvā., I. p. 2, 1. 19.
Lassen: Indische Altertumskunde, IV, 633.
Intro. to his edition of Amarakosa, p. 9.
Page #21
--------------------------------------------------------------------------
________________
xviii
KALPADRUKOBA
$.4. The earliest extant commentary on the Amarakosa is the A ma r ak o şod ghā ța na' of Bh a ț ța k şīra
svāmin who flourished towards the Commentators latter half of the 11th century. He quotes to Amara.
from Rājasekhara (c. 880—920) and Bhoja (c. 1018–1060) and is himself quoted by Vardhamāna in his Ganaratnamahodadhi* (1140). He mentions three previous commentators, Gauda, Upādhyāya and Śrībhoja, about whose works we know nothing. His commentary is lucid and simple, supporting or criticising the text with the help of more than a hundred authorities.
The next commentator in point of time and importance is Sar vāna nda Vand y a g h a ţiy a, son of Artihara, from Bengal, who wrote his Tikās ar va s va in 1159 A.C. with the help of ten previous commentaries.' His commentary is very valuable and learned, and in no way inferior to that of Kșirasvāmin. It has been the basis of all later Bengal commentaries on Amara, including that by Rāyamukuţa.
Another old commentator, often quoted by the Bengal commentators, is Subhūti or Subhūtic and ra, a Buddhist, whose commentary, called Kā madhe nu, exists
Ed. K. G. Oka, Poona, 1913. 'C. D. Dalal, Intro. to his edition of Kāvyamīmāmsa, p. xv.
*V. A. Smith: Early Hist. of India, 3rd ed., p. 395. But Sribhoja of Kşirasvāmin may probably be different from and earlier than King Bhoja of Dhāra.
* carreanfaara Art Anfra szafa' etc., Etawa ‘ed., p. 238.
Ed. T. Gaņapati Gastri, Trivandrum, 1914-17.
• इदानी कैकाशीतिवर्षाधिकसहस्रकपर्यन्तेन शकाब्दकालेन (१०८१) षष्टिवर्षाfara peranti rosafat afetreyrar yarfa ( 82&o ) under Am., I. 4. 21.
'Sarva., Intro. vs. 3.
Page #22
--------------------------------------------------------------------------
________________
xix
in a Tibetan version. Subhuti is mentioned in the Durghatavṛtti of Saraṇadeva (1173).
1
INTRODUCTION
The Pada candrika of Brhaspati, surnamed Rayamukutamani and generally known as Ra y amu kuta, composed in A.C. 1431*, is a work of considerable merit, based on sixteen earlier commentaries. The author, a native of Ra dhá in Bengal, was son of Govinda and father of Visrama, Rama, and others." A list of authorities quoted by Rayamukuța, numbering about 270 is given by Aufrecht in ZDMG, 28, 109-118.
The
Vyakhyasudha
or Rama śram i of Bhānujīdīkṣita, son of Bhaṭṭojidikṣita, was composed in the 17th century at the request of Kirtisimha of the Vaghela dynasty, king of Mahid hara." It is copious and learned, always supporting and supplementing the text with quotions from other lexicons.
The A marakoṣapañjika or Padarthakaumudi of Narayana sarm a n was composed in 1619," and the Trikanda viveka of Ramanatha Vidyavacaspati probably in 1633.' The latter mentions a large number of authorities in the introductory verses.
5
Ind. Wört. p. 21.
Trivandrum ed., p. 82.
3 A. Borooah edited a portion of it in 1887-88.
' इदानों च STESTGET: १३५३ gifangserfùmqsa ( na ? ] adfazeg: zeeqvifù afatizani Harfa 832 Rāya., on Am. I, 1, 3, 22-Bhandarkar, Preface to Malatīmādhava, p. xxi.
See the introductory verses, Ind. Off. Cat., p. 271. "Ed. Nirnayasagar Press, Bombay, 4th ed., 1918. 'See the colophons at the end of each Kanda. 8 ZDMG, 28, 121f.
9 Ibid., p. 123.
Page #23
--------------------------------------------------------------------------
________________
XX
KALPADRUKOSA
The commentary of Bharatamallika, or Bharatasena, son of Gauranga mallik a, is a very excellent work; copious and clear, and particularly full upon the variations of orthography according to different readings or different authorities; the etymologies are given conformably with Vopadeva's system of grammar. The author fiourished in the middle of the last (i.e., 18th) century.' We venture to differ as regards the date. The author has been several times quoted' by Durgadasa in his commentary on the Kavikalpadruma of Vopadeva which was composed in A.C. 1639."
The Sarasundari of Mathuresa Vidyala ǹkara, son of Sivarama Cakravartin and Pārva ti, was composed in 1666.* 'It is perspicuous and abounds in quotations from other commentaries; . Supadma is
mentator.
the grammar followed in the derivations stated by the comMathureśa is author likewise of a vocabulary in verse entitled Sabdaratnavati (see p. xliv, below), arranged in the same order with the Amarakosa.'
71
Colebrooke, Preface to his ed. of Amarakosa, p. viii. Cf. "क्षि श वासगत्याराधारे क्तिः" इत्यमरटीकायां भरतः - Kavikalpa
druma (Jivananda's ed.), p. 33, 1. 5.
"घनन्तोऽपि क्वचिन्नपुंसकमिति धातुप्रदीपे" इत्यमरटीकायां भरतः — Ibid., p. 47, 1. 16.
3
' शाके सोमरसेषु भूमिगणिते श्री सार्वभौमात्मजो दुर्गादास इमां चकार विशदाटीकां स्वबोधादपि । Ind. off. Cat., p. 240. 'गजातथियुक शाके विद्यालङ्कारधीमता । लिङ्गादिसंग्रहे टीकां निर्ममे सारसुन्दरीम् ॥ शिवरामचक्रवर्ती जनकः पार्वती प्रसूः । यस्य स मथुरेशो ऽसौ चकार सारसुन्दरीम् ॥
Ind. off. Cat., p. 275. "Colebrooke, op. cit., p. ix.
Page #24
--------------------------------------------------------------------------
________________
INTRODUCTION
xxi
There are more than forty other commentaries on the Amarakosa, of which Colebrooke used in his edition of Amara the V yā k h yāpra dipa of Acy utopādh yā y a and the commentaries by Nilakantha and Rāmatark a vāgis a, the last named following the Kalāpa School of Grammar. The Trikāņ da cintā maņi? of Ra g h unātha Ca kr a vartin and the Amar a vivek a : of Mahes va r a are two of the latest commentaries.
$5. The encyclopædic Agnipu rāņa contains a koşa which appears to be nothing but the Amarakoşa re
arranged and made more concise by omissions. The Koşain Whole the Agnipurāņa.whole verses Irom Amara and
mistakes ' find a place there. The names of the Buddha are placed, as in the Amarakoşa, before the names of the particular gods beginning with Brahman. It does not appear to contain any new matter, and differs from Amara only in the arrangement of the chapters, which are asfollows: I. Svargapātālādivarga, II. Avyayavarga, III. Nānārthavarga, IV. Bhūmivanauşadhyādivarga, V, VI, and VII, Nrbrahmakşatravițśūdrādivarga, and VIII. Sāmānyanāmalingāni.
$6. Puruş ottama de va wrote, a commentary called Bhāṣā vrtti on Pāṇini's Astādhyāyī and three lexical
works, the Trikāņ da seş a, the H ārā - dova and his vali, and the Varșa de sa nā. An
Ekā kg a r a kosa and a Dvirū pa kosa
Purugottama
works.
Op. cit., pp. viii and ix.
Ed. Chandramohana Tarkalankara, Caloutta, Saka 1823. » Ed. BSS.
* Cf. qualfaara: atacar: ita a fan gri-Agnipurāņa (Vangavasi ed.), p. 731,18= Am. II. 6. 74. Aparat saraft Futa Agatsaateat Ibid., p. 726,11=Am., II. 2. 18.
The verse containing balatanaya in the sense of khadira (Am. II. 4. 50), which according to Kșira. ($ 2, para 1) is a mistako, is found there intact.
Page #25
--------------------------------------------------------------------------
________________
xxii
KALPADRUKOSA
are also attributed to him. His date is uncertain, but the earliest reference to him of a definite date is that by Sarvānanda (1159), who quotes from all the first four works. Goyicandra also quotes from the Bhāṣāvstti in his commentary on the Sainkşiptasāra, but he, too, probably belongs to the same century or later.' Mankha and Hemacandra do not refer to him or to his works. ? Srstid harācārya commenting on the first verse of the Bhāṣāvrtti remarks that that work was composed at the request of King Lakşmaṇasena. If he can be relied on we get a date of Puruşottama which may not be inconsistent with anything that we so far know about him. Lakṣmaṇasena ascended the throne after 1169, but the Bhāsāvrtti as also the other three books must have been written much earlier, when Lakşmaņa was not yet a king, so that Sarvānanda could quote them in 1159. Janamejaya and Dhrstisimha were two of Puruşottama's contemporaries,' and the Sabdārņava, the Utpalinē, and the Samsārāvarta, and Vācaspati, Vyādi, and Vikramāditya-most probably their authors (see $ 2, para 3, above)-were among his authorities. He too, like Amara, was a Buddhist. .
The Trikā ņ das e şa,' as its name implies, is a supplement to the Amarakoşa whose paribhāṣās and division into kāņdas and vargas it adopts. Its aim is, as the author
He quotes Bhojadeva at V. 10 and the Viśva at IV. 906. 2 The Amaraseşa quoted in Hemachandra's Com. to Abhidhānacintamani at III, 34 and IV, 20, appears to be different from the Trikāndateşa.
3 वैदिकप्रयोगानथिनो राज्ञो लक्षणसेनस्य आज्ञया प्रकृते कर्मणि प्रसजन् वृत्तेलघुTHIETATE, Cherafafa', etc. Bhāṣāvștti, BIS, p. 2.
* Lakşmaņasena, c. 1170—1200.-Smith : Early Hist. of India, p. 403.
* Haravali, concluding vs. 6.
* See the introductory verses of the Bhāṣā. and the Trik. and concluding vs. 5 of the Harā.
Ed. with a com., Venkatesyar Press, Bombay.
Page #26
--------------------------------------------------------------------------
________________
INTRODUCTION
xxiii
Вева.
states in the beginning,' to give only those words which
Amara left out, but which the author found The Trikāņda- in common use in his time. Following the
order of Amara, it supplements the existing synonyms and adds to the details. Thus, for instance, it adds thirty-seven more names of the Buddhas to the seventeen of Amara, three more of Gautama Buddha to the seven of Amara, and gives, besides, the names of Rāhula, Devadatta, the Śrāvakas, the Pratyeka-buddhas, etc., which are not found in the Amarakoșa. In point of metre, however, it differs from Amara and employs different kinds like the Abhidhānaratnamālā of Halāyudha.
In the Hārā vali? the author promises to give words which are not very common. It is a small work containing
about 270 verses, divided into two portions : The Hārāvali.
I. Synonymous, consisting of three sections in which each synonymous group extend respectively over (i) a full verse, (ii) a half-verse, and (iii) a quarter verse ; and II. Homonymous, also having three sections in which the meanings of each word is contained respectively in (i) a halfverse, (ii) a quarter verse, and (iii) a single word. The author says that it took him twelve years (or months ?) to compose it *
The Var ņa d eś a nā is in prose and deals with orthographical variations. Its aim is clearly indicated in the beginning 5 : “Inexperienced people who take the word by
1 I. 1.2. * Ed. in Abhidhānasamgraha, I, Bombay, 1889. ' Hārā, 1,5. * Errast attaci figurent: Concluding vs. 4. But errant getra: fafaradi gomma Ibid., vs. 5 11 -
• अत्र हि प्रोगे ऽबहुदृश्वनां श्रुतिसाधारण्यमात्रेण गृह्णतां खुरक्षुरप्रादौ खकारक्षकारयोः। शिंहाशिवानकादौ हकारघकारयोः ।......तथा गौडादिलिपिसाधारण्याद् हिण्डीरगुडाकेशादौ हकारडकारयोः भ्रान्तय उपजायन्ते । अतस्तद्विवेचनाय क्वचिद् धातुपारायणे धातुवृत्तिपूजादिषु प्रव्यक्तलिखनेन प्रसिद्धोपदेशेन धातुप्रत्ययोणादिव्याख्यालिखनेन कचिदाप्तauta afectata a ntara - Ind. Off, Cat., p. 295.
Page #27
--------------------------------------------------------------------------
________________
xxiv
KALPADRUKOSA
the ear confuse kh with ks in words like khura and kṣurapa, h with gh in those like simha and
śanā.
The Varnade- singbanaka......Again, h and d are confused in words like hindtra and guḍakesa, owing to the similarity of the letters in characters like the Gauda. So to discuss them in the light of clear readings and explicit statements in works like the Dhatupārāyaṇa and commentaries on the dhatus, etymological explanations, authoritative statements, and sleṣas, the Varnadeśana is being attempted."
For the Ekakṣara- and the Dvirūpakoṣa see § 17.
§ 7. Sasvata's Anekarthasamuccaya' is a homonymous lexicon, consisting of about 800 anuṣṭubh verses. It is divided into six sections. Śāśvata and his Anekartha- In the first three the meanings of each word samuccaya, are given respectively in full, half and quarter verses; the fourth is a supplementary section of quarter verses; and the fifth and the sixth are devoted to the indeclinables, which also are arranged respectively in half and quarter verses. Except this division, the work has no order, the words being placed at random. Genders are shown merely by the form of the word which is often repeated. The same arrangement is found also in the Haravali of Purusottamadeva (§ 6, above), and in the Anekarthadhvanimanjari of Mahākṣapaṇaka below).
($16,
Śāśvata's date is not yet settled. He says at the end of his work that great poets and learned men like Khudula who were sabhyas (courtiers ?) of Vidyavilāsa looked carefully through his work which was done in consultation with the poet Mahabala and Varaha.2 Varaha has been
3
Ed. Th. Zachariae, Berlin, 1882; K. G. Oka, Poona, 1918.
Oka's ed., p. 60, vs. 807.
Page #28
--------------------------------------------------------------------------
________________
XXV
identified by Borooah and Pavolini with Varāhamihira' who flourished in the beginning of the sixth century. K. G. Oka has shown that in several instances śāśvata agrees with Amara in having the same full and half verses,' and judging from the greater fulness of treatment in the former, it is natural to suppose that he came after Amara. He has been quoted by old writers like Kșirasvāmin. It is possible, therefore, that he lived near about the sixth century.
$ 8. The A bhid hāna ratna mālās of Bhatta Halāyudha is divided into five kāņdas: the first four,
viz., Svar, Bhūmi, Pātāla, and Sāmānya Halā y udha and his Abhi- dealing with synonyms, and the last, the dhānaratnamāla.
14. Anekārthakānda with homonyms and avyayas. Rūpabheda or difference in declensional forms is the only device adopted to show genders. In other respects it follows the Amarakoșa. There are about 900 verses in a variety of metres.
A Halāyudhatīkā is cited by Vallabhagaṇi in the Sāroddhāra, a commentary to the Abhidhānacintāmaņi and another, perhaps the same, by Śrima dāja da is mentioned by Bühler in his Catalogue of MSS from Gujarāt, III (1872), p. 34.
Halāyudha mentions as his authorities, Amaradatta, Vararuci, Bhāguri, and Vopālita. Vopālita and Halāyudha have been quoted chiefly from the twelfth century onwards. The former is mentioned as one of the authorities by Maheśvara (1111, § 10, below) and the latter by Mankha (c. 1150, $ 11, below). Kșirasvāmin does not
| Ind. Wört., p. 24. * Introduction to his ed. of Sasvata, p. iv.
Ed. Th. Aufrecht, London, 1861. * Ind. Wört., p. 26. • इयममरदत्तवररुचिभागुरिवोपालितादिशास्त्रेभ्यः।
forama ratat famousfacerurturcarat i Halā., Intro. vs. 2.
Page #29
--------------------------------------------------------------------------
________________
XXVI
KALPADRUKOSA
mention either. According to Ludwig Heller and R. G. Bhandarkar, Halāyudha flourished in the middle of the 10th century A.C. and wrote three works, the present koşa, the Ka vira has ya in honour of King Krsṣarāja III (C. 950) of Mānyakheta, and the Mộta sa ñjiva nivștti on Pingala's work on metrics in honour of King Muñja Vākpati of Dhāra.
$ 9. The V aija y anti? of Yāda vapra kāśa also has two portions, a synonymous and a homonymous
one; the former divided into five kāndas, Y āda v aprakāśa and his Svarga, Antariksa, Bhūmi, Pātāla, and Vaijayanti.
Sāmānya and the latter into three, Dvyakşara, Tryaksara and Sesa. Each of these kāndas are subdivided into a number of adhyāyas or chapters. Both the synonymous and the homonymous portions are fuller than those in Amara. In the homonymous portion it marks out a new path in arranging the words in the alphabetical order of the initial letters ; not strictly, however, for it is satisfied with merely putting together words beginning with the same letter without also taking into consideration the other letters. Again, as we have already seen, this portion is divided into three kāndas containing homonyms of two, three, or more syllables respectively. Each kānda is further subdivided according to the genders, viz., pumlingā. dhyāya, strīlingādhyāya, napumsakalingādhyāya, arthavallingādhyāya, and nānālingādhyāya. Four more chapters are added to the last kānda the first devoted to the synonyms of particular words which may, either singly or in a compound, be applied to quite a different object; the second to the homonymous avyayas ; the third to the synonymous avyayas ; and the last to the general rules relating
Ind. Wört., p. 26. ? Ed. G. Oppert, Madras, 1893.
Page #30
--------------------------------------------------------------------------
________________
INTRODUCTION
xxvii to the genders. The paribhāṣās are almost the same as in Amara, but it uses some abbreviations also, such as şan, klī, napum etc., for neuter etc. It is rich in Vedic words and of considerable merit and authority.
The author Yādavaprakāśa has been identified with the preceptor, and afterwards a pupil, of Rāmānuja whose lifetime is variously stated as A.C. 1017--1137 or 1055– 1137.' The Vaijayantī appears therefore to have been coinposed in about the middle of the 11th century. The author's birthplace is reputed to have been Tirupputkuli or Gțddhrasaras near Kāñchipuram or Conjeeverum.? He is stated to have been originally a staunch follower of Śankara, but afterwards converted to Vaişəåvism by his former pupil Rāmānuja.
$10. The Viśv a pra kā s as of Ma h es va ra is a homonymous lexicon arranged after the final consonants.
Words ending in a certain letter are further Mahes vara and his Viśva- subgrouped according to the number of prakāśa.
syllables they consist of, which range from one to seven. Thus we have the titles of the chapters, Kaikakam, Kadvikam, Katrikam, etc. Within these subgroups, however, no alphabetical order is observed and the words are placed mostly at random. At the end there is a collection of avyayas arranged in the same order, but without the subgrouping after the syllables. Genders are shown by the mere repetition of the words, where necessary, in their different genders. No explicit terms such as stri, pumān, etc., are used. The metre is anuştubh throughout except in the few verses in the beginning and at the end. The authorities for the koşa, as enumerated in one of the introductory verses, are
1 Winternitz, III, 439. ? Oppert, Preface to his ed. of Vaij., p. v. 3 Ed. Chowkhamba Sanskrit Series, Benares, 1911.
Page #31
--------------------------------------------------------------------------
________________
XXVIII
KALPADRUKOSA Bhogindra, Kātyāyana, Sāhasāňka, Vācaspati, Vyādi, Viévarūpa, Amara, Mangala (or Amaramangala ? Cf. Kalpadru, $ 16,15 below), śubhānga (or śubhānka), Vopālita, and Bhāguri.'
The work was composed in A.C. 1111. The author, himself proud of his knowledge of the vaidyakas, was born of a family of physicians, claiming descent from Haricandra, the reputed author of a commentary on Caraka and a court physician of King Sāhasāńka. He was a son of Śrībrahma and grandson of Krşņa, and wrote a literary work entitled Sāhasānkacarita. The fame of the Viśvaprakāśa reached far and wide even during the century of its compositionSarvānanda (1159) in Bengal and Hemacandra (1088—1170) near Gujarat having quoted it and has never diminished.
A supplement to the Visvaprakāśa, by the same author, is the $ ab d abheda pra kā sa * which deals in four parts called nirdeśas with Sabdabheda proper, Bakārabheda, Uşmabheda, and Lingabheda. A commentary to it was written by Jñāna vimala gani in 1598.5
$ 11. Man kha's Anekārth a koşa® is based on the works of Bhāguri, Kātya, Halāyudha, Hugga, Amarasiỉnha, śāśvata, and Dhanvantari.' Like the Visvaprakāśa,
__1 भोगीन्द्रकात्यायनसाहसाङ्कवाचस्पतिव्याडिपुरःसराणाम् । सविश्वरूपामरमङ्गलानां शुभाङ्गयोपालितभागुरीणाम् ॥ ateratung ARTHTA...etc., Intro. vss. 16-17.
* रामानलव्योमरूपैः शककालेऽभिलक्षिते। are farat Toi fata STATEATT: 11 Last vs. * See the introductory vss. * Ed. A. Borooah. : Nanarthasangraha, pp. 486-520.
Ind. Wört., p. 29 f. • Ed. Th. Zachariae, Vienna, 1897. ' भागुरिकात्यहलायुधहुग्गामरसिंहशाश्वतादिकृतान् are frontat fague Eyrarafefatta faaluga il Maikha, vs. 2.
Page #32
--------------------------------------------------------------------------
________________
INTRODUCTION
xxix
it is arranged in the alphabetical order of the final consonants,
words ending in each of which being further Mankha and his Anekārthakoga. arranged according to the number of
syllables. With Viśva it agrees also in considering the conjunct kş as a letter of the alphabet coming after h and in placing the indeclinables at the end. But it has, as we have it (Zachariae's edition), no division into chapters, and verses numbering 1007 follow each other in the above order without a break.'
Extracts from a Mankhatīkā are appended to Zachariae's edition and the commentary is considered by the editor to have been written either by Mankha himself or by one of his pupils, having been quoted by Mahendrasūri, who flourished soon after, in his commentary on Hemacandra's Anekārthasamgraha.
Mankha has been identified with the author of the Srikanthacarita, who lived in the reign of King Jayasimha of Kashmir (1128—1149). His work does not seem to have had wide circulation, being quoted chiefly in his native plaće Kashmir. The earliest writer, however, to quote him is Mahendrasūri, pupil of Hemacandra. Keśavasvāmin who regrets (I. 1. 40) that he could not see all the lexical works current in Kashmir is apparently unaware of the Mankhakosa."
$ 12. The names of the lexicographers like A ja y apāla, Tāra pāla, Durga, Dhan añj a ya, Dha
Other Lexico- rani, Dharma, the Muni, Rantigraphers prior a. to Sarvānanda deva, Rab has a pāla, Rudra, (1159).
Viś v arūpa, Vopālita, and śub
Zachariae, Preface to the Markhakoşa, p. 4.
Cf. the word agt, which in the sense of camphor is peculiar to Mankha (Vs. 765) among the extant koşas and which with its ordinary meaning of 'vanguard' is thus a homonym, does not occur in Kesava's work.
Page #33
--------------------------------------------------------------------------
________________
XXX
hanga (or Subhanka), and of the lexicons like the Namamālā and the Nigamabhidhana occur chiefly, and in most cases for the first time, in works of the 11th and 12th centuries of the Christian era. Except Ajayapala, Dhananjaya, and Dharani whose works are available in manuscripts, all of them exist now only in quotations. We propose to collect here what little information we possess of these once famous authorities, taking Sarvananda's date, 1159, (since they have been quoted either by him or by an earlier writer) as the lowest limit of theirs.
The Nanarthasamgraha of Ajaya pala, a Buddhist, who has been quoted in the Ganaratnamahodadhi (1140), by Sarvananda, by Kesavasvā min and others, contains about 1730 words, most of which are found in the Sasvatakosa. It is arranged after the initial letters-without regard to the number of syllables-and divided into chapters after the extant of the meanings through full verses, half verses, etc. The avyayas are placed at the end of each chapter, and not collected at the end of the whole book as in many other kosas. Here also the conjunct ks is treated as a separate letter.
1
KALPADRUKOSA
Ajayapala and his NanArthasamgraha.
Tarapala has been quoted by Sarvananda, Medinīkara. Rayamukuța and others. His work is so far
Tarapāla.
not known to exist even in a MS. He has been quoted chiefly for the unfamiliar variants of some of the familiar words,"
1 Cf. the Intro. vs. f :: etc. Ind. Off. Cat., p. 281.
Eggeling's ed., p. 183, 17.
3 Ind. Wört., p. 25.
Ibid., p. 14.
5
Cf. जलौकापि जलौकः स्याज जलूका जलजन्तुक: Sarva, I, p. 191, 1. 9. GAT asfn sa gargoar feant feafa geogrà sta arura: Ibid., ·I, p. 88, 1, 9.
Page #34
--------------------------------------------------------------------------
________________
INTRODUCTION
Durga.
Durga has been quoted by Kșirasvāmin and Hemacandra. It appears from the quotations in Kșīrasvāmin's
commentary on Amara that Durga's koşa
was very similar to Amara's, containing, like the latter, separate portions for synonyms and homonyms. The homonyms appear also to have been arranged after the final consonants.' Durga has also been quoted as an authority on verbal roots? and on etymological derivations. It is probable, therefore, that he may be identical with the grammarian Durgasimha, the commentator of the Kātantra.
The Nāma mālā of Dhan a ñja ya is found in more than one recension. The text published in the Dvāda
śakośasamgraha* agrees with the India Office and his Nama- MS 1576b in having only a synonymous māla..
portion of 200 verses with five more verses at the end, wherein the author expressly says that the number of verses in this work is 200. It seems, therefore, to be the original recension, but there are others which contain, besides, a homonymous portion in 50 verses. In a Tanjore MS noticed in Burnell's Index the work is divided into three chapters, viz., I. Sabdasan kīrṇarūpanaII. Sabdasankīrṇaprarupaņa–, and III. Sabdavistīrṇarūpaņaparichchheda.'
Dhananjaya
1 Of. दुर्गस्तु-सर्वज्ञभिषजौ वैद्यावात्मा कामश्च हृच्छयौ । फलकल्याणयोर्भव्यं etc. Kşir., p. 212, 1. 14.
कोषोऽस्त्री कुडमले खडगपिधाने ऽर्थी दिव्ययाः। Fra: et faetara ofaan: fiat à ll etc. Ibid., p. 220, 1. 27.
• Cf. mag ute progfa gri: Kşir., p. 138, 1. 25. Also, afheart ga: muita afecar faru afar got: aula Gure Puruşakāra on Daiva 12, Triv. ed., p. 24.
sto ti feritfa gri: Kşir., p. 99, 1. 27. • Benares, 1865 and 1873.
Ind. Off. Cat., p. 284.
Page #35
--------------------------------------------------------------------------
________________
KALPADRUKOWA
malás.
Dhanañjaya was a Digambara Jaina, a native of Karṇāta.' He is also the author of the Dvisandhānakāvya which has been quoted in four places in the Ganaratnamahodadhi: According to K.B. Pāthaka, Dhanañjaya, also called śrutakirti Traividya, wrote this poem shortly after Saka 1045, i.e., A.C. 1123.Dhananjaya's koşa is seldom quoted by commentators and only once by Sarvānanda (II, p. 341, 1. 2).
It may be noted in this connexion that there have been at least three different koşas, each called Nāma mālā and
perhaps more : one, as we have already Tha Nama- seen ($ 2, para 6, above), is by Katya, the
second is the present one by Dhanañjaya, and a third, written in the arya“ metre, is several times quoted by Sarvānanda. Another Nāmamālā, by Amara, is mentioned in C.C. III. 61. whose initial verse, however, quoted in the same page 159, calls it Amaramālā which may be the same as that noticed in § 2, para 9, above.
The A nekārtha sāra of Dhar a ņidās a, generally quoted as the Dharanikoşa or Dharani, is arranged
son after the final consonants and the number Dharanidāsa and his Anekār- of syllables. Here also, as in the Ajayakoşa, thasara.
kş is treated a separate letter." The author who has been quoted several times by Sarvānanda, cannot be later than the beginning of the 12th century.
Dharma, one of the authorities mentioned by Medinikara, is quoted once by Sarvānanda. It is not clear if
. Ind. Wört., p. 28.
' Ibid. • Ind. Ant., XIV, 14.
* Cf. drgnar a arafafa athararararafgroret......Sarvā., III, p. 235. 1. 12.
• Ind. Wört., p. 26. • starei a 9 fenntafe' : Sarvã., II, p. 130, 1. 3.
Page #36
--------------------------------------------------------------------------
________________
INTRODUCTION
ixxiii he is identical with the grammarian Dharma dāsa,
quoted in another place (I, p. 161, 1. 20) Dharma.
by Sarvānanda and several times by Goyichandra in his commentary on the Samkşiptasāra.'
The Niga mābh id hāna or Nig a mākh y a A bhidhāna, quoted several times by Sarvānanda
. and also by Rāyamukuta,' appears to have The Nigami- been, like the Amarakoșa, a synonymous bhidhana. lexicon with a chapter on homonyms.' The author is not known.
The authority quoted as the Muni by Kșirasvāmin and Hemacandra (in the commentary to his Abhidhāna
cintāmani) is, according to Aufrecht, C.C. I The Muni.
462, and Borooah, Amarakoga p. x, probably identical with Kātya, while according to K. G. Oka, Nāmalingānuśāsana, Intro., p. 5, with Vyādi. But Kșirasvāmin on Amara II, 6.18 quotes, though not for the same word, both from Kātya and the Muni, which throws some doubt on the first view. Oka's view seems to rest merely on the fact that Vyādi, who is also considered to be a Muni and who, being an old writer, ought to have been quoted by Kșīrasvāmin, might probably have been quoted under the general name Muni. Muni's koşa, too, was synonymous and in the sloka metre.
The Rantik osa of Ranti or Rantide va has been twice quoted by Sarvānanda (II, p. 68, l. 21 and II, p. 74, 1. 17) and now and then by later writers. There
seems to be no reason to consider him older Rantideva.
than Amara. The koşa must have contained
Soe Samkş., p. 26, 1. 14; p. 156, 1. 21, etc. • C.C. I, 2954 > Cf. ATARİ Tanz' fa fanaredARTUTA Sarvā., I, p. 204, 1. 17. * See the quotations in Kşir.
Page #37
--------------------------------------------------------------------------
________________
xxxiv
both synonyms and homonyms, the latter arranged after the final consonants."
KALPADRUKOSA
Rabhasapala.
2
Rabhasa or Rabhasapala is often quoted by Sarvananda and later commentators. Aufrecht, ZDMG, 28,107, notices a quotation from Rabhasa in Kṣirasvamin's commentary on Amara II, 9. 1-77, which, however, is not found either in Oka's edition or in the Trivandrum edition of the Namalingānusāsana which contains Kanda II of that commentary. According to Colebrooke and Wilson, Rabhasa has been expressly counted among the sources of Amara. But the reverse seems to be truth. From quotations in Sarvananda's commentary on Amara we find that in some instances Rabhasa not only agrees with Amara in whole passages, but even adds to them which seems to prove his posteriority. The agreement lies, also in the arrangement, viz., in having separate portions for synonyms and homonyms and in arranging the latter after the final consonants.*
Rudra's lexicon, quoted by Sarvānanda, Mallinātha, Medinikara and others, appears to have been only homony
1
Of. 'faqat afara fà fa: Sarva., II, p. 74, 1. 17 and 'पुष्पादिस्तव के गुच्छो मुक्ताहारकला पया' रिति चवर्गद्वितीयान्ते रन्तिदेवः Tr. O., p. 88, 16.
Ind. Wört., p. 6.
Cf. (i) मन्त्रव्याख्याकृदाचार्य आदेश त्वध्वरे व्रती ।
या च यजमानश्च स सोमवति दीक्षितः ॥ Am., II. 7.6-8,
3
and मन्त्रव्याख्याकृदाचार्य श्रादेष्टा त्वध्वरे व्रती ।
यष्टा च यजमानश्च याजकेा देवचारकः ॥
दीक्षितः सोमपीती... Rabhasa in Sarva. III, p. 7, 1. 19.
(ii) afaasta acitat set Am., II. 8. 50.
तु
and aविका तु खलीनोऽस्त्री कविकं कर्षाणीत्यपि - Rabhasa in Sarv . III, p. 93, 1. 21.
1 Cf. इक्षुपक्षिभिदोश्वास इति दन्त्यान्तेषु रभसः Raya., II. 5.15. वेष्टने परिवेशः स्याद् भानेोः स विधुमण्डले इति तालव्यान्ते रभसः Tr. C., p. 26, 99.
Page #38
--------------------------------------------------------------------------
________________
INTRODUCTION
mous, arranged after the final consonants and probably
Rudra also after the initial letters.'
Vié va rūpa is mentioned by Maheśvara and Medinikara as one of their authorities. Quotations from his
work are rare. Sarvānanda on Am., II. 2.19 Visvarūpa.
quotes from a Visvarūpa, explaining a half verse in prose. It is not clear if he is the same Viśvarupa, but if so, he must have written a commentary on his own work.'
Vopālita (or Vo pālita simha, Aufrecht, C.C. I, 616“) is mentioned as an authority by Halāyudha, Mabes
vara, and Medinikara, and often quoted by Vopālita.
commentators. His koșa was arranged after the genders* and was partly written in the āryā metre.' Some (e.g., the Chowkhāmbā ed. of Viśvaprakāśa) spell the name as Gopālita.
śubhānga or śubhā n ka is mentioned as an authority by Maheśvara and Medinikara. Quotations from his work are rare. Sarvānanda quotes him thrice.
Cf. 'There ar fi teftafsya' fà araberat : Sarvā., I, p. III, 1. 9.
TE: flere are some more at rusafrafafa' arguit erat : 'Tr. C., p. 68, 5.
* तथा हि 'देशं कालं तथा स्थान सन्निवेशं तथैव च' इत्यत्र विश्वरूपेण 'स्थानं पत्तनादिकं तथैव दिग्विभागपरिच्छिन्नानि कियन्त्यपि गृहाणि सम्प निविष्टानि सन्निवेशः' (sfâ) SFH Sarva., II, p. 41, 1. 20.
• There was also a lawyer Visvarūpa who wrote a com. on Yājñavalkya. See C.C. I, 585b.
• Cr. Saata: genera' gfa gare atufata: Sarva., II, p. 36, 1. 16.
'itaquant azt glà ta rus atafata: Ibid., p. 249, 1. 10. . Cf. Sarfa peringa sfâ aurretia aturfattare: I pray aralar: Sarvã., I, p. 107, 1, 4.
Page #39
--------------------------------------------------------------------------
________________
xxxvi
KALPADRUKOSA
Subhānga.
Utpala malini seems to be the name of his kosa, for a verse, quoted from that work in Jumaranandin's vṛtti on the Samkṣiptasāra, is ascribed to Subhanga by Sarvananda on Am., II. 6.6. §13. The Jaina monk Hema candra (1088-1175), called Kalikalasarvajña, who lived under the kings Jayasimha and Kumārapāla, wrote four lexical works, the Abhidhana cintamani, the Anekartha samgraha, the Nigha ntuseṣa, and the Desinama mālā. Of these the first is synonymous; the second, homonymous; the third, a botanical nighantu; and the fourth, a Prakrit lexicon.
The Abhidhana cintam a n'i' is divided into six kandas, Devadhideva, Deva, Martya, Bhumi or Tiryak, Nāraka, and Sāmānya. The first kanda is devoted to the Jaina gods and religious terms, the second to the Brahmanical and Buddhistic gods and terms connected with them, the third to the human beings in their various relations, the fourth to the lower animals, the fifth to the beings of the under world and the sixth to the abstract notions, adjectives, and indeclinables. The work begins with a description of the rudha, yaugika and misra terms, and a note on the component parts of compound words as to which of them are commutable and which not. For genders the reader is referred to the author's Lingānuśāsana. A variety of metres is used in the course of nearly 1542 verses.
Hemacandra and his works.
The Abhidhnacintamani.
1 क्रोडा दारा तथा हारा नय एते यथाक्रमम् । क्रोडे दारेषु हारे च प्रकीर्तिता मनीषिभिः ॥ इत्युपलमालिनी Samks. p. 56, 1.
Ed. with the author's own com. in Yasovijayajainagranthamala, Bhavanagara, Veera era 2441,
Page #40
--------------------------------------------------------------------------
________________
INTRODUCTION
The author's own commentary on the Abhidhānacintămani quotes from more than eighty authorities of which nearly thirty are lexical works, and mentions four, persum ably the most prominent ones, at the beginning, viz., Vasuki, Vyadi, Dhanapala, and Vacaspati.' It quotes among others, Amara, Katya, Durga, Dhanvantari, Bhaguri, Bhoja, Śāśvata, Halayudha, the Mālākāra, and Yadava, all of whom must have been utilised by the author in the composition of the work. With this commentary, as edited in the Yasovijayajainagranthamālā, is found the author's Seṣasamgraha or supplementary verses to the kosa.
A second commentary, called Saroddhara, is by Vacanācārya Vadisrivallabha or Vallabhagani who composed it under King Suryasimha of Yodhapura in 1611 A.C., and a third is the Vyutpattiratnakara of Devasagaraga ni, composed in 16301
Works more or less based and modelled on the Abhidhānacintamani are: the Pañcavargana masamgraha of Subhasilagani (second half of the 15th century); the Viviktanamasamgraha of B hanucandragani who lived under Akbar (1556-1605); the Śa bdaratnakara of Sadhusundaragani (beginning of the 17th century), which we shall again refer to later on ($17, below); and the Abhidhana cintamaniśiloñcha' of Jinadeva Munisvara."
XXXVII
4
The Anekarthasamgra ha," censisting of nearly 1829 slokas, is divided into six kandas after the number of syllables, to which is added a supplementary kanda on
4
1 Cf. §2, para 10, fn.
Ind. Wört., p. 32.
3
Ed. in Abhidhanasamgraha, II, Bombay, 1896.
Ind. Wört., p. 32.
'Ed. with extracts from the commentary by Th. Zachariae, Vienna, 1893.
Page #41
--------------------------------------------------------------------------
________________
IIxviii
KALPADRUKOSA
avyayas. In each kānda the words are arranged in a two
fold alphabetical order, first, after the final The Anekarthasamarahaar consonants, and second, after the initial
letters, so that it becomes almost as easy to find out a word here as in a modern dictionary. The genders are not noted, they are to be learnt from the author's Lingānuśāsana.
A commentary called Anekārthakair a vākarakaumudi, said to be written by the author's pupil Mahendrasūri, is ascribed to the author himself. The fact has been admitted in a verse of doubtful genuineness, being faulty in metre and grammar, found in the commentary.' The authorities for the commentary, mentioned in one of the introductory verses, are, Visvaprakāśa, śāśvata, Rabhasa, Amarasimha, Mankha, Hugga, Vyādi, Dhanapāla, Bhāguri, Vācaspati, Yādava, and the Dhanvantarinighanțu.
For the Nighanțuśeşa see $17.5 and for the Dešināmamala, $18, para 2.
$14. The Nā nārthārņa va sam kşe pa* of Kesava svā min, a homonymous lexicon, consisting of nearly 5,800 verses, is divided into six kāņdas according to the
number of syllables and each kāņda into Keśavasvāmin five chapters after the genders, viz., strīlinga, thårņa va s m. pumlinga, napumsakalinga, vācyalinga, and kpepa.
nānālinga. In each chapter the words are arranged after the initial letters. All these characteristics are found also in the Vaijayantī, with which it agrees also in the possession of a large number of Vedic words. But the most remarkable feature of this koşa is the citation of
1 श्रीहेमसूरिशिष्येण श्रीमन्महेन्द्रसूरिणा। भक्तिनिष्ठेन टीकेयं तन्नाम्नैव प्रतिष्ठिता॥
Zacharie's ed., end of Chap. II, p. 88. *Ed. T. Ganapati Gastri, Trivandrum, 1913.
Page #42
--------------------------------------------------------------------------
________________
xxxix
authorities by name and passages in the body of the book. His authorities, numbering about thirty, belong to the whole range of Sanskrit literature-lexicographers, grammarians, poets, Vedic scholars, writers on metrics, the Vedas, the Samamnaya, and so on.' It is the biggest homonymous lexicon so far known.
Kesava's date is known from that of his patron, the Cola King Rajaraja, son of Kulottunga Cola, mentioned in the introductory verses. Two kings satisfying the description are known, one reigning in the 12th and the other in the 13th century A.C. Kesava might have lived with either of them.2 He has been quoted by Mallinatha and his predecessor Aruņācalanatha in their commentaries respectively on the Raghuvamsa and the Kumarasambhava."
$15. The Nanartha sabda kosa* of Medinikara, generally known as the Medini, appears to be a mere remodelling of the Viśvaprakasa, with which it agrees not only in the arrangement but also in most of the verses. The only points of difference that are worthy of note are the arrangement of words after their initial letters within the separate groupings after the final consonants, and the introduction of the terms, strī, pumān, etc., for marking genders. So Aufrecht (C.C.I. 585b) says, the Viśvaprakāśā is quoted, pilfered, and abused by the (?) Medinikara."
"L
Medi nikara and his Nanarthaśabdakosa.
1
INTRODUCTION
They include: Ajaya, Amaradatta, (Amara-) Simha, Bhagavṛtti, Bhaguri, Bhatti, Bhojaraja, Dhananjaya, Halayudha, Harşananḍin, Jayaditya, Katya, Kṣirasvamin,, Madhavacharya, Magha, Nirukta, Pingala, Rabhasa, Sajjana, Sakaṭayana, Samamnaya, Sasvata, Skandasvamin, Suśruti, Vaijayanti, Vakpati, Vararuci,
etc.
2 T. Ganapati Sastri, Preface to the above, pp. 1-2.
3
Ibid., p. 2.
Ed. Somanatha Mukhopadhyaya, Calcutta, 1869; Jivananda Vidyasagara, Calcutta ; Benares Sanskrit Series, Benares.
F
Page #43
--------------------------------------------------------------------------
________________
xl
In the concluding verse Medini calls himself son of Prāṇakara and author of an anthology of six hundred gāthā verses.1 Viśvaprakasa, although branded bahudosa (i.e., containing many faults), is his basis and he is quoted by Rayamukuţa (1431). On these two grounds he has been generally held to have flourished in the 14th century. But he seems to have flourished earlier. The authorities mentioned at the end of his work all appear to have lived before 1159, as they have been referred to by Sarvananda (see above, pp. xxix-xxxvi) and other old writers. Padmanabhadatta, who wrote his Prṣodaradivrtti in A.C. 1375,2 quotes Medini in his Bhuriprayoga, and there is no reason to doubt the authenticity of Mallinatha's quotation on Magha II, 65. The Mankhatika in Zachariae's edition contains also a quotation from Medini, which, if genuine, would push back Medini's date to the twelfth century, for that commentary, as we have seen (§11, para 2), was most probably written before the last quarter of the 12th century. The Madhava mentioned in the concluding verses is most probably Madhavakara, author of the Paryayaratnamala or, briefly, Ratnamālā (see p. xlix, below), which also is mentioned there, and not Sāyaṇa-mādhava, minister of Bukka and Harihara, as suggested by Sir R. G. Bhandarkar."
1
षट्शतगाथाकेाषप्रणयनविख्यातकौशलेनायम् । मेदिनिकरेण केोषः प्राणकरसूनुना विरचितः ॥
3
शाके शैलनवादित्ये चैत्रे मासि रवेः स्थितैौ ।
KALPADRUKOSA
द्विजेन पद्मनाभेन भाषासूत्रमिदं कृतम् ॥
H. P. Śastri: Notices of Sans. MSS., second series., pt. I, p. 224. 3 C. C., I., 467".
• कमिति प्रकृत्यमस्तके च सुखेऽपि चेति अव्ययप्रकरणे मेदिनिः । Exts from
the Com., p. 1, 1. 4.
5
Preface to his ed. of Malatīmādhava, p. xxi.
Page #44
--------------------------------------------------------------------------
________________
INTRODUCTION
xli
cons.
$16. The following lexicons, written mostly after Medini (but some may be earlier), are neither quoted as often nor
held as authoritative as the previous ones. Later Loxi- But their importance lies in this, that they
utilised some earlier and more authoritative ones which are not available now or available only in a mangled and incorrect form, and hence they may be of use in the correction and reconstruction of the latter.
1. The Ś a b da rat napr a dipa in five kāņdas, often quoted by Sumatigaại in his Ganadharasārdhaśatakavrtti, composed in 1295. It appears to be identical with the Ś a b da ratna dipa of Kalyāņa malla.'
2. The Apavarg a nāma mālā, called Pañca.varga pariharanāma mālā in some catalogues, of Jin a bh a dra sūri. The author calls himself servant (sevaka) of Jinavallabha- and Jinadattasūri, and obedient (vineya) to Jinapriya (-vallabha), and thus appears to have flourished in the 12th century.
3. The Ś abdarat nāk a ra of Mahipa. The homonymous portion of this work bears the special title A ne kārtha - or Nārārtha tila ka and shows the date 1374.:
4. The Bhūrip r a yoga of Padma nā bhadatta. It contains a smaller synonymous and a bigger homonymous portion. The author composed his Prşodarādivrtti in 1375.*
5. The Ś a b da mālā of Rām es va rasar man is similar to the Bhūriprayoga. The time of the author is not known.
Jes. Cat., p. 64. • Ibid. * Ind. Wört., p. 36.
See 15, para 2 fn., above.
Page #45
--------------------------------------------------------------------------
________________
xlii
6. The Nanartharatna mala of Irupaga Dandadhinatha or Bhaskara. The author lived under King Harihara II of Vijayanagara in the second half of the 14th century.'
7. The Abhidhana tantra of Jaṭadhara. 'A synonymous and homonymous dictionary, chiefly made up of verses of the Amarakosa with additions.'" The author was a native of Cati- or Cattagrama (Chittagong) in Bengal. According to Aufrecht, Cat. Oxon. 191, he is earlier than Rayamukuṭa."
8. The Anekārtha-or Nanarthadhvanimañjarī of Gadasimha (Durgasimha in some MSS), a homonymous lexicon in about 88 slokas. The author mentions Rudra, Gangadhara, Dharani, and the Ratnakosa, and is quoted by Raghunandana in the 16th century. Another work of the same name, ascribed to the Kashmirian Mahākṣapaņa ka, consists of three parts (slokadhikara, ardhaslokādhikāra, and pādādhikara) of which the first contains most of the verses of Gadasimha's work. These two works are not known to be quoted by older commentators including Rayamukuṭa.
9. The Rupa mañjarināmamala of Rupacandra, composed in 1588, according to Bhandarkar, Report for 1883-84, p. 16. About the same time under the Emperor Akbar wrote Pundarika Vitthala the Sighrabodhanāma mālā."
10. The Sara diyakhyanāma mālā of Harṣakirti, written towards the end of the 16th century, accord
1 Ind. Wört., p. 36.
2
Ind. Off. Cat., p. 287.
Ind. Wört., p. 37.
KALPADRUKOSA
* C. C., I, 145.
Ind. Wört., p. 37.
Published in Satk oşasamgraha, Benares, 1873.
Page #46
--------------------------------------------------------------------------
________________
INTRODUCTION
xliii
ing to Weber.' A MS of a commentary on the Śrutobodha, by the same author, noticed in Ind. Off. Cat., p. 302a, is dated Samvat 1680 or A. C. 1624.
11. The Śabda ratnāk ar a of Vāma n abhattabāņa in three kāņdas, each divided into a number of adhyāyas. Homonyms and avyayas are placed at the end.? According to Dr. Stein' it is probably the same as quoted by Apya (or Appaya) Dikşita in his Nāmasamgrahamālā. But Vāmanabhatta is perhaps a later author of the last century.
12. The Nāmasa mgr a ha mālā of App a y a Diksita, a synonymous lexicon with a commentary.which contains numerous quotations from older koşas.
13. The Nā ma k oşa of Sa h ajakirti in six kāņdas with rules for the determination of genders. In Samvat 1683, i.e., A.C. 1627, the author composed a poem in praise of Pārsvajina of Lodhrapura.
14. The Pañ cat att vapra kā é a of Venidatta, composed in 1644. It was lithographed in the Satkoșasamgraha.
15. The K al padru of Kesa v a, i.e., the present work, is the biggest synonymous lexicon so far known, consisting of nearly 4,000 ślokas. It contains the largest collection of synonyms, e.g., it gives 64 names for the earth, 114 for fire and so on, and is divided into three skandhas or main branches (Bhūmi, Bhuvas, and Svarga), each of which contains a number of prakāndas or minor branches. A large number of abbreviations are used for showing genders, and, in order to make each group of synonyms as complete as possible, wherever any member
Ind. Wört., p. 37. ? Tr. Cat., p. 3380. * Stein, Cat., Intro., p. xxii. • Jes. Cat., p. 65.
Page #47
--------------------------------------------------------------------------
________________
xliv
KALPADRUKOSA
of a compound can be replaced by its synonym the compound is not given in its usual form, but as such and such a word or its synonym following or preceding such and such a word or its synonym.' The method is cumbrous but useful, as showing which parts of a compound are permanent and which commutable. The sources, as given in the second verse at the beginning, are Kātya, Vācaspati, Vyādi, Bhāguri, Amara, Mangala (or Amarainangala ? cf. 810, para 1, above), Sāhasāňka, Mahesa, and Jina (probably Hemacandra). The date of composition, as given in connection with the past years of Kali, is 4761 Kali era, corresponding to Samvat 1716 and A.C. 1660 (agarat: gafaferat: CO 818, to pa). As such, he could not have been quoted by Mallinātha or Dinakara as stated in C.C., I, 126 and Ind. Wört., 36. Besides, the quotation by Mallinatha' (on Kirāta, IX,77) referred to, being on a homonymous word, is not to be expected here and as it differs substantially from the verse on the same word in Keśavas vāmin's Nānārthārņavasamkşepa, a third Keśava must have been meant.
16. The Śab dar atnā vali of Math u resa Vid y ā lań kāra, who composed his commentary Sārasundarī on Amara in 1666 (see p. xx, above). It is similar in arrangement to the Amarakoşa. The homonymous portion is arranged also after the number of syllables.
17. The Kosa k al pa tar u of Visva nātha, son of Nārāyaṇa, appears to be both synonymous and homonymous. The author mentions Mahesa, Haima, and Medini together with a large number of older authorities.3
E.g., varetagmata: p. 2, 11 for gaire: or informatatarii p. 3, 18 for tota _' कषाषस्तुवरे न स्त्री निर्यासे रन्जकादिके। सुरभावपटौ रक्त सुन्दरे लवणेऽपि चेति mata: Afg. far. IX, 77. augeareita parega TRÊT ETRE I
* Peterson's Second Report, pp. 123-24.
Page #48
--------------------------------------------------------------------------
________________
xlv
and the
Nanartha pada peṭikā1 Sabdalingarthacandrika' of Sujana, both homonymous, the former arranged after the final consonants and the latter divided into three kandas, of one gender, two genders, and three genders respectively.
19. The Paryayapadamañjarī and the Sabdasabdartha mañjuṣa of Vidyahamviramiśra, the former only synonymous, in three gucchakas, and the latter both synonymous, and homonymous.
18. The
20. The Paryayaratna mala of Ma heśva ra, a synonymous lexicon in three paricchedas."
in three
21. The Paryayasabda ratnākara, tarangas, of Dhananjaya Bhatṭṭācārya, who refers in one of the introductory verses to the Sabdendusekhara.
INTRODUCTION
22. The Viśvam edini of Sarasvatamiśra, son of Mahadeva, in three kändas dealing with nānārtha, paryaya and avyaya respectively. He refers here to another work of his, called Hema medini."
23. The Viśvanighanțu of Viśvaka vi, a homonymous lexicon in three chapters, called sarga or āśvāsa.
24. The synonymous Sanskrit Glossary of the Athenian Demetrios Galanos, composed between 1786 and 1833 in Benares presumably by one of his Brahman friends under his direction. In it the principal words stand in the genetive and the synonyms (numbering about 25000) in the nominative. Unfortunately, there is much that is doubtful here, due probably to his defective sources or to their defective utilisation. Böhtlink's smaller Wörterbuch contains many quotations from Galanos."
5
1 Madras Cat., III, 1166.
Ibid., p. 1206.
Ibid., p. 1177.
6
Ibid., p. 1179.
1 Ibid., p. 1192.
Ibid., p. 1189.
3
Ibid., p. 1174.
9
* Ibid., p. 1210.
Ind. Wört., p. 37.
Page #49
--------------------------------------------------------------------------
________________
xlvi
KALPADRUKOSA
25. The Śabda kalp a druma of Rājā Rādhākānta Deva, published between 1822 and 1858. It is the first successful attempt at modernising Sanskrit lexicography. Arranged strictly in the alphabetical order of the initial letters, it contains extracts from all branches of the Sanskrit literature and in this respect serves somewhat the purpose of a cyclopædia. It gives synonyms under the most familiar word of a group, and the different meanings under each word that has them. The verbal roots which have all along been kept outside Sanskrit koşa, have also been incorporated. But, unfortunately, the Vedic words are left out except in so far as they are already found in the koşas which are its sources.
26. Similar in matter and form to the Sabda kalpadruma are the Sa b dārtha cintā maņi (4 vols., Agra, Udaipur, 1864-1885) of Sukhāna nd a nātha and the Vāca s p at y a (20 pts., Calcutta, 1873–1884) of Tālrānātha Tark a vāc a spati. The latter contains some Vedic words, too, but in most cases with fanciful derivations and meanings. The great Sanskrit Wörterbuch of Roth and Böhtlink (St. Petersburg, 1852-1875) appears to have been utilised to some extent.
$17. Besides the synonymous and homonymous lexicons, of which a brief account has been given in the preceding
paragraphs, there is a number of other lexiSpecial Glog- cons dealing with special subjects. saries.
The chief classes of such lexicons may be briefly noticed now.
1. These deal with words of one syllable or the letters of the alphabet, and are similar to the Mātrkākosa s
of the tantra literature which give the myEkākşarakoşa.
wat sterious significations of the letters employed in a magic formula. The chief works of this class are :
Page #50
--------------------------------------------------------------------------
________________
INTRODUCTION
xlvii
The Ekā kşa ra ko sa of Pur uşottam a de va, lithographed in the Dvādaśakuşasamgraha and printed in the Abhidhānasamgraha, vol. I. A very similar work is the Ekā kņa rāb hid hāna or Aindranig ha n tu ascribed to Vara ruci.'
The Ekā kşar nū tana nāma mālā of Vis vaś a m b h u printed in the Samskritakoşayugmam, Karachi, 1867. The author has been quoted by Vallabhagaại.'
The E kā kņa r a n āma mālā of Sudhā kala sa, who belonged to the first half of the 14th century. :
The Ekā kņa rar atna mālā of Madh a va, son of Māyaṇa and minister of King Harihara (C. 1350). · It consists of three kāņdas, svara, vyanjana, and samyukta.*
The Eka varṇārtha sa mgr a ha of Bha ratasena, who belonged most probably to the 16th century (see § 4, para 6).
Of the Mātrkā ko sa s may be mentioned the Mātrkā nigha n t u of Mahidāsa, printed in the Dvādaśakośasamgraha, and the V a rņābh id hāna of Y a dunanda na B ha t t a. 2. To this class belong the A vya y a k oşa of Mahā
de v a, published in the DvādaśakośasamAvyayakoşa.
graha, and the Avy ārņa va of Ja yab h a ţţā raka in three tarangas. 3. These give the various forms in which the same
at word may appear. The chief works of this Othographical Lexicons.
class are :The Ś a b da bhe da pra kā sa of Mahes vara, which we have already seen ($10, para 3).
1 Ind. Wört., p. 38. * Ibid.
3 Ibid. * Tr. Cat., p. 3122.
Sans. Coll. Cat., VII, Lexicography MSS., p. 19. Madras Cat., III, 1112.
Page #51
--------------------------------------------------------------------------
________________
xlviii
KALPADRUKOSA
The Varna de sana, already noticed in § 6, para 4, and the Dvirùpa kosa, in 75 slokas, of Purusottamadeva. The latter has been published in the Abhidhanasamgraha, vol. I.
The Dviru pa kosa of Śrih a r s a, who claims to be the same as the author of the Naiṣadhiyacarita.' The Usmaviveka of Gadasimha, in 112 stanzas, on words containing sibilants, published at Darbhanga, 1890. The Sabdabheda prakasa attributed to Bha ṭṭoji Dikṣita.2
The Dvirup adhvnisamgraha of Bharatasena and the Tri rupa kosa of Kacana Bilhana Kavi.
The Srisab daratnakara' of Sadhus un daragani, which consists of more than 1000 slokas and follows the division and order of the Abhidhanacintamani. The author wrote his Dhaturatnākara in 1634 A.C.*
The Vaibhaṣikakosa of Kṛṣṇakavi son of King Lakṣmaṇa and Mallika, composed in Kali era 4869 or A.C. 1768. It is in eleven sargas and contains 1,111 slokas. A commentary written by the author himself is dated Kali era 4882 or A.C. 1781."
The Visesamṛta of Tryamba kamiśra and the Sarasvati vilas a of Saridvallabhamiśra."
4. These are meant specially for words formed with the Unadi suffixes. The chief are the Lakṣminivāsabhidhan akosa of Śivaram a (beg
Unadikosa. inning of the 18th century), published in the Satkoṣasamgraha; the Una dikoga of Rama sarman;
1 Madras Cat. III, 1121.
Ibid., III, 1203.
Ed., Yasovijaya Jainagranthamala, Benares, Veera era, 2439. Introduction to the above, ed., p. 1.
Madras Cat., III, 1200.
3
7
Ibid., p. 1195.
Ibid., p. 1220,
Page #52
--------------------------------------------------------------------------
________________
xlix
the Una dina mama la of Subhasilagani (second half of the 15th century); the Sabdabdhitari of Ramagovinda; and the Nanartha sabda ratnakosa of Kalidasa with the commentary Tarala by Niculayogindra.'
Medical and
5. These are generally called Nighantus, Nighantas, or Nirghantas and contain, usually in synonymous groups, the names of drugs, Botanical Glos- plants, animals, minerals and, in short, anything that may be administered to the human body either as food or medicine. Some of them give also their medical virtues, others do not.
saries.
The oldest is the Dhanvantarinig hantu,2 in nine chapters, which according to Kṣirasvamin is older than Amara (see § 2, para 1). It gives also the medical virtues and is the basis of almost all the later nighantus.
The next in age is perhaps the Paryayaratnamālā or, briefly, Rat na mala of Madhavakara, the author of the Rugviniscaya, who, according to Winternitz, flourished in the 8th or 9th century A.C.' It is a collection of nearly 200 slokas without any division into chapters or sections. Based on this, but better arranged and containing much new matter, is the Paryayamuktavali or, briefly, Muktavali by an unknown author. It is divided into twenty-one chapters called vargas and is about three times the bulk of the former. These two give only the synonyms.*
The Nighanțuses a' of Hema candra is, as its name suggests, a botanical supplement to the
INTRODUCTION
1 Ind. Wört., p. 38.
3 Winternitz, III, 550.
Both these works are expected shortly to be published in JBORS.
Ed. in Abhidhanasamgraha, II.
2
Ed. with Rajanighantu, ASS., 1896.
Page #53
--------------------------------------------------------------------------
________________
KALPADRUKOŠA
author's Abhidhānācintāmani. It consists of 396 ślokas, divided into six kāņdas : vrkļa, gulma, latā, śāka, trņa, and dhānya.
The Ab hid bāna rat na mālā or $ adra - 8 a nig ha n ț u is quoted by Mallinātha.
The Ma da na vino da, better known as the Ma da na pāla nigh an tu, was composed by Ma da na pāla in 1374.2 .
The Rāj a nigh a ħ tuo of the Kashmirian Na r a hari, the largest nighanļu so far known, is later than the Madanavinoda.*
The Śiva koşa of Sivad att a, composed in 1677,5 is homonymous and has a commentary called Sivapra kāśa.
Other works of this class are : the Sabdac andrikā of Cakra pāņidatta; the Dakşiņāmūrtinig hantu of Veň k at es va ra in six ullāsas ;o the Dra vy a muktāv ali with gunapātha in twenty-one vargas'; and the Pary a yā rņa va of Nila ka ņth a Miéra in five tarangas.
6. The chief works of this class are : the G aạitaratna mālā of H a r adatta, published in the Dvādaśa
kośamgraha; the Persian-Arabic-SansAstronomical and Astrological kritic Pār asip ra kāśa of Vedā n garāya,
composed in 1643 ; the Pāra si vino.d a of Vajr a bhūşa ņa of the same period ; ' and the Sam kh yā koşa, the Nava g ra h a koşa, the Rāśik o şa, and the Na kş'a t r a k o şa, published in the K o sa sa mgr a h a, Calcutta, 1331 Bengali era.
Glossaries.
Aufrecht, Preface to Halāyudha, p. vii; Ind. Off. Cat., p. 977. ? Ind. Wört., p. 38. * Ed, with Dhanvantarinighantu, ASS. 1896. * Cf. Eramaftungarfcenrgureta, etc., Intro. vs. 5. • C.C. I, 649.
• Tr. Cat., p. 3150. Ibid., p. 3678. Madras Cat., III, 1181.
Ind. Wört., p. 39.
Page #54
--------------------------------------------------------------------------
________________
li
7. There are also many special lexicons for the understanding of the Buddhistic texts. They have more affinities
with the Vedic Nighantus than with the Buddhistic
other Sanskrit kosas in that they are not
other Sanskrit k Lexicons.
written in the metrical form and are meant specially for certain existing texts. The best known is the Mahā v yutpatti,' a voluminous lexicon in 284 chapters, containing nearly 9,000 words. It gives not only the names of the Buddha and the Buddhist technical terms, but many other things as well, such as names of the animals, plants, diseases, etc., and not only synonymous but also phrases, verbal forms, and whole sentences.
$18. Of the older Pāli lexicons only one is extant, the A bhidhānap pa dipikā' of Moggallāna, who
belonged to the end of the 12th century. It Lexicons in Pāli, Prākrit, and is in verse, and is written after the manner of other Languages.
the Amarakoşa with which it has much in common, so much so that some portions appear to be mere translations from Sanskrit into Pāli.*
The oldest Prākrit lexicon is the Pāi y a la cc hināmam a las of D ha n a pāla in 279 verses, written, according to the author's own statement, in A.C. 972 for his younger sister Sundari.° It is not divided into chapters and the verses are numbered continuously from beginning to end. But four distinct parts may be noticed : (i) Vss. 1-19, in which each gāthā or āryā gives words for the same subject only ; (ii) Vgs. 20—94, where words expressing the same
Ed. J. P. Minayeff in the Forchungen und Materialien zum Buddhismus I, 2, St. Petersburg, 1887, and 2nd ed., Bibliotheca Buddhica, XIII, St. Petersburg, 1911.
Winternitz, III, 415.
3 Ed. with English and Simhalese interpretations by Waskaduwe Subhuti, Colombo, 1865.
* Winternitz, III, 416. 5 Ed. G. Bühler, Göttingen, 1879.
Paiyalacchi, p. 50, Vss. 276–78.
Page #55
--------------------------------------------------------------------------
________________
lii
KALPADRUKOSA
idea fill each half verse; (iii) Vss. 95-202, where they occupy one pada only; and (iv) Vss. 203-275, which contain single words, explained usually by the addition of a synonym and in a few cases by a sentence filling half a verse. The Paiyalacchi has been utilised by Hemacandra' in his Deśīnāmamālā.3 This work, as its name suggests, professes to give the desi or provincial prakrit words, as distinct from those which are tatsama, same as in Sanskrit, or tadbhava, derived from it. Nevertheless a few words of the other two classes, also, find a place there. It is divided into eight chapters called vargas and the words are arranged after the initial letters and the number of syllables. Homonyms are placed just after words of one meaning beginning with the same letter. A commentary has been written by the author himself. The recently compiled Prakrit (Magadhi)-Sanskrit Abhidhanarajendrakosa of Vijayarajendrasūri (Ratalam, Malwa, 1913-1925) is an encyclopædia of Jain religion and literature. It is in seven big volumes, consisting of more than 10,000 pages.
In conclusion, we have to note that in comparatively recent times was written a number of lexical works in which words of a different language were explained in Sanskrit or vice versa. The best known of such works is the Parasiprakāśa, a Persian-Sanskrit lexicon, of Kṛṣṇadasa, written during the reign of Akbar. Another Parasiprakasa and a Parasivinoda have been noticed §17.6, above. The Raja vya va harakosa, a MarathiPersian-Sanskrit lexicon compiled for Śivaji, is another curious specimen.* The Loka prakāśa of
1
1 Bühler, Introduction to Paiya., p. 11. Winternitz, III, 416.
2
Ed. R. Pischel, BSS. No. 17, 1880.
I have to thank Dr. B. Bhattacharya for bringing it to my
notice.
3
Page #56
--------------------------------------------------------------------------
________________
INTRODUCTION
liii
Kse mendra, which also contains a number of Persian words, is midway between koşa and arthaśāstra. Only a portion of it can properly be considered lexicographical, the greater part containing notices of all sorts of things of the daily life. Though attributed to Vyāsadāsa or Kşemendra who flourished in the 11th century, it could not have been written in its present form before the 17th century, containing, as it does, many Muhammadan names especially that of Shah Jehan who reigned 1628–1658.'
1 Winternitz, III, 417.
Page #57
--------------------------------------------------------------------------
Page #58
--------------------------------------------------------------------------
________________
INTRODUCTION
*A LIST OF SANSKRIT LEXICAL WORKS KNOWN TO US.
प्रकारादिनिघण्टुः
बृहदभिधानचिन्तामणिः अकारादिशब्दमञ्जरी
अभिधानचूडामणि निघण्टुराजो राजअक्षरान्तनिघण्टुर्भट्टोजिदीक्षितस्य प्रत्यय- निघण्टुर्वा नरहरिकृतः p. xlix मालानिघण्टुश्च
अभिधानतन्त्रं (नामलिङ्गानुशासन) अगस्त्यनिघण्टुः
जटाधरकृतम् p. xlii अङ्कसंज्ञा रामानन्दतीर्थकृता
अभिधानमञ्जरी अजयपालस्यानेकार्थकोशः p. xxx अभिधानमाला अनादिकोशः
अभिधानरत्नमाला वैद्यकनिघण्टुः p. xlix अनेकार्थकोशो हेमचन्द्रकृतः
अभिधानरत्नमाला हलायुधकृता p. xxvf (अनेकार्थसंग्रहः) p. xxxviif __तट्टीका अाजडकृता तदव्याख्या तेनैव कृता
अभिधानराजेन्द्रकोशः p. lii अनेकार्थकैरवाकरकौमुदी p. xxxviii अमरकाशो नामलिङ्गानुशासनं त्रिकाण्ड वाअनेकार्थतिलकं नानार्थरनतिलकं वा
pp. xvi-xvii महीपकृतम् p. xli
तट्टीका:-अमरपब्जिका अनेकार्थध्वनिमञ्जरी p. xlii
अमरपदमुकुरो रङ्गाचार्यस्य अनेकार्थनाममाला
अमरविवेकः अनेकार्थशेषः
बृहद्वृत्तिः अनेकार्थसंग्रहो नाम हेमचन्द्रकृतोनेकार्थ- व्याख्याप्रदीपोऽच्युतोपाध्यायस्य कोशः, अपरश्चार्वाचीनः p. xxxviif
p. xxi अनेकार्थसमुच्चयः शाश्वतकृतः p. xxivi अप्पयदीक्षितकृता टीका अनेकार्थनामसंग्रहमालिका
क्रियाकलाप आशाधरकृतः अप्पयदीक्षितकृता
काशिका काशिनाथकृता अभिधानचिन्तामणिः (अभिधान
अमरकाशोद्धाटनं क्षीरस्वामिकृतम चिन्तामणिनाममाला) p. xxxvi
___p. xvii तट्टीकाः-अवचूरिः
बालबोधिनी गोस्वामिकृता नामसारोद्धारः
कौमुदी नयनानन्दरामचन्द्रयाः स्वोपज्ञव्याख्या
अमरकोशपञ्जिका (पदार्थकौमुदी) व्युत्पत्तिरनाकरो
नारायणस्य p. xix देवसागरगणिकृतः
शब्दार्थसंदीपिका नारायणविद्याविनोमहेन्द्रसूरिकृता टीका
दस्य वादिश्रीवल्लभः " "
सुबोधिनी नीलकण्ठस्य p. xxi नाम्नां सारोद्धारो वल्लभगणिकृतः । अमरकोशमाला परमानन्दस्य अभिधानचिन्तामणिशिलोन्छ: p. xxxvii | " , पम्जिका बृहस्पतेः शेषनाममाला !
मुग्धबोधिनी भरतसेनस्य p. xx शेषसंग्रहः "
व्याख्यासुधा (सुबोधिनी) भानुशेषसारोद्धारः
जीदीक्षितरामाश्रमस्य p.xix • The references are to the Introduction.
Page #59
--------------------------------------------------------------------------
________________
Ivi
KALPADRUKOSA
___p.xx
अमरकोशटीकाः (पूर्वानुवृत्ताः)- अव्ययार्णवो जयभट्टारकस्य p. xvii गुरुबालप्रबोधिका (लिङ्गभाप्य) अष्टाङ्गनिघण्टुः गुरुबालप्रबोधिनी भानुदीक्षितस्य | अष्टाङ्गहृदयनिघण्टुः मान्यभट्टकृता टीका
असालतिप्रकाशः कश्मीरराजस्यासालतेः सारसुन्दरी मथुरेशविद्यालंकारस्य | कोशः
आख्यातचन्द्रिका भट्टमल्लकृता अमरपदपारिजातो मल्लिनाथस्य अाग्नेयपुराणस्थकोशः p. xxi विद्वन्मनोहरा महादेवतीर्थस्य इरुपगदण्डाधिनाथ-(दण्डेश, दण्डिअमरकोशविवेको महेश्वरस्य नाथ, भास्कर) कृता नानार्थ-रत्नमाला p. xli बोपदेवानुसारिणी टीका मुकुन्दशर्मणः उग्रःकाशकारो हेमचन्द्रटीकायामुद्धतः त्रिकाण्डचिन्तामणी रघुनाथचक्रव- | उणादिकोशो रामशर्मकृतः p. xlviii र्तिनः p. xxi
उणादिनाममाला शुभशीलकृता p. xlviii राघवेन्द्रकृता टीका
उणादिनिघण्टुः त्रिकाण्डविवेको रामनाथकृतः p. xix | उत्पलमाला वैषम्यकौमुदी रामप्रसादस्य उत्पलमालिनी p. xif रामशर्मकृता टीका
उत्पलिनी रामस्वामिकृता टीका
एकाक्षरकाशः पुरुषोत्तमदेवस्य p. xlvi प्रदीपमञ्जरी रामेश्वरस्य
" " महाक्षपणकस्य पदचन्द्रिका रायमुकुटबृहस्पतेः p. xxi , , महीधरस्य लक्ष्मणशास्तिकृता टीका
" , वररुचेः लिङ्गभट्टकृता टीका
एकाक्षरनाममाला अमरस्य लिङ्गमसूरिकृता टीका
" " "अमरकान्तस्य अमरकोशपदविवृतिः,
" " ,वररुचेः पदमञ्जरी लोकनाथस्य
" " "सुधाकलशस्य p. xlvii व्याख्यामृतं श्रीकराचार्यस्य
" " , हिरण्यनाभस्य श्रीधरकृता टीका
एकाक्षरनाममालिका विश्वशम्भु-मुनेः टीकासर्वस्वं सर्वानन्दस्य p. xviii | (एकाक्षरमालिका) p. xlvi बृहदमरकोशो रायमुकुटेन भानुजीदीक्षितेन | एकाक्षरनिघण्टुः इरुपगदण्डाचोद्धतः
धिनाथेन स्वीयनानार्यरत्नमालातः संगृहीता अमरखण्डनं श्रीहर्षकृतम्
एकाक्षरनिघण्टुः वररुचेः अमरदत्तकृता नाममाला p. xxxii " , शान्तवीरदेशिकेन्द्रस्य । अमरमङ्गलः p. xviii, xliv
" , सदाचार्यस्य अमरमाला p, xiv
एकाक्षर मातृकाकोशः अमरशेषस्त्रिकाण्डशेषो वा पुरुषोत्तमदेव- " , माधवनिघण्टुः
कृतः p. xxiif अमरसिंहकृतैकाक्षरनाममाला
" , मालिका अमरसिंहस्य अरुणदत्त-कृतकोशः
, , रत्नमाला माधवस्य p. xlvii अव्ययकाशो महादेवकृतः p. xlvii एकातराभिधानं वररचेः p. xlvi अव्ययसंग्रहनिघण्टुः शाकल्यभल्लुमल्लकृतः । एकाक्षराभिधानमाला
"
, माला
Page #60
--------------------------------------------------------------------------
________________
|
p. xlvii
INTRODUCTION
lyii एकाक्षरीकोशः
| चन्द्रनन्दनकोशः ,, माधवस्य
चामुण्डालघुनिघण्टुः कृष्णराजसार्वभौमस्य एकार्थनाममाला द्वयर्थनाममाला च सौभरेः | चिन्तामणिकृतोऽभिधानसमुच्चयः १५७३ ऐन्द्रनिघण्टुर्वारुचेः p. xivi
जकारभेदः पुरुषोत्तमदेवकृतः ओषधिनामावली राधाकृष्णस्य
जैमिनिनिघण्टुः कल्पद्रुः केशवकृतः p. xliiif
ज्योतिषनिघण्टुः कल्पद्रुमनिघण्टुः
तद्धितकोशः भवदेवकृपाकृतः कविजनशेवधिकोश आदिनाथकविकृतः
, " शिरोमणिकृतः कविजीवनकाशो धर्मराजकृतः
तन्त्रकोशो नित्यनाथकृतः कविदर्पणनिघण्टुः रामकृतः
तन्त्राभिधानम् कविदीपकनिघण्टुर्विक्रमादित्यराजकृतः तारपाल: कविराक्षसकृतः षडर्थनिर्णयकोशः त्रिकाण्डकोशः p. xiii कविवल्लभकृतः पदमजरीकोशः त्रिकाण्डशेष p. xlvii कविसंजीवनीकोशः
त्रिपकाशः कण विहलणकविकृतः कविसेवादिनिघण्टुः (कविजनशेवधिः) कान्तालीयनिघण्टुः
त्रिलिङ्गनिर्णयोदाहरणरत्रकोशः केय (कैय, कय्य) देवकृतः पथ्यापथ्यविवेक- | त्रिविक्रमकोशः निघण्टुः
दण्डिकृता नाममाला केलदेवनिघण्टुः
दशगणकारिका केशवनिघण्टुः
दशदीपनिघण्टुर्वेदान्ताचार्यस्य केशवमाला
दशबलकारिका कोमलकाशसंग्रहस्तीर्थस्वामिकृतः दामोदरकोशः कोशकल्पतरुर्विश्वनाथकृतः p. xliv दुर्गकाशः p. xxxi काशसंग्रहः
देशीकोशः " "राधाकृष्णकृतः
देशीनाममाला (देशीशब्दसंग्रहः) काशसारः
हेमचन्द्रस्य p. lif क्रियानिघण्टुर्भट्टोजिदीक्षितस्य
देशीयराजशेखरकोशः क्षीरस्वामिकाशः
देश्यनिघण्टुः रामचन्द्रकृतः क्षेमेन्द्रकृतो लोकप्रकाशः p. liif
देश्यनिदर्शनम् गङ्गाधरकोशः
द्रव्यगुणादर्शनिघण्टुः गणनिघण्टुः
द्वन्द्वादिकोशः गणितनाममाला
द्विरुपकोशः p. xlvii गदविनोदनिघण्टुः
द्विरूपकाशः पुरुषोत्तमदेवस्य p. xivii गदसिंहस्यानेकार्थध्वनिमञ्जरी p. xlii , श्रीहर्षस्य p. xlvii गुणविज्ञाननिघण्टुः
द्विरूपध्वनिसंग्रहः भरतसेनस्य p. xlvii गोवर्द्धनकृता नामावली
द्वयक्षरनाममाला सौभरिकृता गोवर्द्धनकोशः
द्वयर्थकोशः पुरुषोत्तमदेवस्य चक्रपाणिदत्तकृता शब्दचन्द्रिका p. 1 धनंजयनाममाला (नामावली, कोशः, प्रचन्द्रकोशः
माणनाममाला) p. xxxi
Page #61
--------------------------------------------------------------------------
________________
lviii
KALPADRUKOSA धनपालस्य पाइयलच्छीनाममाला p. li | नाममालाहेमचन्द्रस्य धन्वन्तरिनिघण्टुः p. xlix
नाममालाकोशः धरणिदासस्य धरणिकाशः p. xxxii नाममालिका भोजमहीपस्य धातुकोशो वोपदेवस्य (कविकल्पद्रुमः) | नामलिङ्गाख्याकौमुदी धातुपर्यायमञ्जूषा
नामलिङ्गानुशासनम् (अमरकोशः) धात्वर्थमञ्जूषा
pp. xi-xvii नक्षत्रकोशः (निघण्टु, नाभिधानम्) p. 1 | नामसंग्रहनिघण्टुर्भार्गवाचार्यस्य नन्दकवेर्मणिमञ्जरीकोशः
नामसंग्रहमाला अप्पयदीक्षितस्य p. xliii नागबुद्धिनिघण्टुः
नामावली गोवर्धनस्य नानार्थकोशः शाश्वतस्य (अनेकार्थसमु- , धनंजयस्य च्चयः) p. xxivf
निगमाख्यकोशः p. xxxiii नानार्थकोशो हेमचन्द्रस्य (अनेकार्थसंग्रहः) | निघण्टवः (वैदिकसमाम्नायः) p. vii. p. xxxviif
तट्टीका यास्कस्य निरुक्तं नानार्थध्वनिमञ्जरी गदसिंहस्य दुर्गसिंहस्य | देवराजव्याख्यानं च pp. vii-x वा p. xlii
निघण्टवः (अथर्वणामष्टचत्वारिंशपरिशिष्टम्) नानार्थपदपेटिका सुजनकृता p. xliv निघण्टुः धन्वन्तरेः p. xlix नानार्थमञ्जरी
निघण्टुराजो राजनिघण्टुर्वा p. xlix नानार्थरततिलकम् p. xli
निघण्टुशेषो हेमचन्द्रकृतः p. xlix नानार्थरत्नमाला इरुगुपदण्डधिनाथभास्करस्य | निघण्टुसंग्रहनिदानम् p. xli
निघण्टुसमयो धनंजयस्य तट्टीका वन्द्यभट्टकृता
निघण्टुसारः अशोकमल्लकृतः नानार्थशब्दकोशोमेदिनिकरस्य p. xxxix (लघु) निघण्टुसारः नानार्थशब्दकोशो मथुरेशस्य | निजविनोदो महादेववेदान्तिनः नानार्थशब्दरनं कालिदासस्य
नीलकण्ठकोशः । तद्वयाख्या तरला निचुलकवियोगीन्द्रण | न्यायकोशः कृता p. xlviii
, भीमाचार्यकृतः नानार्थसंग्रहः अजयपालस्य p. xxx पञ्चतत्त्वप्रकाशो वेणीदत्तस्य p. xliii नामनिघण्टुः
पञ्चरूपकोशः नामनिघण्टुर्माधवस्य
पथ्यापथ्यनिघण्टुदेवपण्डितस्य नामनिधानं सर्वज्ञनारायणस्य
(कैयदेवस्य पथ्यापथ्यविवेक-निघण्टुः ?) नाममात्रिकानिघण्टुर्वरदराजस्य
पदमञ्जरी कविवल्लभस्य नाममाला
,, भल्लटकवेः , प्राकृतकोशः
पदार्थकौमुदी ,, अमरदत्तस्य p. xxxii
, सारकोशः , कात्यस्य p. xiii
पद्मनाभदत्तस्य भूरिप्रयोगः p. xli
पर्यायपदमञ्जरी विद्यावीरमिश्रस्य p. xlivf , धनंजयस्य ।
पर्यायमुक्तावली p. xlix
पर्यायरत्नमाला महेश्वरमिश्रस्य p. xlv' , साधोः
, माधवकरस्य p. xlix
,, दण्डिनः
, धन्वन्तरेः
Page #62
--------------------------------------------------------------------------
________________
INTRODUCTION
lix
पर्यायरत्नमालाराजवल्लभस्य
| भावप्रकाशनिघण्टुः पर्यायार्णवो नीलकण्ठमिश्रस्य
भास्कररायस्य वैदिककोशः पाइयलच्छीनाममाला धनपालस्य p. li | भूरिप्रयोगः पद्मनाभदत्तस्य p. xli पाणिनीयसूत्रसारकोशः (?)
| भोजनाममालिका पारसीनाममाला
मङ्खकोशः p. xxviii पारसीप्रकाशः
तट्टीका (स्वोपज्ञव्याख्या ?) p. xxviii पारसीप्रकाशकोशः
मदनपालविनोदनिघण्टुः (मदनविनोदः) p. lix ,, विहारिकृष्णदासस्य p. lii मदनरत्ननिघण्टुः ,, वेदाङ्गरायस्य p. 1
मननादिनिघण्टुः पारसीविनोदो व्रजभूषणस्य p. 1 मन्त्रकोशो मन्त्ररत्नावलीनिघण्टुर्वा (आदित्यपुरुषोत्तमदेवस्य ऊष्मविवेकः
त्रिपाठिकृतः) , एकाक्षरकोशः p. xlvi
मन्त्रोद्धारकोशः , जकारभेदः
महाक्षपणकस्य अनेकार्थध्वनिमञ्जरी ,, त्रिकाण्डशेषः p. xxii
, एकाक्षरकोशः p, xlii ,, द्विरूपकोशः p. xlvii
महादेवस्य अव्ययकोशः p. xlvii ,, द्वयर्थकोशः
महाराजनिघण्टुः , शब्दभेदप्रकाशः
महीपस्य अनेकार्थतिलकम् p. xli ,, सकारभेदः
, शब्दरत्नाकरः p. xli , हारावली p. xxiii
महेशकोशः प्रमाणनाममाला धनंजयस्य निघण्टुसमयः
| महेश्वरस्य विश्वप्रकाशः p. xxviif प्राकृतकोशः
,, शब्दभेदप्रकाशः (शब्दभेदनाममाला) प्राकृतनामलिङ्गानुशासनम्
p. xxviii बलशर्मकोशः
मातृकाकोशः (मातृकाक्षरनिघण्टुर्मातृकानिधबाह्रीकेयमिश्रस्य नैघण्टुकैकाध्यायः _ण्टु र्वा) p. xlvii बीजकोशः
मातृकाबीजकोशः बीजकोशोद्धारः
मात्राकोशभारविका बीजनिघण्टुः
माधवस्य नामनिघण्टुः बृहदमरकोशः
माधवकरस्य पर्यायरत्नमाला p. xlix भट्टमल्लस्य आख्यातचन्द्रिका (एकार्थाख्यात- | माधवकोशः
मानमञ्जरीकोशः , मल्लकोशः
मालतीमाला , क्रियानिघण्टुः
माला p. xivf भरतस्य द्विरूपकोशः
मुक्तावली रङ्गनाथस्य भरतसेनस्य द्विरूपध्वनिसंग्रहः p. xlvfi मुग्धबोधकोशः (१९३४) भल्लटस्य पदमञ्जरी
मुनिकोशः p. xxxiii भागुरिकोशः p. xiiif
मेदिनी (मेदिनिकरस्य नानार्थकोशः) p. xxxix भानुदीक्षितस्य लिङ्गभट्टीयकोशः यादवप्रकाशस्य वैजयन्ती p. xxvivi भारतमालाकोशः
योगाक्षरनिघण्टुः आवप्रकाशकोशः
रघुनन्दनकोशः
निघण्टुः)
Page #63
--------------------------------------------------------------------------
________________
KALPADRUKOŠA रनकोशः p. xiy
वररुचेः लिङ्गविशेषविधिः (वास्तुविज्ञान-) रनकोशः
, लिङ्गवृत्तिः रत्नप्रकाशः
,, लिङ्गानुशासनम रत्नप्रदीपनिघण्टुः काशीरामस्य
वर्णदीपिका (वर्णबीजकोशः) रत्नमाला p. xlix
वर्णदेशना p. xxiiif रभसपालस्य रभसकोशः p. xxxiv , देवकीर्त्तिकृता रसशब्दसारनिघण्टुः
• वर्णप्रकाशः कविकर्णपूरस्य राजनिघण्टुनिघण्टुराजोऽभिधानचूड़ामणिर्वा | वर्णभेदविधिः नरहरिकृतः p. xlix
वर्णभैरवो रामगोपालस्य राजकोशनिघण्टुः राजव्यवहारकोशो वा रघु- वर्णविवेकः नाथपण्डितस्य p. lii
वर्णविलासः राजवल्लभनिघण्टुः
वर्णाभिधानं नन्दनभट्टस्य (एकाक्षरकोशः) राजवल्लभात्य पर्यायरत्नमाला
वर्धमानस्य गणरत्नमहोदधिः राधाकान्तदेवस्य शब्दकल्पद्रुमः p. xlvi वस्तुकोशः रामाश्रमोद्धारकोशः
वस्तुविज्ञानरत्नकोशः रुद्रकोशः p. xxivf
वाग्भटकोशः लिङ्गभट्टीयकोशो भानुदीक्षितस्य वाग्भटनिघण्टुः लिङ्गवृत्तिर्वररुचेः
वाचस्पतिमिश्रस्य शब्दनिर्णयः लिङ्गशास्त्रम्
वाचस्पतिकोशः p. xvf लिङ्गानुशासनं पाणिनेः (पृथ्वीश्वरभट्टोत्पल- | वाचस्पत्यम् p. xlvi
__ भट्टोजिप्रभृतिभिर्व्याख्यातम्) वामनस्य उणादिसूत्रम् , रामचन्द्रस्य (प्रक्रियाकौमुद्याम्) __, लिङ्गसूत्रम्
वामननिघण्टुः " वामनस्य
वामनभट्टस्य बृहद्रत्नाकरः , शबरस्वामिनः
,, शब्दरत्नाकरः p. xlii " शाकटायनस्य
विक्रमादित्यकोशः pxi ,, हेमचन्द्रस्य (स्वोपशव्याख्या श्रीवल्ल- | विद्यारत्नाकरोधनपतिसूरेः (for Colebrooke) भस्य दुर्गप्रबोधश्च)
विद्यावीरमिश्रस्य पर्यायपदमजरी लिङ्गानुशासनवृत्तिः
शब्दशब्दार्थमञ्जूषा च p. xlivf लिङ्गानुशासनवृत्त्युद्धारः अजयानन्दस्य
| विबुधोपदेशकोशः लोकप्रकाशः क्षेमेन्द्रस्य p. lii
विश्वकोशो विश्वनिघण्टुर्वा वकारभेदः
,, परमेश्वरभट्टस्य वरदराजस्य नाममातृकानिघण्टुः
विश्वनिघण्टुविश्वकवेः p. xlv वररुचिकोशः
विश्वप्रकाशो महेश्वरस्य p. xxii वररुचेः एकाक्षरकोशः
., वाचस्पतेः , एकाक्षरनिघण्टुः
विश्वमेदिनी सारस्वतमिश्रस्य p. xlv " एकाक्षरनाममाला
विश्वरूपकोशः p. xxxv ,, एकातराभिधानम्
विश्वलोचनकोशः ,, ऐन्द्रनिघण्टुः p. xlvi
वृत्तमणिकोशः (?)
, वररुचेः
Page #64
--------------------------------------------------------------------------
________________
वेदनिटुः (समाम्नाय :) (मालजितो) वेदाङ्गरायस्य पारसी प्रकाशः
p. 1 वेदान्तरत्रकोशः वेदार्थनिघण्टुः
वैजयन्ती यादवप्रकाशस्य p. xxvif वैद्यक निघण्टुः
वैभाषिक कोश: p. xlviii drपालित सिंहस्य कोश : p. xxxv व्याडिकोशः p. xii शब्दकल्पद्रुः केशवस्य शब्दकल्पद्रुमो राधाकान्तदेवस्य शब्दकोश:
शब्दचन्द्रिका चक्रपाणिदत्तस्य शब्दचिन्तामणि सविट्ठलाचार्यस्य शब्दतरङ्गिणी
शब्दप्रकाशः
""
""
INTRODUCTION
p. xlvf
p.
श्रप्पयदीक्षितस्य शिवदीनस्य
शब्दप्रभेदनाममाला (शब्द भेदप्रकाशः ) शब्दभेदः शब्दभेदनिर्देशः
शब्दभेदप्रकाश : p. xxxviii शब्दभेदज्ञानं विमलगणेः
शब्दमाला
22
रामेश्वर शर्मणः शब्दमुक्तामहार्णवस्तारामणेः
(Dict. for Colebrooke) शब्दरत्रकोशः
शब्दरत्नसमन्वयः शाहजीराजस्य
शब्दरत्नाकरः
1
महीपस्य p. xli
99
,, वामनभट्टस्य p. xlii श्री, साधुसुन्दरगणेः p. xlviii शब्दरत्नावली मथुरेशस्य p. xliv शब्दलिङ्गार्थचन्द्रिका सुजनस्य p. xliv शब्दशब्दार्थमज्जूषा p. xliv
शब्दसंग्रह निघण्टुरगस्त्यस्य (अगस्त्यत्र्याकरणोक्तशब्दकोशः)
शब्दसंदर्भसिन्धुः काशीनाथभट्टाचार्यस्य (for Sir W. Jones) शब्दसारनिघण्टुः
- शब्दस्तोममहानिधिर्वाचस्पत्यसंक्षेपः शब्दाब्धितरिः रामगोविन्दस्योणादिकोशः
p. xlviii शब्दाब्धिः प्राणकृष्णाज्ञया संगृहीतः शब्दार्णवः p. xvf शब्दार्णवाभिधानं (शब्दसंदर्भसिन्धु :) शर्मण्यकेाशः (Roth, Böhtingk, and Schmidt)
शाकनिवदुः सीतारामशास्त्रिणः । शाश्वतस्याने कार्य समुच्चय: p. xxxlvf शिवकेशः शिवदत्तस्य p. 1 शिवदीनस्य शब्दप्रभेदकेाशः
शेषसंग्रहनाममाला हेमचन्द्रस्य p. xxvii ater वल्लभगणिकृता शेष संग्रहसारोद्धारो हेमचन्द्रकृतः श्रीधरकाशः
श्रीशब्दरत्नाकरः साधु सुन्दरगणेः p. xlvili श्रीहर्ष कवेः अमरखण्डनम्
""
"
द्विरूपकेाशः p. xlvii श्लेषार्थपदसंग्रहः
Ixi
श्रौतपदार्थनिर्वचनम् षडर्थनिर्णयः कविराक्षसस्य दर्शननिघण्टुः
षडूस निघण्टु : p xlix षण्मुखवृत्ति निघण्टुः संसारावर्त्तः p. xi
सकारभेदः पुरुषोत्तमस्य सगुणवतीवर्णबीजकेाष:
संख्यारत्नकेाशः
सज्जनकेाशः
संजीवनी कोषः
सरस्वतीविलास नाम द्विरूपकेोषः सरिद्वल
भमिश्रस्य p. xlviii
साध्यकेाष:
सारसंग्रह निघण्टुः सिद्धमूलिकानिघण्टुः
Page #65
--------------------------------------------------------------------------
________________
İxii
साधुसुन्दरगणेः उक्तिरत्नाकरः साधुसुन्दरगणेः धातुरत्नाकरः
" श्रीशब्दरत्नाकरः हनुमन्निघण्टुः हरकाशः हरिनाममाला
KALPADRUKOSA
| हर्षकोत्तेः शारदीयनाममाला ___p. xii हलायुधभट्टस्याभिधानरत्नमाला p. xxvf हारावली p. xxiii (बृहद्) हारावली (रायमुकुटेनोद्धृता) हृदयदीपकनिघण्टुर्वोपदेवकृतः
Page #66
--------------------------------------------------------------------------
________________
विषयानुक्रमणिका ।
पत्र-सख्या ।
१-४
- ४८
१ भूमिस्कन्धः । १ अङ्करोगमः २ देशप्रकाण्डः प्रथमः ३ पू:प्रकाण्डो द्वितीयः ४ नरादिप्रकाण्डस्तृतीयः ५ ऋषिगोत्रब्रह्मप्रकाण्डश्चतुर्थः ६ क्षत्रियप्रकाण्डः पञ्चमः ७ वैश्यादिप्रकाण्डः षष्ठः ८ शूद्रादिप्रकाण्डः सप्तमः ६ विशेष्यनिनकाण्डोऽष्टमः १० संकीर्णकाण्डो नवमः ११ वनौषधिप्रकाण्डो दशमः १२ सरभादिप्रकाण्ड एकादशः १३ पर्वतादिप्रकाण्डो द्वादशः । १४ समुद्रादिप्रकाण्डस्त्रयोदशः १५ पातालादिप्रकाण्डश्चतुर्दशः १६ सर्पादिप्रकाण्डः पञ्चदशः १७ नारकाद्यप्रकाण्डः षोडशः १८ जिनप्रकाण्डः सप्तदशः
८-२० २०-६८ ६८-८८ ८६-१३२ १३२-२०२ २०२-२१४ २१४-२३४ २३४-२४८ २४८-३१७ ३१७-३४० ३४०-३४३ ३४३.३६१ ३६१-३६३ ३६३-३६७ ३६७-३६८ ३६८-३६६
Page #67
--------------------------------------------------------------------------
________________
पत्र-सख्या ।
२ भुवःस्कन्धः।
१६ साधारणप्रकाण्डः प्रथमः २० भूस्थदेवप्रकाण्डो द्वितीयः २१ नमःस्थदेवप्रकाण्डस्तृतीयः ... २२ कालप्रकाण्डश्चतुर्थः २३ नाट्यप्रकाण्डः पञ्चमः
३६६-३७६ ३७६-३७६ ३७६-४०५ ४०५-४१७ ४१७-४३५
३ स्वर्गस्कन्धः। २४ सूर्यादिप्रकाण्डः प्रथमः २५ ब्रह्मप्रकाण्डो द्वितीयः २६ अव्ययप्रकाण्डस्तृतीयः २७ च्यादिलिङ्गप्रकाण्डश्चतुर्थः ...
४३६-४३८ ४३६-४५१ ४५१-४६० ४६१.४८४
Page #68
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
गुरुं श्रीदक्षिणामूर्त्तिं विभुं विश्वेश्वरं परम् । सर्वज्ञं तमनाद्यन्तं रात्रिंदिवमुपास्महे ॥१॥ कात्यवाचस्पतिव्याडिभागुर्यमरमङ्गलाः । साहसाङ्गमहेशाद्या विजयन्ते जिनान्तिमाः ॥२॥ समालोक्य मतान्येषां कल्पदुर खिलार्थदः । क्रियते केशवेनायं नामप्रकृतिबोधनः ॥३॥ रूपतया साहचर्याद्वा विशेष विधितः क्वचित् । स्त्रीपुंवप्रकृतयो ज्ञेयास्तत्र स्त्रियां स्त्रियि ॥४॥ स्त्री पुंसि ना नरि पुमान् पुं क्लीबे षण्नपुंसकम् । युग्मे द्वयोस्त्रप्रकृतौ त्रिषु, शेषार्थवाचकम् ॥५॥ निषेधेत्वादिमग्राहि स्वार्थानामन्तगामिनाम् ।
'थारम्भे पर्याय परिवृत्तिप्रसङ्गतः ॥६॥ प्रत्ययार्थैः प्रकृतयस्तदुत्पत्तिप्रसङ्गतः । पर्यायपदमारभ्य ज्ञेयं नामात्र सर्वतः ॥७॥ समस्त पदपर्यायपरिवर्तनमत्र तु । श्रालंकारिकसिद्धान्तासह्यत्वेऽपि विलाक्यताम् ॥८॥
टिप्पणानि
* जिनेात्र हेमचन्द्रोभिप्रेत इति प्रतिभाति । वैजयन्तीकृतो यादवस्य नाम कथं न गृहीतं केशवेनेति न विद्मः ॥
१ अथेतित्वर्थ B
Page #69
--------------------------------------------------------------------------
________________
केशवतः कल्पद्रुकोशः
द्यावाभूमी घृतवती द्यावापृथिवी इत्यपि । दिवस्पृथिव्यौ च द्यावापृथिव्यावेकवाक्यतः ॥२७॥ स्यात्स्त्रियां जगती क्लीबे जगद्विष्टपपिष्टपा । त्रिभुवनं क्लीबे लेाकः स्यात्पुंसि चाप्यथ ||२८|| कल्पद्रt केशवकृते भूमिस्कन्धे शुभेोत्तरे । इत्ययं प्रथम वृत्तः कल्पद्रोरङ्कुरोद्गमः ॥२६॥ भूर्भुवःस्वरङ्कुरोद्भेदः ।
४
नीवृजनपदो जानपदश्च विषयः पुमान् । देशः प्रदेशास्त्री राष्ट्रं स्त्री स्थितिश्चावकाशकः ॥१॥ पदापर्वत स्थानं परणयं त्रिविधः क्रमात् । नानाद्रुमलतावीरुन्निर्भरप्रान्तशीतलैः ॥२॥ सुमृगैः कुररार्थेश्च पचित्रातसमन्वितैः । वनैर्व्याप्तं ताम्रभुवं सस्यैर्त्रीहियवादिभिः ॥३॥ क्लोबेऽनूपं पुंसि कच्छः स्यादथास्य विपर्यये' । नवैरल्पतृणैर्व्याप्ता धूसरा भूः फलाधिका || ४ || यत्र प्रदीप्तार्क करैर्गावो जाभूरिदुग्धदाः । नीरुजः प्राणिनः कूपजलपाजाङ्गलः स च ॥५॥
१ यै: KC
Page #70
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ५ यत्र युक्तं द्वयोलक्ष्म गोधूमचणकावृतम् । यावनाला'माषयवैातं साधारणं त्रिषु ॥६॥ देशः प्रारदक्षिणः प्राच्य उदीच्यः पश्चिमोत्तरः । हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि ॥७॥ प्रत्यगेव प्रयागाच मध्यदेशः स मध्यमः । प्रत्यन्तोनार्यदेशः स्यान्मध्यं विन्ध्यहिमागयोः ॥८॥ पूर्वपाश्चात्ययोरब्ध्योर्नदी यावच्छरावती। पार्यपर्यायतः स्थानमावर्त्तमपि वाच्यक्त् ॥६॥ स्त्रियामाचारवेदी स्यात्सर्वधर्मपुरस्कृतम् । गङ्गायमुनयोर्मध्यमन्तर्वेदिः शमस्थली ॥१०॥ ब्रह्मावर्तः सरस्वत्या दृषद्वत्याश्च मध्यभूः । ब्रह्मवेदिः कुरुक्षेत्रं पञ्चरामहदान्तरा ॥११॥ धर्मक्षेत्रं विशसनं कुरुजाङ्गलमित्यपि । पाण्डूदकृष्णतोभूमः पाण्डूदकृष्णभूमिके" ॥१२॥ कुमुद्वान्कुमुदप्रायो वेतस्वान्बहुवेतसः । नडकीयो नडप्रायः स्यान्नड्वान्नड्वलश्च सः ॥१३॥ शाद्वलः शादहरितः सजम्बालोतिपङ्किलः । अपि नद्यम्बुवृष्टम्बुसंपन्नव्रीहिपालितः ॥१४॥
१ लैौष २ ल ३ वर्तः श्रम. ४ परिष्कृB ५ समस्थली हे ६ दं तथा
७ भूम
Page #71
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
नदीदेवार्थयोर्मातृकार्थकः स्यादनुक्रमात् । नदीवृष्ट्यम्बुजैः सस्यैर्युक्तो द्वैमातृकश्च सः ||१५|| ऊपरस्तूपवानृषो ह्रस्वादिरपि कीर्त्तितः । स्त्री शर्करा तु वा भूम्नि देशे शार्करिलस्त्रिषु ॥ १६ ॥ शार्करः शर्करावांश्च देशे चान्यत्र च त्रिषु । सिकता स्त्री बहुत्वे वा देशे सिकतिलखिषु ॥१७॥ सैकतः सिकतावांश्च देशे चान्यत्र च त्रिषु । स्त्रियां वा भूम्नि सिकता वालुका वालिकापि च ॥१८॥ पाण्डुभूमप्रभृतयश्चान्यलिङ्गाः स्थली न ना । सुराज्ञि देशे राजन्वान् कुराजनि तु राजवान् ॥१६॥ कुमुद्रदायास्त्रिष्वेत इतः पु'भूम्नि चैकवत् । वाह्रीको वाहिकापि च ॥२०॥
किस्तु चोलोडोथ यवनो जवन: पारसीककः ।
स च पारसिकोपि स्यात् वाना 'युस्तु वना" बुकः ॥ २१॥ दरस्त्रियां च दरदा कन्यकुब्जः कुशस्थलम् । कन्याकुब्जः कान्यकुब्जः कोशल: कोसलोपि च ॥२२॥ तीरभुक्तिस्तीरभुक्तो विदेहो मिथिलः समाः । चेदिश्चैद्यो हालस्तु डाहाला डाहलश्च सः ॥२३॥
६
४ बाB ५ बाB ६ यु KC ७ युच्च B ८ चेदि
१ मातुर B २६ B ३ B रिस्यादि पक्तिद्वयं पुस्तके नास्ति ।
Page #72
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ७ देशे तु पुसि काशिःस्याद्वाराणसवराणसौ। शुक्तिकः सुक्तिकस्तुल्यौ समौ कौंकणकोंकणौ ॥२४॥ कंपिल्लो पिचकांपिल्लः कांपिल्ल्योपि निगद्यते । श्रापिकौपिल्लको पिल्ल्यौ कामरूपस्तु कामरूः ॥२५॥ श्रीहट्टो हरिकेलिः स्याच्छोहटोपि क्वचिद्भवेत् । ब्राह्यं क्षात्रं च वैशेष शौद्रं क्षेत्रं चतुर्विधम् ॥२६॥ क्षेत्रं ब्राह्मं जलकुशमृगपक्षिगवायतम् । सट्टाः फलदेर्युक्तं श्वेतमृद्वधमित्यथ ॥२७॥ क्षात्रं क्रूरमृगव्यालबोरघोषिगणावृतम् । भारतभूमिकं वृक्षः कण्टकाढ्य विराजितम् ॥२८॥ तच्छातक्रतवं चाय वैशेयं तु निधानक्त् । सिद्धकिन्नरगंधर्वदेवतौषविराजितम् ॥२६॥ कौबेरं पीतमृत्कंतदथ शौद्रं तु कृष्णमृत् । सर्व कर्षकलोहानां कर्मकं बहुसस्यदम् ॥३०॥ क्रूराक्रूरमृगापेतं व रखदिरावृतम् । तद्भौमं स्यादथ क्षेत्रे तत्तद्वस्तूद्भवोचिते ॥३१॥ यव्यं यवक्यं यावेयं पाष्टिकं बेहिकं च तत् । बेहयमाणवीनं स्यादाणवं शाकशाकटम् ॥३२॥
लाKC लो २ लो ३ ल्यौ ४ हटोKCीश ६ कर्षक
Page #73
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः शाकशाकटिनं तिल्यं तैलीनं माष्यमित्यपि । माषी'नमुम्यमौमीनमौमं मौद्गीनमित्यपि ॥३३॥ मौद् भङ्गयं च भाङ्गीनं भाङ्ग स्यात्कोद्रवीणकम् । बीजाकृतं तूप्तकृष्टंसीतं हल्यं ह'ले कृतम् ॥३४॥ त्रिगुणाकृतं त्रिहल्यं त्रिसीत्यं द्विगुणाकृतम् । दिहल्यं चैकहल्यादि ज्ञेयं शम्बाकृतं च तत् ॥३५॥ द्रोणकाढकवापादौ द्रौणिकाढकिका 'दिकम् । खारीवापे तु खारीकमस्त्रियां वप्रइत्यपि ॥३६॥ केदारश्च पुनर्वाट एषां कैदारिकं गणे। एषूद्भूतं वस्तुजातं त्रिषु स्यादकृते खिलम् ॥३७॥ तथाचाप्रहतं क्लीबे मरुधन्वानुभौ नरि । गोष्ठं गास्थानकं क्लीबे गोष्ठीनं भूतपूर्वकम् ॥३८॥ तदाशितंगवीनं स्याद्गावो यत्राशिताः पुरा । कल्पद्रौ केशवकृते भूमिस्कन्धप्ररोहके । देशप्रकाण्डः प्रथमः साङ्गोऽयं सिद्धिमागतः ॥३६॥
क्लीबेतिलम्बे स्थानीयं मुद्रगो विवशः पुमान् । नमं है (८५०) मिभि द्रोणमुखं कर्वटखर्वटी ॥१॥
न KCB २ मुद्यमौद्गीनमौद्गमौद्गान ३ को ४ सीत्यं अमरपाठः १ लैःB ६ दयःB मरुधन्वावुभौ र मरुधन्वा उभौ B + य B १ भिवो R?
Page #74
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
स्त्रियां नर्म (४५०) श्चापि नर्मखैः २५० पुरम स्त्रियाम् । तदर्द्धमस्त्रियां खेटस्तस्यार्द्धं पत्तनोऽस्त्रियाम् || २ || तदर्द्ध निगमः पुंसि तदर्द्ध तु निवेशनम् । स्त्रियां पुरीपूःपुरयः पुरं वा नगरं च वा ॥३॥ वा मन्दिरं पत्तनं स्यात्पट्टनं कटकोऽस्त्रियाम् । स्यादभिष्य 'न्दिवमनमुपपर्यायतः पुरम् ||४|| शाखानगरपर्याय ग्रामः कर्षुकवासभूः । श्रथासंनिपर्युपेभ्यः परः स्याद्वसथः पुमान् ॥५॥ जन्यं तु ग्रामपर्यीयमुखपर्यायमित्यपि । पाटकस्तु तद्बहिः " स्यादाघाटस्तु घटावधिः ॥ ६ ॥ तावसानं स्त्री सीमा मर्यादापि च सीमनि । ग्रामसीमा तूपशल्यं ना कठः * कण्ठकश्च सः ॥७॥ पुंसि क्लीबे तु मालः स्याद् ग्रामग्रामान्तराटवी । पर्यन्तभूः परिसरः स्यात्कर्मान्तस्तु कर्मभूः ॥ ८ ॥ श्राभीरपल्ली घोषः स्या" दूधजो नीशे वनांतरा । वाटल्के त पल्ली स्त्री पल्लिरप्यथ न स्त्रियाम् ॥६॥
४
पक्कणः " शबरावासे वेश्या जनसमाश्रये ।
वेशः पुंसि स्त्रियां वेश्याप्यथ पुंसि द्विजन्मनाम् ॥१०॥
१न्द Ragh २ कषुक K
P
K
码 ७ द
KL ३ ठ
C ४ : B
५
म पक्कणः अम पक्कणं C
२
६ नाटकः कण्ट
Page #75
--------------------------------------------------------------------------
________________
१० केशवकृतः कल्पद्रुकोशः
अग्रहारोप्यथ ग्रामेल्पके ग्रामटिका' स्त्रियाम् । एको ग्रामपतिर्यत्र सभृत्यपरिचारकः ॥११॥ कुटिका सैकभोगेोऽसावप्यथो विपणिः स्त्रियाम् । पण्यवीथी च वीथ्य चतुर्हश्च न स्त्रियाम् ॥१२॥ शूद्रस्य शासनं क्लृप्त कीला पट्टोलिकापि च । शासनं नैव कस्यापि पांसुकीलाथ पूर्गणः ॥१३॥ गजाह्वयं हस्तिपुरं गजाह्र गजसाह्वयम् । हस्तिनं हास्तिनपुरं हस्तिनापुरमित्यपि ॥१४॥ एकचक्रं हरिगृहं शंभुपर्यायवार्तनिः। शाकेतं चापि साकेतमयोध्योत्तरकोशला ॥१५॥ कोशलाथो कन्यकन्या-कान्येभ्यः कुञ्जमित्यपि । महोदयं गाधिपुरं कौशं द्वारवतीत्यपि ॥१६॥ द्वारावती द्वारकापि द्वारिका च कुशस्थली ॥१७॥ वनमालिन्यथो पुष्पपुरं पाटलिपुत्रकम् । विदेहा मिथिला तुल्ये वेदिपर्यायपूरथ ॥१८॥ त्रिपुरी चेदिनगरी कौशाम्बी वत्सपत्तनम् । प्राजापत्यः प्रयागः स्यादग्निहोत्रगृहार्थकम् ॥१६॥ मथुरा तु मधूपघ्नं मधुरा शिवपूरथ। पुरीश्रेष्ठा तीर्थराजी जित्वरी च तपःस्थली ॥२०॥
१ठि x २ वारि क: B ३ ४ not in Ko ४ B क्लता ५ पटो B ६ पांशू K पाथू ७ प्रहार्थकम् C 5 रपि ?
Page #76
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ११ काशी वाराणसी काशिर्वरणोसी वराणसी । महाश्मशानमानन्दवनं क्लीबेऽविमुक्तकम् ॥२१॥ शिवपर्यायलिङ्गार्थमथस्यादुजयन्यपि। विशालोजयिनी पुष्पकरण्डिन्यप्यवन्तिको ॥२२॥ तदुद्यानं समाख्यातं क्लीबे पुष्पकरण्डकम् । देवीकोट्टो 'वाणपुर कोटीवर्षमुमावनम् ॥२३॥ स्याच्छोणितपुरं चाथ चमत्कारपुरार्थकम् । नगरं वृद्धनगरमथ सिद्धपुरं पुनः ॥२४॥ सारस्वतं हैहयपूर्माहिष्मत्यपि चेष्यते। इन्दुपर्यायतः प्रस्थं योगिनीतः पुरार्थकम् ॥२५॥ पुरी नलस्य निषधा गयराजर्षिपूर्गया। पितृतीर्थ राजगृहं जरासंधपुरं हि तत् ॥२६॥ चम्पा तु मालिनी कर्णलोमपादपुरीत्यपि ॥२७॥ स्त्रियां क्लीबे "तामलिप्तं दामलिप्तं तमालिनी। वेलाकूलं स्तम्बपुरं विष्णुपर्यायपूरपि ॥२८॥ श्रथ वैदर्भपर्यायं कुण्डिनं कुण्डिनापुरम् । रथ्या प्रतोली विशिखा नगराभ्यन्तरायनम् ॥२६॥ कोटो वप्रोऽस्त्रियां सालः प्राकारो वरणः पुमान् । अस्त्री दुर्गोक्षणं क्लीवे पुनरावेष्टकः पुमान् ॥३०॥
1 बा B २ इन्द्र c B ३ तीर्थे । ४ तानः ५ कुलं B ६ लिपि ७ गोल :B
Page #77
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
कम्पावारोपि तद्वत्स्युस्तस्य भेदा श्रनेकशः । प्राकारायं कपिकाटक्रमेभ्यः शिरसार्थकम् ॥३१॥ प्राकारभित्तिमूले स्यात् स्त्रियां नेमिरतः पुनः । प्राचीनं' परिवारः स्याद्गमादौ प्रान्तता वृतिः ॥३२॥ कुड्यमत्री स्त्रियां भित्तिः करभः पुंस्यथास्त्रियाम् । यदन्तर्न्यस्तमृतक देहं प्रायेोर्द्धकुड्यकम् ॥३३॥ एडूकमेडुकं न स्त्री स्यातामथ निवेशनम् । सदनं सादनं वेश्म भवनं मन्दिरं विटम् ॥३४॥ निशान्तं धाम शरणं कुलं गेहं निकेतनम् ।
गारं चादवसितमागारं चाधिवासनम् ॥३५॥ शिविरं विशयं पस्त्यम को वस्त्यमिमानि षण । शाला सभा च वसतिर्वसती च स्त्रियामिमाः ॥ ३६ ॥ गृहं निकेतं निलयमालयं पुन्नपुंसकम् । द्वयोः कुटी कुटीरो ना वेश' श्रावसथः क्षयः ॥३७॥ श्रध्यानिसंभ्यो वासः स्याद्विश्रा मावसथाश्रयो । श्रावसथ्यो'पि संस्त्यायो गृहाः पुंसि च भूम्न्यपि ॥ ३८॥ लिन्दभेदैरेवं स्युर्गृहभेदाश्च षोडश । ध्रुवं हीनमलिन्देन धन्यं स्यात्प्रागलिन्दकम् ॥ ३६॥
१२
१ २ २ ३ वितम् १ ४ सता K सितम् C
५ केश C
६ थ्या
Page #78
--------------------------------------------------------------------------
________________
- केशवकृतः कल्पद्रुकोशः जयं 'स्याक्षिणालिन्दमथालिन्दद्वयान्विते । पूर्वदक्षिणतो नन्दं कान्तं पश्चिमपूर्वतः ॥४०॥ मनोरमं च तत्प्रत्यग्दक्षिणालिन्दमुत्तमम् । क्रूरं पूर्वोत्तरालिन्दं दक्षिणोदक सुपक्षकम् ॥४१॥ उदक् पश्चिमगालिन्दं क्षयं चाथ अलिन्दके । उत्तरालिन्दशून्यं च सुमुखं परिकीर्तितम् ॥४२॥ पश्चिमालिन्दशून्येऽपि धनदं दक्षिणा हि च । अलिन्दहीनमानन्दं पूर्वालिन्दविवर्जितम् ॥४३॥ विपुलं सर्वतोलिन्दसंयुक्त विजयं मतम् । हीनस्तम्भमलिन्दं स्याच्छाला स्तम्भैः समावृता॥४४॥ प्रघानः प्रघनस्तुल्यौ प्रघाणः प्रघणः स च । संजवनं संयमनं चतुःशालं स्त्रियां च षण् ॥४५॥ अस्त्रियामुटजः पोटजोप्यथ नपुंसके । चैत्यमायतनं देवपर्यायेभ्यो गृहार्थकम् ॥४६॥ प्रासादः पुंस्यथाढ्यस्य गृहे हवें नपुंसकम् । हस्तिश'ला तु चतुरं वाजिनां मन्दुरानना ॥४७॥ गवां संदानिनी चाथावेशनं शिल्पिनां च षण् । स्यान्मार्गे जलपानस्य प्रपा सत्री प्रतिश्रयः ॥४८॥
। उत्तरालिन्दं पश्चिमालिन्दं च ? २ न्ये ३ न्द:KC ४ प्रपा सनि
Page #79
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकेोशः
संन्यासिनां च च्छात्राणां निलये स्यान्मठोऽस्त्रियाम् । चित्रशाला जालिनी स्यादथ तैलार्थशालिका ॥ ४६ ॥ यन्त्रसद्मार्थकं तन्तुवायशाला तु गर्त्तकी । कुशाला पक्षिशालायां शिल्पा खरकुटीत्यपि ॥५०॥ उपनी नापितगृहमास्थानं गृहभद्रकम् । कुम्भकारस्य शाला तु बुधैः पाकपुटीरिता ॥५१॥ खल्लूरिका तु मल्लानां श्रमस्य स्थानभूरथ । श्रथर्वणं शान्तिगृहं शान्तीगृहकमित्यपि ॥ ५२ ॥ कुट्टिमोऽस्त्री निबद्धा भूश्चन्द्रशाला शिरोगृहम् । भाण्डागारे arrivषावस्त्रियां गञ्ज इत्यपि ॥५३॥ सुरागृहे स्त्रियां गञ्जा गुआथा सूतिकागृहम् । श्ररिष्टं सूतकहं वेशा वेश्यागृहे पुमान् ॥५४॥ वेश्यमप्यथ संधानी स्यात्स्त्रियां कुप्यशालिका | भौरिकी नैष्किकी टङ्कशाला लक्ष्मीगृहार्थकम् ॥५५॥
१४
स्त्री महानसं पाकशाला रसवती स्त्रियाम् । लेख्यस्थानं' ग्रन्थकुटी कारा स्याद्वन्दिशालिका ॥ ५६ ॥ स्याद्भोगगर्भवासार्थाद्गृहपर्याय मित्यपि । पुंसि क्लीवे ऽपवरकं शयनादास्पदार्थकम् ॥५७॥
१ पत्थ
Page #80
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः १५ निशाग्रहं तु गोजारिः स्त्रियां गुप्तगृहं च तत् । वारित्रापि च कारावी' भ्रमजङ्गमतः कुटी ॥५८॥ मूर्द्धखोलं खपरिका क्लीबे पत्रपिशाचिका। कायमानं ननोशीरसुगन्धतृणनिर्मितम् ॥५६॥। स्यादस्त्रियां वास्तुग्रहं गृहपोतक इत्यपि । क्लीबे वधूटी शयनं वातायनं गवाक्षकः ॥६॥ गृहाक्षो मण्डपो ऽस्त्रीस्याजनपर्यायसंश्रयः। बहुमानुषसंकीर्ण निर्मुटं च करागलम् ॥६१॥ हादि धनिनां वासः प्रासादस्तु प्रसाद वत् । देवभूमीशपर्यायात्सद्मार्थो थोपकारिका ॥६२॥ उपकार्याथ सौधोऽ स्त्री सद्म धामापि राजतः । चन्द्रशाला तु वलभिर्वलभी चन्द्रशालिका ॥६३॥ वडभिर्वडभी चूडा चूला च स्युस्त्रियामिमाः । विमानमथ तद्भदास्तत्र विच्छन्दकोऽस्त्रियाम् ॥६४॥ विच्छर्दकोऽपि वा क्लीबे नन्दावर्तश्च न स्त्रियाम् । नन्द्यावतॊऽपि वा क्लीबे सर्वतोभद्र इत्यपि ॥६५॥ वा पुंसि वर्द्धमानोऽस्त्री रुचकस्वस्तिकौ समौ। सिंहाद्वारपर्यायं तत्रैव स्या'प्रवेशनम् ॥६६॥
१ थी २ मूर्द्ध स्थोल ३ टB ४ दना दनः ५ HिB
Page #81
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः स्त्र्यगारं भूभुजामन्तःपुरं स्यादवरोधनम् । अवरोधोऽपि शुद्धान्त ना स्थानं च भद्रकम् ॥६७॥ जिनस्थाने चैत्यमस्त्री विहारोऽसावपाश्रयः । मत्तालम्बश्चपग्रीवो न स्त्रियां मत्तवारणम् ॥६॥ समुद्रपर्यायगृहं जलयन्त्रनिकेतनम् । शिवस्य वृषमण्डप्यां बुधैर्गोपुटिकं स्मृतम् ॥६६॥ स्थूणास्तम्भः पुमान्नासादारु द्वारोपरि स्थितम् । क्षौमं वा पुंसि चाट्टालो गृहस्योपरिभूमिकम् ॥७॥ यद्वेश्माथावग्रहणी देहल्युम्बर इत्यपि । उदुम्बरश्चाथ शिली शिला चापि शिलिः पुनः ॥७१॥ अधस्तादारुणि शिला सैव स्याद्वारपिण्डिका । प्रच्छन्नमन्तारं स्यात्पक्षद्वारं तु पक्षकः ॥७२॥ वलीकमस्त्रियां क्लीबे नीव्र नीधं च नीद्रकम । पट लान्तेथ तत्प्रान्त इन्द्रकोश स्तमङ्गकः ॥७३॥ पुंसिच्छदिः स्त्री पटलं त्रिषु स्याद्वलभी स्त्रियाम् । गोपानसी स्यादाधार च्छादने वक्रदारुणि ॥७॥ प्रासादमण्डपे चूडा दन्तास्ते नागदन्तकाः। मत्तवारणमिच्छन्ति प्रग्रीवं पुनपुंसकम् ॥७॥
मन्द २ निद्रं नीनं च नीध्रकम् ३ स्तु मन्ध्यक:B ४ : काल
Page #82
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
२
स्त्रियां कपोतपाली' स्याद्विटङ्क पुंनपुंसकम् । स्त्री द्वारं प्रतीहारः स्याद्वितर्दिस्तु वेदिका ॥७६॥ वातश्वापि वा विज्ञेयाः स्युः स्त्रियामिमाः । तोरी बर्द्वािर पुरद्वारं तु गोपुरम् ॥७७॥ तिर्यगायतवंशादि श्लक्ष्णेषीकादिनिर्मिते । द्वाराघावरणे जालमालाभिव्यञ्जके बहिः ॥७८॥ तोरणोपरि मङ्गल्यं दाम वन्दनमालिका | वर्द्धमानं तु तद्द्वारं येन वध्योपनीयते ॥ ७६ ॥ श्रमार्गे रचितं द्वारमपद्वारं च मोरिका । श्रथ हस्तिनखः कूटं पूर्छारोपरिकूटकम् ॥८०॥ स्त्रियां द्वाः स्यात्कपाटं च कवाटं च कुवाटकम् | त्रिष्वेते चाररिरपि ननाऽररमथ त्रिषु ॥ ८१ ॥ स्यादर्गलं तु परिघः पुमान्स्यादथ सूचिका ।
ल्पिका चेदर्गलिका कूचिका कुञ्चिकापि च ॥८२॥ पुंस्यङ्कुशो निकुञ्चः स्याद्वारणी स्यात्स्त्रियामथ ।
ल्यादेरधिष्ठाने श्रृंखला वल्गनी स्त्रियौ ॥८३॥ द्वारयन्त्रं तु तालं स्यादस्योद्घाटनयन्त्रकम् । प्रतिताल्यपि ताली स्याद्वहुभेदान्यमून्यपि ॥ ८४ ॥
१७
१ लि: B २ प्रति ३ यास्तु B ४ वर्ष B VB काK ६ वलिनी B ७ तालि; B ३
Page #83
--------------------------------------------------------------------------
________________
१८ केशवकृतः कल्पद्रुकोशः श्रारोहणं स्यात्सोपानं पाषाणेष्ट्यादिनिर्मिते' । काष्ठादिनिर्मिता सा स्यानिःश्रेणिरधिरोहिणी ॥५॥ निः श्रयण्यपि निःश्रेणी ऊहनी तु समूहिनी । समूहनिर्बहुकरा शोधनी व्यवहारिका ॥८६ ॥ संमार्जनी वर्द्धनी स्यात्सैवोक्ता तृणकूचिका । पुंविमार्गः सुहरिणी सैवार्द्धन्दुसमाल्पिका ॥ ७ ॥ क्लीबे सुहरणं तत्स्यात्सा समा काष्ठकीलके। खचिता पझटी ज्ञेया यष्ट्या व्याथ निघर्षणम् ॥८॥ संस्थानं चाथावकरः संकरः क्षिप्तके मुखम् । स्यान्निःसरणमाघाटो मर्यादाप्यवहारकः ॥६॥ पत्तनादिपरिच्छेद संनिवेशो निकर्षणम् । प्रतिहारः प्रतीहारो वातमञ्चक इत्यपि ॥ १०॥ इंद्रकोशस्तदुपरि दारु तिर्यक् स्थितं हि यत् । उत्तरङ्गोथकाष्ठादिनिर्मिता शालभञ्जिका ॥ ११ ॥ पाञ्चालिका पुत्रिका स्यादथ लेपमयी तु या । संपादिता शिल्पिवरैः सा स्यादञ्जलिकारिका ॥१२॥ मार्गोऽध्वा निगमः पन्था विवधः पुंसि बीवधः । अपि द्वयोः स्यात्पदवी सरणिः सरणी स्मृतिः ॥ १३ ॥
1 ता २ श्रेxc ३ हि ४ मार्गः सु मार्गस्तु५ सू ६ सू Kc ७ बेप्य
Page #84
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः १६ पदविः स्त्री पुंसि वाटः पथः पेंडः पुमानयम् । वत्तंन्येकपदी पद्या वर्तनिः पद्धतिः स्त्रियाम् ॥ १४ ॥ अयनं वर्त्तनं वर्त्म क्लीबे स्याच्छरणियोः। अथाचारो वहो माथोऽपथं क्लीबेऽपथोऽपि वा ॥६५॥ व्यध्वो दुरध्वो विषथः कदध्वा कापथोऽस्त्रियः । हस्त्यश्वरथपादातगमनोऽध्वा तु संकुलः ॥ ६६ ॥ द्विमार्गो द्विपथं चारपथोऽथ त्रिपथे त्रिकम् । चतुष्पथे चतुष्कं स्यात्संस्थानं बहुमार्गके ॥ १७॥ चत्वरं चाथ शृङ्गाट त्रिमार्या यत्र संगमः। प्रान्तरं दूरशून्योध्वाप्यथ वर्त्मनि दुर्गमे ॥ १७ ॥ कान्तारमस्त्रियां च स्यादुर्गमार्गाऽपि दुर्गमः । संधिला तु सुरङ्गा स्याद्गूढमार्गो भुवोन्तरा ॥ ६ ॥ घण्टापथः संसरणं श्रीपथः स्यान्महापथः । राजपर्यायमार्गार्थः स पुरस्योपनिष्करम् ॥ १० ॥ उपनिष्क्रमणं पर्व मध्यमाङ्गुलिमध्यमम् । स्यादङ्गुलं तैदशभिर्वितस्तिस्तयुगेन च ॥ १०१॥ हस्तो हस्तैश्चतुर्भिः स्याद्धनुदण्डश्च तैः पुनः । द्विसहस्रमितैः क्रोशः क्रोशाभ्यां गोरुतं पुनः ॥१०२॥
, पापणं प्रायणं
२
३ चावार
४ त:
Page #85
--------------------------------------------------------------------------
________________
२० केशवकृतः कल्पद्रुकोशः गव्यूतं च स्त्रियां गव्या द्वयोर्गव्यूतिरित्यपि । कल्पद्रौ केशवकृते भूमिस्कन्धे गुणाद्भुते । पूःप्रकाण्डो द्वितीयोऽयं साङ्गः प्रत्यक्षतां गतः ।
भूपर्यायस्पृशो मा मानवा मनुजा विशः । मनुष्याः पृतना मर्ताः क्षितयो मानुषा अपि ॥ १॥ "श्रण्डीरा जगतः पञ्चजनाश्चर्षणयः पुनः । मन्तवो भूतलस्थाना द्विपदाश्चेतना जनाः ॥ २ ॥ मनूंषि मनुषा जानपदा जनपदाः प्रजाः। स्त्री भूम्न्ये धतवश्चैषां विशेषाः पुरुषा नराः ॥ ३ ॥ नरः पुमांसः पुरुषा स्त्रियां तु नपुंसकम् । पुंसि क्लीबे पण्डषण्डपाण्डाः पाण्डः पुनः स्त्रियाम् ॥४॥ तृतीयप्रकृतिश्चाथ नारी योषा च योषिता । प्रतीपदर्शिनी योषिद्वनिता महिलापि च ॥५॥ रामाऽबला महेला स्त्री सीमन्तिन्यपि मेहली। मेहला महिला चापि महिली महिलापि च ॥ ६ ॥ जोषिजोषा महेली च यामिर्यामी च जादिमे । स्त्रीपर्यायजनार्थो ना मण्डयन्तश्च सुन्दरी ॥ ७ ॥
चा २ पुः प्रकाण्डस्तृतीयोऽयंxc ३ संपूर्तिमागतः १ अखिKC ५ दधव ६ महीलीB
Page #86
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकेोशः
रमणी कामिनी कान्ता कोपना मत्तकाशिनी । श्रङ्गना ललना भीरुर्भामिनी युवतिश्वरी ॥८॥ नितम्बिनी च प्रमदा वामा तदनुवासिता । वरारोहा सुंदराङ्गी रत्नभूतेात्तमा च सा ॥६॥ सुखोष्णशीता तुहिनग्रीष्म योर्वरवर्णिनी । स्वगुणेनेापमानेन मनोज्ञादिपदेन च ॥ १० ॥ विशेषिताङ्गकर्मा स्त्री यथा तरललोचना । मत्तेभगमनाचापि स्यान्मृगाच्यलसेक्षणा ॥ ११ ॥ वामाक्षी सुस्मितास्याः स्वं मानलीलास्मितादयः' । लीला विलासो विच्छित्तिर्विव्वोकः किलकिञ्चितम् ॥ १२ ॥ मोट्टायितं कुट्टमितं ललितं विहृतं तथा । विभ्रमश्चेत्यलंकाराः स्त्रीणां स्वाभाविका दश ॥ १३ ॥ प्रागल्भ्यौदार्यमाधुर्यशोभाधीरत्वकान्तयः दीप्तिश्चायन जाभा वहावहेलास्त्रये । ङ्गजाः ॥ १४ ॥
२१
सारङ्गगद्गदासास्याद्यात्यर्थं मधुरस्वरा । श्रथ साध्वी सुशीला स्यादेकपत्नी पतिव्रता ॥ १५॥ सत्पथाथ कुलस्त्री स्यान्मालिका पालिका कुलात् । सुकुला पतिंवरा तु खरुवर्या स्वयंवरा ॥ १६ ॥
१ स्मया २ पारू
Page #87
--------------------------------------------------------------------------
________________
२२ केशवकृतः कल्पद्रुकोशः
कन्या कुमारी कन्याका कन्यिका बालिका' च सा । स्थागौरी चाप्यथ पुनर्नग्निकाऽनागतार्त्तवा ॥१७॥ कुमारी पुंप्रसङ्गोत्थरजा गुप्तरजस्वला । राका नवफलार्था साप्यचिरोढा वधूर्नवा ॥१८॥ सार्वाक् प्रसूतितः श्यामा दिकरी नवयौवना । वयः संधिमती चाथ दृष्टपुष्पा तु धेनुका ॥१६॥ यहतुप्रथमस्नाने मङ्गल्यं ध्रियतेम्बरम् । स अानन्दपटस्तत्र मैथुनं नवरङ्गकम् ॥२०॥ अथ यूनी तु युवती तरुणी तलुनीति च । युवतियॊवनाढ्या च कलावत्यथ कामुकी ॥२१॥ वृषस्यन्ती कामुकाथ प्रज्ञा प्राज्ञी च धीमती । कात्यायन्यर्द्धवृद्धा स्याद्विश्वस्ताविधवे समे ॥२२॥ काषायवसना रण्डा विशस्ता मुण्डमण्डिता । वृद्धा पलिक्नी पलिता वशा वश्या च जर्जरा ॥२३॥ स्यात्सधीची वयस्यालिः सखी च सहचारिणी । सदाचारा कर्मकरा प्रेष्यान्तःपुरचारिणी ॥२४॥ सैरन्धी परवेश्मस्था स्वक्शा शिल्पकारिका। . सरस्वती च बलजा' रोचना हारिणीति च ॥२५॥
पि च २ धायया ३ कलवCK : ज ५ नोB
B
Page #88
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः २३ स्यात्संदेशहरा दूती घटका वाक्यहारिणी। भिक्षुकी श्रमणा मुण्डा विवृक्ता दुर्भगा च सा ॥२६॥ गतार्त्तवा निःकला' स्याद्विन्दुर्नश्यत्प्रसूतिका । अवीरा निःपतिसुता' स्यादशिश्वी शिशुं विना ॥२७॥ जीवतोका जीवसूः स्यात्कृमिलातु बहुप्रसूः । सतपुत्रप्रसूर्या स्त्री सैवोक्ता सुतवस्करा ॥२८॥ स्यात्पनीमातृपर्याया वीरात्तद्गुणसंयुता। प्रजावती जाततोका प्रजाता च प्रसूतिका ॥२६॥ संकेतं याति पत्यर्था सा तु प्रोक्ताभिसारिका । या संकेतगृहं याता पति तत्र न विन्दति ॥३०॥ सोक्ताद्रिका विदेशस्थे पत्यौ प्रोषितभर्तका । स्यात्रोष्यत्पतिका पत्यौ विदेशगमनोत्सुके ॥३१॥ अन्योपभुक्तपतिका खण्डितेति निगयते । अश्लीलहढरूपा सा या लावण्यविवर्जिता ॥३२॥ श्लाघ्यावयवसंस्थाना रूपसौन्दर्यवत्यपि । जीवत्पतिर्जीवपत्नी पतिवत्नी सभर्तृका ॥३३॥ पतित्यक्ता सुकुलजा सा स्यात्पतिवतीति च । कुलकूणी तु कुलटा पांसुला घर्षिणीत्वरी ॥३४॥
निष्कलाKC २ निष्पति ३ सप्तवस्करी सप्लवस्तुरी ४ पत्यर्थः ५ प्रियंBC ६ सोकोद्रिता सैवोद्रिताB ७ स्यात्पत्यौदेशगमनायुक्तप्रोष्यत्पतिवसा B = चरीB
Page #89
--------------------------------------------------------------------------
________________
केशवकृतः कल्पनुकोशः
बन्धकी लाञ्छवी' खण्डशीला मदननालिका । धर्षणिर्वर्षणिश्वापि लाञ्छिका चर्षणीति च ॥३५॥
२
२४
चर्षणिर्वर्षी रण्डा पांशुलापि निगद्यते । दुःशृङ्गी पुंश्चली बंधुरा' स्वैरिण्यसतीत्यथ ॥३६॥ वारपण्यपणादीनामर्थेभ्यो योषिदर्थकाः । कञ्जिनी लञ्जिका वेश्या बन्दी' शूला च भर्भरा ॥ ३७॥ रूपाजीवा वारवाणिः कामलेखावगालिका | क्षुद्राजिना कालकूची कुट्टकी' सम्भली समे ॥३८॥ सनाली कुञ्चिका भोज्या चोटा कुहककारिका । चेटी दासी कुम्भदासी नागरैः सत्कृतातु या ॥३६॥ मलिष्ठा मलिना म्लाना ऋतुपुष्पार्थतावती । पर्यायाः पांशुलादक्यात्रेय्यविश्च रजस्वला ॥४०॥ स्त्रीपर्यायेभ्यो धर्मिणी स्यात्सैवोक्ता व्युषिताप्यथ । हीना पितृभ्यां छेमुण्डा रोषमूका खलुङ्गिका ॥४१॥
१२
वन्ध्या तु केशिनी शून्या मोघपुष्पा वृथार्त्तवा । भोडा" वृषत्करिः " सा स्याल्लोकाचारं न या चरेत् ॥ ४२ ॥ उच्चभाला मरुण्डा स्यात्वग्रजः पुष्पमार्त्तवम् । स्त्रीधर्मो ना रजोऽपि स्यादथ जाया कुटुम्बिनी ॥ ४३ ॥
१०
१ ली २ वKC ३ बन्धुदा बन्धूदा ४ पिB ५ बन्दि बढ़ी B ६ नीB KB KC & पूर्व KB १० खुKB ११ डा १२ टि; B
Page #90
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः भार्या दाराः पुंसि भूम्नि स्यादेकत्वे स्त्रियामियम्' । पत्नी पाणिगृहीती च पुरन्ध्रिश्च पुरन्ध्यपि । श्रन्या पाणिगृहीता' स्यात् द्वितीया सहधर्मिणी ॥४४॥ पूर्विण्यापन्नसत्त्वा स्यादन्तर्वन्युदरिण्यपि । अस्त्रियां दोहदं क्लीबे दौहृदं लालसा स्त्रियाम् ॥४५॥ श्रद्धालुर्दोहदवती स्त्रियां गर्भाशयस्तु ना। . जरायुर्ना चास्त्रियां द्वे कललोल्वेऽपरामरे ॥४६॥ स्त्रियां क्लीबे जरायुः स्यात्सान्तमेवाथ वै पुनः । गर्भस्यैवाष्टमो मासो देवमासोप्यथ स्त्रियाम् ॥४७॥ कुमारभृत्या सा बाल तन्त्रं गर्भिण्यवेक्षणम् । क्लीबे विजननं गर्भो गरभोचूड' इत्यपि ॥४८॥ प्रसवोऽपि प्रसूति स्त्री नमिका कोटवीत्यपि । धात्री स्यादुपमात्रा भर्तुः पल्यः परस्परम् ॥४६॥ एकपल्यः सपल्यः स्युर्गणिकादेर्गणे तु षण् । गाणिक्यं यौवतं पौंस्नं स्त्रणं गार्भिण्यमित्यपि ॥५०॥ पूर्वोढा त्वधिविन्ना स्यात् पश्चादूढाधिवेदिनी । ज्येष्ठायामप्यनूढायामूढा या स्यात्कनीयसी ॥५१॥
मC २ ज्य: ३ च...ला ४ था ५ चुण चूरच (भयर)
Page #91
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
दिधीषुर्विधिषुज्र्ज्येष्ठा स्यादयेदिधिषुः पुनः । पुंस्येतासां धवा एते दीर्घान्ताः स्युः पुनश्च षट् ॥५२॥ पर्यायमती प्रज्ञा प्राज्ञा प्राज्ञी ततः पुनः । शूद्रस्य भार्या शुद्री स्याच्छूद्रा तज्जातिरङ्गना ॥५३॥ श्राभीरी तु महाद्री जातिपुंयोगयोः समा । श्रार्याणी स्वयमर्या स्यात् क्षत्रिया क्षत्रियाण्यपि ॥ ५४ ॥ उपाध्यायाप्युपाध्यायी स्यादाचार्यापि च स्वतः । श्राचार्याणी' तु पुंयोगे स्यादार्य क्षत्रियीति च ॥५५॥ उपाध्यायान्युपाध्यायी सश्मश्रुर्नरमालिनी । नरपालिनी सा च स्यान्नरनारीविलक्षणा ॥५६॥ पोटा तु सैव पोढा तु वोढा कुहककारिका । कानीनः स्यात्तु कन्याजे सुभगायाः सुते त्रिषु ॥५७॥ सौभागिनेयः स्यात्पारस्त्रैणेयश्च परस्त्रियाः । भार्योन्यभार्यायां पुत्रस्योत्पत्तिकारिणि ॥५८॥ भार्याजितः काकरूकः स्त्रीजितः स्त्रीवशोऽपि च । ar धामिव धामी च जामिश्चैव सहोदरा ॥५६॥ सोदरा भगिनी भनी स्वसा जामिश्व" सा पुनः । ज्येष्ठा चाथ कनिष्ठा स्यादम्बिका तत्तद्भवे ॥ ६० ॥
२६
१ नी सि० कौ ( श्राचार्यादयत्वं च ) २ ठाBK ३ ठाK : ₹. BK ५ दिक: KC ६७ : BC८ स्वB वाK
Page #92
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः २७ जामेयो भागिनेयः स्यात्स्वस्त्रीयः कुतपोद्वयोः। स कष्टभागिनेयो यः सपत्नीतनयः स्वसुः ॥६१॥ नता पौत्रः पुत्रपुत्रपर्यायस्तस्य चात्मजः । प्रतिनता' प्रपौत्रः स्यात्षष्ठस्तु स्यात्परंपरः ॥६२॥ पत्युः स्वसा ननन्दा स्यान्ननान्दा नन्दिनीति च । प्रजावती भ्रातृजाया मातुलानी तु मातुली ॥६३॥ दम्पत्योतृवर्गस्य भार्यास्तुल्याः परस्परम् । यातरश्चाथ दंपत्योः पितरौ श्वाशुरौ च तौ ॥६४॥ जरन्तकः शतानीकस्ते श्वश्वौ मातरौ तयोः । स्त्रीभ्राता देवरः शालः संयुक्तो वारकीति च ॥६५॥ वार्गरोथ कुली श्वश्रूज्येष्ठा स्त्रीभगिनी च सा । कनीयसी तु शाली स्यात्सैवोक्ता केलिकूचिका ॥६६॥ तद्भर्तरि तु शाल्यूढा शाल्यूढोऽपि सखाप्यथ । भर्तुभंत लघुर्देवा देवरो दिविरोग्रजे ॥६७॥ भावुकः श्वशुरो" ज्येष्ठो जामाता जन्य इत्यपि । पुत्र्यर्थेभ्यः पतिरथ दुहित्रर्थात्सुतार्थकः ॥६॥ दौहित्रः समदूनंता द्वितीयकुलधारकः। पाण्मातुरः स्यात्षणमातृ जातेऽपि स्यादथोत्तरे ॥६॥
१ प्रणप्तापि २ वारकीलक:B ३ वागारोB ४ स्व ५ भूठा ६ थर • भ्रातृसुरः भ्रातृश्वगुरश्रव ८ दयोन्ने ?
Page #93
--------------------------------------------------------------------------
________________
२८ केशवकृतः कल्पद्रुकोशः एवं द्वैमातुरेऽपि स्याद्व्याप्यस्तु' पितुरगजे । तत्कनिष्ठे तु कर्कः स्यात्तौ तु स्यातां पितृव्यकौ ॥७॥ मातुर्धाता मातुलः स्यान्मामको मातृकेशरः । सकष्टमातुलो मातुः सपल्यास्तु सहोदरे ॥७१॥ पितृष्वसुस्तुपर्यायः पैतृष्वस्त्रेय इत्यपि । मातृष्वसुः सुते मातृष्वस्रयो मातुलात्मजे ॥७२॥ मातुलेयोऽथ सापत्लो वैमात्रेयो विमातृजः। मातुः सपत्नीतनयेऽथासतीजे तु बन्धुलः ॥७३॥ अथ बान्धकिनेयः स्याद्भिक्षुकी त्वसती यदि । विद्धप्रजननः स स्याद्यः स्वयं चण्डिलो भवेत् ॥७॥ दासीसुते तु दासीरदासेयो कुलटात्मजे । कौलटेरः कौलटेयः कौलटिनेय इत्यपि ॥७॥ काणीपुत्रस्तु काणेयो नाटेयस्तु नटीसुते । द्वितीयस्य पितुर्योन्नं भुत्तवा परिणतो द्विजः ॥७॥ अवटेट' इति ख्यातो ज्येष्ठाजो ज्येष्ठिनेयकः । मुझकेशो गुडाकेश उभौ वर्वरकेशिनि ॥७७॥ खलतिः खल्लतिबंभुर्खल्लीर श्वेन्द्रलुप्तिकः। शिपिविष्टोपि खल्वाटः खल्लकश्चन्द्रिकान्वितः ॥७॥
. पिB २
३ ४ ५ ज्ये ५ गुडाकायानिद्रायाईश इति केचित् ल . स्वस्तु
Page #94
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः २६ चण्डो' द्विनग्नोऽथ पुनश्चण्डिकोऽप्यथ संततिः । स्त्रियां सूनुः पुमान्पुत्र श्रात्मजस्तनयोऽपि च ॥७६ ॥
आत्मनीनः सुतोऽपि स्यादुद्वहो नन्दनोऽपि च । दायादः पिण्डदश्च स्यादङ्गभूर्यस्तु पञ्चमः ॥८॥ परंपरः पल्ययनः षष्ठस्त्वपि परंपरः।। पुत्रपौत्रान्पश्यति यः पुत्रपौत्रीण एष च ॥१॥ परंपरीणो यः षष्ठं पञ्चमं चापि पश्यति । परोवरीणोऽनुभवन्परानप्यवरानपि ॥ २ ॥ बीजीतु सप्तमः पूर्वं पुमान्या भिरथाप्यमी । पुत्रादयः स्त्रियामाहुर्दुहिताथ प्रजा स्त्रियाम् ॥ ८३ ॥ क्लीबे बीजं स्यादपत्यं तोकं तुगपि चास्त्रियाम् । त्रिष्वालध्वौरसौ रस्यौ धर्मपत्नीसमुद्भवे ॥८४ ॥ मृते जारोद्भवो गोलः कुण्डो जारोद्भवोऽमृते । दत्तको दत्रिमः पुत्रः पात्रिकेयोऽभिसंधितः॥ ८५ ॥ समानोदर्यसोदर्यसगर्यसहजाः समाः। सहोदरः सोदरोऽपि तस्मिञ्ज्येष्ठे तु पूर्वजः ॥८६॥ ज्यायानप्यग्रजोग्यः स्यादग्रीयोऽथ जघन्यजः । कनिष्ठश्च यविष्ठश्च कनीयाननुजो लघुः॥८७॥
चंगे २ रण्डस्तु चB ३ लोक:B १ तःKC ६ वाKD नाभिरा ८ प्रजाः । #BC . अनियोपि रा
Page #95
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः यौवनं न स्त्रियां क्लीबे तारुण्यं यौवनी स्त्रियाम् । वृद्धवं स्थाविरं क्लीबे वार्द्धकं वृद्धसंघके ॥ वलितः पलितोऽपि स्यात्रिष्वथो पलितं तु षण् ॥८॥ पलितं' जरसा शाक्ल्यं केशादिषु वली स्त्रियाम् । त्वचोर्थादूमिपर्यायास्त्वक्तरङ्गः पुमानयम् ॥८६॥ अस्थ्नस्त्वक स्नायुशैथिल्यमथोत्तानशयात्रिषु । पाकोऽर्भकः शिशुः शावः पृथुको डिम्भ इत्यपि ॥१०॥ स्यात्योतो हितपर्यायो गर्भोऽपि गरभः पुनः । बाला वटुर्माणवकः क्षीरकण्ठः स्तनधयः ॥११॥ स्यादुत्तानशयश्चापि दारकोप्यथ तद्भिदः । जातमात्रो जातकः स्यादेकादशदिनावधि ॥१२॥ ततः षण्मासपर्यन्तं शिशुः संवत्सरावधि । पृथुकोथा त्रिवर्षात्तु वटुरब्दाच्च सप्तमात् ॥३॥ सुकुमारो माणवकः, पोगण्डस्तु दशावधि । कैशोर प्रापञ्चदशायुवा तु त्रिंशदब्दकः ॥४॥ श्रापञ्चाशवब्दं मध्यो वृद्धोऽशीत्यवधिस्ततः । आसन्नास्तमयस्तत्र वर्षीयानुपधूपितः ॥॥
वलितंBK २ वलि
प्रस्नCB याKCB५ गमरःB६ या
Page #96
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
तरुणस्तु वयस्थः स्याद्युवोत्पन्नवया श्रथ । प्रवयाः स्थविरो वृद्धो जीना जीर्णो जरन्नपि ॥ ६६ ॥ रोऽपि च यामः स्याद्वर्षीयान्दशमीत्यपि । पितामहाः पितुर्वश्या मातुर्मातामहाश्च ते ॥ ६७ ॥ सर्वेऽमी पितरः पूर्वे पूर्वजा श्रथ बान्धवाः । सगोत्रः स्वजनो ज्ञातिः सगन्धो बन्धुरित्यपि ॥६८॥ सपिण्डश्चापि दायादः सनाभिः स्वेप्यथ स्त्रियाम् । जातिता बन्धुता पुंसि ज्ञातिभावो नपुंसकम् ॥६६॥ ज्ञातेयं देहकर्त्ता तु तातो जनयिता पिता । जन्यो वप्रश्च सविता वप्ता जन्मार्थकारकः ॥१००॥ पितुः पर्यायशब्देभ्यः पित्रर्थः स्यात्पितामहः । पितामहस्य च पिता प्रपितामह इत्यपि ॥१०१॥ मातुर्मातामहाद्येवं जननी तु प्रसूः शिफा ।
जनित्र्यम्बका स्यादक्का मधुमती च सा ॥१०२॥ जनयित्र्यपि माताथ पितुर्माता पितामही । मातुर्मातामहीत्याद्या उन्नेयास्ताः क्रमादथ ॥ १०३ ॥ एकयोक्तया प्रसू मातापितरी" पितरौ च तौ । स्यातां जनयितारी तौ मातरपितरावपि ॥ १०४॥
१ सपिण्डः नपुंसकम्” २ जपे ३ शिका ४ र्माता B
३१
Page #97
--------------------------------------------------------------------------
________________
३२ केशवकृतः कल्पद्रुकोशः
एकशेषाद्भातरौ तौ भगिनीभ्रातरावुभौ । पुत्रीपुत्रावुभौ पुत्रावथ भार्यापती च तौ ॥१०॥ दंपती जंपती जायापती अथ पुनश्च तौ। श्वभूच'श्वशुरौ श्वश्रू त्रिवितो मातृशासितात् ॥१०६॥ श्रमांसो दुर्बलः शातश्छातः क्षामः शितः कृशः। क्षीणस्तनुश्च तलिनस्तुन्दी तुन्दोऽपि चण्डिलः॥१०७॥ मुन्दिलस्तुन्दिकश्चापि बृहत्कुतिश्च तुण्डिनः । पिचण्डिलचोदरिलो बलवान्मांसलोंऽसलः ॥१०॥ निदिग्धः स्यादुपचितो नःक्षुद्रः क्षुद्रनासिकः । अवटीटो वनाटश्चावभ्रटो नतनासिके ॥१०॥ खरणाः स्यात्वरणस उन्नसस्तूग्रनासिकः । खुरणाः स्यात्खुरणसो गन्धोपादानवर्जिते ॥११०॥ वियो विघ्रश्च विनसः पीनसी गतना विखुः । विक्लिधो प्राणदुर्गन्धिरथ काणस्तु काननः ॥१११॥ श्राणः स्यादेकपर्यायनेत्रार्थोप्यथ वक्रदृक् । टेरो वलीरो वलिरः केकरः केदरोऽपि च ॥११२॥ पृश्निः पृष्णिश्वाल्पतनौ कुब्जोन्युब्जोप्यथो गडः । गडुलश्चाथ कुकरे कुणिः कूणि रतः पुनः ॥११३॥
, श्वभूक्यौ रवा २ बिर्दग्धःKC ३ विषु. " मायः ५ को
Page #98
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ३३ बाहुकण्ठो दोगडुः स्यात्खो ह्रस्वश्च वामनः। विखर्वः खट्टनः खर्वशाखा वधिर एडकः ॥११॥ कर्णपर्यायशून्यार्थः कल्लो वर्कर इत्यथ । अन्धः स्यादेडमूकोऽपि हपर्यायविनार्थकः ॥११५॥ विकलाङ्गस्तु पोगण्डः खोडखोरी तु खञ्जके । ऊर्ध्वज्ञश्चापि चोर्ध्वजुरूवंजानुक इत्यपि ॥११६॥ प्रशुस्तु प्रज्ञो विरलजानुः संयुतजानुकः। संज्ञः संज्ञोप्यथोदनदन्तो दन्तुर इत्यपि ॥११७॥ एडमूको नेडमूकः कलमूकोप्यवाक्श्रुतौ । जडकाण्डो नेडमूको मूके स्यादथ काहलः ॥११॥ लोहलोस्फुटवाचि स्याजडे नामविवर्जितः। मूर्यो मन्दोऽपि तुन्दस्य पर्यायपरिमार्जकः ॥११॥ अज्ञो जडो मातृमुखो यथाजातोऽपि बालिशः । जाल्मो विपर्णो देवानां पर्यायेभ्यः प्रियार्थकः ॥१२०॥ अनद्वापुरुषो माषो जडकाण्डोऽप्यनेडकः। शीतोलसा'प्यनुष्णः स्यादनेडो मातृशासितः ॥१२१॥ नासान्तराशब्दवृत्तिकणो निह्मणोऽपि च । श्रथापि स्याप्रलम्बाण्डो मुष्करः पुंसि मुण्डितः॥१२२॥
१ शितोलस्यो। २ चमणो
Page #99
--------------------------------------------------------------------------
________________
केशवकुतः कल्पद्रुकोशः
व्युप्तकेशस्त्रिष्वथ स्याद्भर्त्ता वरयिता वरः । धर्म रतगुरुः प्राणनाथः पतिः प्रियः ॥ १२३॥ रमोभश्च यामाता जामाता 'रमणो धवः । कान्तः सुखोत्सवश्चापि हृदयेशोऽथ जारके ॥ १२४॥ पापार्थात्पतिपर्याय उपात्पत्यर्थ इत्यपि । भ्रातृपर्यायपुत्रार्थो भ्रातृव्यः स्वरितोऽह्ययम् ॥१२५॥ भ्रातृव्योऽपि श्लिकुतमस्तस्य पुत्रः कुलद्धिकः । नद्वयोर्युगलं युग्मं द्वन्द्वं युगलमित्यपि ॥ १२६ ॥ जटुकः कालकश्चापि पिप्लुश्च तिल इत्यपि । क्षेत्रं कलेवरं क्लीवे पिण्डोऽस्त्री विग्रहः पुमान् ॥ १२७ ॥ क्लीबे वपुः संहननं पुलं वर्ष्म मूर्तिमत् । पुरं षडङ्गं करणं सूत्रशाखं शितं कुलम् ॥१२८॥ व्याधिपर्यायस्थानार्थं स्त्रियां मूर्त्तिस्तनुस्तनूः । पुरी पूरस्त्रियां पुंसि पखरो घन इत्यपि ॥ १२६ ॥ श्रङ्गं क्लीबे तनुः साम्तं गात्रं पञ्जरमस्त्रियाम् । earera संचरो न स्त्री शरीरं कायम स्त्रियाम् ॥ १३० ॥
३४
देहोऽस्त्री स्थानकं बेरं पुंस्यात्मा वाथ न द्वयोः गात्रा पुंस्यवयवः प्रतीकेोपघनेोऽपि च ॥ १३१ ॥
१ तोK २ जटुल: B ३ कलम् ४ श्लोकार्धस्य CB पुस्तकयोरभावः
Page #100
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोसः ३५ उत्तमाङ्गं शिरः शीर्ष कं' शिरं मस्तकोऽत्रिपाम् । मूर्धा पुंसि चमुण्डोऽस्त्री मस्तिकोऽपि कमव्ययम् ।१३२॥ द्वयोमीलिः कपालं षण केशपर्यायभूरपि । शिरसोरुड्रहभपर्यायाश्चिकुसः कचाः ॥१३३॥ द्वयोर्वाला वेलितायाः केश कन्तारकुन्तलाः । हस्तः पक्षः कलापश्च भार उच्चय इत्यपि ॥१३॥ केशपर्यायतश्चैतो केशभूयस्त्ववाचकाः । श्रलकोऽस्त्री कर्करालः खंखणश्चूर्णकुन्तलः ॥१३॥ भाले भ्रमरकोऽस्त्री स्यात् कुरुलो भ्रमरालकः । धम्मिल्लः संयताः केशाः केशवेशे कवर्यपि ॥१३६॥ कर्वर्यथ स्त्रियां वेणिवेणी च विशदे कचे। शीर्षण्यश्च शिरस्यश्च प्रलोभ्योऽपि त्रयस्त्रिषु ॥१३७॥ केशेषपरि मालस्य वम सीमन्तकः पुमान् । चूडा केशी केशपाशी शिखा पुंसि शिखण्डकः ॥१३॥ सबालानां काकपक्षः शिखण्डिकशिखाण्डको। सटा जटा ता वतिनो लशास्ते ये परस्परम् ॥१३६॥ वक्तास्ये वदनं तुण्डमाननं लपनं पुनः । वरं घनोत्तरं स्नेहरसनं मुखमस्त्रियाम् ॥१४॥
, शीर: २ स्ति KCB ३ कुमारKC ला:K ५ वे ७ शिखापुंसि पुस्तके नास्तिर
६ भालस्य मालाम
Page #101
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
दन्तपर्यायार्थमथ स्याद्भालमस्त्रियाम् । महाशंखश्च शंखश्च कपालाप्यस्त्रियाममी ॥ १४१ ॥ स्त्री गोधिरलिकालीकललाटानि श्रुतिः स्त्रियाम् । पिज्जूषश्रवणावस्त्री क्लीबे श्रोत्रं श्रवः पुनः ॥ १४२ ॥ शब्दाधिष्ठान पर्यायेr ध्वनिपर्यायतो ग्रहः । श्रोत्रं स्यादपि च क्लीबे श्रोतः श्रवसमित्यपि ॥ १४३ ॥ पुंसि कर्णो महानादा वेष्टेस्य कर्णशष्कुली । तयोः प्रान्तस्तु धारा स्त्री तन्मूले' शिलकं च षण् ॥ १४४॥ पालिः स्त्री कर्णलतिका शंखेोऽस्त्री भ्रूवोन्तरा । विलोचनं चतुरति लोचनं नयनाम्बके ॥ १४५॥ ज्योतिश्च देवदीपो ना रूपपर्यायतो ग्रहः ।
स्त्रियामीक्षणं नेत्रं स्त्रियां दृष्टिश्च गौरपि ॥ १४६॥ दृशी दृक् स्याद्दशिरपि स्त्रियां क्लीबे च दर्शनम् । तारकास्त्रयस्त्रियां तारा बिम्बिन्यच्णः कनीनिका ॥ १४७॥ वामं सौम्यं तदितरत्सौर' स्यादथ वीक्षणम् । निशामनं निभालनं निध्यानमवलोकनम् ॥१४८॥ दर्शनं द्योतनं निर्वर्णनं चाथार्द्धवीक्षणम् । उपाङ्गदर्शनं काक्षः कटाक्षोऽचि विकूणितम् ॥१४६॥
३६
१ शीKB २ तदितरदसौम्यमथ B
Page #102
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
नेत्रार्थादम्बुपर्यायं बाष्पास्राव' श्रु रोदनम् । नालोक तम स्त्रियामच्णारूर्ध्वं ये रोमपद्धती ॥ १५० ॥ भ्रुवौ स्त्रियां चिल्लिका स्यादस्त्रियां कूर्चकूपके । नेत्ररोमणि पचमास्त्री निमेषनिमिषौ समौ ॥ १५१ ॥ मुद्राद्वाटने स्यादुन्मेषश्चोन्मिषश्च सः ।
३७
arr विकूणिका नस्या नासिका सिद्धिनी' च सा ॥१५२॥ गन्धनाडी र गन्धवहा गन्धज्ञा गन्धनालिका । विकूणिका नभाः क्लीबे घ्राणं नो नर्क' नर्कुटे ॥१५३॥ नासा नक्का नसापि स्यात्तज्जे नासिक्यमित्यपि । श्रष्ठोऽधरश्च दन्तार्थाद्वस्त्रच्छ ' दनयोरपि ॥ १५४ ॥ पर्यायो वाचः पर्यायाद्दलपर्याय इत्यपि । तयोः प्रान्ते किस्सृक्काणि सृक्कणीति च ॥ १५५ ॥ तयोरोसिकं तस्मादधस्तु चिबुकं चिबुः । सृक्कणस्तु परोगल्लस्तत्परः स्यात्कपालकः ॥१५६॥ हनुर्द्वयोर्हनू स्त्रीत्वे श्मश्रु षण् व्यञ्जनं हिनुः ! कूर्चमस्त्री पुमान्घोट प्रास्यलोम च भासुरी ॥ १५७॥ दाडिका दंष्ट्रिका दाढा द्राढास्ताश्चर्वणार्थकाः । दन्ता वक्तखुरा जम्भा हालवो" रदना द्विजाः ॥ १५८॥
B
१ वस्तु B २ शिङ्खिनी सिङ्खणी ३ मालिगंन्ध B ४ नक्कत कुटेK ५ नका ६च्छा ७ पुन: ८ त्रिबुB ६ क: B १० द्वालचोB
* ára: à.
Page #103
--------------------------------------------------------------------------
________________
३८
केशवकृतः कल्पद्रुकोशः
दतो रदा भक्षमाः खरवोदंशका रथाः । पुंसि लबे च दशनाश्चत्वारस्तेषु मध्य गाः ॥ १५६ ॥ राजदन्तौ श्रेणिat द्वावधश्चोपरितः स्थितौ 1
स्त्रियां क्लीषे च रसना रसाला रसना रसा ॥ १६०॥ रसिका पि च लोलार्था जिह्वाप्यमृतवर्षिणी । रसमाता च काकुत्स्त्री तालु क्लीब्रे च काकुदम् ॥ १६९ ॥ श्रपि वक्तदलं चाथ घण्टिका गलशुण्डिका । सुधालवा लम्बिका स्यादन्याओ मूमजिह्निका ॥ १६२॥ प्रत्युपाभ्यां जिह्विका स्याच्छिरोधिरपि कम्धरा । ग्रीवापि धमनिः सा तु त्रिरेखालंकृता यदि ॥ १६३॥ कम्बुपर्याय 'ग्रीवार्था स्त्रियां घाटा कुकाटिका ।
बचावटोपि स्यादस्त्रियां च कृकः पुमान् ॥१६४॥ वीतनौ कृकपार्श्वस्थौ धमनी ग्रीषयेोः पुरः । नीलः पुमांस्तयोः पश्चात् स्त्रियां मन्या कदम्बिका ॥१६५॥ स्त्री निगरणः कण्ठो गलः स्यादथ तम्मणिः । स्त्रियां काकलं चाथ क्लीबे भुजशिरः पुमान् ॥१६६॥
१०
* स्कन्धोंसारखी पुमान्स्कन्धा बाह्रर्थाच्विखरं तयोः । संधीउरोंगे स्यातां जत्रुणी तदधः खियाम् ॥१६७॥
१ मा: B २ रशना B ३ वर्ष णी B ४ काकुस्त्री B ५ KC ग्रीवा कम्बुपर्यायात् B ७ नाटक: B ८ धर्मनी B ६ पुनः B १० स्कन्दो B
* K स्कन्धांसि K
Page #104
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ३६ कक्षा क्लीबे बाहुमूलं तदधः पार्श्वमस्त्रियाम् । विलग्नं मध्यमं मध्यमवलग्नं च न स्त्रियाम् ॥१६८॥ दोरस्त्रियां स्त्रियां दोषा भुजापि स्याभुजः पुमान् । प्रवेष्टो नाकुलिबर्बाहुर्बाहा' बाहू स्त्रियां पुमान् ॥१६॥ कपोणिः कपणिः पुंसि कफणी कफणिः स्त्रियौ । कफोणिश्च कफाणिश्च द्वावेतौ पुंस्यपि स्त्रियाम् ॥१७॥ कूपर तदधः पुंसि प्रगण्डस्तदधः पुमान् । मणिपन्धो मणिश्चास्त्री तदधस्तु प्रकोष्ठकः ॥१७१॥ मणिबन्धादाकनिष्ठ करस्य करभो बहिः । पञ्चशाखःशयः पाणिःकरो हस्तःशलः करिः ॥१७॥ श्रङ्गुलिः करशाखा स्या दङ्गुलीयाङ्गुलीत्यपि । घरिः करवीरो नाप्यङ्गुष्टोऽङ्गल इत्यपि ॥१७३॥ प्रदेशिनी तर्जनी स्यान्मध्या ज्येष्ठा च मध्यमा । भानामिका स्यात्सावित्री कनिष्ठातु कनीनिका ।१७४। तन्मध्यसंधिग्रन्थिः स्त्री क्लीवे पर्व परुः पुनः । यदङ्गुष्ठागलीमध्ये तत्स्या त्क्षिप्रं पुनस्ततः ॥१७॥ तले धनादिसूचिन्यो रेखाः पर्यायगोचराः। करस्याधः प्रपाणिर्ना तस्याधस्तु तलं च षण् ॥१७६॥
पाहु २ णीच ३ दलित्यागुलिस्यपि ४ ज्ञा
Page #105
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः स्यात्पाण्यङ्गुलिपर्यायजार्थः कामाङ्कुशोऽपि च । महाराजः कररुहः करकण्टपुनर्ननवा ॥१७७॥ कराग्रजः करशूकोनखोऽस्त्री नखरस्त्रिषु । संपिण्डिताङ्गुलिः पाणिर्मुष्टि मुचुटिः स्त्रियाम् ॥१७८॥ काहि 'मुस्तुसंग्राही खटकस्त्वर्धमुष्टिकः। प्रमृतिः कुब्जिते पाणौ चुलका' कुञ्चिते पुमान् ॥१७॥ अथ सिंहतलः स स्यात्तत्र हस्तेऽर्धमुष्टिते । पुंस्यञ्जलिस्तु प्रसृती युतेऽङ्गुष्ठे तते पुनः ॥१८॥ प्रदेशिन्या प्रदेशोपि प्रादेशश्च नराविमा । मध्यमावितते तालः सपादैकादशाङ्गलः ॥१८॥ अनामयापि गोकर्णः सपादद्वादशाङ्गुलः । कनिष्ठया ततेऽङ्गुष्ठे वितस्तिदशाङ्गुलः ॥१८॥ पुंसि स्त्रियां किष्कुरपि वितस्तिश्च पुनः स्त्रियाम् । तर्जन्यनामिके श्लिष्टे मध्यमा पृष्ठगा तयोः ॥१८३॥ करिहस्तो थ कटिका छोटिका द्वे इमे समे। तर्जन्यङ्गुष्ठयोगोत्थे शब्दे स्यातामथो पुनः ॥१८४॥ विस्मृताङ्गुलिके हस्ते चपेटः स्यादपि द्वयोः । प्रतलश्च प्रहस्तश्च तालिका ताल इत्यपि ॥१८॥
१ मुष्क २ चुलुका ३ प्रसूति ४ स्तस्फुकटिकाKB
Page #106
--------------------------------------------------------------------------
________________
घट
केशवकृतः कल्पद्रुकोशः हस्ते स्यान्मुष्टिते'रनियोरथ कनिष्ठया। रहिते स्यादरनिस्तु ननाव्यामस्तु पुंस्ययम् ॥१८६॥ वियामो हस्तचापार्थो हस्तबाह्वोर्यदन्तरम् । तिर्यक् स्यादथ पुरुषप्रमाणे पौरुषं त्रिषु ॥१८७॥ तलाद्यावत्परीमाणे दनद्वयसरूपको। जलादीनां जानु जङ्घा कण्ठादौ तद्वति त्रिषु ॥१८॥ घटप्रस्थादिमाने तु मात्रं स्या तद्वति त्रिषु । अष्टौ तु मुष्व्यः कुञ्चिन द्वयोः किं विरित्यपि ॥१८॥ द्विगुणं पुष्कलं चैतद्विगुणं पूर्ण पात्रकम् । द्रवद्रव्यस्य प्रस्मृतिश्चुलुकं षण् चुलुः पुमान् ॥१६॥ उरोहृद्धृदयकोडे न ना स्कन्धो भुजान्तरम् । गुणाधिष्ठानमसहमपि मर्मवरं त्रसम् ।१६१॥ .. क्लीबे वत्सं च वक्षश्च स्तनाधो जठरोपरि । क्लीबे पृष्ठं च पृष्ठि श्च पृष्ठी च द्वे इमे स्त्रियौ ॥१९२॥ वक्षःपर्यायरुहरुड्जार्थो कूची कुचावपि । धरणौ तावुरसिजावुरोजावपि च स्तनौ ॥१६३॥ पयोधरी पयोध्रौ च मेचकं पिप्पलं च षण् । स्तनार्थाच्च मुखं वृन्तं क्लीबे स्तनशिखा स्त्रियाम्॥१६॥
१ अनि २ ततोन्याम ३ not in KCS ४ किंचि ५ मा ६ टिश्चपृष्टी
Page #107
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः नरि वा चूचुकं'चाथो तुन्दिस्तुन्दा पिचण्डकः । स्त्रियां कुक्षी द्वयोः कुक्षिः पिचिण्डो जठरोऽस्त्रियाम्।१९५॥ उदरं चापि तुन्दश्च मलुकश्च पुमानयम् । त्रिषु लोमलताधारः कुक्षी उदरपार्श्वगे ॥१९६।। नाभिर्द्वयोः स्त्रियां नाभी तुन्तोदिर्दीदिडिः पुमान् ॥ दरोऽपि स्याच्छिरामूलं देहवृन्तार्थमित्यपि ॥१९७॥ अपि स्यादुदरावर्त स्यादथो नाभिकूपिका । गर्भडो नाभिगुडको नाभिस्थानान्तरागतः ॥१८॥ जन्तोरामाशयः पुंसि सि क्लीबेऽपि मध्यमम् । क्लीबे वलग्नं चाथ स्यात्पृष्ठान्थौ गुडः पुमान् ॥१६॥ स्यात्कटिप्रान्तपर्यायः पृष्ठवंशाधरे त्रिकम् ।। नाभेरधो मूत्रपुटं बस्तिमूत्राशयः पुमान् ॥२०॥ वातपर्यायशीर्षार्थः स च पकाशयोन्तरा। गर्भस्थानं तु तस्त्रीणामथ काञ्चीपदं तु षण् ॥२०१॥ कलत्रं च कटीरोऽस्त्री फलको ना कटिः स्त्रियाम् । ककुमतो द्वयोःश्रोणिः स्त्रियो श्रोणिकटी कटः॥२०२।। अधो नितम्बः स्त्रीकव्याः पुमान्स च कटीरकः । तदग्राधः पुनः क्लीबे जघनं चाथ कूपको ॥२०३॥
१ चूचक २ पिचण्डो ६ सियो श्रोणीB
३ तुन्दं चKB
तुतोदिजिडिB ५ गडः
Page #108
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
नाषणककुन्दरे' फुल्ललिने ते चरताके । कुकंदरेप्यथ भगो द्वयोर्योनिश्च योन्यपि ॥ २०४ ॥
वस्तादव्ययं चापि क्लीबे रतगृहार्थकम् । कलत्रं स्मरपर्यायगृहं गुह्यं वराङ्गकम् ॥२०५॥ स्त्रियां जन्मसंसारपुष्पापत्य र्थतः पथः । स्मरकूपाधरः संधिरवाच्य विषयार्थकः ॥ २०६ ॥
धोऽव्ययं च कुहरं द्वयोः स्त्रीप्रकृतिर्बुलिः । च्युतिर्बुरिः स्यादथ च तनीयस्तत्र मध्यगः ॥ २०७॥ स्यादङ्कुशो मणिरथ लिङ्गं लाङ्गलम स्त्रियाम् । शेवशेपौ ध्वजोपस्थौ भगमेढौ च मेहनः ॥ २०८ ॥ पुंसि लालः स्मरस्तम्भः कन्दर्पः शङ्कुरित्यपि । स्त्रियां कामलता क्लीबे शेफः " शेपश्च न स्त्रियाम् ॥ २०६ ॥ शिश्नः क्लीबे व्यञ्जनं स्यान्नरपर्यायलक्ष्म च ।
जः प्रजननं गुह्यं मोहनं पुंस्युपस्थकः ॥ २९० ॥ श्रथाण्डकोश ः कोशाण्डः पेलः कोशक इत्यपि । श्रण्डोऽस्त्री वृषणो मुष्कस्तदधः सीवनी" स्त्रियाम् २११ ।। सावीसूत्रं पुनः क्लीबे भगः पुंसि पुरीषणः । उच्चारः षणधो मर्म पायुः पुंसि च्युतिः स्त्रियाम् ॥२१२ ॥
१०
४३
१ फुल्ल BK २ र्थकः पुमान् KCB र्थतः पथः Eendation by R. ३ स्त्रिप्रकृति B ४ शेवःशेफ B ५ अद: BK ६ पेक्षा ७ वृषणिर्मुB ८ सिवनी B 8 साविसूत्रंBK १० युती BK
Page #109
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
शद्वारं गुदोऽस्त्री स्फिक् न स्त्रियामासनं च षण् । पानं ना कटिप्रोथः स्त्रियामपि चुलिश्च्युतिः ॥ २९३॥ ऊर्वोः संधिर्वक्षणः' स्यान्मध्यं वंक्षणमुष्कयोः । विटपं च महावीथ्यस्त्रियामूरुस्तु सक्थि षण् ॥२१४॥ स्यष्ठीवत्तस्य पर्व वारकीलोथ तस्य तु ।
पश्चाद्भागे मन्दिरः स्यात्प्रत्ययं तदधः पुनः ॥२१५॥ कपोली तदधो भागो जङ्घा प्रत्यययोः पुरः । जङ्घापिण्डी पिचण्डी च जाघनी कुल्फगुल्फको ॥ २१६ ॥ द्वयोरधस्ताद्वघुटयोः पार्थी पार्ष्णिरपि स्त्रियाम् । द्वयोर्घटो घुण्टिकोथ पदोऽस्त्री चरणोऽपि पात् ॥ २१७॥ पुमान्पादङ्घ्रिरङ्घ्रिः पत्क्रमणो विक्रमः क्रमः । तन्मूलं गाहिरं क्लीबे पादाग्रं प्रपदं च षण् ॥ २९८ ॥ श्रथ तत्रापि च चिप्रमद्गुष्ठाङ्गुलिमध्यतः । कूर्चमस्त्री तदुपरि स्कन्धोंहिशिर इत्यपि ॥ २१६ ॥ तलं तु तलहृदयं मध्यं पादतलस्य यत् । पादन्यासः पदं क्लीबे क्रमः क्रमणमित्यपि ॥ २२०॥
४४
रसासृग्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः । सप्तैतेषां क्रमाद्योनी रसादिभ्योप्यथ च्छविः ॥२२९॥
१ वयं २ पिटपंB ३ श्च ४ मंदिर:K ५ प्रत्यBKS स्प्रस्य ६ स्यात्
७ SK
Page #110
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः रसिका स्वेदमाता स्यात् षड़साडेप्यस्मृग्धरा । स्यात्वचा हारतेजो'त्थाप्यनमाता वपुःस्रवः ॥२२२॥ पंसि क्लीबे च चर्माम्भो रसो नर्यथ शोणितम् ।. श्रासुरं प्राणदं रक्तमाग्नेयं मांसकार्यपि ॥२२३॥ स्यादत्रं रुधिरं शोणं वर्मजं लोहलोहिते। कीलालं क्षतजं विस्त्रमतृक चर्मसमुद्भवम् ॥२२४॥ तेजस्त्वक् क्षतजन्मार्थ काश्यप मांसजो रसः। मांससारोप्यथो मांसं पिशितं क्रव्यमामिषम् ॥२२५।। पललं जंगलं कीरं लेपनं मारदं पलम् । असपर्यायजन्मार्थं तरसं जाङ्गलं घसम् ॥२२६॥ वासिष्ठं रक्ततेजोज कीनं मेदस्कृदित्यथ । पृक्का तु तल्लता पेशी हृदयं सुरसं च हृत् ॥२२७॥ बुक्कस्त्रिषु यकृत् क्लोम ताड्यं'क्ल पुषमित्यपि । "वल्लूर त्रिषु'षण्मुष्कमांसं सरसमुत्तमम् ॥२२८॥ गौतमं मांसतेजो हृन्मेदः स्त्री वसा वपा । मांसपर्यायतः स्नेहपर्यायमथगोदकम् ॥२२॥ अस्त्रीशिरोर्थतः स्नेहो मस्तिक्को मस्तुलुङ्गकः । मेदोजमस्थि कुल्यं स्याद्भारद्वाजं च देहतः ॥२३०॥
१ थाB २ प्राण ३ का ४ जङ्गलंSB ५ किलं ६ किलंB ७ तस्कृता ८ सरसरताचंक्त ताद्धं । १. वल्लुर B ११ षण्शुष्क १२ मस्तिष्कोर
Page #111
--------------------------------------------------------------------------
________________
४६ केशवकृतः कल्पद्रुकोशः
अष्ठीलं धारकं मांसपित्तंश्वदयितं पुनः । कर्करो न पुमान्मज्जाऽप्यस्थिसारः षणस्थिजम् ॥२३१॥ वाजं तेजः स्त्रियां शुक्रवर्द्धिनी कौशिकीत्यपि । शुक्रमानन्दजं पुंस्त्वं तेजोवीर्यं च पौरुषम् ॥२३२॥ स्याद्वीजमिन्द्रियं रेतो रोहणं किर्जितम् । पुमानन्नविकारः स्यादपि मज्जारसोरसः ॥२३३॥ शिरसो'स्थि करोढिः स्त्री कपालः कर्परोऽस्त्रियाम् । पृष्ठास्थनिकसेरु स्यात्स्त्रियां क्लीबे सुखंखणः ॥२३४॥ "खट्वाङ्गोपि कसेरुर्ना पर्थं परशुवक्रयः। 'अस्थ्यादौ विषमो देशः स्थपुटं वपुषि स्मृतम् ॥२३५॥ पुनरप्यथ पास्थि स्यात् स्त्रियां पालिका पुनः । कङ्कालस्त्वस्त्रियामस्थिपञ्जरोऽपि द्वयोरथ ॥२३६॥ जीवितज्ञा धरा मन्या तन्तुकी धरणी च सा । स्याच्छिरा धमनिर्नाडी नाडिः षण् संधिबन्धनम् ॥२३७॥ महास्नायुः कण्डरा स्त्री तिस्रस्तासूत्तमा इमाः। इडा वामे तनोर्मध्ये सुषुम्ना पिङ्गला परे ॥२३८॥ इत्यादिकाः शिराभेदा विज्ञेया योगशास्त्रतः । त्वक्त्वचाऽसृग्धरा कृत्तिश्छादिनी रोमभूरपि ।२३६॥ १ स्थिks २ कसेरु ३ सुखव ४ खटागोर ५ परशुःपर्यु ६ अस्थ्या'
अस्था
*शिवखट्वाङ्ग
Page #112
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः क्लीबेऽजिनं देहवर्म चर्म पुंसि महापटः । रक्ताधारोप्यथमलः किट्टेऽस्त्यथ तनूरुहम् ॥२४॥ रोम लोमाङ्गजं त्वग्जं त्वचा पर्यायतो मलः । वालपुत्रः परित्राणमन्तरा नासिकोष्ठयोः ॥२४१॥ यत्तन्मुख्यं कर्णमूलात्कर्णमूलावधिस्थितम् । नरचिह्न द्वयोः श्मश्रु शुण्ठं कक्षाश्रितं च यत् ॥२४२॥ 'दूषीका दूषिका नेत्रभवे नेत्रोद्भवे तु षण् । 'कुलुकं पुष्पिकापि स्यात्पिञ्जूषः कर्णयोः पुमान् ।२४३॥ सिंहाणमस्त्री नासोत्थे तत्र स्वेदनरेचने । कुरुण्डवृद्धा स्मृणिका मृणीका नःभिजे कुणः ॥२४४॥ लिङ्गजे पुष्पिकाथ स्यान्मुखार्थादासवार्थका । स्मृणिका स्यन्दिनी लाला मृणीका कालकूचिका ॥२४॥ धर्मस्तु स्वेदप्रस्वेदौ त्वपर्यायजलार्थकम् । मूत्रं देहासवः पुंसि वस्तिपर्यायतो मलः । २४६॥ प्रस्रावः प्रस्रवोऽपि स्याद्विविष्ठे च स्त्रियामुभे। शकृत् क्लीवे मलोप्यस्त्री पुंस्युचारोप्यवस्करः ॥२४७॥ क्लीबे गूथं पुनर्वचः पुरीषं शमलोऽस्त्रियाम् । पर्दनं गुदजे शब्दे तत्र कुस्मित'मित्यपि ॥ २४८ ॥
१ दुषिकाBC २ कुलंक ३ पिष्पिका ४ कर्णजेऽK ५ वृद्धी ६ कुणा • कुल शललोB कुत्सित कुस्सित
Page #113
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः पुंस्याकल्पो वेषवेशावपि भूषणमस्त्रियाम् । स्यान्नेपथ्यमपि क्लीबे प्रतिकर्म प्रसाधनम् ॥२४६॥ अस्त्री किरीटं मुकुटमुष्णीषमवतंसकम् । कोटीरमपि कौटीरस्तथैव शेखरोऽपि च ॥२५०॥ श्रापीडः पंसि मौलिः स्याद्वेष्टनं षणतः पुनः । मणी तत्रैव खचित पुंसि चूडार्थतो मणिः ॥२५१॥ अपि क्लीबे शिरोरत्नं तरलो हारमध्यगः । मूर्ध्नि माल्यं तु षण् दाम शीर्षकं' शिरसः स्रजि ॥२५२॥ स्रक स्त्रियां मालिका माला गर्भकः केशमध्यगम् । प्रभ्रष्टकं शिखालम्बि पुरोन्यस्तं ललाम तत् ॥२५३।। तियंग्वक्षसि वैकक्ष प्रालम्बमृजु तत्समम् । श्रन्थनं ग्रन्थनं पुंसि प्रारम्भो रचना स्त्रियाम् ॥२५४॥ परिपूर्णत्वमाभोगः कर्णपूरस्तु न स्त्रियाम् । स्त्रियां पत्राल्लताभङ्गिः पाश्यापि स्याल्ललाटिका ॥२५५॥ पारिपाश्या पारितथ्या कर्णिका कर्णभूषणम् । कर्णादर्शः कर्णवेष्टस्ताटङ्कः पुंसि कुण्डलम् ॥२५६॥ अस्त्रियां ताडपत्रं स्त्री कर्णान्दुः कर्णवालिका । उत्क्षिप्तिका च कर्णान्दूरथ कण्ठविभूषणम् ॥२५७॥
१ शीर्षण्य B२ गः
Page #114
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ४६ क्लीबे ग्रैवेयकं चापि लम्बमाना'ललन्तिका । प्रालम्बिका कृता हेम्नोरः सूत्रिका तु मौक्तिकैः॥२५८ ॥ कलापः पुंसि मुक्तार्थाद्धारः प्रालम्ब इत्यपि । स्त्यावली स्रग्लता' यष्टिः सूत्रं प्रतिसरस्त्रिषु ॥२५॥ देवच्छन्दः शतं सायमिन्द्रच्छन्दः सहस्रकम् । तदर्धं विजयच्छन्दो हारस्त्वष्टोत्तरं शतम् ॥२६०॥ अर्द्ध रश्मिकलापोस्य दशभिश्चार्द्धमाणवः । द्विादशोर्द्धगुच्छः स्यात्पञ्चहारफलं लता ॥२६१॥ अर्द्धहारश्चतुः षष्टिणुच्छमाणवमन्दिराः । अपि गोस्तनगोपुच्छावर्द्धमर्द्ध यथोत्तरम् ॥२६२॥ इति हारा यष्टिभेदैरेकावल्येकयष्टिका। कण्ठिकाप्यथ नक्षत्रमाला तत्संख्यमौक्तिकैः ॥२६३॥ क्लीबेऽङ्गदं तु केयूर बाहुपर्यायभूषणम् । अावापकः पारिहार्यः कटको वलयोऽस्त्रियाम् ॥२६४॥ कङ्कणं न स्त्रियां तद्वदंगुलीयकमूर्मिका । साक्षराङ गुलिमुद्रा स्यात् करारोहः पुमानथ ॥२६५॥ क्लीबे सारसनं काञ्ची सैव स्यात्कटिमेखला । संसप्तकी च रसना कटिपर्यायनाटिका ॥२६६॥
१ललम्बिकाB २ अद्धरश्मिB ३ गुच्छा ४ करो" ५ सांसप्रकीB ६ कोटिBC
Page #115
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
स्त्री मेखला च' रसना काञ्चिः कच्या च कक्षया । पुंस्कट्यां शृङ्खलं तु स्यात्त्रिषु पादाङ्गुलस्य पण ॥ २६७॥ स्यात्पादकटकं चास्त्री तुला टिरपि द्वयोः । मञ्जीरोऽस्त्री नूपुरोऽपि तुला कोट्यपि च स्त्रियाम् ॥ २६८ ॥ हंसकश्चाथ घर्घयी कङ्कणी क्षुद्रघट्यपि । पादशील प्रतिसरा किङ्किणी क्षुद्रघण्टिका ॥ २६६ ॥ पादतः कीलिका नाली' मालिका चाङ्गलीयकम् । डिनी सिञ्जिनी तुल्येवृश्चिक्यपि वृश्चिका ॥२७०॥ पटः सिचय आच्छादचीवराः पुंसि न स्त्रियाम् । चेलमाच्छादनं वासो वसनं चापि न स्त्रियाम् ॥ २७९ ॥ तद्वल्कलतृणकृमिफलरोमार्थसंभवम् ।
३
५०
क्षुमाभङ्गाशणादित्वक्संजातं वाल्कमित्यपि ॥ २७२॥ कर्पासार्कादितूलात्थं फालं स्यादवादरे पुनः । ार्क तौलं च रौमं तु स्याच्छशैडादिरोमजम् ॥ २७३॥ तदौर्णमथ कैौशेयं जीविनिर्जीवकोशजम् । विविधं चापि तत्सूत्रं पट्ट् हीरं च कोमलम् ॥ २७४॥ अथैतेषां प्रभेदाः स्युस्तत्र वल्कलजान्यपि । क्षौमाण्यस्त्री पवित्राणि शाणान्यावपनानि तु ॥ २७५॥
१ रसBC २ वास्त्रीKC ३ शाली ४ किलिका ५ मानिका B ६ पदहीर B
* Indication of author's residence in North Behar तिहुँत ?
Page #116
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ५१ शाणी गोणी स्त्रियां तासां विकृतिः पुंसि कार्गलः । कागलोप्यक्षराधारः पुस्तकप्रकृतिः पुनः ॥२७६॥ अक्षरात्कोशपर्यायस्तद्वद्भूर्जस्य वल्कले । ताड़पत्रे तत्र पत्रं न ना भङ्गोदभवान्यपि ॥२७७॥ कार्यास सर्वकार्यार्थं बादरं तदथ स्त्रियाम् । ऊर्णा मेषादिलोम्निस्याक्कीबे और्णं तदुद्भवे ॥२७॥ श्राविको' रभ्रकौचैव पुमानूर्णायुरित्यपि । श्रायल्लको रल्लकः स्याद्वयोः कम्बल इत्यपि ॥२७॥ मरूद्भवायां शुम्बा स्याल्लुम्बा पञ्चनदोद्भवा । पुंसि पर्वतसंजातपर्यायो रत्नकम्बलः ॥२८०॥ काश्मीरी तु महोणा स्यात् प्रावारीत्यपि पामरी । यक्षिका भोट इत्याद्यास्तत्तद्विषयनामकाः ॥२८१॥ म्लेच्छदेशोद्भवाः केपि परुत्कालोद्भवा अपि । अनेके राजभोग्यास्ते त्रिषु सर्वे यथार्थतः ॥२८२॥ श्रथ साधारणं मापं क्षौमं स्यात्प्रावृतं त्रिषु । दुकूलं च दुगूलं स्यात्कौशेयं कृमिकोशजम् ॥२८३॥ रावं मृगरोमोत्थं स्त्रियां भूम्नि दशा अपि । वस्त्रान्ते च स्त्रियां वर्तिर्वस्तिश्चापि च पल्लवः ॥२८४॥
१ अपिकोकख अपिकौषKC श्राविकौरभ्रको चैव २ मरुKC ३ लम्बाइ त्यतिKC ५ पक्षिका BK6 ६ मापंBKS
Page #117
--------------------------------------------------------------------------
________________
५२
केशवकृतः कल्पद्रुकोशः वस्त्रव्यस्यः पुमानस्त्री प्रार्थ्यश्चञ्चल इत्यपि । अष्टहस्तपरिमाणं परिधानतमं महत् ॥२८५॥ सदशं क्षालितं शिष्टैस्तद्धौत्रं पोत्रमप्यणु । स्नानङ्ग प्रोञ्छने पोत्रमंगोलोंगो छनं च षण ॥२८६॥ तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम् ।। नवं वासोऽनाहतं स्यादहतं तन्त्रकं पुनः ॥२८७॥ "निःप्रवणंछ निःप्रवाणिस्तद्वस्तु सकलं त्रिषु । पटच्चरो जीर्णवस्त्रं संव्यानं तूत्तरीयकम् ॥२८८॥ प्रच्छादनं प्रावरणं वराशिः स्थूलशाटकः । वैकक्ष उत्तरासङ्गः प्रावारो बृहती स्त्रियाम् ॥२८॥ परिधानं परीधानमन्तरीयमधोंशुकम् । अपि स्यादुपसंव्यानं तथापि वसनं पुनः ॥२६॥ तग्रन्थिस्तु स्त्रियां नीविर्नीवी नोच्चय इत्यपि । अोरुकं चलनकं स्याञ्चण्डातकमंशुकम् ॥२६१॥ सभर्तृकाणामन्यासां चलनीति निगद्यते । शाटीचोट्यौ स्त्रियां पुंसि कूर्पासश्चोलको द्वयोः॥२६२॥ अस्त्रियां कञ्चुकोऽपि स्यात्रिषु स्यादपि कञ्चुली । अङ्गिका कटिबन्धे तु परेः प्रात्स्यात्करः पुमान् ॥२६३॥
४ निष्प्रवणं निष्प ५ कञ्चुला ६ प्राकB
डोनBS २ प्रोक्षBC ३ * मैथिल spelling
Page #118
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ५३ पल्लवादियुतः सोऽपि पटः प्रच्छादनी द्वयोः । द्विवस्त्रा द्विपटी तद्धिमवातसहशुके ॥२६४॥ नीसारोथ निचोलस्तु निचुल्यश्चोत्तरच्छदः । अपि स्यात्प्रच्छदपटः क्लीबे निचुलकं पुनः ॥२६५॥ कञ्चुकं' वारवाणो ना यामस्तूलयुतोप्यथ । द्वयोः कच्छाटिका कच्छपटः कौपीनमित्यपि ॥२६६॥ कक्षा स्त्री कर्पटः पुंसि परिधाने परोञ्चलः । उत्सवादौ सुहृद्भिर्यद्वलादाकृष्य गृह्यते ॥२६७॥ वस्त्रमाल्यादि तत्पूर्णपात्रं पूर्णानकं च तत् । तदेवाप्रपदीनं स्याद्वयाप्नोत्याप्रपदं हि यत् ॥२६॥ चीवरं भिक्षुसंघाटी समौ नक्तककर्पटौ। ऊर्मिका स्यात् स्त्रियां वस्त्रभङ्गशब्देऽस्य मर्मरः॥२६॥ प्रतिसीरा जवनिका तिरसः करिकारिणी । अपटी स्यापुमान्काण्ड पटो थोल्लोच इत्यपि ॥३०॥ चन्द्रोदयश्च कटको वितानं पुनपुंसकम् । क्लीबे स्थुलं पट्टमयं दृष्यं यद्वस्त्रवेश्म च ॥३०१॥ पटवासः खरगृहं केणिकं पटकुट्यपि । स्याद्गुणलयनि कार्या रज्जुवंशादि संभवे ॥३०२॥
७ कोपाक
१ कन्चुकोKs २ छा ३ पराKS ४ पटेKCB ५ दरको वै. ६ तत् ८ काया , संगते
Page #119
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
अथ रोगे गदो व्याधिरुपतापः क्षयोऽपि च । क्रमः क्रामा विकारः स्यान्मृत्युपर्यायसेवकः॥३०३॥ स्त्री ग्लानिरर्तिरार्तिः स्याद्रगुजा षणपाटवम् । भयं मान्यं च पुंसि स्यादामयोथ' महागदः ॥३०४॥ ज्वरः स्यात्संज्वरो रोगपुष्टश्रातङ्ककस्त्रिपात् । भस्मबाण स्त्रिशीर्षार्थ एक दंष्ट्रार्थ इत्यपि ॥३०५॥ अथ ज्वरो मनुष्येषु करिजातिषु पाकलः । अभितापस्तुरङ्गेषु पोरको रासभेषु सः ॥३०६॥ उष्ट्र वलसकः सस्याद् गोषु स्यादैश्वरो ज्वरः । सर्पष्वाक्षिक इत्या ख्योहारिद्रो महिषेष्वयम् ॥३०७॥ मृगेषु मृगरोगः स्यात्प्रलेपोऽजाविकेष्वयम् । अचमानः पक्षिषुस्यान्मत्स्येष्विन्द्रमदश्चसः ॥३०८॥ गुल्मेषु ग्रन्थिकः सस्यात्सच पुष्पेषु पर्वतः । श्रोषधीषु ज्योतिरयं रूपको नलिनीषु च ॥३०६॥ धान्येषु पूर्णको लोलः कोद्रवेषु च पर्वतः ।
पुष्पेष्वप्सु च नीली स्याद्धरायामूषराभिधः ॥३१०॥ अन्नगन्धिरतीसारोऽतिसार उदरामयः । मलवेगोथ स्त्रियां स्यादग्रहणी संग्रहण्यपि ॥३११॥
१ महामदःKc २ पालक: BK ३ प्रोरको ४ ख्ये ५ मेग:B ६ अवमानःB ७ रुपको ८ लोला * पुष्पेषुपर्वतः is repeated
Page #120
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ५५ अपि'प्रवाहिका चाथाजीर्णाद्यन्नाद्यपक्कता । तद्विकारे विषूचिः स्त्री दुर्नामानो गुदाङ्कराः ॥३१२॥ पापरोगो मयूरी स्त्री रक्तपर्यायतो वटी । क्लीबेऽसि गुदाकीलाः कृमयः कोष्ठजाः पुनः॥३१३॥ अङ्गजा विविधास्ते स्युर्य का द्याः स्युर्वमिस्त्रियाम् । वान्तिः स्त्रियां स्याद्वमथुः प्रच्छर्दिछर्दिरित्यपि ॥३१४॥ छ दिर्वामी च वमनं छर्दनं स्यान्नपुंसकम् । अथ पाण्डुविरूपः स्यात्सचिवामय इत्यपि ॥३१५॥ कामला स्त्री तत्प्रभेदे क्लीबं तु स्यालीमकम् । रक्तपीतं पीतरक्तं वातादिद्वन्द्वदोषजम् ॥३१६॥ उन्नेयमथ काशः स्यात् चुतं क्लीबे क्षवः पुमान् । स्त्रियां जुत् क्षवथुः पुंसि प्रतिश्यायः प्रतिश्ययः॥३१७॥ पीनसोथ क्षयो राज यक्ष्मा रोगार्थराडपि । यक्ष्म जक्ष्मश्च यक्ष्मश्च शोषो बहुविधा श्रमी ॥३१८॥ अथाप्यग्निविकारोथारुचिः स्त्री स्यादरोचकम् । अश्रद्धानभिलाषोथ पिपासा तृट् तृषापि च ॥३१६॥ तृष्णोदन्येथ मूर्छा तु मूढिर्मोहिःखर"क्षयः। खरसादश्च मूर्सायांनिद्रास्त्री शयनं च षण ॥३२०॥
___ १ अपि अप्पRBC २ ची ३ लात्CKS ४ यूंकादिमावमिः ५ छर्दीKS ६ साB ७ रक्तपित्त पित्त ८ कास:KBS , पीनासो १० अक्ष्म ११ स्वरBS १२ स्वरSB३योSK
Page #121
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
स्वप्नः स्वापश्च संवेशस्तन्द्री तन्द्रा प्रमीलिका । अपि स्याद्विषया ज्ञानं प्रलयः प्रमिलापि च ॥३२१॥ ग्लानिर्लाः स्यादथ मदः स्त्रियामुद्रिक्तचित्तता । मदात्ययो मदातङ्कः पानस्यार्थादजीर्णकम् ॥३२२॥ पानाद्विभ्रमपर्यायः पानाद्घातस्तथा परः । संतापः संज्वरस्तापः प्लोषो दाहोऽपि चोमकः ॥३२३॥ अन्तर्दाहः कोष्ठतापे मुखताल्वोष्ठचक्षुषि । तापे ना दवथुः पादपाण्यङ्गुलितलादिके ॥३२४॥ यः संतापः शिखापित्तः प्रलयस्तु प्रलीनता । सच स्यादिन्द्रियस्वापश्चेष्टनाशोप्यथापि च ॥३२५॥ उन्मादो मतिविभ्रंशउन्मनायितमित्यपि । श्रावेशो भूतसंचारो भूतक्रान्ते ग्रहागमः ॥३२६॥ अपस्मारोङ्गविकृति लीधो भूतविक्रिया । तैमित्यं जडता जाड्य शीतलत्वमपाटवम् ॥३२७॥ श्रामवातः संधिशूलमथ शूलं तु वातजे । तोदे यदन्नपाके स्यात्तच्छ्रलं परिणामकम् ॥३२८॥ स्यादुद्गार उदावर्त पानाहो मलरोधनम् । विबन्धोपि च विष्टम्भः प्रत्यानाह उरोग्रहः ॥३२६॥
१ प्रलयं KC २ ग्ला ३ शो
पित्ताKB ५ क्रान्तो ६ लीलाधोB ७ लKC
Page #122
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः हृद्रोगो. हृद्गते शूलेऽथोदराण्युदरामये। जलोदरोथ जृम्भा स्याजम्भिका जृम्भणं च षण ॥३३०॥ मान्यालस्ये' मन्दता स्यात् कार्यप्रद्वेष इत्यपि । श्रामो मलस्य वैषम्याद्रक्तार्तिः शोणितामयः ॥३३१॥ गुल्मस्तु जाठरो ग्रन्थिः पृष्ठ ग्रन्थिर्गदुर्भटः। मूत्राघात। मूत्रवम॑रोधेथ मूत्रकृच्छके ॥३३२॥ कृच्छं स्त्रियामश्मरी स्यात् प्रमेहो मेह इत्यपि । मूत्रदोषः सेोमरोगः प्रमेहपिटकाः पुनः ॥३३३॥ मेदोदोषोपि शोथोऽस्त्री शोफः स्यात् श्वयथुः पुमान् । श्रन्त्रवृद्धिगण्डमाला अर्बुदं स्यात्ततः पुनः ॥३३४॥ अस्त्रियां पादवल्मीकं श्लीपदं पादगण्डिरः। विद्रधी विद्रधिः स्त्रीस्याद्गन्थिह दवणश्च सः ॥३३५॥ ब्रो भगप्रदेशोत्थः स च पुंसि भगंदरः। .. सद्योव्रणः कोष्ठभेदः पुंसि नाडीव्रणेऽपि च ॥३३६॥ लिङ्गोपदंशा लिङ्गास्यिथ कुष्ठभिदाः क्रमात् । कुष्ठं श्वित्रमुभे क्लीबे कोठो दुश्चर्मकं पुनः ॥३३७॥ कापालिकौदुम्बरे च मण्डलं त्रिषु चर्चिका । तद्वत्त्वक्पलिकं च स्यात्पादस्फोटो विपादिका ॥३३८॥
१ मोद्यालस्पे२ ग्रन्थौगडु पुमान्KC ३ कापालिकोदुम्बरे च अस्त्रियां पारवल्मिकम् श्लीपदंपादगण्डीरः विद्रधीविद्रधिस्त्रियाम: ४ फलिका
Page #123
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः धौतकुष्ठं टिटटिभं स्त्री 'दुद्रुरलसमित्यपि । दबुर्दद्रुश्चापि दर्दूः कोठो नाकण्डुरित्यपि ॥३३६॥ कच्छूः कण्डूश्च कण्डूतिः खर्जूः कण्डूयनं च षण् । पीतस्फोटे पाम पामा सूक्ष्म स्फोटे विचर्चिका ॥३४०॥ क्षुद्रस्फोटे चञ्चिका स्यान्मसूराभा मसूरिका । संचारिसुण्डिका' स्फोटे पिटको विटकस्त्रिषु ॥३४१॥ विस्पोटः स्फोटकश्चन्द्रलुप्तः केशन इत्यपि । महाकुष्ठे चर्मदलं पुण्डरीकं शतारुकम् ॥३४२॥ काकनं पित्तकुष्ठं च कुष्ठान्यष्टादशैव हि । अथ षष्टिमिताः क्षुद्रुरोगाः पनसिकादिकाः ॥३४३॥ मसूरिकान्तास्तेषु स्याज्ज्वालागर्दभकार्थकः । अम्लपित्तं विसर्पाह्न उदर्दो वातशोणितम् ॥३४४॥ इत्थं भूयो रोगभेदा अथ वातोद्भवा गदाः । आक्षेपकं हनूस्तम्भ इत्याद्या श्रथ पित्तजाः ॥३४५॥ धूमोद्गारादयस्ते स्युश्चत्वारिंशदथापरे। . कफजा" अतिनिद्राद्या विंशतिस्ते प्यथापरे ॥३४६॥ रक्तोद्भवा गौरवाद्यास्ते दशाथ मुखोद्भवाः । ते चतुःसप्ततिमितास्तेषु दन्तोद्भवा दश ॥३४७॥
१ दुडु २ सूचमा ३ चिचिका CB संचारीश्चुरीशु ५ विकटKB ६ लुकम ७ काननं ८ दमःB विपर्याह्न १० कफजाः स्पुनिद्राचा
Page #124
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
एकादशैष्ठ 'जा दन्तमूलरोगास्त्रयोदश ।
तालुगा जिह्वाभवाः षड गलजा गदाः ॥ ३४८ ॥
५६
ܢ
७
अष्टादशाष्टावपरे मुखमध्यभवा अथ । अष्टादश स्युः कर्णोत्थाः सप्तपाली समुद्भवाः ॥३४६॥ कर्णमूलोद्भवाः पञ्चदशाष्टौ नासिकोद्भवाः । शिरोरोगा दशैव स्युस्ते खलत्यादयोप्यथ ॥ ३५० ॥ नवैव स्युः कपालात्थास्तेषु स्यादिन्द्रलुप्तकम् । तथा पलितमित्याद्याथ नेत्रसमुद्भवाः ॥ ३५१ ॥ चतुर्नवति संख्याकाः पुंस्त्वदोषास्तु पञ्चधा । कुम्भीक इषको सेक्यः सुगन्धी पण्ड इत्यमी ॥ ३५२ ॥ थाप्यष्टौ शुक्रदोषा श्रथ स्त्रीदेहजागदः । तेष्वष्टावार्त्तवोत्थास्तु तत्र पूयाभमार्त्तवम् ॥ ३५३ ॥ कुण्यं ग्रन्थिलं क्षीणमलतुल्यादिकं च तत् । प्रदरोऽस्त्री चतुर्धा स्यादथ योनिसमुद्भवाः ॥ ३५४ ॥ चतुर्विंशतिराख्याताः शुक्रावामिनिकादयः । योनि कन्दश्चतुर्धा स्यादष्टधा गर्भजो गदः ॥ ३५५॥ पञ्चधा स्तनजा रोगा बालरोगस्त्रिधा मतः । ऋदक्षपुरुषाज्जातः सपत्नीविहितोऽपरः ॥ ३५६॥
*
१ दशer B २ ईर्ष्या का सेक्यौ' ३ पढ' षण्ढ घंठ ४ कुणपद्म ५ ग्रन्थिकं, क B ६ वामिनी ७ जात: B
Page #125
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः देवाजातस्तत्र दन्तभेदाख्या विविधा गदाः । अथ रुग्णोऽमितो म्लानो व्याधितो विकृतो पटुः॥३५७॥ अभ्यान्तः सामयो मन्द अातुरो ग्लास्नुरित्यपि । तद्विशेषाः समुन्नेयास्तत्तन्मत्वर्थगोचराः ३५८॥ यथा ज्वरितकण्डूलार्शसक्षयितदद्रुणाः। त्रिष्वथो भेषजं क्लीबे भैषज्यं च भिषग्जितम् ॥३५॥ औषधं चागदं जायुः पुंस्यथापि च निग्रहः । उपचारश्चोपशमश्चिकित्सा रुक प्रतिक्रिया ॥३६०॥ उपचर्याथात्मनीनमायुष्यं च हितं च तत् । पथ्यं स्यादप्यथारोग्यं वात पाटवलाघवे ॥३६१॥ अनामयमथोल्लाघः पटुः कल्पो निरामयः । अग्लास्तुरगदो नीरुगनातको लघुः पुनः ॥३६२॥ वार्तोपि स्यादथो वैद्य आयुर्वेदी चिकित्सकः । रोगहार्यगदंकारो रोगज्ञो जीवदो भिषक ॥३६३॥ स्रष्टा विद्वान्विधिरथ विषवैद्यस्तु जागली। कथाप्रसङ्गः क्लिन्नाक्षे'चुल्लश्चिल्लश्च पिल्लकः ॥३६४॥ वाच्यलिङ्गा'थो पथ्यं पादाहारः स्त्रियां मजा । स्यान्माष्टिमार्जनी क्लीबे स्यादुद्वर्त्तनमित्यपि ॥३६५॥
१ भेदाचा २ निता अभ्यन्तो ३ बिल्ल ४ प्रथाप्यान् * पथ्यं पादाहार इति पर्यायौ
Page #126
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः परिकर्माङ्गसंस्कार प्राचामः स्नानमाप्लवः। स्च्याप्लुतिः स्यादाचमनमभिषेकोऽवगाहनम् ॥३६६॥ श्रवगाहोऽपि चर्चा तु चार्चिक्यं स्थासकोपि च । प्रबोधश्चानुबोधश्च स्याल्लेखेङ्गुलिपत्रयोः ॥३६७॥ यत्तु सर्वोषधिस्नानं तन्मङ्गल्यमलौकिकम् । दिष्टं तु मृत्तिकास्नानमभिषेकस्तु मन्त्रवत् ॥३६८॥ क्लीबे तमालपत्रं स्याच्चित्रकं तिलकोऽस्त्रियाम् । पुनर्विशेषकं क्लीबे शीतलं भोगिवल्लभम् ॥३६६॥ गोशीर्ष चापि मङ्गल्यं तिलपर्णं महाईकम् । सुगन्ध चावनं चास्त्री शीतगन्धोऽपि चन्दनः ॥३७०॥ गन्धाढ्यो गन्धसारोऽपि श्रीखण्डो मलयोद्भवः । सर्पावासश्च पाटीरो वेधकः पुंसि रौहिणः ॥३७१॥ गन्धराजोऽपि भद्रश्रीः स्वयं शुष्क तु सुक्कडिः। वेरं षणाईच्छिन्ने स्याद्विधा काष्ठं तु चान्दनम् ॥३७२॥ वेटा मलयपादाः स्युस्तजं वेटं परे जगुः । निम्ब बिल्वहरिद्रादि तत्संगत्या भवन्ति ते ॥३७३॥ नातिपीतं तु कैरातं कवरं चन्दनं च तत् ।। गन्धकाष्ठं शैलगन्धं किराताभिधवल्लभम् ॥३७४॥
१ मनोचकम् २ विव ३ वा ४ ये
Page #127
--------------------------------------------------------------------------
________________
६२
केशवकृतः कल्पद्रुकोशः
तत्स्यादबहलगन्ध च पित्त'गन्ध तु पीतकम् । कालेयवर्वरं पीतचन्दनं माधवप्रियम् ॥३७५॥ अथ रक्तार्कनुद्रेभ्यश्चन्दनं रक्तसारकम् । कुचन्दनं हिमं चाय वर्वरं श्वेतवर्वरम् ॥३७६॥ वर्वरोत्थं लोहितं तु सुराहँ नन्दनोद्भवम् । हरिगन्धं महागन्धमिन्द्रपर्यायचन्दनम् ॥३७७॥ स्यादस्त्रियां दिव्यमथ काश्मीरं पिशुनं वरम् । शठं वरेण्यं घुमृणमरुणं वह्निशेखरम् ॥३७८॥ गौरं कालेयकं कान्तं जागुडं केशरोऽस्त्रियाम् । कुङ्कमं चापि वाह्रीकं पीतं काश्मीरसंभवम् ॥३७६॥ अस्मृक्पर्यायि काश्मीरं सूर्यपर्यायि दीपनम् । संकोचं सौरमं धीरं वर्णं स्यात्पीतचन्दनम् ॥३८०॥ घोरं चाथ तृणोत्थं तुतृणात्लुङ्कमार्थकम् । तृणपुष्पार्थकं चाथ श्यामा गन्धमृगाण्डजा ॥३८१॥ कस्तूरी मृगनाभिः स्यान्मदनी गन्धवेलिका । मार्जारी सुभगा वेधमुख्या स्याबहुगन्धदा ॥३८२॥ श्यामला ललिता गन्धधूलिरामोदिनीत्यपि । मृगः सहस्रवेधी स्यान्मार्गो मृगमदोऽपि च ॥३८३॥
१ पीत २ पीतBK ३ गौर ४ वाहिक
Page #128
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
कपिला पिङ्गला कृष्णा त्रिविधातस्तु ' पञ्चधा । चूर्णीकृता तु खरिका तिलाभा तिलकापरा ॥ ३८४ ॥ कुलत्थिका कुलत्थाभा तस्याः स्थूला तु पिण्डका । ततः स्थूला नापिकाथ कर्पूरो हिमवालुकः ॥ ३८५॥ स्याद्वेगुघनपर्यायसारपर्याय इत्यपि ।
पि स्याच्चन्द्रपर्याय हिमाङ्कः शाम्भवः पुनः ॥ ३८६ ॥ गोशीर्षस्तैलपर्णः स्यात्ताराभ्रः कुमुदः शिला । मिहकाप्यथ तद्भेदाः पोताभो भीमसेनकः ॥३८७॥ श्रपि स्याच्छंकरावासः पांसुः शीतकरः पुनः । पि' ओब्जसारः सारोपि जूटिका वालुकः पुनः ॥३८८॥ हिमयुक्तः शीतलेोपि पञ्चिक ' श्चैवमादयः । चीनकश्चनकर्पूरः कृत्रिम धवलः पटुः ॥ ३८६ ॥ दीपकर्पूरजोपि स्यात्सच कर्पूरनामकः ।
पीता तु गौतमी गव्या वन्दनी या च काञ्चनी ॥ ३६० ॥ मेध्या मनोरमा श्यामा रामा गौरी च रोचना । गोरोचना च मङ्गल्याथ जवादिः स्त्रियामियम् ॥ ३६१ ॥ गन्धपर्यायराजार्थो मृगार्थाधर्मजोऽपि च । स्त्रियां कर्दमः ' स्निग्धः कृत्रिमोऽपि ततः पुनः ॥ ३६२ ॥
B
१ KB २ कुलुस्थिका ३ गन्धः ४ पिजोKS ७ मातिल B
५ चिक B
६ ३
६ चन्दनीया BK
Page #129
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
समूहगन्धो गन्धाढ्यः सुगन्धतैल इत्यपि । कटुमोदो 'स्तूणीकः स्तूणीकान्तः कुठेरकः ॥ ३६३ स्तूणिकः पीतकः कान्तो नन्दी कलप इत्यपि । जातिपत्री जातिकोशी सुमनापि च पत्रिका ॥ ३६४॥ जातीफलं जातिसस्यं शालूकं सुमनः फलम् । मजुसारं " जातिसारं पुटं द्वेष्यं तु कोलकम् ॥ ३६५॥ कङ्कोलकं कृतफलं मरिचं कटुकं फलम् । कटफलं स्थूलमरिचं माधवोचितमित्यपि ३६६ ॥ कर्पूरागरुकस्तूरी कक्को 'लैर्यज्ञकर्दमः । गात्रानुलेपनी वर्त्तिर्वर्णकं तु विलेपनम् ॥ ३६७॥ चूर्णानि वासयोगाः स्युर्वासितं भावितं त्रिषु । प्रियंगुः फलिनी श्यामा प्रियवल्ली फलप्रिया ॥ ३६८ गौरी गोविंदिनी वृन्ता करभा कंडुकङ्गनी । लङ गुरा गौरवल्ली च सुभगा पर्णभेदिनी ॥ ३६६ ॥ शुभा पीता च मङ्गल्या श्रेयस्यथ सुश्रूपकः । श्रीवासः श्रीरसो वेष्टो धूपाङ्गस्तिलपर्णिकः ॥४००॥ वेष्टसारो रमावेष्टः चीरशीर्षक इत्यपि । उशीरं तु मृणालं स्याज्जलवासी हरिप्रियः ॥ ४०१॥
७
६४
१ प २ कालोय ३ जाती B * वर्णको वर्णकोऽसावि पुंलिङ्गो माघे ।
४ मज्ज ५ द्वेण्यं ६ कंकालै ७ पक: KSB
Page #130
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः अभयं वीरणं वीरं समगन्धिकमित्यपि । रणप्रियं वीरतरं शिशिरं शीतमूलकम् ॥४०२॥ शुभ्रं सुगन्धिकं चापि कलकं चाथ शेखरम् । स्त्रियां लवङ्गकलिका दिव्यं क्लीबे न'च स्त्रियाम् ॥४०३॥ लवङ्ग देवपर्यायपुष्पपर्यायकं फलम् । लक्ष्मीपर्यायपुष्पार्थं गारं वान्तसम्भवम् ॥४०४॥ रुचिरं स्यादथ स्वादुः सुधूमो गरुसारकः । गन्धधूमभवोथास्त्री कृष्णादगरुकाष्ठके ॥४०॥ अगुरुर्वसुकः केश्यः शृङ्गारो विश्वरूपकः । धूपार्हो वल्लरोऽपि स्यान्मिश्रवर्णोऽथ पीतकः ॥४०६॥ अलारोऽनार्यको लोहः स च वर्णप्रसादनः । काष्ठागुरुः कृमिजग्धश्चाथ स्यादहनागुरुः ॥४०७॥ दाहागुरु ाहकाष्ठं पुरं धूपाङ्गदः पुनः। वल्लभः पूरमथनं मङ्गल्यामल्लिके स्त्रियौ ॥४०८॥ गन्धार्थ मङ्गलाच्चाथ तुरुष्को यवनः कपिः। पिण्याकः कपिजो धूम्रः शिल्पिसारः सुगन्धकः२१४०६ शिल्पिकः पीतसारः स्यात् पिण्डितः पिण्डतैलकः । करेवरः कृत्रिमको लेपनश्चाथ गुग्गुलुः । ॥४१०॥ १ चनB २ प्लवम्BK ३ वान्तिBK ४ सB ५ बसुकःB ६ वर्णेB ७ गB ८ गB | पूरक १० श्लोकार्धनास्ति पुस्तके ११ पिनाक: १२ सुगन्धिBK
Page #131
--------------------------------------------------------------------------
________________
४१२॥
६६ केशवकृतः कल्पद्रुकोशः म्लेच्छद्विष्टो भवानीष्टो जटालः कौशिकः पुरः। निशाटको भूतहरः कालनिर्यासशावरौ ॥४११॥ मरुदेश्यो रूक्षगन्धा' वातघ्नो महिषाक्षकः । देवेष्टोऽपि च रक्षोहा दित्यो दुर्गः शिवोप्यथ ॥४१२॥ गन्धराजः स्वर्णवर्णः सुवर्णकणगुग्गुलुः । पलंकषश्च सुरभिवंशपीतोथ भूमिजः ॥४१३॥ महिषासुरमज्जोत्थो दुर्गापर्यायवल्लभः । आशापुरोद्भवो दुर्गाह्लादो भूतन इत्यपि ॥४१४॥ मेध्यः सौरभ्यदः शालनिर्यासस्त्वग्निवल्लभः। रालः सर्जरसः शालः कालः कनकलोद्भवः॥४१५॥ बहुरूपः कललजः सुरभिर्यक्षधूपकः । देवेष्टः शीतलोऽपि स्यादथ पालीन्दभीषणौ ॥४१६ ॥ सौराष्ट्रः शिखरी कन्दुः कन्दूरक सुकन्दको । बहुगन्धो गोपुरगस्तीक्ष्णः शंखः खरः शकः॥४१७॥ रुप्योऽपि बदरीपत्रः श्ललः कोशीहनुः स्त्रियाम् । शिपिः शुक्ति' गहनुः पुनः पर्णविलासिनी ॥४१८॥ संधिनालो नखार्थः स्यादथ व्यालनखः पुनः । व्यालायुधो व्याघ्रनखः कूटस्थश्चक्रनायकः ॥४१६॥
१ धोB २ दुर्गशिरोB ३ सुभगोषB ४ कुर५ मुक र मुकु ६ खराशकःK • श्लील:B + हनुनियामB 4 नाहनुगःB
Page #132
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः चक्री चक्रनखश्चापि कालः पुंस्यथ षण्पुनः । संस्कारो गन्धमाल्याद्यैर्यत्स्यात्तदधिवासनम् ॥४२०॥ तल्पमस्त्री तु तलिनं क्लीबे स्याच्छयनं पुनः । शयनीय स्त्रियां शय्या खट्वा स्यान्मञ्चकोऽस्त्रियाम् ४२१ द्वयोर्मञ्चश्व पर्यङ्कपल्यको पुंसि चास्तरः । क्लीबे चास्तरणं तत्राच्छादने कशिपुः पुनः ॥४२२॥ अस्त्रियां कसिपुश्चाथ स्यादुच्छीर्षकमस्त्रियाम् । उपधानं चोपबहश्चाथ पर्यस्तिका स्त्रियाम् ॥४२३॥ अवस'क्थिनिका खट्वा निषद्या खट्विका समे। स्वावेत्रासनमासन्दी प्रतिग्राहपतग्रहौ ॥४२४॥ अस्त्रियां पालक क्लीबे विष्टरासनके उभे । स्त्रियां क्लीबे तु पीठं स्यादौशीरं शयनासने ॥४२५॥ द्वे एकोक्तयाथात्मदर्श श्रादर्शः पीतचम्पकम् । दर्पणो मुकुरश्चाथ प्रदीपः कजलध्वजः ॥४२६॥ दोषापर्यायतिलको गृहपर्यायतो मणिः। स्नेहार्थाशनपर्यायो दशार्थादिन्धनार्थकः ॥४२७॥ दीपिका दीपमल्ली स्यादथ निर्मन्थनं च षण् । नीराजनं दीपपात्रैर्दीपस्थानं स्त्रियां पुनः ॥४२८॥
थिकानिखट्वारा २ क:KB
Page #133
--------------------------------------------------------------------------
________________
६८ केशवकृतः कल्पद्रुकोशः पूषिः स्यादथ दीपाधो दण्डे सति शिखा'मः। दीपार्थावृक्षपर्यायः कौमुदी तरुरित्यपि ॥ ४२६ ॥ अथ स्यात्कजलं क्लीबे दीपोच्छिष्टं तथाञ्जनम् । पुंसि स्यात्पक्षकोऽस्त्री स्या'द व्यजनं तालवृन्तकम्।४३०। उत्तेपो बर्हिपिच्छोत्थे चामरे तु प्रकीर्णकः । अस्त्री त्रिषु विचित्रं स्यान्मृगादित्वक्समुद्भवे ॥४३१॥ श्रालावतं जलक्लिन्नवस्त्रेण रचितेऽपि च । त्रिषु स्यात्कङ्कतः केशमार्जनश्व प्रसाधनः ॥ ४३२ ॥ "गिरियको गिरिगुडो बालक्रीडनको गुडः । गिरिपर्यायवचनः समौ कन्दुकगन्दुकौ ॥ ४३३ ॥ निश्चुङ्कतं दन्तशानं पिष्टान्तो धूलिगुच्छकः । कल्पद्रौ केशवकृते फलिते नामलुम्बकैः ॥ ४३४ ॥ ताीयो नरकाण्डोऽयं भूस्कन्धे सिद्धिमागतः॥४३५॥
इति नरादिप्रकाण्डः । जमदग्निभरद्वाजविश्वामित्रात्रिगौतमाः। वसिष्ठकश्यपागस्त्या ऋषयो गोत्रकारकाः ॥१॥ गोत्राणां तु सहस्राणि प्रयुतान्यदानि च । ऊनपञ्चाशदेवैषां प्रवरा ऋषिदर्शनात् ॥२॥
1 तरुनिका २ द्वीजनं वीजनीत्यपि ३ धवित्रं ? ४ गिरीयको ५ तो'
Page #134
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
ब्रियमाणातया वापि सत्तया वानुवर्त्तनम् । एकस्य दृश्यते यत्र तद् गोत्रं तस्य कथ्यते ॥३॥ कुलं तु गोत्रं जननं क्लीबे स्त्री संततिः पुमान् । वंशोन्ववायः सन्तानो ऽन्वयो वर्णचतुष्टयी ॥४॥ ब्राह्मणक्षत्रविटशूद्राश्चातुर्वर्ण्यमिति स्मृतम् । स्यादामुष्यायणोऽमुष्यपुत्रश्च ब्राह्मणायनः ॥५॥ प्रख्यातनप्तृकश्चापि बीज्यः कुल्यः कुलोद्भवः । महाकुलः सभ्य श्रार्यः कुलीनः कुलसंमतः ॥६॥ गर्भाधानं पुंसवनं गर्भरक्षणमित्यपि । सीमन्तोन्नयनं जातकर्म मेधाजनिस्तथा ॥७॥ उत्थानं नामकरणमन्नप्राशनमित्युत । चूडाकर्मोपनयनं बतादेशनमेव च ॥८॥ समावर्त्तनमुद्राहस्तत्रैवाग्नेः प्रधारणम् । एभिः स्मार्तेश्च संस्कारैः संस्कृतो ब्राह्मण मतः॥६॥ भूमिपर्यायदेवार्थो माठरः कठवाडवौ । सूत्रकण्ठो वेदगर्भः सावित्रोऽपि त्रयी तनुः ॥१०॥ स्यान्मुखव्ययपर्यायजन्मपर्यायइत्ययम् । वर्णज्येष्ठः शमीगर्भो ब्रह्म षटकर्मकृत्पुनः ॥११॥
Page #135
--------------------------------------------------------------------------
________________
७० केशवकृतः कल्पद्रुकोशः ब्रह्मचारी गृही वानप्रस्थो भिक्षुक इत्यपि । अथ तत्र ब्रह्मचारी वर्णी मुख्याश्रमी वटुः ॥१२॥ उपनीतो माणवको मेखली वाजिनी' पुनः । तथा गुरुकुलावासी स च स्याद्विविधः क्रमात् ॥१३॥ यावज्जीवं ब्रतपरो नैष्ठिको गृहसंमुखः । उपकुर्वाण इति चाथो वटूकरणं तु षणू ॥१४॥ नयनं नायनं नाय उपादथ द्विजायनम् । स्यात्सूत्रं ब्रह्मयज्ञाभ्यां पवित्रमुपवीतकम् ॥१५॥ देवपर्यायलमाथ स्त्रियां मौञ्जी तु मेखला । ज्योर्णासूत्री कठक्षत्रविशामेषां ह्यनुक्रमात् ॥१६॥ ऐणेयं रौरवं गव्यमजिनानि तथा पुनः । पालाशो वाथवा वैल्वो नैयग्रोधस्ततोऽपरः ॥१७॥
औदुम्बरः स प्राषाढो वर्णः सोपि च वैणवः । रम्भाभंगोछ गृहस्थानां व्रते स्याद्वतिनामपि ॥१८॥ श्रामन्त्रितादिमध्यान्तभवतीशब्दसंयुताम् । भिक्षा देहीत्यथ स्कन्धाद्वामात्कट्यवधिस्थिते ॥१६॥ हृत्पृष्ठवंशगे यज्ञोपवीती स्यादतः पुमान् ।। सव्यश्चा प्यपसव्यस्तु प्राचीनावीत इत्यपि ॥२०॥
१ चाजिनी २ वैणःB३ था B * राम्भोदण्डो इति स्यात् ।
Page #136
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ७१ कण्ठलम्बिनि नीवीती प्रवीती पृष्ठलम्बिनि । अथाञ्जलिर्वेदपाठे पुंसि ब्रह्माञ्जलिः पुनः ॥२१॥ ब्रह्मारण्यं पाठभूमिः साङ्गवाक्ये परायणम् । परायणं च साकल्यमथापि ब्रह्मबिन्दवः ॥२२॥ वेदाध्ययनकाले ये विद्युषो मुखनिःस्मृताः। स्वाध्यायस्तु जपः पाठो धर्मभाणक इत्यपि ॥२३॥ वेदमाता तु गायत्री सावित्री त्रिपदा च सा। वैश्वामित्री व्याहृतयो महाव्याहृतयः स्त्रियाम् ॥२४॥ वरिवस्या तु शभूषा परिचर्याप्युपासनम् । पर्युपाभ्यां समुपाभ्यामन्वाभ्यामासनं च षणू ॥२५॥ उपस्पर्शस्त्वाचमनमाचामोथाप्यभाषणम् । वाचोयमश्च यमनं मौनं स्यादप्यथ स्त्रियौ ॥२६॥ 'श्रानुपूर्व्यावृता चाथ पर्यायोऽनुक्रमापि च । परिपाटी स्त्रियां चाय पर्यायः स्यादुपात्ययः ॥२७॥ अतिपातोऽथ नियमस्त्वस्त्रियां व्रतमित्यपि । पुण्यकं तूपवासाद्यमुपवस्तमुपोषणम् ॥२८॥ श्रौपवस्तं तूपवस्तमस्त्रियामुपवासकः । उपोषितं चोपवस्ताऽनशनानशनं पुनः ॥२६॥
१ भानुपूर्ध्या वावृताप्य २ पर्ययः । औपवस्त्रं चोपवनं ४ नेB
Page #137
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
रोगक्रोधभयैर्यत्तदन्नत्यागाच्च लङ्घनम् । यन्तरे यन्तरे' भुक्तं तत्तु षष्ठात्म कालकम् ॥३०॥ श्रर्द्धानं चार्द्धशनं विज्ञेयं चार्द्ध भोजने । नित्यकर्मसमा हारनैष्टुये चैक 'चित्तता ॥ ३१ ॥ मणिबन्धात्पुरो ब्राह्मं मानुषं करभान्तरा । श्रङ्गुल्ययेषु देवं स्यात्तर्जनीमध्यमान्तरा ॥ ३२ ॥ देव्यामध्यानामिकयोर्मूलमाग्नेयमित्यपि । श्रङ्गुष्ठतर्जनीमूले पित्र्यं तीर्थानि वै करे ॥ ३३ ॥ उपाकर्मोपा करणे स्यात्स्त्रियामप्युपाकृतिः । सर्वैनसामपभ्रंशि जप्यमस्त्र्यघमर्षणम् ॥३४॥ वाच्यलिङ्गं 'तद्वति पणू चरितं शीलमस्त्रियाम् । ब्रह्मासनं ध्यानयोगासने कल्पो विधिः क्रमः ॥३५॥ मुख्यः स्यात्प्रथमः कल्पो' ह्यनुकल्पस्ततोऽधमः । नमस्काराभिवादौ च पादग्रहणमित्यपि ॥ ३६ ॥ अथ यस्तूपकुर्वाणः स्नाती स्नातः स श्राप्लुतः । समावृत्तो गृहमुख लब्धानुज्ञो गुरोः कुलात् ॥३७॥ व्रती यावद्विवाहं स्यादुव्योर्वाहः परिग्रहः । पाणिपर्यायग्रहणं पीडापर्यायकं पुनः ॥ ३८ ॥
७२
१ भुक्तमाहु: B २ भोजनम् ३ टङ्कताBK ४ च तद्वत् षण्B ५ नुकल्पस्तु B
Page #138
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
'परिणायः परिणयो वाधुक्यं दारकर्म च । तस्मिन्काले गृहीताग्निरावसथ्य उपासनः ॥ ३६॥ नवोढावस्त्रं वाधूयं षणानन्दपटस्त्रिषु । परिगृह्य वती स्नातो गृहान्मेध्याश्रमी स्थितः ॥४०॥ संस्कारकर्त्ता स गुरुः श्रोत्रियच्छान्दसौ समौ । श्रोत्रं क्लीव उपाध्यायोऽध्यापको ब्राह्मणायनः ॥ ४१ ॥ यजनं याजनं पाठोऽध्यापनं च प्रतिग्रहः । दानं चेति च षड्यन्त्र सा स्यादाजीविका स्त्रियाम् ॥४२॥ वार्त्ता वृत्तिः पुनः क्लीबे वर्त्तनं जीवनं पुनः । "पुंस्याजीवोऽपि यद्भद्यगाम्येषां त्रिष्वितः पुनः ॥ ४३॥ शौनामृते मृतं तद्वदृतं चाप्यमृतं क्रमात् । सेवाकृषिर्याचितं चायाचितं तु शिलोञ्छके ॥४४॥ प्रतिग्रहश्च साधुभ्यः क्रमादेषां च लक्षणम् । त्यक्तस्वस्वामिकक्रय्यकरणावचय श्रापणात् ॥४५॥ उञ्छोsस्त्रियां तथा क्षेत्रात् कणिशावचयः पुनः । स्यादस्त्रियां शिलः शैलः क्कीबे याचितमित्यपि ॥ ४६ ॥ अनूचानः प्रवचने सांगे धीती गुरोश्च यः । विद्वान्विपश्चिदोषज्ञः सन्सुधीः कोविदो बुधः ॥४७॥
६
७३
१ परीणयः २ वस्त्र B ३ श्रौत्रं ४ श्लोकार्द्धनास्ति BC पुस्तकयोः ५शिकः ६ स्तु B
१०
Page #139
--------------------------------------------------------------------------
________________
७४ केशवकृतः कल्पद्रुकोशः धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः । धीमान्सूरिः कृती कृष्टिलब्धवर्णो विचक्षणः ॥४८॥ मेधः कालातरी'विप्रो मतिमाशिक्षिताक्षरः। 'वृद्धो विदो विदानश्च प्रेक्षाकार्यपि शास्त्रवित् ॥४६॥ दूरदृग्विदथः सूरी प्रज्ञालः प्रज्ञिलः पुनः । स्याहीर्घदूरयोदर्शी कृतका विशारदः ॥५०॥ वैज्ञानिकः कृतमुखो मेधावी विदुरित्यपि । कुशाग्रीयमतिदक्षो विज्ञो विज्ञातशिक्षितौ ॥५१॥ छेको विदग्धो विदुरो निष्णातः कृतधीरपि । "निर्दिष्टो निपुणे बोद्धा सुमतिः कुशलोऽपि च ॥५२॥ प्रेक्षावान्विबुधश्चोग्रः प्रौढः प्राज्ञो विदन्नथ । छात्रान्तेवासिनौ शिष्ये शैक्षः प्राथमकल्पिकः॥५३॥ नवीनशिष्यपर्यायस्त्रिष्वेते विद्वदादिमाः। गुणनं शीलनं पोषः स्वाध्यायो धर्म भाणकः ॥५४॥ पाठोऽपि च जपोऽभ्यासो वेदेंगादौ पुनः पुनः । एकब्रह्मवताचारा मिथः स ब्रह्मचारिणः ॥५५॥ सतीर्थाश्चैकगुरवस्ते सहाध्यायिनस्त्रिषु। .. शेषमक्षरमादाय प्रतिश्लोकं क्रमेण तु ॥५६॥ १ विज्ञो २ वृद्धो इत्यादि शिक्षितापर्यन्तं सार्द्धश्लोकद्वयं नास्ति पुस्तके ३ कृतीकर्म नेदिष्ठो ५ मा ६ प्रज्ञोBKS ७ भावक: B
Page #140
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
श्रन्योन्यं श्लोकपठनं प्रतिमाला स्त्रियां च सा । यज्ञः सवोऽध्वरे यागः सप्ततन्तुर्मखः ऋतुः ॥ ५७॥ विष्णुपर्यायवचनो मन्युस्तोमश्च संस्तरः । प्रयाग श्रावश्चैव मिष्टश्राभिषवो हवः ॥ ५८ ॥ इज्या स्त्रियां पुंसि मेनेो धर्मो ना सत्रमस्त्रियाम् । बर्हिः क्लीबे वितानं स्यादस्त्रियां च धृतिः स्त्रियाम् ॥ ५६ ॥ इष्टिः संस्था पुमान्मेधः सवनं षण् भिदस्य च । राजसूयं' वाजपेयं पुंसि क्लीबेऽथ तस्य च ॥ ६० ॥ प्रारंभस्यैव नियमे दीक्षा तु वतसंयमः । ऋविद्धता यजुर्वित्स्यादध्वर्युः सामगः पुनः ॥ ६१ ॥ उद्गाता स्यात्सप्तपञ्चचतुर्भिस्तद्गुणाः क्रमात् । यष्टा तु यजमानः स्यादादेष्टा त्वध्वरे वती ॥६२॥ इज्याशीला यायजूको यज्वा तु विधिनेष्टवान् ।
A
प्यासुतीवलेोप्यग्निं चितवानग्निचित् पुमान् ॥६३॥ सर्ववेदाः स येनेष्टो यागः सर्वस्वदक्षिणः । सौमिकी दीक्षिणीयेष्टिः सोमस्याभिषवे कृते ॥ ६४ स्त्री सुत्या सवनं क्लीबे स्यात्पुंस्यभिषवः पुनः । श्रातिथ्याद्या इष्टयः स्युर्यज्ञान्तोऽवभृथः पुमान् ॥ ६५ ॥
१ यो वाजपेयः B २ स्तद्गणाः B
७५
Page #141
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
योभिमन्त्रय निहन्येत स स्यात्पशुरुपाकृतः । परंपरा कं' शसनं प्रोक्षणं च मखे वधः ॥ ६६ ॥ प्रमीत उपसंपन्न प्रोक्षितौ वाच्यलिङ्गकाः । स्युरथापि च सांनाय्यं हविष्यं होत्रकं हविः ॥ ६७ ॥ नौ हुतं त्रिषु द्रव्ये त्यक्तं चापि वषट्कृतम् । पारंपर्योपदेशे स्यादैतिह्यमितिहाव्ययम् ॥ ६८ ॥ श्राद्यं ज्ञानमुपज्ञा स्त्री ज्ञात्वारम्भ उपक्रमः । दर्शश्च पौर्णमासश्च यागौ पक्षान्तयोः क्रमात् ॥ ६६ ॥ स्त्री समज्या समाज्या स्यात्पर्वत्परिषदौ न ना । गोष्ठी सभा समित्संसन्न नास्थानं सदः सदाः ॥७०॥ 'स्थानी सदी कीबे स्त्रियां च समितिः स्त्रियाम् । सभासदः सभास्ताराः सदस्या विधिदर्शिनः ॥७१॥ सामाजिकाः प्राश्निकाश्च सभ्याः पारिषदा श्रपि । " परिषद् लाः परिषदाः पर्षद्याः परिषद्वलाः ॥ ७२ ॥ परिषद्याः पार्षदाश्च पार्षद्याः पर्षदा पि । तेऽपि स्युः पारिषदकः श्रथ स्युः प्राग्घविगृ हात् ॥७३॥ प्राग्वंशः स्याद्यत्र तत्र सम्यग्यात्रा दिवौकसाम् । देवद्रोणी च सैवेोक्ता कुंवा 'सुगहना वृतिः ॥७४॥
७६
१ शमनं २ ता KC ३
BKS
समज्वा B
४ समज्या B ५ सदा ६ प्रस्थान B
Page #142
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
वेदिः परिष्कृता 'भूमिश्चतुष्कं च चतुष्किका । स्त्रियामपि च वेदी स्यात्स्थण्डिलं चत्वरं समे ॥७५॥ यज्ञार्थात्सम्भपर्यायो यूपोऽ स्त्री स्यादथास्त्रियाम् । चषालो यूपकटके यूपकर्णे घृतावनिः ॥ ७६ ॥ यूपायभागे तर्माऽस्त्री मन्थने' धोरणिर्द्वयोः ।
रणीच स्त्रियां तत्र चात्र मन्थप्रमन्थकाः ॥७७॥ भेदाः स्युरस्या श्रङ्गानां प्रणीतस्तु सुसंस्कृतः । महावीरः समृह्यः स्यात्परिचाय्योपचाय्यकौ ॥७८॥ 'प्रयोजकोप्यथानाय्यो गार्हपत्यात्प्रणीयते । यः स्यात्सदक्षिणाग्निर्हि' स्थानभेदात्तु ते त्रयः ॥७६॥ दक्षिणाग्निर्गार्हपत्याहवनीयाश्च तेऽर्द्धकाः ।
पञ्च सभ्यावसथ्याभ्यां पूर्णाधानं तदुच्यते ॥ ८० ॥ त्रयं त्रयी त्रेता होमभस्म तु वैष्टुभम् । रक्षा भूतिर्विभूति स्त्री क्लीबे भसितभस्मके ॥८१॥ उच्छिष्टमग्निपर्य्यायात् चारो ना शोषकं त्रिषु । भाले तिर्यग्गतास्तिस्रो भस्मरेखास्त्रिपुण्ड्रकम् ॥८२॥ होमधूमस्तु निगो हवनी होमकुण्डकम् । कालीमसी ध्रुवा धूम्रा लोहिता च स्फुलिङ्गिनी ॥८३॥
७७
१ परिकृता २ स्थाण्डिलं ३ थाB ४ चा ५ प्रयोजकेत्यादि तेर्धका पर्यन्तं सार्द्धपचं पुस्तके नास्ति ।
Page #143
--------------------------------------------------------------------------
________________
७८
केशवकुतः कल्पद्रुकोशः
तथा विश्वरुचिश्चैव सप्तविश्वा हविर्भुजः । अथ स्युर्यज्ञपात्राणि स्रुवः पुंसि च वा स्त्रियाम् ॥८४॥ स्त्रियां खुः सूरथापि स्यादुपभृत्स्यात्स्त्रियां जुहूः । जुहुः पुमान् स्रुक स्त्रियां स्यादधरोत्तरणे क्रमात् ॥८५॥ ध्रुवा सा यज्ञकर्मार्थं ' यस्यामाज्यं निधीयते । श्रमिक्षा तु स्मृतामीक्षा क्षीरेण समितं दधि ॥ ८६ ॥ क्षीरं शरः पयस्या स्यान्मस्तुन्यपि तु वाजिनम् । इष्टं तु कार्त्तवं कर्म वापीकूपादिपूर्तकम् ॥८७॥ इष्टापूर्त्त तदेकात्तत्या हव्यपाके चरुः पुमान् । परमान्नं पायसेोऽस्त्री स्यात् क्षीरे 'य्यपि वाच्यवत् ॥ ८८ ॥ ऋक् सामिधेनी धाय्या सा या स्यादग्निसमिन्धने । गायत्र्युष्णिगनुष्टुप च बृहती पंक्तिरित्यपि ॥ ८६ ॥ त्रिष्टुप् च जगती चातिजगत्यपि च शक्करी । श्रष्टतिर्द्वितीयाः स्युरतिपूर्वा तथा कृतिः ॥ ६० ॥ सा तु प्राविसमत्युद्भयः स्युश्छन्दांस्येकविंशतिः । स्त्रियां पङ्क्तिः सैव विराटू 'त्रिष्टुप्तृष्टुबुभे समे ॥६९॥ वृत्तं समं चार्धसमं विषमं त्रिविधं च तत् । गणबद्धमिदं छन्द श्रार्यायं मात्रिकं च तत् ॥६२॥
१ सर्वयज्ञार्थं B २ मिलितं KBS ३ शराK ४ च B ५ कतियं B ६ पिच KC
त्रिषुनिष्टुKC
* जिह्वा इति स्यात् I
७
Page #144
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ७ हव्यं कव्यं देवपितृदेयमन्नादिकं कमात् । श्राज्ये तु दधिसंपृक्त पृषदाज्यं पृषन्तकः ॥३॥ दना तु मधुसंपृक्तं मधुपर्कोऽस्त्रियामथ । ... हवित्री स्त्री होमकुण्डं बर्हिमुष्टिस्तु विष्टरः ॥१४॥ अमृतं यज्ञशेषे स्याद्विघसो भुक्तशेषके । राद्धं सिद्धमथो चारुवता मासोपवासिनी ॥६५॥ अग्निहोत्र्यग्निचित्साग्निराहिताग्निरथापि च । अग्न्याधानमग्निहोत्रमग्निरक्षणमित्यपि ॥६६॥ धर्माग्निस्तु महाज्वालो महावीरः प्रवर्गवत् । . वेदपाठश्च होमश्चातिथ्यर्चा पितृतर्पणम् ॥१७॥ भूतादिभ्योन्नादिदे ये स्त्रीपुंसोर्वलिरित्यपि । ब्रह्मदेवनरपितृभूतयज्ञा श्रमी क्रमात् ॥१८॥ चत्वारस्ते पाक्यज्ञा ब्रह्मयज्ञोऽत्र पञ्चमः । त्यागो विहापितं दानमुत्सर्जनविसर्जने ॥६॥ विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् । प्रादेशनं निर्वपणमपवर्जनमंहतिः ॥१०॥ प्रदेशनं विश्रणनमतिसर्जनमित्यपि । विसर्जनं च पुंसि स्यादुत्सर्गः स्पर्श इत्यथ ॥१०१॥
१ पृषातक:DKS २ धर्मा B३ या ४ यंB
Page #145
--------------------------------------------------------------------------
________________
८० केशवकृतः कल्पद्रुकोशः तुला हिरण्यगर्भश्च ब्रह्माण्डं कल्पपादयः । गोसहस्रं स्वर्णकामधेनुः स्वर्णाश्व एव च ॥१०२॥ हेमहस्तिकरथः पञ्चलाङ्गलं स्वर्णमेदिनी । विश्वचक्रं कल्पलता सप्तसागरकं तथा ॥१०३॥ रत्नं धेनुर्महाभूतघटः षोडश उच्यते । महादानानि चान्यानि दश स्युः कनकं हयः ॥१०॥ तिला नागस्तथा दासी रथः पृथ्वी गृहा अपि । कन्या धेनुश्च कपिला दानान्येतानि वै दश ॥१०५॥ हिंसाकाभिचारः स्याद्यज्ञाह कर्म यज्ञिकम् । मृतार्थं यदह नमूर्ध्वदैहिकमित्यपि ॥१०६॥ एकादश द्वादशाहकृत्ये तु स्यात् क्रिया स्त्रियाम् । अपिनूतनपर्यायश्राद्धं कारटमस्त्रियाम् ॥१०७॥ पितृपक्तिविधानं स्यात्सपिण्डीकरणं च षण् । पितृदाने निवापः स्यान्निर्वापः श्राद्धमित्यपि ॥१०॥ स्वधाऽव्ययानव्ययं स्यापितृदानविधावथ।। देवदानेऽपि स्वाहैवमथ श्राद्धादिकं च यत् ॥१०॥ पितृयज्ञो मासि मासि तदनुश्राद्धमस्त्रियाम्।। अन्वाहार्यमष्टमेऽह्नो मुहूर्त्तः कुतपोऽस्त्रियाम् ॥११०॥ १ यज्ञियम् २ श्राद्धकर्मणि * स्ती इति स्यात्
Page #146
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
पर्येषणा परीष्टिः स्यादन्वेषणा गवेषणा | याचनाध्येषणा याञ्चा परीष्टिरपि चार्थना ॥ १११ ॥ अर्घा यत्तदर्घ्यं स्यात्पाद्यं पादार्हवारिणि । श्रातिथ्यं स्यादातिथेयं तत्र साध्वातिथेयकम् ॥ ११२ ॥ प्राघूर्णकः प्राघुणकः 'प्राघुणो गाथ इत्ययम् । गृहागतः स्यादतिथिर्द्वयोर्देशिक इत्यपि ॥ ११३ ॥ श्रागन्तुको नास्य' तिथिः समीची वन्दना स्त्रियौ । स तु त्रिषूपसंग्राह्यो योभिवाद्यो यथाविधि ॥११४॥ पादपर्यायग्रहणमुपसंग्रह इत्यपि ।
पूजा नमस्यापचितिः सपर्याप्यर्हणा स्त्रियाम् ॥ ११५॥ वरिवस्या तु शुश्रूषा परिचर्याप्युपासना । श्रन्वासनाप्युपास्तिः स्त्री क्लीवे शुश्रूषणं पुनः ॥ ११६॥ कौशली कुशलप्रश्ने व्रज्याटाट्या सरापि च । सार्या मार्गपर्यायस्थितिः पर्यटनं समे ॥ ११७॥ नियोगः केतनं श्राद्धे देवार्चादौ तु पञ्चधा ।
पुष्पे धूपदीप नैवेद्यमिति सत्क्रिया ॥ ११८ ॥ श्रर्घपाद्या' चमस्नानमधुपर्काधिकैश्च तैः । दशधाथो षोडशधा 'सासन स्वागताम्बरैः ॥११६॥
१ प्राहुणो २ तिथीBKS ३ सनम् ४ चर्या ५ चमन B स्वासन B
११
८१
Page #147
--------------------------------------------------------------------------
________________
__ केशवकृतः कल्पद्रुकोशः
भूषाचन्दनसंमित्रैः सोत्तराचमनी' यकैः । ध्यानादिकक्रिया तीर्था निदिध्या सातुसास्थिरा ॥१२०॥ निदिध्यासनमप्येतन्मननं त्वात्मचिन्तनम् । ऋषयो मन्त्रद्रष्टार ऋषयः संशितवताः ॥१२१॥ शापास्त्राः सत्यवचसो व्यासाद्यास्ते महर्षयः । देवर्षयः कचाद्याः स्यु भल्लाद्यास्तु महर्षयः ॥१२२॥ ऋतुपर्णादयो राजर्षयः काण्डर्षयस्त्वमी । जैमिन्याद्या नारदस्तु कपिवक्तो विधातृभूः ॥१२३॥ स्याद्ब्रह्मादेवपर्यायपिशुनः कलिकारकः ।। देवब्रह्मा देवलः स्या'दुर्वासास्तु कुशारणिः ॥१२४॥ प्राचेतसस्तु वाल्मीकिः कविज्येष्ठो वशः कविः । कुशी च मैत्रावरुणो वाल्मीको वल्मिकोऽपि च ॥१२५॥ वल्मीकी वाल्मिकी चाथ स स्यात्पाराशरी पुनः। कृष्णद्वैपायनो वेदव्यासः स्यात्सत्व भारतः ॥१२६॥ व्यासः कृष्णः सात्यवतः कानीनो बादरायणः । पाराशरो माठरोऽपि पाराशर्यस्ततः पुनः ॥१२७॥ द्वैपायनोथास्य माता वासवी सत्यवत्यपि। योजनागन्धपर्याया मत्स्योत्था गन्धकाल्यपि ॥१२८॥
१ यके २ चात्म ३ ना ४ भेला ५ । ६ कोवB ७ स्याच्च ८ भारतम्
Page #148
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ८३ वासवी मत्स्यगन्धापि 'दाशेयी शंतनुप्रिया । माता विचित्रवीर्यस्य पुनश्चित्राङ्गदस्य च ॥१२६॥ वसिष्ठोऽरुन्धतीनाथपर्याय्यापव इत्यपि । समैत्रावरुणोऽपि स्यादक्षमाला त्वरुन्धती ॥१३०॥ त्रिशङ्कयाजी गाधेयो विश्वामित्रश्च कौशिकः । वैश्वामित्रो याज्ञवल्क्यो योगेशो ब्रह्मरात्रिकः ॥१३१॥ दधीचिश्च दधीचोऽपि वदान्यश्रेष्ठ इत्युत। यायावरो जरत्कारुर्देवी च मनसा प्रिया ॥१३२॥ जरत्कारुस्तयोः पुत्र श्रास्तीकश्चास्तिकोऽपि च । गौतमस्तु शतानन्दो मातुरीयस्तु पाणिनिः ॥१३३॥ शालातुरीयो दाक्षेयः शालंकिः पाणिनाहिको। "शिवपर्यायभक्तोऽथ गोनर्दीयः पतञ्जलिः ॥१३४॥ कात्यायनो वररुचिः कायोऽपि च पुनर्वसुः । मेधापर्यायजिच्चाथ व्याडिविन्ध्यनिवास्यपि ॥१३५॥ नन्दिनीपुत्रपर्यायः कणादः काश्यपोऽपि च । स्फोटायनस्तु कक्षीवान्पालकाप्ये करेणुभूः ॥१३६॥ रुचिरातनयार्थः स्याद्गुणवत्यपि पालकी । वात्स्यायनो महानागः कौटिल्यश्चणकात्मजः ॥१३७॥
१ दासेयी
२ यधव इत्यपि
३ मातुलान्त ४ शिर्ष ५ पालिका
पालका
Page #149
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
द्राविलः पक्षिलः स्वामी विष्णुगुप्तोङ्गलोपि च । धन्वन्तरिदिवोदासः काशिराजः सुधोद्भवः ॥ १३८ ॥ ब्रह्मीभूतो द्वैतवादी शंकराचार्य इत्यपि । उपवर्षो हलभूतिः कृतकोटि ' रयान्वितः ॥ १३६ ॥ चूर्णकृद्भाष्यकारः स्याद्हरिर्भर्तृहरिः समौ I रघुकारः कालिदासो मेधारुद्रस्तु कोटिकृत् ॥१४०॥ गुणाढ्योप्यथ बाणः स्याद्वक्रगद्यनिवनकृत् । भारविः शत्रुलुपः स्याद्भवभूतिस्तु विश्रुतः ॥ १४१ ॥ भूमिपर्यायगर्भार्थोप्यथ वैयासकिः पुनः ।
८४
वेदान्ती ब्रह्मवादी स्यादथ मीमांसकः स च ॥ १४२॥ 'जैमिनीयोप्यथौलूक्यः स च वैशेषिकोप्यथ । शम्बुकश्चापि शम्बूक उभौ शूद्रसुतौ समौ ॥ १४३ ॥ सौगतः शून्यवादी स्याद्वादिको द्वयवाद्यपि । श्रतोप्याक्षपादः स्याद्योगो नैयायिको ऽपि च ॥ १५४॥ पातञ्जलो यौगिकः स्यात्कापिलः सांख्य इत्यपि । लोकायतिकचार्वाक बार्हस्पत्याश्च नास्तिकाः ॥ १४५॥ पाश्चार्थिकः पाशुपतः शैवश्वापि महाव्रतः । कापालिकोऽथ वामी स्याद्वामिकोऽथापि लौकिकः । १४६ ।
१ रयाचितः B २ तौतानिको ३ मतौ ४ वादवाद्यपि ५ प्यथ B ६ त्याद्या B ७ व्रती BKS = कौलिक: B
Page #150
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
श्रानायी सामयी माध्वो वैष्णवः पञ्चरात्रिकः। रक्ताम्बरो भदन्तोऽपि शाक्यभिक्षुश्च वन्दकः ॥१४७॥ श्वेताम्बरः श्वेतभिक्षुः क्षपण स्तुदिगम्बरः । नग्नाढश्रमणालीक निर्ग्रन्था जीवजीवकाः ॥१४॥ चेलुकश्चीवरी भिक्षुर्महोपासकमेलिकौ । वन्यश्चैत्यः श्रामणेरः स च प्रव्रजितः पुनः ॥१४६॥ तच्छिष्याःश्रावकाः खगाः सुदन्ता एकचारिणः । बुद्धाः स्वयंभुवस्तेषां भेदाः खरतरादयः ॥१५०॥ धर्मध्वजी लिङ्गवृत्तिः पाखण्डः सर्वलिङ्गिनि । "उरःकटः पञ्चवटो जोटिङ्गश्च महाव्रती ॥१५१॥ कुहना लोभान्मिथ्यर्या सा स्यादपथकल्पना । क्षतव्रतोवकीर्णी स्याबात्यः संस्कारवर्जितः ॥१५२॥ जटालजटिली तुल्यावथ कर्पटिकार्पटी। अलाभात्तु स्त्रियस्त्यागस्तदश्वब्रह्मचर्यकम् ॥१५३॥ यद्रतं यमिनां गुप्तं खञ्जरीटरतं हि तत् । शिश्विदानः कृष्णकर्मा ब्रह्मबन्धुद्धिजाधमः ॥१५४॥ नष्टानिर्वीरहा जातिमात्रजीवी द्विजब्रुवः । अजपस्त्वसदध्येता वेदहीनो निराकृतिः ॥१५॥
१ मध्वोवै माध्ववै २ श्वः ३ हीका ४ षङ्गाः (पङ्गाः) B ५ सुंदता ६ पाषण्डः ७ उरस्कट:B झोटिङ्गBKS
Page #151
--------------------------------------------------------------------------
________________
८६ केशवकृतः कल्पद्रुकोशः 'वान्ताशी भोजनार्थ यो गोत्रादि वदति स्वकम्। उच्छिष्टभोजनो देवनैवेद्यकृतभोजनः ॥१५६॥ शाखारण्डः स्वशाखीयकर्मलुप्तोन्यकर्मकृत् । शाखाहण्डोप्यन्यशाखा पाठके स्वीयवर्जके ॥१५७॥ कनिष्ठस्तु कृताधानो न ज्येष्ठे ह्यग्निहोत्रिणि । पर्याधाता कनिष्ठः स्याज्येष्ठः पर्याहितः स च ॥१५८॥ कनिष्ठः सोमयाजी चेन्न ज्येष्ठः सोमयागकृत् । परियष्टा कनिष्ठः स्यात्परीष्टो ज्येष्ठ इत्यपि ॥१५६ विवाहरहिते ज्येष्ठ कनिष्ठो दारसंग्रही। परिवेत्ता परिवेदी परिवित्तिस्तु पूर्वजः ॥१६॥ परिवित्ता सुतस्तस्य सा स्त्री तु परिवेदिनी । पूर्वोढा त्वधिविन्ना स्यात् पश्चादूढाधिवेदिका ॥१६१॥ शस्त्राजीवः काण्डपृष्ठो गुरुहा नरकीलकः । मलादेवादिपूजायामश्चाद्धोऽथ मलिम्लुचः ॥१६२॥ पञ्चयज्ञपरिभ्रष्टो निषिद्धकरुचिः खरुः । सुप्ते यस्मिन्नुदेत्यर्कोत्यस्तमेति क्रमेण तौ ॥१६३॥ अभ्युदिताभिनिर्मुक्तौ वीरोझो न जुहोति यः । अग्निहोत्रच्छलाद्याञ्चापरो वीरोपजीवकः ॥१६४॥
१ वार्ताशी २ ल्पकर्मK० ३ दB४ वर्जके स्वीयपाठके ५ स्य त्या ६ पुनःB ७ यातु स्त्री ८ त्ता वे १० मुक्तौB
Page #152
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
वीरविप्लावको जुह्वद्धनैः शूद्रोपपादितः । वैडालवतिकः सर्वाभिसंधी छद्मतापसः ॥१६५॥ त्रिणाचिकेतस्त्रिोग्नि चितवांस्त्रिमधुश्च यः । कर्मविद्यायोनिशुद्धा यस्य तूभयपक्षजाः ॥१६६॥ बहुदक्षिणयज्वानः सज्ञेयस्त्रिसुपर्णकः । वैखानसस्तु स्याद्वानप्रस्थो वन्यान्नभोजनः ॥१६७॥ वन्यै हस्थधर्माथ तपस्या नियमस्थितिः । वतादानं परिवज्या संन्यासोप्यथ योगभित्' ॥१६८॥ अहिंसासूनृतास्तेयब्रह्माकिंचनता यमाः । नियमाः शौचसंतोषौ स्वाध्यायतपसी अपि ॥१६॥ देवताप्रणिधानं च करणं पुनरासनम् । प्राणायामः प्राणयमः श्वासप्रश्वासरोधनम् ॥१७॥ प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समाहृतिः । धारणा स्त्री कचिद्धये चित्तस्य स्थिरबन्धनम् ॥१७१॥ ध्यानं तु विषये तस्मिन्नेकप्रत्ययसंततिः । समाधि स्त्री तदेवार्थमात्राभासनरूपकम् ॥१७२॥ एवं योगो यमाद्यङ्गरष्टभिः संमतोऽष्टधा । एषामभ्यासतो योगी भिक्षुः सांन्यासिको यतिः॥१७३॥
१ वित् B२ धि:Kc ३ सं BKS
Page #153
--------------------------------------------------------------------------
________________
८८
केशवकृतः कल्पद्रुकोशः परिवाडपि कर्मन्दी तापसो मस्करी यती। पाराशरी रक्तवस्त्रपर्यायः परिकाक्ष्यपि ॥१७४॥ वाचंयमो मुनिरपि द्वयोरेव मुनी स्त्रियाम् । स्यात्परिवाजकश्चाथ शेते यः स्थण्डिले वतात् ॥१७॥ स्थाण्डिल्यःर स्थण्डिलेशायी स्थण्डिलेशयइत्यपि । तपक्लेशसहोदान्तः क्षान्तः शान्तो जितेन्द्रियः॥१७६॥ तपस्या तु तपो जप्यं जाप्यं जापो जपः पुनः। कमण्डलुश्चैत्यमुखः करकः कुण्डिकः स्त्रियाम् ॥१७७॥ यत्यासने ब्रुसीब्रुष्यौ वृषी वृषिः स्त्रियामिमाः। त्रिवर्गो धर्मकामाथै श्चतुर्वर्गः समोक्षकः ॥१७॥ बलतुर्याश्चतुर्भद्रमथ देवत्वमित्यपि । देवसायुज्यमपि च देवभूयादिकं पुनः॥१७॥ प्रयोज्यमेवं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि । ब्रह्मभूयं स्त्रियां मुक्तिः पुंसि मोक्षापवर्मकौ ॥१८॥ क्लीबे कैवल्यनिर्वाणश्रेयो निःश्रेयसामृते । संन्यासवत्यनशनव्रते प्रायस्तु न स्त्रियाम् ॥१८१॥ कल्पद्रौ केशवकृते फलिते नामसंचयैः ।। भूस्कन्धे ब्रह्मकाण्डोऽयं तुर्यः सिद्धिमुपागतः ॥१८२॥
इत्यृषिगोत्रब्रह्मप्रकाण्डः । 1 पार २ ल: BKS ३ श्रान्तो B ४ जायो B२ काB
Page #154
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ८६ राजन्यो बाहुपर्यायजन्मार्थः क्षत्रियो विराट । राड्राजा स्यादपि' क्षत्रं राज्ञि' भूपार्थपार्थिवौ ॥१॥ भूपर्यायपतिक्षिद्धृत् पार्थवो भूपुरंदरः । भूमिप्रजामनुष्याणां पर्यायेभ्यो धनस्य च ॥२॥ नेतृपेशपतीनां च पालार्थानां च वाचकः । मूर्द्धाभिषिक्तः पृथिवी-शक्रपर्याय इत्यपि ॥३॥ मण्डलेश्वरपर्यायः सामन्तोथाप्यधीश्वरः । प्रणताशेषसामन्तश्चक्रवर्ती भयापहः ॥४॥ एकजन्मा सार्वभौमो प्यतोऽन्ये मध्यमवर्तिनः । सत्वप्रतिरथो यस्य नास्ति प्रतिरथो युधि ॥५॥ येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः । शास्ति यश्चाज्ञया राज्ञः स सम्राडथ राजकम् ॥६॥ राजन्यकं च नृपतिः क्षत्रमस्त्रीगणे क्रमात् । महामात्रो धी सचिवो मन्त्री सचिव इत्यपि ॥७॥ स च ग्रन्थिहरोऽमात्यः स्यात्प्रधानं च न स्त्रियः । अमात्याः कर्मसचिवास्तत्तत्कर्माधिकारिणः ॥८॥ पुरोहितः पुरोधाः स्यात्स्थेयोऽथ द्वारपालके । दौवारिकः प्रतीहारो द्वाःस्थितो वेत्रधारकः ॥६॥
१ दथः २ राट् पार्थ ३ पार्थिवो ४ सामन्तः स्याद" ५ प्यतोन्ये ६ नृपतिक्षत्रियाणां गणे७ अमात्यः।
Page #155
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः दर्शको दर्शितद्वाः स्याद् द्वाःस्थो' द्वास्स्थितदर्शकः । स च द्वाःस्थितदर्शी स्यात् प्रतिहार उदास्थितः॥१०॥ उपस्थितः प्रतीहारी प्रतिहार्यपि वा पुनः । व्यवहारद्रष्टरि स्यात्प्राड्विवाकोऽक्षदर्शकः ॥११॥ अथापि स्यादनीकस्थो रक्षिवर्गो थकोहपः । अध्यक्षोधिकृतस्तस्य नरे दौःसाधिकोऽपि च ॥१२॥ गर्वाटो वर्त्तको दण्डधार्यथ स्थायुकोऽपि च । राज्ञा योधिकृतः स स्याद्गोपो ग्रामेषु भूरिषु ॥१३॥ स्वर्णाध्यक्षो भौरिकः स्यात् हेरिकोप्यथ नैष्किकः। रौप्याध्यत्तष्टङ्कशाली टङ्कपर्यायतः पतिः ॥१४॥ क्षुद्रोपकरणानां चोपाध्यक्षः परिकर्मिकः । पुराध्यक्ष दण्डपतिः पौरिको दण्डपाशिकः ॥१५॥ स्थानाध्यक्षः स्थानिकः स्याच्छुल्काध्यक्षस्तु शौल्किकः । धर्माध्यक्षो धार्मिकः स्याद्धर्माधिकरणीत्यपि ॥१६॥ हयाध्यक्षो हायिकः स्यात्पाकाध्यक्षस्तु पाकिकः । चतुरङ्गबलाध्यक्षः सेनानीर्दण्डनायकः ॥१७॥ स्यातामन्तःपुराध्यक्षेऽन्तर्वेशिकावरोधिकौ । कुब्जो वर्षवरः षण्ढः (षाढः text) सौविदल्लश्च कञ्चुकी १८
१ त्स्थेयो...स्या" पुस्तके न दृश्यते २ स्याद्भरिको" ३ योध्यक्ष परिका" ४ शौल्कका ५ धर्माध्यक्षो...... कञ्च की" पुस्तके एव दृश्यते नान्येषु ।
Page #156
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
स्थापत्यः सौविदोऽथ ' स्यादभृत्यो भृतक इत्यपि । सेवको र्थानुजीवी स्याद्वैर्यरिद्वेषणो द्विषत् ॥ १६ ॥ दुहृ स्युः सपत्नो द्विड् विपक्षः शात्रवोऽहितः । परौचाभेर्मातियाती पर: पन्थिकपन्थिनौ ॥२०॥ प्रतेरनीकपाख्यौ जिघांसुद्वेषिशत्रवः । श्ररात्यारा त्यसहनपर्यव स्थात्रमित्रकाः ॥ २१ ॥ विद्विषश्च द्विषुर्विद्विट् विद्वेषी द्विषतो द्विषः । श्रभिघाती चाभिमतिः सापत्नोऽपि सपत्नवत् ॥२२॥ वैरानुबन्धी योन्यार्थमुपनाहः स उच्यते । वयस्यः स्निग्धः सवयाः स्नेाः पांशुलकः सखा ॥२३॥ सुहृन्मित्रमपि क्लीबे सख्यं साप्तपदीनकम् । श्रादिराजः पृथुर्वैन्यो मांधाता युवनाश्वजः ॥२४॥ कुवलाश्वो धुन्धुमारो हरिश्चन्द्रस्त्रिशङ्कुजः । पुरूरवा बौध ऐल उर्वशीरमणोऽपि च ॥ २५॥ "उदुसन्तावायुरायुः पुत्रेस्याथ पुरुः पुरु" । शतधन्वा शतधनुः तत्रभेदेप्यथो नलः ॥ २६ ॥
१ पि २ नु ३ न्योन्य
पुरु:k
* उकारान्तः सकारान्तश्चायुशब्द श्रायुः शब्दश्च ।
४ ह्यः ke
५ पांसु " ६ उदुराता
६१
७ पूरुः
Page #157
--------------------------------------------------------------------------
________________
६२ केशवकृतः कल्पद्रुकोशः
बाहुको नैषधः पुण्यश्लोकोऽश्वज्ञोऽस्य च प्रिया । दमयन्ती तु वैदी भैमी स्यादथ नाहुषः ॥२७॥ ययातिरर्जुनः कार्तवीर्यो हैहय इत्यपि । कार्त्तिवीर्यः कार्तवीर्यार्जुनो माहिष्मतीपतिः ॥२८॥ सहस्रबाहुपर्यायो दौष्यन्तिर्भरतोऽपि च । सर्वदमः सर्वदमः स्यात्सर्वदमनोऽपि सः ॥२६॥ शाकुन्तलेयः खटवाङ्गो दिलीपोप्यथ शांतनुः । शन्तनुश्च महाभीष्मः प्रतीपोऽथ परावसुः ॥३०॥ गङ्गापर्यायपुत्रार्थो गाङ्गयो गाङ्ग इत्यपि । गाङ्गायनिः' शान्तनवो भीष्मो देवव्रतोपि च ॥३१॥ रक्षःपर्यायदन्तार्थः स्यादिच्छामरणार्थकः । प्रज्ञापर्यायनेत्रार्थो धृतराष्ट्रोऽम्बिकासुतः ॥३२॥ वैचित्रवीर्यः पाण्डुः स्याद्धृतराष्ट्रानुजोऽपि च । अम्बालिकेयः पल्ल्यस्य कुन्ती कुन्ता च सात्वती ॥३३॥ पृथान्या शल्यभगिनी माद्री शल्यस्तु मद्रपः । दुर्योधनस्तु कुरुराडू गान्धारेयः सुयोधनः ॥३४॥ शताग्रजोऽस्यावरजास्ते स्युर्दुःशासनादयः । शकुनिः सौबलोपि स्याद्गान्धारोऽप्यक्षकोविदः ॥३५॥
१ गङ्गायविः।
Page #158
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
दुद्यूतवेदी कर्णस्तु चम्पाधिपतिरङ्गराट् । राधार्कपर्यायसुतो वसुषेणश्च सूतजः ॥ ३६ ॥ कालपृष्ठं जयो 'धन्वा स्यैषा दुष्टचतुष्टयी । सुयोधनादिका सौयोधनिर्लक्ष्मण इत्यपि ॥३७॥ श्रजातशत्रुपर्यायः शल्यारिश्च युधिष्ठिरः । कर्णानुजाजमीढः स्याद्धर्मराजस्तपःसुतः ॥३८॥ वृकोदरो भीमसेनेो वायुपुत्रः करवणः । वीररेणुर्नागबलो वल्लवो गुणकारकः ॥ ३६ ॥ भीमा हिडिम्बकि मीरबक कीचकसूदनः । सावलीतनयार्थारिः पाकपर्यायकारकः ॥४०॥ अर्जुनः फाल्गुनः पार्थः सव्यसाची धनंजयः । राधावेधी किरीट् न्द्रिः श्वेताश्वः फाल्गुनो' नरः ॥ ४१ ॥ . बृहन्नडेो गुडाकेशः सुभद्रेशश्च कर्णजित् । हनूमत्कपिपर्यायध्वजपर्याय इत्यपि ॥ ४२ ॥ बीभत्सुर्विजयो जिष्णु 'गडवी कालखंजा | बीभत्सश्चित्रयोधी च धन्वी योगी च तद्रथे ॥४३॥ नन्दिघोषो धनुरपि गाण्डीवो गाण्डिवोऽस्त्रियाम् । गांजवे । गांजिवोऽप्यस्त्री नकुलस्त्वश्वशास्त्रवित् ॥४४॥
६ ३
१ जपा जंपा २ सैषा " ३ कङ्कोऽजातारिपर्याय: " ४ हिड" ५ गो ६ गजीवी
Page #159
--------------------------------------------------------------------------
________________
६४ केशवकृतः कल्पद्रुकोशः तन्तिपालः शाकुनस्तु गोवित्स्याग्रन्थिकः पुनः । सहदेवोऽपि चरमावेतौ माद्रीसुतावुभौ ॥४५॥ युधिष्ठिराद्यास्तेऽपि स्युज्येष्ठाः कुन्तीसुतास्त्रयः । पञ्चामी धर्मवाविन्द्रनासत्यानां सुताःक्रमात् ॥४६॥ तेऽपि स्युः पाण्डुपुत्रार्था स्तापसा अथ यज्ञजा । पाञ्चाली द्रौपदी कृष्णा पार्वती नित्ययौवना ॥४७॥ याज्ञसेनी वेदिजन्मपर्याया पाण्डुशर्मिला । सैरन्ध्री पञ्चसूः पञ्चवल्लभा पञ्चमीति च ॥४८॥ स्यात्पतिः श्वशुरो ज्येष्ठः कनीयान्देवरः पतिः । त्रितयं त्रिषु मध्येषु कृष्णासम्बन्ध ईदृशः ॥४६॥ सौभद्रेयोऽभिमन्युः स्यादार्जुनिस्तस्य चात्मजः । परीक्षितः परीक्षित्स्यादुत्तरातनयार्थकः ॥५०॥ पारीक्षितस्तु राजर्षिर्जनमेजय इत्यपि। . यजमानः सर्पसत्रे स च जन्मेजयोप्यथ ॥५१॥ द्रुपदो यज्ञसेनः स्यात् पृषतः कंपिलापतिः । धृष्टद्युम्नो द्रोणरिपुरपि याजाभिचारजः ॥५२॥ द्रौपदः पार्षतः सेनापतिश्चाथ शिखण्डिनि । भीष्मारिः स्त्रीरूपकोऽपि स्थूणपुंस्त्वप्रधारकः ॥५३॥
१ स्तापत्वा २ जे ३ कपिला" ४ स्त्रीरूKe * ज्येष्ठश्वशुरः = भ्रातृश्वशुरः (Husband's elder brother)
Page #160
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ६५ घटपर्यायजन्मार्थो भारद्वाजः कृपीपतिः । द्रोणः शन्तनुजामाता गुरुराचार्य इत्यपि ॥५४॥ द्रौणायनिः कृपीपुत्रो द्रौणिोणायनोऽपि च । अश्वत्थामापि गौरः स्यात्कृपाचार्यस्तु गौतमः ॥५५॥ शैनेयः सात्यकिस्तुल्यौ सात्वतोऽपि च माधवः । सत्राजितश्च सत्रजित् सत्यभामापितर्यथ ॥५६॥ रुक्मिणीजनके ऽपि स्याद्भीष्मो भीष्मक इत्यपि । दमघोषश्चेदिपतिः शिशुपालश्च चेदिराट ॥५७॥ श्रौत वेयः कंसः स्यादुग्रसेनसुतोऽपि च । बाहद्रथिर्जरासंधो मागधो मगधेश्वरः ॥५८॥ द्वैमातुरो राजगृहस्वामी कर्णसखोऽपि च । इन्द्रपर्यायजो बाली बालिदुन्दुभिदर्पहा ॥५६॥ सूर्यपर्यायपुत्रार्थः सुग्रीवो वानरेश्वरः । मारुतिः केसरिसुतो हनूमान्हनुमानपि ॥६॥ रामदूतो योगचरः स च स्याद्वज्रकङ्कटः । लङ्कारिराञ्जनेयः स्यादर्जनार्थाद्ध्वजार्थकः ॥६१॥ सुबाहुजस्तु सगरो दैलीपिः स्याद्भगीरथः । विक्रमादित्यपर्यायो महेन्द्रादित्यसंभवः ॥६२॥
-
-
१ शाBK २ तुB ३ कोB ४ प्रोग्रर ५ कटक:KC
Page #161
--------------------------------------------------------------------------
________________
६६
केशवकृतः कल्पद्रुकोशः
सौ विषमशीलोऽपि साहसाङ्कः शकोत्तरः । भंभसारः श्रेणिकः स्याद्वालस्तु शालिवाहनः ॥ ६३॥ सर्वे पृथुप्रभृतयो मताः सौखरयो नृपाः । यथावर्णः प्रणिधिरपसर्पश्वरः स्पशः ॥ ६४॥ वार्त्तायनिः प्रवृत्तिश्च चरश्वारोऽपि वार्त्तिकः । प्रतिष्कशोवसर्पः स्यात् प्रविका शोप्यमी त्रिषु ॥६५॥ सांवत्सरो ज्यौतिषिको दैवज्ञो देवलेखकः । कार्त्तान्तिकश्च मौहूर्ती ज्ञानी प्रश्नार्थवाद्यपि ॥ ६६ ॥ अथ स्यात्पुष्पशकटी दैवप्रश्नउपश्रुतिः । तान्त्रिको ज्ञातसिद्धान्तः सत्री गृहपतिः समौ ॥६७॥ लिपिकरो लिपिकरो मसिपण्यश्च लेखकः । लिविंक लिविक लेखकारक इत्ययम् ॥६८॥ स्यादक्षराच्चणश्चञ्चुः किरिका मसिधानिका । वर्ण' कूची च मेलान्धुः स्यान्मसीजलमित्यपि ॥ ६६ ॥ मेला' मसिद्वयोः पत्रानं स्याच्च मसी स्त्रियाम् । स्त्रियां स्यात्कलमः पुंसि लेखनी चापि न स्त्रियाम् ॥७०॥ वर्णतूल्यथ लेखः स्याद्वर्णदूतार्थकोऽपि च । स्यात्स्वस्तिमुखपर्यायो वाचः पर्यायहारकः ॥ ७१ ॥
१ शा २ ताKC ३ प ४ देव" पुस्तके नास्ति ५ रि" ६ कु" ७ मसीजलं " लेखिनी १० स्यादतरादित्यादिन स्त्रियामित्यन्तं श्लोकद्वयं " पुस्तके नास्ति ।
८ मा
Page #162
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः १७ तस्यैव मुद्रणं मुद्रा स्त्रियां प्रत्ययकारिणी।। तेषां निबन्धनार्थं तु काचस्थानं च न द्वयोः ॥७२॥ अपि स्यात्कलमस्थानपर्याया मसिधानिका । उत्तमर्णाधमर्णादिव्यवहारार्थपत्रके' ॥७३॥ द्रव्याङ्गबन्धनं तत्स्यात्तेषां भेदा अनेकशः। लिखिताक्षरविन्यासे लिपिलिविरुभे स्त्रियौ ॥७॥ लिपी लिवी च तुल्ये स्तो लिखनीयं तु लेखितम्। लेखनीयं च लिखितं लिख्यं लेख्यममूनि च ॥७॥ त्रिषु द्रव्येऽथ लिखनं लेखनं लेख इत्यपि । पुस्तकं त्रिषु पुस्तं स्त्री क्लीबे तु शरयन्त्रकम् ॥७६॥ पुस्तकस्थापनस्थाने प्रोथवैदेशिकौ समौ । स्यात्संदेशहरो दूतो दौत्य भावे च कर्मणि ॥७७॥ श्रध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि । यातुर्गन्तुरथो हारिः पथिकानां च संहतौ ॥ ७८॥ स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च । सप्तैवाङ्गान्यमूनि स्युरथ पौरास्तु पुंस्यमी ॥ ७६ ॥ श्रेणिः स्त्रियां च प्रकृतिढे इमे चाथ षड्गुणाः । संधिर्ना विग्रहो यानमासनं द्वैध श्राश्रयः ॥ ८० ॥
७६
१ उत्तमर्णेति श्लोकाध पुस्तके नास्ति। २ लिखलिप्तं तु लेखिनी ३ थ . . ४ दूत्यं
Page #163
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः अथ स्युः शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः । क्षयः स्थानं च' वृद्धिश्च त्रिवर्गो नीतिवेदिनाम् ॥१॥ स प्रतापः प्रभावश्च यत्तेजःकोशदण्डजम् । सामदाने भेददण्डावित्युपायचतुष्टयम् ॥ ८२ ॥ दमः पुंस्यस्त्रियां दण्डस्तद्वत्साहसमस्त्रियाम् । साम सान्त्वमुभे क्लीबेलञ्चाकौशलिके स्त्रियाम् ॥८३॥ पुंस्युत्कोच उपाचारो दाहार श्रामिषं द्वयोः । ग्राह्यं प्रदानमयनमुपादानं च ढौकनम् ॥८४॥ उपायनमुपग्राह्यं प्राभृतं चप्रदेशनम् । उपदा स्त्र्युपहारे ना यौतकादेस्तु देयके ॥ ८५ ॥ दायो ना हरणं क्लीबे पुंसि भेदोपजापकौ । त्रिवर्गेण भिया वापि परीक्षा सोपधा स्त्रियाम् ॥८६॥ मायोपेक्षेन्द्रजालानि क्षुद्रा भेदा अमी त्रयः । तत्र चास्त्र्यषडक्षीणं यत्तृतीयाद्यगोचरम् ॥८७॥ विकाशोऽपि च वीकाशोऽवकाशश्च प्रकाशवत् । विविक्तविजनच्छन्ननिःशलाकाप्रकाशकाः ॥८॥ "त्रिष्वस्त्र्युपह्वरं क्लीबे रहस्यं च जनान्तिकम् । एकान्तं केवलं छन्नमुपांशुरहसी उभे ॥८६॥
1 नीति
२ लचाः ३ हार ४ विष्वKBO
Page #164
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
क्लीबाव्ययेr मन्त्रः स्याद्रहस्यालोचने पुनः । स्याद्विश्वास'स्तु विश्रम्भोऽषोऽभ्रंशा यथोचितात् ॥ ६० ॥ कल्पादेशनवा "न्याया देशरूपं समञ्जसम् । युक्तमौपयिकं न्याय्यमभिरूपं च साम्प्रतम् ॥ ६१॥ उचितं भजमानं च प्राप्तं चाथ समर्थनम् । संप्रधारणानुवादो निर्देशापि निदेशकः ॥ ६२ ॥
देशाप्यथ वै शास्तिः शास्ती ' स्यातां स्त्रियाविमे । श्राज्ञा शिष्टिः स्त्रियौ क्लीबे शासनं चावधारणा ॥६३॥ संस्था स्थितिश्च मर्यादा सीमा मन्तुस्तु पुंस्ययम् । पराध' प्यलीको स्त्री स्यात् क्लीवे विप्रियागसी ॥६४॥ शत्रुर्जिगीषेाः पुरतः स्वदेशानन्तरो नृपः । तस्याप्यनन्तरो मित्रमुदासीनस्ततः परः ॥ ६५ ॥ पार्ष्णिग्राहः पृष्ठवासी तस्याक्रन्दो निरन्तरः । ततः परस्तादासारोऽवनतोस्यापि पृष्ठगः ॥६६॥ श्रश्व विजिगीषेोश्च मध्यमो भूम्यनन्तरः । सपञ्चमस्तकः षष्ठ उदासीनस्ततः पृथक ॥६७॥ विजिगीषुः सप्तमः स्यात्पञ्चत्व' स्तादयो मताः । रिमित्रममित्रं मित्रमित्रमतः परम् ॥ ६८ ॥
^
५ शस्तिः
१ विश्राम KBC
२ भ्रषB अक्षरद्वयंनान्यपुस्तकेषु ३ नव B
६ सास्ती B ७ व्यलीको ? ८ गसौ & त्यस्वा वस्त्यां
ΣΕ
४ मभिनीतं B
Page #165
--------------------------------------------------------------------------
________________
१०० केशवकृतः कल्पद्रुकोशः तथारिमित्रमित्रं च विजिगीषोः पुरस्सराः । उशना मण्डलमिदं प्राह द्वादशराजकम् ॥६६॥ विजिगीषुररिर्मित्रं पार्णिग्राहश्च मध्यमः । उदासी'नात्पुलोमेन्द्रौ षटकं मण्डलमूचतुः ॥१०॥ चत्वारः पार्थिवा मौलास्तिर्यक् पश्चात्पुरः स्थिताः । मूलप्रकृतयः शत्रुमित्रे सहजकृत्रिमे ॥१०१॥ सहजं स्वकुलोत्पन्न कृत्रिमं कार्ययोगतः । मयास्योपकृतं पूर्वमयं चोपकरिष्यति ॥१०२॥ इति यः क्रियते सन्धिः प्रतीकारः पुमानयम् । द्विपाद्यो द्विगुणो दण्डो भागधेयोऽस्त्रियां वलिः॥१०३॥ कारः करो नाथोदानं बन्धनं शुल्कमस्त्रियाम् । घट्टादिदेये द्रव्ये स्यादथापि द्विविधं भयम् ॥१०४॥ अदृष्टं तोयवह्नयादि दृष्टं स्वपरचक्रजम् । महीभुजामहिभयं स्व'चक्रप्रभवं भयम् ॥१०५॥ सहायाः साधनोपाया विभागो देशकालयोः । विपत्तेश्च प्रतीकार एष पञ्चाङ्गको नयः ॥१०६॥ कृषिर्वणिकपथो दुर्ग सेतुः कुञ्जरबन्धनम् । "खन्याकरबलादानं शून्यानां च निवेशनम् ॥१०७॥
३ प्रायं
४ पक्ष
र विनिपात
६ एवंB
, नावुलो २ यत् ७ खन्याकश्च खलानां चB
Page #166
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः १०१ अष्टवर्गो नृपस्यायमस्यैवापचयः क्षयः। वृद्धिस्तु वर्द्धन'चैवं साम्य स्यात्सोप्यं त्रिकः ॥१०॥ उदयश्च त्रिवर्गश्च शान्ति स्त्री स्यादमो नरि। . मन्त्री पुरोधाः सेनानीस्थिोन्तर्वेशिकस्तथा ॥१०॥ युवराजः प्रशास्ता च समाहर्तोपदेशकः । कर्मान्तिकः संनिधाता रूपाद्यधिकृतस्तथा ॥११०॥ मन्त्रपारिषदः पौरव्यावहारिकनायकौ। । पाटविको दुर्गपालो दण्डेश इति षट् त्रिकाः ॥१११॥ तीर्थानि शत्रुपक्षे स्युर्येषु चारः प्रयुज्यते । समाहर्तृप्रशास्तारौ नायकं चापवर्त्य तु ॥११२ महिषी मुख्यमन्त्री च वैद्यश्चेति पठन्ति ये । तेषामिमे त्रयः स्वीयाश्चाराणां स्युरगोचराः ॥ ११३॥ अतः स्वपक्षे तीर्थानि भवन्ति दश पञ्च च। चरन्ति पुरुषाः शत्रुपक्षे चेति चरास्त्रयः॥ ११४ ॥ प्राज्ञा दर्शननास्तिक्यप्रमादालसताक्रुधः । असत्यं दीर्घसूत्रत्वमेकेन बहुभिः सह ॥ ११५ ॥ प्रकाशे च त्रयो मन्त्रा मन्त्रितत्याग एव च । अघसंग इति ज्ञेया दोषा द्वादश भूपतेः ॥ ११६ ॥
१ द्रव्यं"?
२ शास्तिBK
३ मायकाK
Page #167
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः कामक्रोधौ लोभ'हषौं मानश्चापि मदः पुनः । अन्तर्गतोऽरिषड्वर्गः प्राणस्य नुत्तृषे पुनः ॥ ११७॥ शोकमोहौ तु मनसो जरामृत्यू च वर्मणः । षडूमयोतिवृष्टिः स्यादवृष्टिः शलभाः शुकाः ॥११८॥ श्राखुस्वपरचक्राणि सप्तता ईतयः पुमान् । भृत्यैमित्रेश्च मन्त्रैश्च बलं त्रिविधमुच्यते ॥ ११६ ॥ हस्त्यश्वरथपादातं सेनाङ्ग स्याच्चतुष्टयम् । षडङ्ग भारिकखाभ्यां वारदेशिकयोद्धृभिः ॥ १२० ॥ सकर्मकारैरष्टाङ्ग प्रतप्तस्तु प्रतापवान् । सौम्योधिगम्यो ऽथ शुचिरुपधातीतकः समौ ॥ १२१ पौराद्यनुग्रहे युक्तो वृत्तिावृत्तिरन्यतः । पक्षे पक्षे तुलामानं भाण्डार्घप्रत्यवेक्षणम् ॥ १२२ ॥ संमाननं च मान्यानां लब्धप्रशमनानि षट । प्रतिभोगप्रातिभोगौ शाकादेरुपढौकनम् ॥ १२३ ॥ शूद्रकन्याकरो यः स्यात्स च' गौरीवराढ"कम् । राधाचक्रं तु तद्यन्त्रे चले यन्मील्यलोचनम् । १२४ प्रतिबिम्बेक्षणवशादूर्ध्वं वेध्यमधोमुखम् । तद्वधनादिकं कर्म वीर्यशुल्कमिति स्मृतम् । १२५
१ लाभ २ स्यादवृष्टिः इति पुस्तके नास्ति ३ अाखू c४ पुनः ? ५ त्रिविधं बल ६ म्योंश ७ भाण्डायं ८ कौटनम् KC ढौकनम्
६ व्यः १० तु ११ वराटकम्
Page #168
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः १०३ अधिकारः प्रक्रिया स्त्री द्वयोश्चमरचामरे । लोमगुच्छः पुमान् क्लीब चारतूलमथ त्रिषु ॥ १२६ ॥ छत्रं तु नृपचिन्हार्थं राजशृङ्गार्थकं च षण् । हेमदण्ड'चातपत्रमुत्कूटं चोष्णवारणम् ॥ १२७ ॥ चक्रपर्यायतोगार्थ भृङ्गालुः कनकालुका । ३निवेशः शिविरं क्लीबं सज्जनं तूपरक्षणे ॥ १२८॥ रथो गजो ऽश्वः पादातः सेनाङ्ग स्याच्चतुर्विधम् । युद्धार्थे चक्रवद्याने शताङ्गः स्यन्दनो रथः ॥१२६॥ वङ्करो मूलविभुजो यहो प्यस्त्री विमानकः । सक्रीडार्थः पुष्यरथी देवार्थस्तु मरुद्रथः ॥ १३० ॥ योग्या स्त्रियां वैनयिकोऽध्वरथः पारियानिकः । कर्णीरथःप्रवहणं डयनं हयनं समे ॥१३१ ॥ शकटोऽस्त्रीत्वनः क्लीबे शकटिः शकटी स्त्रियौ। त्रिषु काम्बल वास्त्राद्यास्तैस्तैः परिवृते रथे ॥१३२॥ सपाण्डुकलीयो यःसंवीतः पाण्डुकम्बलैः । स तु ज्ञेयश्च वैय्यांघो यो वृतो व्याघ्रचर्मणा ॥१३३ । एवं द्वीप्यादिचर्मादिसंवीते द्वैप इत्यपि । रथार्थात्पादपर्यायमङ्गपर्यायमस्त्रियाम् ॥ १३४ ॥ १ हिमदण्डंxc २ मुकुट मुल्कूटkB ३ निवेशंxc णम्।
६ यB ७ नं ८ मम्र वस्त्रा
५
Page #169
--------------------------------------------------------------------------
________________
१०४ केशवकृतः कल्पद्रुकोशः चक्रं पुमानरिद्धारानेमी स्त्री नेमिरित्यपि। प्रधिरस्त्री द्वयोराणिः स्त्रियामाणीति चाप्यणी॥१३५॥ रथानकीलकेनाभि भी चक्रस्य पिण्डिका। स्त्रियामथो ना कुवरः कूवरो ना युगंधरः॥ १३६ ॥ अस्त्रियामप्यथ युगमस्त्री यानमुखं पुनः । ईषान्तबन्धनं चापि धूढूर्वी च स्त्रियावुभे ॥१३७॥ युगान्तकीले 'शम्या स्त्री तत्स्थाने गर्तमद्वयोः । अनुकर्षो दावधस्थ मासङ्गास्तु युगान्तरम् ॥ १३८ ॥ रथगुप्तिर्वस्थाऽस्त्रीस्यूरथाङ्गान्युपस्कराः । नियन्ता प्राजिता यन्ता सूतः सव्येष्ठ सारथी ॥१३॥ दक्षिणेस्थप्रचेतारौ क्षत्ता रथकुटुम्बिकः । रथिनः स्यन्दनारोहा रथिका रथिरा अपि ॥१४॥ रथबजे स्त्रियां रथ्या रथकव्याप्यथ स्त्रियाम् । द्वयोः प्रेक्षा तु दोला स्त्री यानं वा पुंसिन स्त्रियाम् ॥१४१॥ विमानेऽथ वराङ्गः स्याद्वारणो मृग इत्यपि । हस्ती दन्तावलो दन्ती सिन्धुरो दीर्घमारुतः ॥१४२॥ मातङ्गो राजिलः पीलुर्जलकान्तो महामृगः । मतङ्गः सामजः कुम्भी कुञ्जरोऽनेकपो द्विपः ॥१४३॥
३ शस्या ४ स्थंपा
१ नरिर्धारा ? २ इषान्त ५४ B२ म्बनः
५ स्यु
६ न्यप ?
Page #170
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
निलूनः करटी नाग इभः स्तम्बेरमो गजः । करी मतङ्गजः पद्मी 'शूर्पकर्णो लतारतः ' ॥१४४॥ पिण्डपादः पुष्करी स्याच्छुण्डारी कज इत्यपि । विलोमरसनार्थः स्यादुद्वेर्दन्तार्थविषाणकः ॥ १४५॥ द्वयोः करेणुर्वेतण्डः पेचकी पुष्करी जी । जलाकांक्षो महाकायोऽप्रस्वेदः सूचिकाधरः ॥१४६॥ शुण्डालः पिचिलश्चापि ध्वजोऽस्त्री चासुरः कपिः । गम्भीरवेदी च करी करिणी धेनुका वशा ॥ १४७॥ करेणुश्च करेणूश्च रेणुका च करेणुका । कणेरुश्च गणेरुश्च स्त्रियामथ च तद्भिदः ॥१४८॥ पञ्चवर्षो गजे । बालः पोतस्तु दशवार्षिकः । विक्को दिक्कोपि विंशाब्दस्त्रिंशाब्दः कलभोऽस्त्रियाम् ॥१४६ षष्टिवर्षो युवार्थः स्याच्छुण्डारोऽपि मतः स च । स्यादशीतेस्तु वृद्धोऽथ यगन्धाघ्राणतोऽपरे ॥ १५० ॥ न तिष्ठन्ति गजाः सस्याद्गन्धहस्ती ततः पुनः । चतुर्विधा गजा भद्रो मन्द्रो मिश्रो मृगोऽपि च ॥ १५१ ॥ एषामाकरजा भेदा विज्ञेया बहवो बुधैः । गङ्गासागरहिमाद्रिप्रयागाणां च मध्यतः ॥ १५२॥
१०५
१ सू २ रते: B ३ण्ड ४ ली ५ बालः पोरुस्तुदशK पुस्तके नास्ति ६ विष्को B
१४
Page #171
--------------------------------------------------------------------------
________________
१०६ केशवकृतः कल्पद्रुकोशः
च्यवन (स्यात् ) मध्यमं तल्लोहिताब्धेश्च पश्चिमे। त्रिपुर्या को सलादौ च चेदिका रूपकं वरम् ॥१५३॥ श्रीक्षेत्रं गौड़बङ्गाल माङ्गिश्यं तु मध्यमम् । विन्ध्याद्रि वेङ्कटाद्रेश्च कलिङ्गद्रविडावपि ॥१५४॥ वनं कालीयकं नाम समुद्रावधिमध्यमम् । श्रीशैले देवशैले च मलये पर्वते वनम् ॥१५५॥ दाशार्णकं वनं तत्स्या द्वरं सह्याद्रिमूलतः । भृगुकच्छावधि वनमपरान्तं च मध्यमम् ॥१५६॥ द्वारवत्यां च सौराष्ट्र कलिङ्गवनमुत्तमम् । कालंजरे कुरुक्षेत्रे सिन्धुसागरसंगमे ॥१५७॥ वनं पाञ्च नदं नाम मध्यमं परिकीर्तितम् । कालेप्यजातदन्तो यः स्वल्पाङ्गः स च मत्कुणः ॥१५॥ यूथपर्यायनाथार्थः प्रभिन्ने मत्तगर्जितौ । मदोत्कटो मदकलः समावुद्वान्तविर्मदौ ॥१५॥ कल्पितः सजितस्तिर्यग्घाती परिणतश्च सः । ब्यालोत्रऽदुष्टे गम्भीरवेदी त्ववमताङ्कशः ॥१६०॥ १°दण्डाराराललुषमा यत्रारोहति पार्थिवः । राजवाह्यस्तूपवाह्यः सान्नाह्यः समरोचितः ॥१६१॥
१नाच्यं वन र0 २ र्याः KC ३ कारुषकं B ४ मागिरेयं B ५ व्यङ्क B विक ६ द्वनं B ७ कण्ठा KC - वनं KCE नामा 30 १० दण्डरा 0
*प्राच्यं वरं पाठो भवेत् ।
Page #172
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः १०७ 'ईषार्थदन्तपर्याय उपपर्यायदन्तके। स्त्रियां समूह घटना घटा यूथं नपुंसकम् ॥१६२॥ मदो दानं प्रवृत्तिश्च वमथुः करसीकरः। करिनासा तु हस्तार्थः शुण्डा शुण्डार इत्ययम् ॥१६३॥ अस्याग्रं पुष्करं क्लीबेऽङ्गुलं स्यात्तस्य कर्णिका । विषाणावस्त्रियां पुंसि दन्तौ ना स्कन्ध श्रासनम् ॥१६४॥ कर्णमूलं चूडिका स्यादीषीका त्वतिकूटकम् । अपाङ्गदेशो निर्याणं गण्डस्तु करठः कठः ॥१६॥ कट'कोप्यथ कुम्भ्यक्षि कूटे स्यादिषीकेषिका । अवग्रहो ललाट स्याद्विदुः पुंस्युभयान्तरम् ॥१६६॥ कुम्भौ तु शिरसःपिण्डौ तयोर्मध्ये पिचुः पुमान् । घातकुम्भस्तयोः संधिरारक्षस्तु ततोऽप्यधः ॥१६७॥ वाहित्थं तदधोदेशः प्रतिमानमथास्त्रियाम् । . गात्रं तु करिणः पूर्वजवाद्यवयवे न ना ॥१६॥ अपरावरे तु पश्चाजवाद्यवयवे न ना । श्रारालं पुच्छमूलस्योपान्ते स्यात्पेचकः पुमान् ॥१६६॥ पार्वतः पक्षभागः स्यात्पद्मार्थ बिन्दुजालकम् । मदयोगविधानं तु ब्यस्तारमथ तल्पनम् ॥१७॥
B ६ द्विन्दुः ० ७ पूर्व B
१ इषार्थ B २ दीपिका B ३ का B ४ कुटे B ५ विस्तार B
अक्षिकूटकं कुतः पुनरुक्तमिति नावगम्यते ।
Page #173
--------------------------------------------------------------------------
________________
१०८
केशवकृतः कल्पद्रुकोशः पृष्ठवंशस्य यन्मांसं स्यादथो दन्तमांसके । क्लीबे'प्रवेष्टक तत्स्यादथ तद्वन्धनेऽपि च ॥१७१॥ अन्दुकः पुंसि निगडो न स्त्रियां शृङ्खलं त्रिषु । पादपाशश्च हिजीरो न स्त्रियां गजबन्धभूः ॥१७२॥ वारिर्वारी च प्राची च प्रारब्धिश्च स्त्रियामिमाः । गात्रबन्धेतु त्रिपदी चैकस्मिन्न परेऽपि च ॥१७३॥ तोत्रं वेण्डकमालानं निर्वाणं वैणुकं पुनः । नालिकाकर्णवेधिन्यामथस्यादङ्कशोऽस्त्रियाम् ॥१७॥ द्वयोः प्मृणिःशृणिरपि स्त्रियां स्यातां मृणी शृणी । अस्त्यष्ठत्वं कुशाग्रं घातमङ्कशवारणम् ॥१७५॥ निषादिनां पादकर्म यातं वीतं नपुंसकम् । कच्या दृष्या वरत्रा स्या दूषा चूष्या कुथ स्त्रिषु ॥१७६॥ प्रवेणिः स्त्री प्रवेणी च परिस्तोमः पुमानयम् । वर्णः षणास्तरणं स्यात् कण्ठबन्धः कलापकः ॥१७७॥ पित्तज्वरः पाकलोस्य कूटपूर्वस्त्रिदोषजः । नासापूर्वस्थूलहस्तं दन्तमूले करीरिका ॥१७८॥ शङ्खः कूटो दन्तमध्यं प्रोहश्चरणपर्वणि । अपस्कारः प्रजवाग्रे नाली नात्रापरे नना ॥१७॥
४ अपरोB
१ प्रवे इत्यक्षरद्वयं न ० पुस्तके २ हिंसीरोंB ३ प्ररब्धिः ५ दूष्याB0_ ६ स्त्रियाम् ७ ज्वरेB ८ अयB. नात्र
Page #174
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः १०६ अष्ठीवतोरधिष्ठाने संदानं पुनपुंसकम् । विधानं गजभक्ष्ये स्यात् क्लीबे चैव विधा स्त्रियाम् ॥१८०॥ मेण्ठो मेठो निषादी स्यात् सादिः सादी निषाद्यपि । दृश्यते'पाण्डुरो यस्तु केशे रोम्णि च बालधौ ॥१८१॥ कणे च नेत्रयोश्चैव स स्यादैरावतान्वयः। . अध्वक्षमः सारसदृक् क्षमी बुद्धिविशारदः ॥१८२॥ अजरोमा स्थूलशीर्षः पुण्डरीकान्वयो गजः। स्तब्धकर्णः सुदेहश्च कृष्णवर्णः कृशोदरः ॥१८३॥ स्थूलविन्दुर्धनुवंशः पुष्पदन्तान्वयो गजः । अग्निवर्णः सुवर्णाक्षो वेगवाञ्जललम्पटः ॥१८४॥ श्रायतो विस्तृतोत्यर्थ वामनान्वयजः करी । प्रचण्डकुसुमच्छायः कपोतनयनः क्षमः ॥१८५॥ मेधावी तनुरोमा च सुप्रतीकान्वयोद्भवः । स्निग्धवालधिदन्तो यः श्वेतविन्दुकरान्वितः ॥१८६॥ पेचकल्पः स्थूलकलः सार्वभौमान्वयो गजः । रौद्रो लघुशिराह स्वश्वेतविन्दुसमन्वितः ॥१८७॥ पाटलापुष्पनयनः स भवेदञ्जनान्वयः । कुम्भस्थूलतनुः स्निग्धलोललोहितलोचनः ॥१८८॥
१ पाण्डरोङ्ग पाण्डुरोगैB २ युद्धम् ३ कुब्जB ४ प्राण्ड'B हस्त्र...... स्तमश्चित:
Page #175
--------------------------------------------------------------------------
________________
११०
केशवकृतः कल्पद्रुकोशः
कृष्णो' विस्तीर्णहस्ताग्रः कुञ्जरः कुमुदान्वयः । घोटेश्वस्तुरगो वीती किवी क्रान्तस्तुरंगमः ॥ १८६॥ वाजी वाहस्तुरङ्गोर्वा गन्धर्वः सैन्धवो हयः । प्रकीर्णः क्रमणः प्रोथी कुरटः सिंहविक्रमः ॥ १६०॥ स्यान्मुद्गमाषपर्यायाशनार्थश्चामरी च वाट । श्रर्थात्पुत्रार्थकः पीतिः केसरी हंस इत्यपि ॥ १६९ ॥ मरुद्रथो वासुदेवस्ता वातायनो हरिः । शालिहोत्रश्चैकशफो दधिक्रा एतशोप्यरुट ॥ १६२ ॥ वनः पतङ्गो हेषी स्यात्सुपर्णः श्येन इत्यपि । वीतिः सप्तिर्दधिक्रावा वातस्कन्धार्थ इत्यपि ॥ १६३ ॥ स्थौर्यः पैोऽव्यथिश्चापि त्रिविधाः स्युरमी पुनः । श्रेष्ठमध्याधमाः सर्वे देशदेशसमुद्भवाः ॥ १६४ ॥ अब्धिवाहीककम्बोजपारसीकवनायुजाः । सौराष्ट्रकोङ्कणोद्भूता श्राजानेयास्त उत्तमाः ॥ १६५ ॥ | तुरस्कार' कीरो रटक्कसिन्धुस्थलोद्भवाः ।
^
मध्यमाः प्राग्दक्षिणदिक सम्भवाः शाम्भला श्रपि १६६ ॥ सारस्वता श्रर्जलाश्च तङ्गणा श्रधमा श्रमी । वर्णैः शुक्लादिभिर्वर्णा ब्राह्मणाद्या यथाक्रमम् ॥ १६७॥ मिर्मिश्रा विनीतस्तु साधुवाही जवाधिके । जवनाथाश्वमेधीये ययुर्यायावरोऽपि च ॥ १६८ ॥
१ कृष्ट विस्तीर्ण B २ व्यधिB ३ की B ४ शमभला: KC ५ ने
ܢ
Page #176
--------------------------------------------------------------------------
________________
केशवकृतः कल्पडुकोशः
१११
किशोरोऽल्पवयस्कोऽश्वो रथ्यो वोढा, रथस्य यः । पृष्ठ्यः स्थूरी प्रसूरषां वाम्यश्वा वडवार्वती ॥१६६॥ गणे तु वाडवं तासां दुर्विनीतस्तु सूकलः । कश्यः कशार्हो हृद्वावर्त्ती श्रीवृक्षकी हयः ॥२००॥ पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितः । पुच्छोरः खुर'पुच्छास्यैः सितैः स्यादष्टमङ्गलः ॥२०१॥ सिते तु कर्ककेका खांगाहः श्वेतपिङ्गले । पीयूषवर्णः सेराहः पीते तु हरिमा ह्यः ॥ २०२॥ कृष्णवर्णस्तु खुङ्गाहः " कियाहो लोहितो हयः ।
नीला नीलकेपि स्यान्निर्यूहः कपिलो हयः ॥ २०३॥ वोल्लारश्चायमेव स्यात्पाण्डुकेशरवालधिः । उराहस्तु मनाकपाण्डुः कृष्णवर्णो भवेद्यदि ॥ २०४॥ सुरू गर्दा वखानस्तु पाटलः । कुलाहस्तु मनाकपीतः कृष्णः स्याद्यदिजानुनि ॥ २०५ ॥ उकनाहः पीतरक्तच्छायः स एव तु क्वचित् । कृष्णरक्तच्छविः प्रोक्तः शोणः कोकनदच्छविः ॥ २०६ ॥ हरितः पीतहरितच्छायः स्यात्स च हालकः । पुंगलः सितकाचाभो हलाहश्चित्रितो हयः ॥ २०७॥
१ पुच्छाKCB पृष्ठा इति पाठस्तूचितः २ हरियो BK ३ कृष्णवर्णइत्यारभ्य मनापाण्डुरित्येतदन्तं पुस्तके नास्ति ४ किंथाहो B ५ मे C KC
६
Page #177
--------------------------------------------------------------------------
________________
११२
केशवकृतः कल्पद्रुकोशः
प्रोथेोऽस्त्री नासिकाश्वस्य कश्यं मध्यमथापि च । शोऽस्त्रियां खुरः पुंसि पुटो विवोथ वालधिः ॥२०८॥
स्त्री पुच्छस्तु लाङ्गूलं क्लीवे लाङ्ग ुलमित्यपि । स्त्रियां क्लीबे च लङ्ग लं पुच्छमस्त्री लजः पुमान् ॥२०६॥ स्यात्पिच्छोपि च तत्रैव वालहस्तर्थकः पुमान् । ललाम च ललामं च लूम वालस्ततः पुनः ॥ २९०॥ अपावृत्तपरावृत्तलुठितानि च वेल्लिते । न द्वयोरश्ववृन्दे स्यादाश्वमाश्वीयमित्यपि ॥ २११॥ निगालस्तु गलेोद्देशे हेषा हृषा श्वनिःखने । त्रिष्वाश्वीयं यदश्वेन दिनेनैकेन गम्यते ॥ २९२॥ ऊर्ध्वस्थितिस्त्रियामस्य स्यात्पुला च पुलायिता' । प्रक्षरः प्रखरोपि स्थात्संनाहोप जनं परः ॥ २९३ ॥ खलिनोस्त्री खलीनापि कवियं षण् कविः कवी | पञ्चाङ्गी कर्षणी चापि मुखपर्याययन्त्रणा ॥२१४ ॥ नेत्रपट्ट मक्षिकात्रं कवराक्षमथापि च । भूषणे मुखपट्टः स्यात्तलिका तलसारणम् ॥ २१५॥ दामा जनं पादपाशश्चर्मदण्डे कशास्त्रियाम् । पल्याणमपि पर्याणं बन्धे कक्ष्यास्य कक्षया ॥२१६॥
१ विखा B २ क्लीबे इत्यारभ्य लङ्गूलमित्यन्तं पुस्तके नास्ति ३ पुनः B ४ वाज B ५ स्वनिः स्वन: BC ६ यंKC ७ पिB = B ६ क १० अनंBK ११ पाB
Page #178
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
पदस्थाने 'पादिके च पादाधारा वथापि च । पुच्छाटिका पुच्छबन्धे खुरत्राणं खुरोपरि ॥ २१७ ॥ बन्धने स्यात् खुराधस्ताल्लौहे त्राणे तु नालकः । तलत्रं स्याद्वयोरश्मिः क्लीबे प्रवपणं स्त्रियाम् ॥२१८॥ कुशावक्षेपणी वल्गा क्लीबे धोरितवल्गिते । स्त्रियां प्लुतिरिमे क्लीवे तेजितोत्तेरिते पुनः ॥ २९६॥ गतयः पञ्च धाराः स्युस्तुरगाणां क्रमादिमाः । तत्र धौरितकं धौर्य धोरणं धोरितं च यत् ॥ २२०॥ वभ्रुके शिखिकं क्रोडगतिवद्वल्गिते पुनः । श्रग्रच्छायसमुल्लासात् कुञ्चितायं नतत्रिकम् ॥२२१॥ प्लुतिस्तु लङ्घनं पक्षिमृगगत्यनुहारकम् । उत्तेजितं रेचितं स्यान्मध्यवेगेन या गतिः ॥२२२॥ उत्तेरित 'मुपकण्ठमास्कन्दितकमित्यपि । उत्लुत्योत्प्लुत्य गमनं क्रोधादिवाखिलैः पदैः ॥२२३॥ स्त्रियां वाहनं पत्रं यानं युग्यं च धोरणम् । परंपरावाहनं यत्तद्वैनीतकमस्त्रियाम् ॥ २२४ ॥ अश्वारोहा अश्ववाहाः सादिनोऽथ निषङ्गिणः । भटा योधाश्च येोद्धारः सेनारक्षाश्च ते पुनः ॥२२५॥
१.१.३
१ पदिके B २ वBK द ३ पुच्छKC ४ नालका : B लालकाः ० -५ - KO ६ मुपकण्ठमित्यारभ्य तद्वैनीतकपर्य्यन्तं पुस्तके नास्ति ।
* च्छायेतिपाठः सर्वेष्वादर्शेषु । कायेतिपाठः संभाव्यते ।
१/
Page #179
--------------------------------------------------------------------------
________________
११४
केशवकृतः कल्पनुकोशः
सेनान्तः परिधिः पुंसि स्यादारभट इत्यपि ।
ये सेनासमवेताः स्युः सैन्यास्ते सैनिका श्रपि ॥२२६॥ ये सहस्त्रेण बलिनः साहस्त्रास्ते सहस्रिणः । अथ च स्यात्कञ्चुकोऽस्त्री कवचो जगरः पुमान् ॥ २२७॥ वारवाणोऽपि च क्लीबे तनुत्रं वर्म दंशनम् । कञ्चुकैर्मध्यधायें क्लीबे सारसनं पुनः ॥ २२८ ॥ शीर्षकं तु शिरस्त्राणं शीर्षण्यं च शिरस्त्रकम् । नागोदरमुरस्त्राणं जङ्घात्राणं तु मत्कुणम् ॥२२६॥ नाहुलं च तदेव स्यान्नालिका चाङ्गरक्षिणी । त्रिष्वितो ध्वजिनीपूर्वा श्रामुक्तः प्रतिमुक्तवत् ॥ २३० ॥ संनद्धो वर्मितः सज्जो दंशितो ब्यूढकङ्कटः । पिनद्धः पिनद्धश्च दंशितश्चाप्यमी त्रिषु ॥२३१॥ दंशिताद्याश्चापि सत्त्वेप्यथ स्याद्धर्मतागणे ।
पि कावचिकं चाथ पपत्तिपदातयः ॥ २३२॥ पदातिकः : पदगमः पदगः पदिकोपि च । पादातिगश्च पादातः पादातिकपदाजयौ ॥२३३॥ पादात्पदाजि' पापिक्यः शररातिरतः पुनः । पदाजिरथपादातं पत्तिपर्यायसंहतिः ॥ २३४ ॥
१ मंखुणम् २ द्वर्मता B ३ ग: KO ४ पदाKCB पद ५ पादातपादतिकपदातयः ९ ६ पायिक्य यायिभ्यः B ७ पादान्त BKC पादातम्
Page #180
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ११५ शस्त्राजीव श्रायुधिककाण्डपृष्ठायुधीयकाः । काण्डपृष्ठसहाये तु प्रतिष्कशप्रतिष्कौ ॥२३॥ यो बहून्योधयेदेकः स महातिरथः पुनः । दूरापाती दूरवेधी लघुहस्तार्थ इत्यपि ॥२३६॥ कृतहस्तः सुप्रयुक्तो विशिखः शीघ्रवेष्यपि । कृतपुङ्खोथापराद्धपृषत्को लक्ष्यतश्च्युतः ॥२३७॥ धनुर्निषङ्गपर्यायमत्वर्थप्रत्ययी पुनः। . धनुर्धरोथ काण्डीरः काण्डवाञ्छक्तिहेतिकः ॥२३८॥ शाक्तीक एवं याष्टीकः पारश्वधिक इत्यपि। नैस्त्रिंशकोऽसिहतिः स्यात्प्रासिकः कौन्तिकोऽपि च ॥२३॥ चर्मी फलकपाणिः स्यात् पताकी वैजयन्तिकः । अनुप्लवः सहायश्च चतुराभिचरौ समौ ॥२४॥ अग्रेसरोग्रे भविता पुरोगो नायकोऽपि च । पुरोगमः पुरोगामी'स चैवाग्राग्रतः सरः ॥२४१॥ मन्थरो वेगगमनो जकालस्त्वतिवेगिनि। । जाडिको जवाकरिकस्तरखी त्वरितो जवी ॥२४॥ जवनः प्रजवो वेगी'जकिलो जाड इत्यपि । अन्वत्यन्तंभृशंकाममेभ्यो गामी क्रमादयम् ॥२४३॥
१ चैका २ जङ्घीनो।
Page #181
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
श्रत्यन्तीनाऽनुकामीनः कामंगामीन इत्ययम् । स्यादुरखानुरसिले जेयो जेतव्यमात्रके ॥ २४४॥ जेतुं शक्यस्तु जय्यः स्याज्जेतुं शत्रुं प्रयाति यः । अभ्यमित्रोभ्यमित्रीयोऽप्यभ्यमित्रीण इत्यपि ॥२४५॥
ऊर्जस्व्यूर्जस्वलात्यन्तबलपर्यायवत्यपि ।
१.१६
विक्रान्तो जित्वरो जेता शूरो वीरश्च जिष्णुकः ॥ २४६॥ संयुगे सर्वतः साधुः सांयुगीनः स्मृतश्च सः ।
स्वामी तु रथको रथिनो रथिरो रथी ॥२४७॥ श्रथ सेना तु पृतना' वाहिनी वाहना चमूः । वरूथिनी च ध्वजिनी बलं सैन्यं च गुल्मिनी ॥ २४८ ॥ स्त्रियां कटकं चक्रमनीकं च चमुस्त्रियाम् । गलोर्गलः कुटः कोटः कोटा दुर्गश्च पुंस्यमी ॥ २४६ ॥ 'पत्ति करथैकेभा त्र्यश्वा स्यात्पञ्चपद्गमा । इतः स्युस्त्रिगुणैरङ्ग ैर्यथेोत्तरमनुक्रमात् ॥२५०॥ क्लबे सेनामुखं गुल्मोऽस्त्रियामपि गणः पुमान् । वाहिनी पृतना चापि चमूः पुनरनीकिनी ॥ २५१ ॥ पीयं दशभिनिघ्ना सेनार्थाक्षौहिणीति सा ।
(१३७१२४१०)
खनन्द जिनचन्द्राश्वगुणभूमिमिता रथाः ॥ २५२ ॥
१ नीकिनी वाहिनि इति पाठः स्यात् २ कोठो ३ पित्ति B ४ क्रमात् B
Page #182
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
(४११२७४७०)
'गजाश्च खाश्ववेदाश्वरविचन्द्राब्धिभिः क्रमात् ।
११७
(८५६२४५०)
सादिनः खशराब्ध्यक्षितर्केषु वसु षरिमताः ॥२५३॥ पत्तयो यत्र सा प्रोक्ता महाक्षौहिणिका बुधैः । व्यूहस्तु बलविन्यासो भेदा दण्डादयो युधि ॥ २५४॥ प्रत्यासारो द्वयोः पार्ष्णिः सैन्यपृष्ठं प्रतिग्रहः । प्रतिग्रहोऽपि पुंसि स्यात्पाष्ण प्रत्यासरोऽपि च ॥ २५५ ॥ मुखे रथा हयाः पृष्ठे तत्पृष्ठे च पदातयः । पार्श्वयोश्च गजाः कार्या व्यूहोऽयं परिकीर्तितः ॥ २५६॥ संपत्तिः संपदा संपलक्ष्मीः श्रीविपदा विपत् । विपत्तिरापदुःखार्था न द्वयोरायुधं पुनः ॥ २५७॥ अस्त्रं शस्त्रं प्रहरणं हेतिर्वा नाथ तत्त्रिधा । पाणियन्त्रादिना मुक्तं तच्च शक्तिशरादिकम् ॥२५८॥
मुक्तं शस्त्रि कादिस्याद्यष्ट्याद्यंतु द्वयात्मकम् । श्रवलम्बः पुमान्दण्डो यष्टिश्च तरणिर्द्वयोः ॥ २५६॥ मन्त्रप्रयोगजं शस्त्रमथ धन्व तु कार्मुकम् । शरासनं च कोदण्ड सरासनममूनिषणू ॥२६०॥ स्यादस्त्रियां धनुः षान्तं धनुः पुंसि धनूः स्त्रियाम् । तृणता त्रिणता चापो न स्त्री गाण्डीवगाण्डिवौ ॥२६१ ॥
१ बाजाश्च B ५ शरासन KO ६
२ समिताः B ३ भ्यू होB ४ का इत्येकमक्षरं पुस्तके नास्ति सान्त B ७ धनू: KC ८ चापो KC
Page #183
--------------------------------------------------------------------------
________________
११८ केशवकृतः कल्पद्रुकोशः द्रुणासेष्वासगुणतः पुं क्लीबे स्त्रव्य,' पुनः। प्रतिकायः पुमानस्याग्रगते कोटिरित्यपि ॥२६२॥ अटनी धनुषो मध्ये लस्तको ना गुग्णालयः । मौर्वी ज्या सिञ्जिनी जीवा न ना गव्या गुणो द्वयोः॥२६३॥ पतञ्जिका गुणा सिञ्जा क्लीवे वाणासनं गुणः । गोधा स्त्रियां तलं क्लीबे सैव स्याहाहुपट्टिका ॥२६४॥ "क्लीबे लक्षं शरव्यं स्याल्लक्ष्यं वेध्यमुपासनम् । शराभ्यासः श्रमो योग्या खलूरी खुरलीति च ॥२६५॥ खलूरिका तु तद्भभिरवष्टम्भश्च सौष्ठवम् । युग्या गुणनिका ग्राह्या काण्डोऽस्त्री विशिखः पुमान् ।२६६। सायकोऽजिह्मगो बाणः पृषत्कोपि शिलीमुखः । कलम्बो मार्गको रोपः पत्री स्यात्खग प्राशुगः ॥२६७॥ स्यागाईकयोः पत्रो वाजः प्रदर इत्यपि । स्थूलदण्डो विपाटः स्याद"स्त्रार्थास्कण्टकार्थकः ॥२६॥ विकर्षः पत्रवाहश्च चित्रपुङ्खः शरः"खरुः । १२सरः शरुमर्मभेदी वीरशङ्कश्च लक्षहा ॥२६॥ १३कदम्बसायकादम्बा वाजी च स्यादिषुर्द्वयोः। प्रक्ष्वेडनो ना नाराचोप्यस्त्रं षण सायकः पुमान् ॥२७॥
१ स्न्यः २ गुणा ३ सिञ्चाB ४ क्लीबेइत्यादिश्लोक: पुस्तके नास्ति । ५ पि: ६ पुण्या ७ गुणनिकाल्याचाB F द्वार:RC ६ विपाठ:BK १० दस्ताRO ११ स्वरुःB १२ शरोमरु:B १३ कदम्बासायः कादम्बो0.
Page #184
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ११६ स्त्रियां भल्लिश्च भल्ली च भल्लोऽपि स्यात्पुमानयम् । सर्वलोहे लोहतालः प्रसरः काण्डगोचरः ॥२७१॥ निरस्तः प्रहिते वाणे तीरी विजुलसायके । नालीका नलिकाक्षेप्याः कर्णिनो रुरुशीर्षकाः ॥२७॥ स्त्रियां पुंसि विषाक्त तु दिग्धो लिप्तो ऽक्त इत्यपि । हस्तावापो हस्तमुष्टिग्राह्यवाणगणे पुमान् ॥२७३॥ शरमुष्टिः पुच्छ शीर्ष द्विफली पुंसि पुङ्खकः । बाणमुक्तिर्व्यवच्छेदो दीप्ति।गस्य तीवता ॥२७४॥ खुरप्रोपि चुरप्रः स्यादर्द्धन्दुप्रमुखा भिदाः । अप्यअलिक इत्याद्या वाजः पक्षश्च पिच्छकः ॥२७५॥ प्रत्यालीढं तथालीढं विशाखं मण्डलं पुनः । वैकृतं दर्दुरं चैव दश स्थानानि धन्विनाम् ॥२७६॥ शतघ्नी तु चतुस्ताला लोहकण्टकसंचिता । अयःशङ्करसंछिन्ना 'शतध्न्येव महाफला ॥२७७॥ भुशुण्डी स्याद्वारुमयी वृत्तायः कीलसंचिता। अपि गोलासनं क्लीबे बद्धोल्का नालिका स्त्रियाम् ॥२७८॥ उत्सृष्टा गोलकाः पुंसि कणयो लोहयन्त्रके । शरपर्यायोश्रयधियोः स्यादिषुधी स्त्रियाम् ॥२७॥
भिल्लिकवभिल्ली च: २ लोहतल:B लोह नाला ३ विज्जलBK ४ तु लिप्तक:K ५ पिच्छBK ६ शीर्षे द्विकालेCK ७ स्थानान्येतानिB अयः संकरसधिमाBK & कला १० फाल
Page #185
--------------------------------------------------------------------------
________________
१२०
केशवकृतः कल्पद्रुकोशः
'तूणी तूरणा च तूणीर उपासङ्गो निषङ्गकः । चन्द्रहासस्त्वसिः पुंसि प्रवालः सायके ऽपि च ॥ २८० ॥ रिष्टिॠष्टिर्द्वयोः खड्गः पुंसि कौक्षेयकोऽपि च । भद्रासनो मण्डलाग्रः करवालः कृपाणवत् ॥२८१ ॥ तरवारियोश्चापि निस्त्रिंशः करपालकः । क्ली शस्त्रं विशसनो धर्मपालः प्रजाकरः ॥ २८२ ॥ तीक्ष्ण धाराधरो देवो व्यवहारो दुरासहः । प्रसङ्गी रुद्रतनयः शस्त्रो विजय इत्यपि ॥ २८३ ॥ शिवंकरो मनुज्येष्ठः कराली च विशाग्रजः । गाढमुष्टिस्ती मार्गः पुष्करी कोशवानपि ॥ २८४ ॥ धाराधरो लोहसर्पो जयश्रीर्जगतोऽपि च । धर्मप्रचारो धाराङ्गः स्याद्वाराविष इत्यपि ॥ २८५॥ पञ्चाशता गुलैर्मुख्यः पञ्चविंशतिको परः । अनयोर्मध्यमानेन मध्यमः खड्ग उच्यते ॥ २८६ ॥ वो योगरोपेतस्तिर्यग्भेदविवर्जितः । वणयुक्तोऽपि निस्त्रिंशो बिल्वकुण्डलपअरैः ॥२८७॥ वर्द्धमानध्वजच्छत्रस्वस्तिकैश्च वणैः शुभः । मानहीनो विभिन्नश्च कुञ्चितो ध्वनिवर्जितः ॥२८८॥
A
१ तूणी इत्यत्तरद्वयं पुस्तके नास्ति २ धाराधरो ३ रूढC ४ शस्त्रविजय B
Page #186
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः नेत्र चित्तविरोधी च वर्जनीयो दुरा'सहः । असिमरकतश्यामो योगरैः परिवर्जितः ॥२८॥ बाणबाहुवनच्छेदी वाण यः शाङ्गिणा धृतः । कृपाणः शाद्वलश्याम स्तबकी दीर्घयोगरः ॥२६॥ अच्छेद्यो रोहिणीवाहः पौलस्त्येन धृतः पुरा । कुटिलैोगरैर्युक्तो वरकेसरसंनिभैः ॥२६१॥ मत्कुणः करवालोऽयं लोहवर्णेन वर्ण्यते । गोजिह्वापल्लवप्रख्यो योगरो यत्र दृश्यते ॥२९२॥ असिनिरवहो नाम द्विषच्छेदकरः परः। तरुणीकेशसंकाशः सूक्ष्मपाण्डुरयोगरः ॥२६३॥ सान्द्राङ्गः करवालोऽयं भद्रकालीकरस्थितः। राजजम्बूफलश्यामो वक्रपाण्डुरयोगरः ॥२४॥ स्निग्धच्छायवपुः खङ्गो वंगिवालोऽभिधीयते । असिः प्रत्यग्रजीमूतसकलश्यामलच्छविः ॥२९५॥ पाठीनत्वक्समाकारयोगरो य सुवालकः । केकिचन्द्रकसंकाशैोंगरैर्निविडैः श्रितः ॥२६॥ केवेल्लक इति ख्यातः खडगः खड्गभृतां मतः । तमालव्यालरोलम्बनिकुरम्बसमच्छविः ॥२६॥
चित्र B २ सदः ३ बाणायः K : स्तवदीर्घ ५ शुभः B ६ केवेल इति विस्वातः
Page #187
--------------------------------------------------------------------------
________________
१२२ केशवकृतः कल्पद्रुकोशः कौक्षयकः स 'भीताक्षः पुरुषाकारयोगरः । एरण्डबीजसंकाशयोगर स्तार पटकः ॥२८॥ रामारोमावलीश्यामो न नमेन्नामितोप्यसिः । नववारिधरश्यामः पिङ्गाकुञ्चितयोगरः ॥२६॥ खड्गः षडालको नाम विषवज्रभयापहः । स्वर्णचूर्णनिभैः सूक्ष्मयोंगरैः "स्वर्णपञ्जरः ॥३०॥ मुक्ताचूर्णसमाकारैः ख्यातस्तित्तिरवल्लरः। योगरैः कजलप्रख्यैः खड्गः स्यात् कालवल्लरः ॥३०१॥ वियच्छयामवपुः सारः स्वल्पपाण्डरयोगरः । सरोजिनीदलच्छायः कोङ्गिः खङ्गोऽभिधीयते ॥३०२॥ कदली शृङ्खली चापि यस्मिन्दृश्येत चान्तरा। वर्णयोगरभेदेन नामान्येषां भवन्ति हि ॥३०॥ कटीतलो न्युजखग एकधार इली स्त्रियाम् । इलालिः करपालिः स्यादिलीलिरपि वा पुनः ॥३०४॥ करवाल्यथ मुष्टी स्त्री द्वयोर्मुष्टि ग्रहस्थले। सरुश्च पुंसि ग्राहोपि प्रत्याकारस्तु पुंसि च ॥३०॥ दन्तेन निर्मितस्तत्र दन्तपालिरसेस्तु यत् । तिर्यग्भागद्वयं मुष्टावधोग्रान्तं नपुंसकम् ॥३०६॥
१ भीताख्यः २ स्तोरक: ३ पट्टिक:B ४ स्वर्णपञ्जरैः B स्वर्णपिजरैरिति पाठो भवेत् ५ अत्र पद्भ्यां पदोर्यद्धरणं पादबन्धः स उच्यते इत्यधिक B पुस्तके दृश्यते तच्चोपरिष्टाशियुद्धभेदप्रकरणे ' पुस्तके समुपलभ्यते तत्रैव चैतत्पाठः समुचितः । पुस्तकत्वेतच्छ्लोकाई न काप्युपलभ्यते ६ कल्पल B ७ कोगिः B तरान्तरा KO & गुंह KC
Page #188
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
१२३
भवेद्गृञ्जनकं तस्मादधस्ता ' खण्डिका स्त्रियाम् । श्रत्रिका तदधस्तिर्यग्भागद्वितयमस्य तु ॥ ३०७ ॥ मध्यभागस्ताडिका स्त्री शूकभागोग्रमप्यसेः । योगरस्तु गुणोत्कर्षे खड्गाद्यश्चास्य कीर्त्तितः ॥ ३०८ ॥ परिवारः परीवारः कोशः कोषो नपुंसकम् । खड्गपर्यायसद्मा 'पिधानार्थकमित्यपि ॥ ३०६ ॥ प्रत्यप्रकाशः स्यादृघातोः खड्गाप्राघातवारणे । खड्गस्य कटिबन्धार्था' वेधा स्त्री मेखलापटः ॥ ३१०॥ फलकोऽस्त्री फलं फांटं खेटं क्लीवे स्फुटं पुनः । अद्भुतावरणे चर्मदके संग्राहकोस्य तु ॥ ३११॥ मुष्टावथ कृपाणी तुषुरी शस्त्री तुरीति च ।
१०
" स्यातामसेद्धेनु पुत्र्यौ सैव स्यात्कोशशायिका ॥ ३१२॥ पत्रतो धेनुकाथ स्यात्पत्र ' ' पालस्तु सायता । भिन्दिपाले सृगः पुंसि कुहन्ती "कुलमातृका ॥३१३॥ अपि पत्रलता सा स्याद्दण्डोऽस्त्री लगुडः पुमान् । यष्टिर्द्वयोः स्त्रियां यष्टी काण्डोऽप्यस्त्री ततः पुनः ॥ ३१४ ॥
१२
B २ खड्गाधश्चास्य ३
B
१ दधस्ताधंडिका B B ४ द्रवःखङ्गा ५ बन्धार्था इति B पुस्तके वारद्वयं दृश्यते ६ फार्ट K काण्डं B ७ स्फुटं BK स्फटं BC = देके B CB १० स्यातामसेरित्यादिततः पुनरित्यन्तं सार्द्धश्लोकद्वयं K पुस्तके नोपलभ्यते
B
११ फाल १२ कुट्टती १३ हुलमातृकेत्यभिधानान्तरेषु पाठः कुलमातृकेति सर्वेषु कल्पद्रुपुस्तकेषु ।
*फलपत्राप्रके हुलमिति हुलशब्दस्यार्थोऽग्रे दृश्यते ।
Page #189
--------------------------------------------------------------------------
________________
१२४
केशवकृतः कल्पद्रुकोशः
शक्ती स्त्रियां तथा शक्तिरमृतापि महाफला । कासूः खुरोत्तमस्तु स्यात्पट्टिशः पटिसेोऽपि च ॥ ३१५॥ पालिरस्त्री कोटिरेता दीर्घान्ताः स्युः स्त्रियामिमाः । कुला' प्रका तु चिरिका फलपत्रा के हुलम् ॥३१६॥ वराहकर्णोन्वर्थः स्याद्दुः स्फोटस्तीक्ष्णधारकः ।
करो लोहदण्डश्चक्रं तु वलयाकृति ॥३१७॥ क्ली सुसंचितमपि मुद्गरो द्रुघणो घनः ।
घनेोऽपि च कुन्ते तु प्रासः प्राशः शलोऽपि च ॥३१८॥ शल्यमस्त्री पुंसि शङ्कस्तत्र दीर्घायुधं पुनः । द्वयोः कुठारः परशुः पशुः परश्वधोऽपि च ॥ ३९६ ॥ परस्वधश्च स्वधितिष्टङ्कोपि पर्श्वधः कुठः । सर्वला शर्वलापि स्त्री सर्वली शर्वलीत्यपि ॥ ३२०॥ स्त्रियां तोमरोथ स्यात्परिघः परिपालनः । सर्वलोहमयं यमं त्रिशूलं तु त्रि' शीर्षकम् ॥ ३२९॥ धनुः खड्गो गदाचक्रवज्ज्रखट्वाङ्गतोमराः । यमदंष्ट्रा तुरीमूलं कर्त्तरी मुनरो हलम् ॥ ३२२ ॥ पाशोङ्कुशो भिन्दिपालः कणपः पट्टिशस्ततः । भुशुण्डी शङ्खमुसलस्तरुगोफणपत्रणाः ॥ ३३३॥
१ मला B हुलाकेति शुद्धं प्रतिभाति २ दु:स्फोट KC ३ कलो K कालो B ४ समंचित B ५ पातः B ६ त्रिशलं KO ७ शीघ्रकम् B
C
म स्तरूप
Page #190
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः १२५ दुःस्फोटमक्षिकाडाहडभसाः करपत्रकः। हुलिः कुठारः परिधः कुन्तिः शक्तिश्च कर्तरी ॥३२४॥ यष्टिः शस्त्राणि षटत्रिंशदमून्यायोधजीविनाम् । घाण्टिको घण्टिकः कोणः स्यादोऽस्रश्च पुंस्यमी ॥३२५॥ सर्वाभिसारः सर्वाभीसारोभी' राजनात्परः । स च स्यात्सर्वसंनाहोऽभिसारोभिसरोऽपि च ॥३२६॥ दशम्यां यो विधिभूपे स च लोहाभिसारकः । यत्सेनयाभिगमनमरौ तदभिषेणनम् ॥३२७॥ यात्रा वज्याभिनिर्याणं प्रयाणं गमनं गमः । प्रस्थानं च प्रसरणं ननासारः प्रचक्रकम् ॥३२८॥ अभिक्रमे रणे यानमभीतस्य रिपुं प्रति । अभ्यमियोऽभ्यमित्रीयोऽभ्यमित्रीणोयरिं वजन् ३१५॥ स्यात्सुहृद्दलमासारः प्रचक्रं चलितं बलम् । प्रसारस्तु प्रसरणं तृणकाष्ठादिहेतवे ॥३३०॥ वैतालिका बोधकराः प्रातर्गे याः स्तुतिवताः । अार्थिकाः सौखसुप्त्यर्था घाण्टिकाश्चाक्रिकाः समाः ।३३१॥ मागधा मगधास्ते स्युर्वन्दिनः स्तुतिपाठकाः। वैतालिकाद्या नग्नाः स्युनग्नाचार्यस्तु हिण्डकः ॥३३२॥
१ नी B२ यास्तु B ३ नानावीर्यास्तु B
Page #191
--------------------------------------------------------------------------
________________
१२६ केशवकृतः कल्पद्रुकोशः भोगावली 'वन्दिपाठो वसुकीटस्तु याचकः । संसप्तकास्तु समये समरादनिवर्तिनः ॥३३३॥ संशप्तका श्रथ रजः क्षोदः सान्ते उभे च षण । रेणुस्त्रिषु रजः क्लीबे धूलिधूली स्त्रियामुभे ॥३३४॥ पुंसि पांसुश्च पांशुश्च वातकेतुः क्षितः कणः । अस्त्री तूस्तमपि क्षोदश्चूर्णः सर्वत्र चूर्णिते ॥३३५॥ संभारः पिञ्जलस्तु स्यात्समुत्पिञ्जो भृशाकुले । महासमरतूर्येऽस्त्री पटहाडम्बरौ समौ ॥३३६॥ ध्वजोऽस्त्री केतनं चापि क्लीबे केतुः पुमान् स्त्रियाम् । वैजयन्ती जयन्ती च पताका व्योममञ्जरी ॥३३७॥ कन्दल्यपि स्यात्कदली ककुत्स्त्री ककुदोऽस्त्रियाम् । विहिते पत्रवस्त्रादौ मीने चीनोऽस्त्रियामयम् ॥३३॥ एषां वस्त्रे कोणभेदात् पताकाध्वजकेतवः । अस्योच्चूडावचूडाख्यावूर्वाधोमुखकूर्चके ॥३३६॥ अहं पूर्वमहं पूर्वमित्यहपूर्विका स्त्रियाम् । एवं चाहंप्रथमिका तथाहंश्रेष्ठिकापि च ॥३४॥ दादात्मनि या श्लाघा साहंपुरुषिका स्त्रियाम् । परस्परं योहंकारः सेोहमहमिका स्त्रियाम् ॥३४१॥
। वन्दिपागे B २ वर्ण: BK
Page #192
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
दण्डैर्दण्डैर्यज्ञटानां वृत्तं युद्धमनुत्तमम् । दण्डादण्डि तदेवं स्यात्केशाकेशि नखानखि ॥ ३४२ ॥ मुष्टिभिर्मुष्टिभिर्युद्धं यद्वृत्त 'मुष्टीमुष्टि तत् । शक्त्यृष्टिमुष्टियुक्तीनां गालिबाहूरुजानुनाम् ॥३४३॥ उन्नेयमेवं क्रमशो वृत्ते भाविनि वारणे । पराक्रमातिशायित्वहेतवे क्रियते भटैः ॥ ३४४॥ पानं यत्तद्वीरपाणमोजः पुंसि सहोऽस्त्रियाम् । सान्तमाजः सहः क्लीबे क्लीबे सुष्कं च शुष्म च ॥ ३४५॥ मृधमास्कन्दनं संख्यं समीकं साम्परायिकम् । जन्यं पुमान् सम्प्रहारो नदनुः कलहो रणः ॥३४६॥ समाघातोभिसंपातः संस्कारो दुर्दरः कलिः ।
त्यामर्दश्च संमर्दों विमर्दः संयुगोऽस्त्रियाम् ॥३४७॥ यो राजश्च समितिः संयद्रादिः समित्पुनः । स्त्रियां समरं चापि जन्यमाहरणं मृधम् ॥३४८ ॥ द्वन्द्वमास्कन्दनं पुंसि संगरश्च समाह्वयः । युदाहवश्च संघातः समुदायो ऽपि विग्रहः ॥ ३४६ ॥
प्रघातोभ्यागमश्चापि नन्दनुः संप्रहारकः । समर्यो भर श्राक्रन्दः पृतनाज्यों स्त्रियां पुनः ॥३५०॥
२ शुष्मन्
१ मुष्टिमुष्टि B पूर्वमपि दृश्यते । जत्थं B
B
६ नदतुः
१२७
युष्मन् KO ३ अभ्या ४ संयुद्राटिः B ५ जन्यं
B
K
B नन्दनः
Page #193
--------------------------------------------------------------------------
________________
१२८ केशवकृतः कल्पद्रुकोशः नियुद्धं बाहुयुद्धे स्यात्तस्य भेदा अमी मताः । मिथः कर रहे योद्धोः प्रसृष्टा स्यास्त्रियामियम् ॥३५१॥ द्विगुणीकृतदोर्मध्ये ग्रीवाकर्षोऽपि कण्टकः । अवधूतं तु पादेन प्रेरणं यच्च वक्षसः ॥३५२॥ शलाकयाङ्गलीच्छिन्ना नखयष्टिहि सा मता । 'पद्भयां पदोर्यद्धरणं पादबन्धः स उच्यते ॥३५३॥ दोर्द्वयाकर्षणं कीलः प्रकोष्ठहननं तु यत् । स वज्रपातोऽथ पुनस्तुमुलं संकुलं रणम् ॥३५४॥ क्ष्वेडा स्त्री सिंहनादो ना क्ष्वेडितं पुनपुंसकम् । नासीरं त्वग्रयानं स्यादवमर्दस्तु पीडनम् ॥३५५॥ उत्पिञ्जलः काहलश्च हल्लोलस्तत्र लोलता । तत्राव्यक्तो वो रोलो हलः कोला हलः पुनः ॥३५६॥ प्रविदारश्च संग्रामो विदारः प्रविदारणम् । "संस्फेटश्चापि 'संपानोऽनीकः संफेट इत्यपि ॥३५७॥
संपरावः समुदयः संस्फोटः कलहोऽस्त्रियाम् । स्त्रियामाजी च समितिः स्यात् क्लीबे सांपरा यिकम् ॥३५८॥
आयोधनं च प्रधनं युद्धं संयत् स्त्रियां नरि। क्रन्दनं रोदनं रावो वृहितं करिगर्जितम् ॥३५६॥
१ ग्रहो BK २ पयामिति र पुस्तके नास्ति ३ रोलः वोल: Kc ४ संस्फे Rc ५ भिसंपातो BK ६ दायः ० ७ समिती B ८ यकम्।
Page #194
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
१२६
विस्फारो धनुषः स्वाने' विष्फारोऽपि निगद्यते । प्रसभं तु बलात्कारे छलितं तु छलं च षण ॥३६०॥ श्रजन्यमस्त्री चोत्पात उपसर्गोऽथ कश्मलम् । मूर्छा माहोथ विजयोऽभ्यवस्कन्दनमित्यपि ॥ ३६१॥ जयोभ्यासादनं च स्यादप्यथो वैरशोधनम् । वैर शुद्धिः प्रतीकारः प्रतिकारस्ततः पुनः ॥३६२॥ विसंप्रोद्भव द्रवद्रवौ वैरनिर्यातनं च षणू । स्त्री शृगाल्यपयानं षण् पलायनमपक्रमः ॥ ३६३॥ पराजयेो रणे भङ्गो हारिर्हारी स्त्रियामिमे । कक्षास्पर्द्धा प्रतिस्पर्द्धा डम्बरे डिम्बविप्लवौ ॥ ३६४ ॥ परापर्यभितो भूता गतो भग्नः पलायितः । पराजितेऽपि नष्टः स्याद् गृहीतदिक् तिरोहितः ॥ ३६५॥ कांदिशीको भयत्रस्तोऽप्यथ भेलस्तु कातरः । "पलंकटश्च हरिणपर्यायहृदयार्थकः ॥ ३६६ ॥
धीरः कातरो भीरुर्भीलुश्चकित इत्यपि । 'रितश्चकिला भीतस्तत्रसित इत्यथ ॥ ३६७॥ जिताहवे। जितकाशी पराभूते पराजितः । विजित। निर्जितश्चाथ प्रस्कन्नपतितौ त्रिषु ॥ ३६८ ॥
१ विषारी KC २ शुद्धि B
शङ्कितो B
१७
३
गा ४ स्यात् ५ पतंकटश्च B ६ दरितः
B
B
Page #195
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः कर्त'प्रमाय संतापनिवापच्छेदसंज्ञयाः । कवव्यापाद निम्रन्थनिस्तहविशसा अपि ॥३६६॥ वर्द्धप्रमाप प्रमथ प्रवासप्रशमक्षणाः । पुत्रश्च कल्पनिर्यातनिषूदप्रमथास्ततः ॥३७०।। अपासोद्वास निर्वापा नमेभ्यः क्राथमारको। हिंसानिशुम्भः संज्ञप्तिरालम्भः परिवर्जनम् ॥३७॥ विसारश्चापि विसरनिकार निवहा अपि । तदन्निस्तर्हनिर्वापविकारेभ्यो णमित्यपि ॥३७२॥ वधोविनिभ्यां वापः स्याद्विसरः प्रतिघातनम् । निवाहोऽपि स्त्रियां मारिः सर्वगो मरको स्त्रियाम् ॥३७३॥ अपि स्यात्तद्वत्प्रलयो दिष्टान्तोऽप्यत्ययोऽपि च । नाशः त्रियां पञ्चता स्यान्निधनं षणद्वयोः पुनः ॥३७४॥ बहुभिः प्रबले शत्रौ प्रमत्ते सति हिंसनम् । 'धाटी तु धातकं डाकश्चौराणामभिसारके ॥३७॥ स्त्रियां लुण्ठा च लुण्ठिश्च लूषिलू षी च"लुण्ठनम् । भूमिपर्यायलाभार्थः सौप्तिकं रात्रिमारणम् ॥३७६॥
। प्रथम B विप्रन्थ B प्रथम B ४ विवासप्रशस B ५ पायासोवा B निर्वहा Bनिवाहाँ B ७ धारी Bघटी B धाटक RB , लुण्टाच लुण्टिव लपि १. लुण्टनम् ।
* निस्तहणं, निवापणं, वि (नि ?) कारणं चेत्यर्थः ।
Page #196
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः १३१ विशरणं मारणं हिंसा दिष्टान्तः प्रलयो वधः । स्यादाक्रन्दः पिञ्जरम्भौ प्रतिघः परिघः पुनः॥३७७॥ परिसमाविसंभ्योऽपि घातो 'घातस्ततः पुनः । संग्रामभयदा भूमिर्वीराशंसनमित्यपि ॥३७८॥ उत्क्रान्त्यवस्थो मठर उपधूपित इत्यपि । नियमाणस्य यः श्वासः स हराहर उच्यते ॥३७६॥ परासुप्राप्तपञ्चत्वपरतप्रेतसंस्थिताः । अपि प्रमीतस्त्रिष्वेते चित्यचैत्ये तु न द्वयोः ॥३८०॥ चितिः खाटिश्चिता चित्या स्त्रियां ना चूडकः कटः । शिरोहीने कबन्धोऽस्त्री रुण्डो देहे क्रियान्विते ॥३८१॥ स्यात् श्मशानं पितृवनं वीरभूः करवीरकम् । अन्तपर्यायशय्यार्थपर्यायं च शतानकम् ॥३८२॥ रुद्रपर्याय श्राक्रीडे संस्क्रियासक्रिये समे । "शवपर्यायवेश्मार्थ दाहतः सरसोऽर्थकः ॥३८॥ स्त्रियां स्यादुपकार्याथ कुणपः क्षितिवर्द्धनः । पञ्चावस्थः कटस्थालं शवोऽस्त्री प्रग्रहोऽपि च ॥३८४॥ उपग्रहः करमरी ग्राहो वन्दी च बन्धने । प्राणोऽसुरसवः प्राणाः पुंसि भूम्न्येकभाषणे ॥३८५॥
धात R२ संशन RC ३ चित्पश्चैत्यं B. धीरभः B५ शर BK ६ वहितः B कंमरी B
Page #197
--------------------------------------------------------------------------
________________
१३२ केशवकृतः कल्पद्रुकोशः पुरुषायुषकं यावदायुः स्याद्विगुणं ततः। द्वयायुषं त्रिगुणं तद्वत्त्र्यायुषं च तिरायुषम् ॥३८६॥ जीवोऽसुधारणं चाथ क्लीबे द्वे आयुरायुषी। "पुंसि जीवितकालः स्याजीवातुर्जीवनौषधम् ॥३८७॥ कल्पद्रौ केशवकृते फलिते नामभिः किल ।। भूमिस्कन्धे क्षत्रकाण्डः पञ्चमः सिद्धिमागतः ॥३८८॥
इति क्षत्रिय प्रकाण्डः ।
विशो भूमिस्पृशो वैश्या ऊरुपर्यायजार्थकाः। . श्रर्या उरव्या गोरक्षाकृषिवाणिज्यजीविनः ॥१॥ स्त्रियां कृषिः स्याद्वाणिज्या न ना सत्यानृतं पुनः । तृष्णा धनपिशाची स्याद्वार उद्धारमस्त्रियाम् ॥२॥ . भृणं प्रमात्यं क्लीबे थ कुसीदं वृद्धिजीविका । ®कुमुदो वाच्यलिङ्गः स्यात् कुमुदं च नपुंसकम् ॥३॥
... आयुर्जीवित B २ क्षत्रियकाण्डः B ३ गोरक्षाः B0 ४ उद्वार र ५ प्रमा# B * कुसुदो वाच्यलिङ्गः स्यात् कुसुदं चेति पाठः स्यात् ।
Page #198
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
१३३
'फलाम्लिकार्थप्रयोगे याच्चाप्राप्तं तु याचितम् । यत्प्राप्तं नित्यमादापमित्यकं तदितस्त्रिषु ॥ ४॥ श्रावप्रादुतमर्णस्तु प्रयोक्ताथ ग्रहीतरि । श्रधमर्णः कुसीदी तु वृद्धयाजीवश्च वाद्धुषः ||५|| कुसीदको वृद्धिपरः स्याद्वेगुणिक इत्यपि । मूल्यं क्लीबेऽस्त्रियां वस्नः पुमानर्घं क्रयो ऽपिच ॥६॥ श्रवक्रयो भाटकोsस्त्री द्रव्यवृद्धौ कला स्त्रियाम् । मध्यस्थः प्राश्निकः साक्षी स्थेयोथा कूटसाक्षिणि ॥७॥ मिथ्यापर्यायसाक्षी स्यादसूत्री सूत्रवर्जितः । कर्षकः कार्षक: क्षेत्री कृषाणश्चापि कुर्षुकः ॥ ८ कृषीवलः कुटुम्बी स्याद्वली कृषि इत्यपि । लोष्टमस्त्रयस्त्रियां लेष्टुर्दलनी दलिरुभे स्त्रियौ ॥६॥ महादलिश्च दलनि द्वयोर्दलनी स्त्रियाम् । स्यात्प्रतोदः प्रवयणं प्राजनं तोत्रतोदने ॥१०॥ भूदारणं खनित्रं स्यादवदारणमित्यपि । कुद्दालोप्यथ रम्भस्तु दण्डो दरकरोऽपि च ॥ ११ ॥ घासच्छेदी खुरप्रः स्यात्स्त्रियां दातिस्तु न द्वयोः ! दात्रं लवित्रं तन्मुष्टौ वंठो मत्यं समीकृतौ ॥१२॥
१ पला B मला २ तत्प्राप्तं नित्यमादाय नित्यकं B यत्प्राप्तं निमयादापमित्यकमिति पाठः स्यात् ३ श्रविप्रा B श्रावप्ता चोत्तमर्णस्विति पाठः स्यात् ४ नद्यं KC ५ कुट ६ कक: KC C कृषीक = सीत्यं ०
B
७
Page #199
--------------------------------------------------------------------------
________________
१३४
केशवकृतः कल्पवुकोशः
स्याद्योक्त योत्रमाबन्धो हल्यं' त्रिषु हलिः स्त्रियाम् । श्रपि नित्या निरीपं च कालोऽस्त्री कूटकं कृषः ॥१३॥ कृषिको ना फलं क्लीबे न स्त्रियां हललाङ्गले । सीरो हालश्च भूम्यर्थदारणोऽथ स्त्रियामिमे ॥ १४ ॥ ईशेपे सीरदण्डो ना सीता शीतास्य पद्धतौ । सीरपर्यायपद्यर्था निरीशं कूटकं च षणु ॥१५॥ कुशी कोशी लोहफले तदाधारे तु चवंढम् ' । rat श्रेणिः खलो धान्यपीडने पशुसंततेः ॥ १६॥ खलमध्यगते की 'मेढिथिरुभे स्त्रियै । अथ स्याद्विविधं धान्यं शुकशिम्बिसमुद्भवम् ॥१७॥ तत्र शूकेषु प्रथमे शालयः पुंस्यमी पुनः । रक्तशालिर्महाशालिः कलमः शकुनाहृतः ॥ १८॥ दीर्घशुको रोधक स्तूर्णकः शङ्खमौक्तिकौ । लाङ्गलः कर्दमा लोहवाला महिषमस्तकः ॥१६॥ पुण्ड्रः पाण्डुः पुण्डरीकः प्रमोदा गौरसारिवौ । "शारामुखः शीतभीरुस्तपनीयः सुगन्धिकः ॥२०॥ पुष्पाण्डको दीर्घताला महादूषकदूषकौ । पतङ्गकः काञ्चनको हायनोप्यथ षष्टिकाः ॥२१॥
१२
१ हल्यस्त्रिषुB २ निरोपंB ३ पर्यार्था ४ निशेषं B ५ चवेदम् B ६ मेठि B म स्तूर्णः शंखक B & कंB १० शीरा B ११ तपनी चB १२ काचनको B
● क्षेत्र B
Page #200
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः १३५ गौरो महान् कुरवकः प्रमोदो'सनपुष्पकः । कुमुदः कालकः पीतः केदारस्तूर्ण कागुभौ ॥२२॥ प्रायः स्युर्तीहयो व्रीहिर्महान्कृष्णो जतूद्भवः । सारामुखस्त्वरितको लावाक्षश्चीनशूकरौ ॥२३॥ पारावतः कुक्कुटाण्डो जालशालजदर्दुराः। कुरुविन्दो नन्दिमुखो हालो वरकराधनौ ॥२४॥ रक्तशूको रक्तशालिमहतः शालितण्डुलौ । कलामाः कलमा भूम्नि नाकलम्बिश्च गारुडः ॥२५॥ शकुना हृतपर्यायो राजहंसार्थ इत्यपि । दीर्घशूको लम्बशूके रोध्रशूकस्तु तत्समे ॥२६॥ शुकेथ तूर्णकः शीघ्रपाके थाश्वयुजश्च सः । शङ्खशूकः शङ्खसमे मुक्तासहशतण्डुले ॥२७॥ मौक्तिकोथो तैलिकः स्यात्तैलासी चाथ लाहनः । सीराकृष्टनितिभवः कर्दमः कर्दमोद्भवः ॥२८॥ लोह तालेतिकठिनतण्डुलः पुण्ड्रकः पुनः। पुण्डरीकनिभः पाण्डुः पाण्डुरोप्यर्थ गौरकः ॥२६॥ हरिद्राभः प्रमोदस्तु प्रह्लादश्वाथ सारिवः । 'सारिवाभः पुण्डरीकपृष्ठः श्वेतोत्पलोप्यथ ॥३०॥
शन रान B P पीतकेदारB ३ कांगुकौ ० कांयुकौर ४ ब ० ५ को B रशी B नालोBEगोB, शारीवाभः सारिकाम:B. TRO
Page #201
--------------------------------------------------------------------------
________________
१३६
केशवकृतः कल्पद्रुकोशः
४
सुरामुखः कृष्णमुख' तण्डुलोथ सुगन्धिकः । गन्धशालिरथोशीतभीरुः शीतविनाश्यपि ॥३१॥ तपनीयोऽथ पुष्पाण्डः स च कोमलतण्डुलः । स्यान्महामदकारी तु मह रूषक इत्यपि ॥ ३२॥ दीर्घनाला लम्वनाले मदकारी तु रूषकः । स्वर्णशालिः काञ्चनः स्यात्पतङ्गः कुङ्कुमाकृतिः ॥३३॥ हायनः कुशवाकः स्यादुघटप्रच्छोथ षष्टिकाः । षष्टिरात्रेण ये क्षेत्रे परिपक्का भवन्ति ते ॥ ३४ ॥ एवमेव व्रीहयोऽपि समुन्नेया यथाक्रमम् । श्यामाकः श्यामकोऽपि स्यादविपर्यायतः प्रियः * ॥३५॥ स्त्रीबीजः सुकुमारश्च तृणबीजोत्तमश्च सः । राजधान्यं पुनः क्लीबे क्षेत्रजो वनजश्च सः ॥ ३६ ॥ द्विविधो हस्तिश्यामोऽथ प्रियङ्गुः पीततण्डुलः । रागी च कङ्गुः कणिशेो लाञ्छना बहुकाणिशः॥३७॥ स्यात् स्त्रियां कंगुनी कृष्णा मधुका शैौकिकाचसा । रक्ता पीता तु शुमटी सैव स्यादथ चीनकः ॥ ३८ ॥ स्त्रियां स्यान्माधवी सैव काकपर्यायकंगुनी । "कोरदूषः कोद्रवः स्यादुद्दाला वनकोद्रवे ॥ ३६ ॥
१ मुखस्त B २ रुष ६ साया B ७ शमठी B = कौर B.
शेषB ३ द्घोटपुत्रे BC ४ काKC ५ निय: KO पुन: B
Page #202
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः मदनाङ्गो देशदेशसंभवो भिन्नजातिकः। श्यामाकः कोद्रवः'कंगुनीवारो मकरः कुली ॥४०॥ तृणधान्यान्यमून्येके सरागीण्यथ कञ्चुकी । धान्यराजस्तीक्ष्णशूको हयपर्यायवल्लभः ॥४१॥ यवो मेध्यान्नपर्यायो हविष्यः शितशूककः । दिव्योक्षतस्तीक्ष्णशूकः पवित्र स्त्यक्तुरित्यपि ॥४२॥ "स्तोकः स्तोक्यश्च हरिते द्विविधोऽपि प्रकीर्तितः । शूकमुण्डोऽशुकमुण्डो गोधूमः स च वंशजः ॥४३॥ वंशधान्यं वंशबीजो यवपर्यायसंभवः । गोधूमः सुमना पूपः क्षीरी निस्तुष इत्यपि ॥४॥ रसालश्चाथ तद्भदाः स्त्रियां नान्दीमुखीत्यपि । मधूली हंसवाजीककाष्ठकाद्याश्च तद्विधाः ॥४॥ बृहन्तो लघवश्वाथ यावनालः स्त्रियां पुमान् । दीर्घनाला यवनलः शिखरी वृन्ततण्डुलः ॥४६॥ क्षेत्रेरिनुपर्यायपत्रो दीर्घशरश्च सः । योनली बीजपुष्पी च जूर्णा जुर्णिश्च जारिणी॥४७॥ जारिर्जरिदॆवधान्यं धवलेतरतण्डुलः । नक्षत्रकूरस्तारः स्याद्वृत्तो मौक्तिकतण्डुलः ॥४८॥
। कुङ्गुर २ सित ३ ः सक्तुBK ४ तोकस्तोक्मश्च तोकस्तक्मश्वः १ यूपः यूमः ६ तद्धिदाः ७ वृत्त वृत: ८ णि ६ धवलातार धवले तार
१८
Page #203
--------------------------------------------------------------------------
________________
१३८ केशवकृतः कल्पद्रुकोशः रक्तकुस्तुंवरो रक्ते'तूबरो वर इत्यपि । बृहती काण्डकणिशा श्वेतरक्तविभेदतः ॥४॥ राजपर्यायजूर्णाह्वा वाजरिश्चाथ वर्चटः । मञ्चूको मकरो मल्लः क्षुडोस्मिन्मणि की स्त्रियाम् ॥५०॥ अस्त्री कणिशकिंसारु सस्यशूकं नपुंसकम् । अथ स्याच्छिम्बिजं मुद्गः सूपमुख्यो रसोत्तमः ॥५१॥ भुक्तिप्रदो हयानन्दो भूफलस्तत्र चासिते । वासन्तेऽपि च लोभ्यः स्यात्सुराष्ट्रोत्थोथ पीतके ॥२॥ प्रवेलशारदजया नीले हरितशाखिको । वसुर्वनाखुःखण्डीरो हरिमन्थश्च धूसरः ॥५३॥ वनजे तु कुलीनः स्यादुरकेऽपि निगूढकः । माषो बली बीजवरः कामार्थश्च पुरीषणः ॥५४॥ वृषाकरो धान्यवीरः कुरुविन्दोऽपि मांसलः । पित्र्यो' बलाढ्यः काचराजपदात् माषो परो लघुः ॥५५॥ चणस्तु हरिमन्थः स्यात्कञ्चुकी कृष्णकञ्चुकः । बालभोज्यो वाजिभक्ष्यः सुगन्धस्त्रिविधश्च सः ॥५६॥ धूसरः श्वेतकृष्णश्च मकुष्टस्तु'मयुष्टकः । कृमीरेलको वनमुद्गो वल्लीमुद्गोऽमृतोऽपि च ॥५७॥
१ तूम्बरी २ चट:B चर्चटः ३ जुद्रो दा ४ काB५ रूB ६ ब्युः ७ बुक ८ द्वरको इति पाठः स्यात् ६ तनःB १० बलानः। ११ मपुरकःB २२ कृमीणको
Page #204
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
सूरो मसूरो मङ्गल्यो रक्तपर्यायदालिकः । पृथुकल्याण' गुडतो बीजः कृष्णे वसन्तकः ॥५८॥ कलायो मण्डचणको हरेणुश्च द्वयोः पुनः । सतीनकः सतीलेऽपि 'कलापश्चापि पुंस्ययम् ॥ ५६ ॥ शमनो नालकः 'कण्ठी द्वयोर्लङ्का तु रूक्षणा | कराला त्रिपुरापिस्यात्का 'रिडका चात्मिका च सा ॥ ६० श्राढकी तुवरी वर्णकरा वीरभुजा च सा । वृत्तबीजा पीतपुष्पा वंश पर्यायसंभवा ॥ ६१ ॥ नान्दीमुखा राजमाषश्च वलो वर्वरो स्त्रियाम् । पावकश्चापि कुल्माषः श्वेतवर्णोऽपरा स्त्रियाम् ॥६२॥ श्वेतवृन्ता कृष्णवृन्ता श्वेतादिवर्णभेदतः । कुलत्थिका रक्तवृन्ता कृष्णवृन्तः कुलत्थकः ॥६३॥ क्षवः क्षुधाधिजनना मधुरः सुकुमारकः । वृत्तबीजो दीर्घशिम्बी चपलोप्यथ नेः परः ॥६४॥ पावः स्याच्छितिशिम्बिश्ववल्ली बहुविधश्च सः । माध्वीकः श्वेतनिष्पावः स्यात्स्त्रियां मधुशर्करा ॥६५॥
9
१३६
१ गडB १ कृष्णो B ३ कलापो B ४ सतीना B ५ कलायB ६ कंटीयोलङ्का शुण्ठीद्वयोलङ्का B ७ लB ८ त्रिपुटेति पाठः स्यात् ६ण्डीKB १० पर्याय ११ श्रखलो B १२ वर्षटोK वर्षच B १३ यावक १४ ताभिBC भाविK १५ वल्लोKC
Page #205
--------------------------------------------------------------------------
________________
१४० केशवकृतः कल्पद्रुकोशः पलंकषा स्थूलशिम्बी वृत्ता मधुसिता सिता। नन्दिजः कटुनिष्पावः कर्बुरो वनसंभवे ॥६६॥ काकाण्डोऽथ तिलो हव्यो देवर्षिपितृवल्लभः । होमधान्यं पवित्रं स्यात् पापघ्नः पितृतर्पणः ॥६७॥ पूतधान्यं जतिलस्तु वनजे स तु निष्फलः । तिलात्पेजश्च पिञ्जश्च स तु ज्ञेयश्चतुर्विधः ॥६॥ गोमूत्रसंनिभः कृष्णः श्वेतः कर्वर इत्यपि । वज्रपर्यायपुष्पार्थ स्यात्तत्र तिलपुष्पके ॥६६॥ अतसीपिच्छला देवी मदगन्धा मदोत्कटा । उमा नुमा हैमवती सुतीक्ष्णा नीलपुष्प्यपि ॥७॥ "कसी त्वा सुरी राजी तीक्ष्णगन्धा मधूलिका । पुंसि क्षवः चुतो रक्तसर्षपो राजसर्षपः ॥७॥ पुंसि क्षुधान्नभिजनः क्षुताभिजननः स च । राजिका कृष्णिका चाथ सिद्धः सिद्धप्रयोजनः ॥७२॥ सर्षपः साधनो भूतनाशनः सितसर्षपः। कटुतैलः सरिषपो गौरः सिद्धार्थ इत्यपि ॥७३॥ मङ्गल्योऽपि च केशारिरथ स्यात्तिलकल्कके । पललं तिलचूर्णे तु पिष्टकं तिल किटके ॥७॥
१ कडुरोB २ 4:30 ३ पिच्छिलाB ४ अतसीB ५ घुधाभिजनन इतिपाठः स्यात् १ करके
Page #206
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
पिण्याकः पुंस्यथ खलिर्निस्नेहस्तिलकल्कजः । afe धान्यकोशोना स्त्रियां स्यात्सस्यमञ्जरी ॥ ७५ ॥ सस्यार्थाच्छीर्षपर्यायं न स्त्रियां शूकमित्यपि । श्लक्ष्णतीच्णाग्रके चाथ शाल्याद्या निस्तुषीकृताः ॥ ७६॥ त्रिः कृत्वः कण्डिताः शुद्धास्तण्डुला श्रथ पुंस्यमी । बहुत्वे शालयेो 'भ्रष्टा लाजा अथ तथा यवाः ॥७७॥ धाना श्रार्द्रा वीयस्तु भ्रष्टा श्रत्यन्तकण्डिताः । पृथुकश्चिपिटास्तेस्युर्गोधूमाः स्युस्तथाविधाः ॥७८॥ लुंबिका तुलुक भ्रष्टाः शिम्बिधान्यस्य शिम्बयः। श्रर्द्धस्विन्नास्तु कुल्माशाः कण्डनादिक्रियां विना ॥७६॥ शिविः शिंवी सिविः सिंवी सिवा सिंवा शिमिस्त्रियः । धान्यान्माता च कोशोऽथ समूहे धान्यसंभवे ॥ ८० ॥
पिस्तम्बकरिर्गुच्छो' वालस्त्रिष्वपि चास्त्रियाम् । "काण्डेऽफले पलालोऽस्त्री पलोथापि कडङ्गरे ॥८१॥
१४१
सं क्लीबे वसेरुः स्यादस्त्रियामथ पुष्कसः । पुंसि स्यादथ धान्यत्वक तुषः पुंस्यथ च स्त्रियाम् ॥८२॥ दालिर्दाली चणादीनां स्फोरो नरि यवोद्भवे । पिष्टे सक्तुः पूर्णकः स्यादापूपः परकोऽस्त्रियाम् ॥८३॥
१ भृष्टा इति स्यात् २ गौंB ३ उलुकाB ४ शिंवा शिमी स्त्रियाम् B ५ नाच B ६ नालB ७ काण्डफले B ८ चास्त्रिषाम् B & पूर्णको KC
Page #207
--------------------------------------------------------------------------
________________
१४२ केशवकृतः कल्पद्रुकोशः विकसो वापि गोधूमसंभवे समिता स्त्रियाम् । स्फोटे गोधूमजे स्थूली कणिका यावनालजे ॥४॥ चणोत्थे वेसवारो ना पिष्टं माषभवे न ना । सर्व स्याच्चाक्रिकं चूर्णं शिलापिष्टे तु पिष्टिका ॥८॥ त्रिष्वम्बुना विना पक्को भ्रष्टः पुंसि भरूजकः । भरुजः क्लेदितभ्रष्ट उद्दषः परिवाटिका ॥८६॥ खदिका स्त्र्यथ धानानां श्लक्ष्णचूर्णेषु सक्तवः । तत्र मन्थो घृतमधुद्राक्षेत्रसमिश्रितः ॥७॥ तस्मिञ्जलविमिश्रे तु चिकणो मसृणोऽपि च । दना संमिश्रितं तत्र करम्भः स्यादतः परम् ॥८॥ शिंबिधान्यं जलक्लिन्न साङ्करं मणिरूढकम् । त्रिषु रिद्धं त्वावसितमृद्धं वृद्धं समृद्धकम् ॥६॥ प्रणीतमुपसम्पन्न प्रशस्तं च सुसंस्कृतम् । धान्ये बृहति संपन्नमयोगं मुसलोऽस्त्रियाम् ॥१०॥ मुशलोप्यथ कण्डन्यामुदुल्लूभ्यां खलस्त्रिषु । स्यात् क्लीबे पवनं शूर्प सूर्प प्रस्फोटनं पुनः ॥११॥ त्रिषु वस्तुनि तत्पूते शोधितं नित्सीकृतम् । फुल्लफालस्तु तद्वाते स्त्रियां क्लीबे तु चालनी ॥२॥
, स्थलीB २ भ्राड्रपक्के भ्रष्टा ३ भहतः क्वेदितो ॥ विदूषः परिवादिकाः परिकार
Page #208
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः १४३ . अस्त्रियां तितउ क्लीबे परीपवनमित्यपि । स्यात्तद्वत्पारिपवनं'पावीरश्चापि पुंस्ययम् ॥३॥ प्रस्थोऽस्त्रियां स्त्रियां पाली पालिश्चापि स्त्रियामथ । स्यात्कटस्त्रिष्वलिञ्जो ना प्रसेवः स्यूत इत्यपि ॥४॥ 'कण्डोलः पिटकः पुंसि स्त्री शाला सूदपाकयोः । स्त्रियां रसवती तत्राध्यक्षः पौरोगवस्त्रिषु ॥६५॥ सूपकारो वल्लवः स्यात्सूदोप्यारालिकः पुनः । गुणश्रीदनिकोथ स्याद्भक्षपर्यायकारके ॥६६॥ श्रापूपिकः कान्दविकः क्लीबेश्मन्तकमित्यपि । उदोध्यानं व धानं च हानं षण चुल्यपि स्त्रियाम् ॥१७॥ तथा चुल्लिरपि ज्ञेया तद्वत्साधिश्रयण्यपि । अन्तिकाथ हसन्ती तु हसन्यङ्गारधानिका ॥८॥ अङ्गारात्पात्री शकटी क्लीबेऽलातं तथोल्मुकम् । तत्सामिज्वलिते काष्ठे सधूमेथ विधूमके ॥६६॥ अङ्गारङ्गालो निर्वाणे कोकिलो लाहकोऽपि च । भ्राष्ट्राम्बरीषौ द्वावस्त्री स्त्रियां कन्दुःस्थितो नले ॥१०॥ घृतादिना क्लेदिनि स्यात्कटाहस्त्रिष्वलिञ्जरः । अस्त्रियां पिठरं कुण्ड क्लीब श्रास्था ल्युखे स्त्रियौ ॥१०१॥
, पाटीरRC २ कडोल:KC ३ कादम्बिक:B ४ पूमान्तक तत्सामीप्यादिपडितद्वयंर पुस्तके नास्ति ६ स्थिते नलेB
५ विभूमेषसधूमके लेदितेB ८ क्युके
Page #209
--------------------------------------------------------------------------
________________
૨૨૨
केशवकृतः कल्पद्रुकोशः
चरुः पुमान्स्त्रियां नन्दानन्दिशलूर्गलन्तिका । वर्द्धनी करकः पुंसि घटोऽस्त्री कलशो द्वयोः ॥१०२॥ कुम्भश्च कलसेोऽपि स्यात्करीरोऽपि कुटोऽस्त्रियाम् । निपोप्यथ स्त्रियां पारी दोहनी रोहणीति च ॥ १०३ ॥ तुम्बा निलिम्पा क्लोबे स्यान्निपानमपि वा स्त्रियाम् ।
लिञ्जरो मणिश्चापि न द्वयोः स्यादुदञ्चनम् ॥१०४॥ करङ्को नारिकेलस्य कटाहः कुठरो द्वयोः । वर्द्धमानः शरावेऽस्त्री माञ्शाला जिरोष्यथ ॥ १०५ ॥ ऋजीषं स्याहचीषं च क्लीबे स्यात्पिष्टपाककृत् । कंसेोऽस्त्री चषकः पानभाजनेपि स्त्रियां च षण ॥ १०६ ॥ स्थालं पात्रममत्रं स्यात् क्लीवेथापि स्त्रियां करिः । दविदव' कंविरपि दारुहस्तः कडच्छकः ॥१०७॥ तर्दृः स्त्रियां काष्ठलोही शतर्द्धा स्यादथापरा । स्यात् पल्लिका कुन्तलिका दध्यादिच्छेदिनी तु या ॥ १०८ ॥ श्रथ स्त्रियां कुतूः कृत्तेः स्नेहपर्यायभाजनम् ।
* सैवाल्पा कुतुपः पुंसि क्लृप्ता ऽसंस्कृतचर्मणा ॥ १०६॥ संस्कृतेन दृतिः पुंसि खल्लो स्यालूश्च चर्मणा ।
करपात्री चाथ मेथा मन्थः स्यान्मन्थदण्डकः ॥११०॥
१ कुवि B २ शलर्दी KC ३ पीलका KC ४ KC ५ सैव स्थास्कुतुप: B ६ प्रांB ७ स्त्र्यत्कृत B
Page #210
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
क्षुब्धस्तदर्गले तु स्यात्कुठरोप्यथ मर्कटी । स्त्रियां प्रत्यर्गले नेत्रं क्लीवे व्यावर्त्तनं च तत् ॥ १११ ॥ मूलकन्दकरीराग्रफल' काण्डविरूढकैः । त्वक पत्रककैरेवं शाको दशविधः स्मृतः ॥ ११२ ॥ स्वदनं व्यञ्जनं क्लीवे तेमनं स्यादजामिकृत् । मूलarsat नीलकण्ठो मृत्तारः कन्दमूलकः ॥ ११३ ॥ हस्तिदन्तः शङ्खमूलो हरित्पर्णः सितोऽपि च । रुचिरोथ स्थूलमूलः स च चाणक्यमूलकः ॥११४॥ विष्णुगुप्तो महाकन्दो वालेया मरुसम्भवः । शालाककटुकश्चापि कौटिल्यश्चाथ गृञ्जनः ॥११५॥ यवनेष्टः शिरामूलो ग्रन्थिमूलोऽपि वर्तुलः । शिखाकन्दः पिण्डमूलो' गजाण्डः पिण्डकः पुनः ॥ ११६ ॥ अथ षण गर्जरं पीतमूलं स्यात्पीतकन्दकम् । सुम्लं स्वादुकन्दं च नारङ्गमथ शिशुकः ॥११७॥ हरिच्छाकः शाकपत्रः सुपत्रश्चोपदंशकः । बहुमूलो दशमूलः "कामलच्छद इत्यपि ॥ ११८ ॥ तीक्ष्णमूलो नीलशिग्रौ तीक्ष्णगन्धो जनप्रियः । शोभाञ्जनस्तत्र कृष्णे रुचिराञ्जन इत्यपि ॥ ११६॥
१ काण्डापिकाढकैः B २ खदनं व्यञ्जनं B ३ गजाङ्गः B तीक्ष्णगन्ध इत्यारभ्य श्वेतशिप्रावित्यन्तं B पुस्तके नास्ति ।
१६
१४५
४ कामच्छादं B
५
Page #211
--------------------------------------------------------------------------
________________
१४६
केशवकृतः कल्पद्रुकोशः
मुखामादः श्वेतशिौ मुखभङ्गश्च रोचनः । सुमूलः श्वेतमरिचस्तीक्ष्णः स्यादथ रक्तके ॥१२०॥ मधुरो मधुशिग्रुः स्यात्सुगन्धो बहुलच्छदः । श्रपि केसरिपर्यायोप्यथ वेणुर्महाबलः ॥ १२१ ॥ तृणकेतुर्यवफलो वंशः कर्मार इत्यपि । शतपर्वा दृढग्रन्थिर्मसूरोप्याढकीफलः ॥ १२२॥ सारशून्यो मस्करः स्यात्त्वकसारोऽपि धनुद्रुमः । त्वचिसारोपि तद्वत्स्यात् तेजना रम्भ इत्यपि ॥ १२३॥ सच्छिद्रा: कीचकास्ते स्युर्ये स्वनन्त्यनिलेरिताः । 'भोरटं पूरणं वंशात्तन्मूलेथ तदङ्करे ॥ १२४॥
स्त्री करीरो वंशानं तद् ग्रन्थौ तु द्वयोः परुः । पर्वा स्त्री काण्डसन्धिर्ना परुः पारु त्वगस्य तु ॥ १२५ ॥ तमालः पुंसि चाथ स्यान्मृदुपर्वा तु वेत्रकः । योगिदण्डः सुदण्डोऽथ माकन्दी बहुमूलिका ॥ १२६ ॥ मदनी गन्धमूली स्याद्राका विशदमूलिका । सौली वनहरिद्रायां वनारिष्टाथ पेडका ॥ १२७॥ 'वन्यार्द्रकाथो रसोने लशुनो 'रशुनोऽस्त्रियाम् । उग्रगन्धो म्लेच्छकन्दो भूतघ्नः षण्महौषधम् ॥१२८॥
१ मोरटंB २ विषम B ३ पेडुका पेंडका B ४ वन्याद्राका B
५ लशुना B
Page #212
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः १४७ तत्र रक्त दीर्घपत्रो यवनेष्टश्च गृञ्जनः । स्थूलकन्दः पलाण्डुस्तु तीक्ष्णकन्दश्च दीपनः ॥१२६॥ मुखादूषणगन्धाह्वः शूद्रपर्यायतः प्रियः। स्त्रिया'मुल्ली कृमिहरो बहुपत्रो विरोचनः ॥१३०॥ विश्रगन्धः स च श्वेतः पीतो राजपलाण्डुकः । यवनेष्टो दीर्घपत्रो राजपर्यायतः प्रियः ॥१३१॥ कण्डूरः सूरणः कन्दो मुकन्दः स्थूलकन्दकः । दुर्नामारिवृत्त कन्दो वातारिः स्कन्दवर्धनः ॥१३२॥ रुव्यकन्दस्तीब्रकन्दः शूरकन्दः सितोपरः। सच वन्योप्यतोन्यः स्यादकण्डूरोऽपि पूर्ववत् ॥१३३॥ अम्लिका स्वल्पविटपा सुकुमाराम्ल'नामिका । अर्थोहिताम्लिकाकन्दः फलकन्दोऽपि चेष्यते ॥१३४॥ मुखालुमण्डपारोही दीर्घकन्दः सुकन्दकः । स्यात्स्वादुस्थूलवत्सेभ्यः कन्दः स्यादथ रोमशः ॥१३५॥ पिण्डालुप्रैथिलः पिण्डकन्दस्ताम्बूलपत्रकः । लोमशः पित्तकोपि स्यान्नानाकन्दोऽथ लोहिते॥१३६॥ रक्तपिण्डो लोहितालुः कासकन्दस्तु कन्दिलः । विशालपत्रालुः स्यात्कासालुः स्यादथापि च ॥१३७॥
। मूल्लीB २ पुत्रो B ३ वृत्र RC ४ नासिका RC नाडिका B ५ भंडपा B
Page #213
--------------------------------------------------------------------------
________________
.. १४८ केशवकृतः कल्पद्रुकोशः
कर्कोटिका तु कूष्माण्डी कुम्भाण्डी स्याबृहद्वला । मृदङ्गकुम्भपुष्पेभ्यः फला स्यात्सुफलापि च ॥१३८॥ गोरक्षतुम्बी गोरक्षी 'नाधाला दुर्घटाया। क्षीरतुम्बी दीर्घफला परीवृत्तफला च सा ॥१३६॥ महाफला दुग्धबीजा दन्तबीजा पयखिनी ।
अलावुः स्यान्महावल्ली श्रमती सापि चेत्कटुः ॥१४॥ स्त्रीक्ष्वाकुः क्षत्रियवरा दीर्घवीजाथ भूद्भवा । 'वल्मीकोत्था भूमितुम्बी शक्र चापोद्भवा च सा॥१४१॥ नागतुम्बी दिव्यतुम्बी देव्यथ श्यामबीजिनी। स्याञ्चित्तमांसमधुरवृत्तभ्यः फलिनी च सा ॥१४२॥ घृणायाश्चित्रवल्ली स्यात् कलिङ्गी रक्त बीजका । चीनाकी चीनकी चीना तिन्दुकी तिन्दिसी च सा ॥१४३॥ कोशातकी खादुफला जालिनी कर्कशच्छदा । कर्कोटकी पीतपुष्पा स्या दीर्घधारयोः फला ॥१४४॥ धामार्गवः पुमान् पोषानको बहुविधा च सा । श्रन्या हस्तिबृहग्राम्यकोशातक्यथमण्डपी ॥१४५॥ पटोलीदीर्घमधुरशिखिस्वादुभ्य एव सा । स्यात्पटोलं राजफलं तन्मूलं रम्यकं पुनः ॥१४६॥
१ नाघाला B २ परावृत्त ३ स्यालावुःB ४ चराB ५ वाल्मीB पायोKCS ७ बीजिकाB हीर्घाधारयोः कलाB | कोषातकीB १० पटोलीत्यादिपक्तिद्वयं KCS पुस्तकेषु न दृश्यते।
Page #214
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः १४६ द्विविधा फलभेदेन काकाण्डी कोलपालिका। पर्यपालिका खटवा खट्वाङ्गी दधिपुष्प्यपि ॥१४॥ असिपर्यायशिम्ब्यर्था सुशिम्बी'स्थलशिम्बिका । कारवल्ली तु कटुका चीरी पत्रा कठिल्लका ॥१४६॥ सितपुष्टाम्बुसूक्ष्माभ्यां वल्ली कण्टफलाप्यथ । कर्कोटकी स्वादुफला मनोज्ञा च मनस्विनी ॥१४७॥ वोधना बन्ध्यकर्कोटी देवी कण्टफलाप्यथ । व्याघी कण्टलता व्याली मांसी चाखुनखी मृगी ॥१४८॥ मार्जारिण्यथ विम्बी तु तुण्डी रक्तफला च सा । अधरोष्ठफला पीलुपी सा रुचिरात्फला ॥१४६॥ कटुस्वादुफला द्वधा ग्रामतः पविका तुसा। मण्डपी कलिका शिम्बी कलिनी नखपूर्विका ॥१५०॥ निःपावी स्याद्गुच्छफला फलिनी चिपिटा चसा। विशालाप्यथ वार्ताकी वृन्ताकी कण्टपत्रिका ॥१५१॥ कटालुमासलफला शाकश्रेष्ठा च कटफला। . महोटिका च निद्रालुव॑न्ताकी महती च सा ॥१५२॥ चित्रफला कण्टकिनी जनप्रियफला पुनः । रक्तनीलमिश्रवर्णश्वेतेभ्यः फलसंज्ञका ॥१५३॥
स्थलB२पान्त्रा कटिल्लिकाB ३ चB४ शिम्बकिलिनीBजिकाB
Page #215
--------------------------------------------------------------------------
________________
१५०
केशवकृतः कल्पडुकोशः
वाति' गोपि वार्ताकी वार्त्ताको वातिगो 'पि च । वार्तापि हिङ्गुली भारटी वृन्ताको वातिकश्च सः ॥ १५६ ॥ वार्त्ताश्च द्वयोश्चैव भतकी बङ्गकी च षण् । डङ्गरिः स्त्री' गण्डरिः स्याद्दीर्घेर्वारुश्च गण्डरी ॥ १५७॥ गजदन्तफला नाग' शुण्ड्यथेो वृत्तकर्कटी । सा खरत्वक् फलातिक्तषडू खाङ्कितसत्फला ॥१५८ ॥ मधुपाकफलाथ स्यादथच्छर्दालु कर्कटी । पीनसा स्यात्कटुदला त्रपुस्या संनिका पुनः ॥१५६॥ पिलोमशकाडा स्याद्वस्तिपर्णी च मूत्रला । 'कन्दा लुत्रपुषी 'पीतपुष्पी बहुफलापि च ॥ १६०॥ सैव को 'शफलापि स्यादर्वारुस्तु कर्कटी । उर्वारुरपि चेर्वास्यलपुत्री च रोमशा ॥ १६९ ॥ स्थूलतोयहस्तिदन्तपर्यायेभ्यः फला च सा ।
१०
.१३.
१
शारदी वामुकी स्निग्धफला बहुफला च सा ॥ १६२॥ क्षेत्रकर्कटिका चैव मधुरार्थात्फलार्थका । सुचित्रा चिर्भिटी चित्रफलाथ क्षेत्रचिर्भिटी ॥ १६३॥ १६ पथ्या पाण्डुफला चिर्भिटिका रोचनतः फला । मध्यपीतफला सैव चिक्कणान्तः फलद्रवा ॥१६४॥
१ वातिङ्गणो B २ वातिकः पुनः B ३ वङ्गकं च ४ गण्डरीश्च B ५ डङ्गरी B ६ शुण्ठ्यB ७ तिक्ताषडू खाङ्कितमस्तका ८ नुKC तुB 8 स्याद्रक्तफला त्रापुस्या संत्रिकाB १० कण्टालुB ११ दीत वीत १२ काराफला १३ व १४ कला १५ वासुकी १६ पथ्येत्यादिपङ्क्ति चतुष्टयं B पुस्तके नास्ति ।
Page #216
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकेोशः
।
कर्कट्यथ मृगाक्षी तु श्वेतपुष्पा मृगादिनी । मृगेर्वारुश्चित्रवल्ली कट्फला लघुचिर्भिटी ॥१६५॥ कपिलाती बहुफला मृगचिर्भिटिका च सा । मृगेक्षणा चित्रफला देवी पथ्यामरुद्भवा ॥ १६६ ॥ या 'चीर्णमर्कटी त्वन्या राजकर्कटिका पुनः । श्रीफली' पूजितः पत्रफला बहुफला च सा ॥१६७॥ सुषवीकारवीक्षुद्रकारवीकन्दतोलता ।
थापरे पत्रशाका वास्तू को वास्तुको स्त्रियाम् ॥१६८॥ चक्रवर्ती राजशाकः शाकराजः पुनः स्त्रियाम् । दलाम्लं चुक्रवास्तूकं लिकुचं स्यादथ स्त्रियाम् ॥ १६६ ॥ दलालोहिता चिल्ली मृदुतारचिरार्थतः । पत्रा स्त्रियां वास्तुकी साश्वचिल्ल्यथ सुपत्रिका ॥ १७०॥ क्षुरपत्री पलाक्या स्यात्पालक्या ग्राम्यवल्लभा । मधुरा स्नेहपत्रार्था राजार्थागिरिशाकिनी ॥ १७१ ॥ पालक्या नागपालक्या मदशाकस्तु मोहिनी | उपोदकी कलम्बी च पिच्छिला पिच्छिलच्छदा ॥ १७२ ॥ विशाला मूलयोती तुवरिः शाकटपोतिका । क्षुद्रवल्ली कलंडुस्तु घोली स्यात्कम्बलालुका ॥ १७३॥
१ स्याच्चीन B २ पूवितः B ३ दलांगू B
१५१
४ मोदिनी B
Page #217
--------------------------------------------------------------------------
________________
१५२ केशवकृतः कल्पद्रुकोशः जीवन्ती स्त्री रक्तनालस्ताम्रपत्रः सनालकः । शाकवीरो जीवशाको मेषोऽथ षण सुगन्धिकम् ॥१७॥ गौरं स्वर्ण गन्धशाकं कटु'शृङ्गाटमित्यपि । भूवारिजं वर्णशाकः शिग्रुपत्राणि जीवनी ॥१७३॥ तर्कारी वसुकः पद्मा वर्षाभूश्चैव फञ्जिका । तण्डुलीयकचाङ्गेरीकुसुम्भराजिसर्षपाः ॥१७४॥ कुडा तिन्दुकः फेडा त्रिपुटाद्याः क्रमादमी । पत्रशाका अङ्करितं शिम्बिधान्यं विरूढकम् ॥१७॥ भूमिस्फोटस्तु कवकं छत्राकं स्याच्छिलीन्ध्रकम् । सैन्धवोऽस्त्री शीतशिवं नादेयः सितसिन्धुजम् ॥१७६॥ पटूत्तर वरं शुद्धं धौतेयं च शिलात्मजम् । विमलं मणिमन्थं स्या'च्छिवं भाष्यं पचा स्त्रियाम् ॥१७७ सौवर्चलं हृद्यगन्धं रुचिकं तिलकं पुनः । जरणं कृष्णलवण मक्ष्यं कोद्रविकं पुनः ॥१७॥ रुच्यं स्यादथ नीलं षण् काचकोचोद्भवं पुनः । गालक्यजं हृद्यगन्धं कुरुविन्दमथो विडम् ॥१७॥ खण्डं द्राविडकं क्षारं कृतकं धूर्तमासुरम् । सुपाक्यमथ शुभ्रं तु महारम् च"संवरम् ॥१८०॥
१ शृङ्गारB २ शिम्ब ३ शितिशिग्रुजम् ४ च्छिम्बमाषB रुचितं रुचकB ६ मत्स्य B ७ काचः काचोद्भवःपुनःBB पालक्यजB | कवक १०सांवरम् सावरम्
Page #218
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
पृथ्वीजं गण्डलवणमथान्यल्लवणाब्धिजम् । शिवं वशिरमतीवं सामुद्रमथ 'वार्मयम् ॥ १८९ ॥ * द्रौणेयं वारिजं चापि त्रिकूटलवणं पुनः ।
थोरं सार्वगणं संसर्गलवणार्थकम् ॥१८२॥ स्यान्मिश्रं बहुलवण मथौर्वसहमैरिणम् । वसुपांशु च वसुकं पांव रोमकं पुनः ॥ १८३॥ उद्भवं चोषरमथ स्त्रियां शुण्ठी महौषधम् । कटूषणं कटुग्रन्थि नागरं विश्वभेषजम् ॥ १८४ ॥ कटुभङ्ग ं विश्वमथ शृङ्गवेरार्द्रके पुनः । सौपर्ण गुल्ममूलं स्यात्कफारिकन्दरं वरम् ॥१८५॥ सैकतेष्टमनूपोत्थं महीजमथ कोलकम् ।
मरीचं मरिचं चापि मिरीचं मिरिचं पुनः ॥ १८६॥ यवनेष्ट ं वृत्तफलं शाकाङ्ग धर्मपत्तनम् ।
"ε
१०
'वल्लीजमूषणं वीरं पलितं कटुकं च तत् ॥ १८७॥ कृष्णं मृष्टं सर्वहितं कफवैर्यथ तत्सिते ।
वश्यंकरं च बहुलं वालकं चन्द्रकं च तत् ॥ १८८॥ धान्याकं धान्यकं धान्य धान्येयं धनिकं समम् ।
१५३
११
१ वार्भयम् B ६ चरम् ७ कौलकम् B १० वलीज B ११ धानेयं B
K
२०
१२ उरुवरुर्ना वरी स्त्री छत्रधान्यं वितुन्नकम् ॥ १८६॥
9
२ द्रोणेय B ३ सावगणं B
४ बहुलवण B ५ रौमकं B ८ शाकाद्यं B 8 धर्बपत्तनम् KC धार्मपात्तनम् B १२ उरुर्षरुनीवरी B
Page #219
--------------------------------------------------------------------------
________________
१५४ केशवकृतः कल्पद्रुकोशः पुंसि क्लीबे शालियोग्यः सुगन्धिः सूक्ष्मपत्रकः । जनप्रियो बीजधान्यं धान्यं बीजश्च वेधकम् ॥१०॥ 'मागधो जरणो दीप्यो जीर्णो जीरकजीरणौ। बह्निसस्योप्यजाजी स्त्री श्वेतायाम् तत्र वै कणा ॥११॥ कणजीरो दीर्घकणा सुगन्धा तु सितेतरा । बहुगन्धा कालमेषी शाली काश्मीरजीरका ॥१२॥ भेदिनीवान्तिशोधिन्यौ वर्षाकाल्यथ जीरिणी । स्यात्स्थूल जीरके कृष्णे दीप्या काल्युपकुञ्चिका ॥१ ॥ पृथ्वी स्थूलकणा चापि मनोज्ञा पृथुरित्यथ । मेथिनी दीपनी मेथी बहुपत्रा च बेधिनी ॥१६४॥ वल्लरी चन्द्रिका गन्धफला मन्था च कौरवी । पीतबीजा मिश्रपुष्पा कञ्चुकाप्यथ दीर्घका ॥१६॥ पृथ्वीका कवरी हिङ्गपत्री चापि तथा पृथुः । दार्वी पत्नी दारुपत्नी विल्की वाष्प्यथ रामढम् ॥१६६॥ "श्रारूढगन्धं जरणं भेदनं सूप'दीपनम् । सहस्रवेधिरक्षोन सूपाङ्गं जन्तुनाशनम् ॥१६७॥ १ धान्यबीजं च B २ मामधोजरणत्यादितः पूर्व मागधीकालमेषी च शालीकाश्मीरजीरकेति पुस्तके दृश्यते ३ बहुगन्धेत्यादिपङ्क्तिद्वयस्य स्थाने बहुगन्धातिशोधिन्यौ वर्षाकाल्यथ जारिणीत्येकैव पक्तिःB पुस्तके समुपलभ्यते ४ स्थूलीB मनालाB ६ पत्री च बोधिनीB ७ कुञ्चिका ८ पृथिकाB ६ तन्वी १० विल्की वाप्वथ विल्वी बाष्प्यथर ११ पागूढB १२ भूपनम्।
Page #220
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः १५५ उग्रवीर्य च'वाहीकं हिङ्गुदीप्ता स्त्रियां पुनः। भूतारिरुपगन्धा स्यादथ स्यात् हिङ्गुनाडिका ॥१६॥ पलाशाजन्तुका वंशपत्री रामठिका च सा । स्यात्पिङ्गाह्वा सुवीर्याथ शतवेधि तु काञ्जिकम् ॥१६॥ स्त्रियां क्लीबे काञ्जिका स्त्री न स्त्रियामम्लसारकः । श्रवन्तिसोमोभिषुतो धान्या म्लश्चारनालकः ॥२००॥ *कुल्माषाभिषवोपि स्यादुन्नाह कुण्डगोलिकम् । रक्षोनमपि कुल्माषं गृहाम्लं स्यान्महारसम्॥२०१॥ .. कुञ्जनं कुलजं सिद्धसलिलं धातुनाशनम् । श्रारनालं च धान्याम्लं यवजं तु यवोदकम् ॥२०२॥ गोधूमजं तुसौवीरं तुषोत्थं तु तुषोदकम् । द्विरुत्तरं मधुगुडकाञ्जिकं मस्तु धान्य कम् ॥२०३॥ चुकं शुक्रं तदेव स्यात्कणा मधुसमत्वितम् । मधुचुक्रं न स्त्रियां स्यात्रिषु तद्वति वस्तुनि ॥२०४॥ जम्बीररसधान्याम्ला वामासं क्षौद्रभाण्डगौ। धान्याम्लसंज्ञमेवं स्यादथ वेध्याम्लवेतसः ॥२०५॥ अम्लो रसाम्लो राजाम्लः शतवेध्यम्लनायकः । अम्लसारो रक्तसारो भीमः स्याद्वीरवेतसः ॥२०६॥ । बाल्हीक २ जतुका ३ च ४ म्लंचाB ५ कल्माषाभिभवोर० ६ धान्यगम्।
७ वामासB
Page #221
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
गुल्मकेतुश्चापि भेदी वेध स्याच्छतमांसयोः । हरिद्रा' रञ्जनी स्वर्णवर्णा वर्णवती वरा ॥ २०७॥ दीर्घरागा वर्णधात्री जनेष्टा वर्णिनी च सा । पवित्रा हरिता पीता वराङ्गी शोभना शिफा ॥२०८॥ गौरी विषघ्नी मङ्गल्या निशार्था च विलासिनी । शोभा जयन्ती लक्ष्मीः स्यान्मङ्गला सुभगाह्वया ॥ २०६॥ भद्रा दारुहरिद्रान्या स्थिररागा पचपचा | कटकटेरी पर्जन्या दाव कामवती च सा ॥ २१०॥ hi कालेयकं पीतदारु कालीयपीतके । रसस्य समलस्येचोखिये कांश मला मलाः ॥ २११ ॥ विकारः फाणितगुडमत्स्यण्डी खण्डशर्करः । शिशुप्रियोरुणः खण्ड। रसजः फाणितं त षय् ॥२१२॥ श्रपि क्षुद्रगुडेोथस्याद्गुडः स्वादुश्च मोदकी । मधुरो रसपाकोत्थ काथोऽथ क्षुद्रशर्करा ॥ २९३ ॥ मत्स्यण्ड्यपि च मत्स्याडी मधुरा पिएडशर्करा । सा खण्डशर्करा चैव गुडपर्याय संभवा ॥ २१४॥
१५६
मधुपर्याय यर्था शर्कराह्नाथ खडके | तवराजः खण्डसारः खण्डजः खण्डमादकः ॥ २१५॥
१ रजनी B २ वरवर्णिनी B ३ परिता B ४ कीलीयK ५ मितामला : B ६ मोदन: B
७ स्थः B
Page #222
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
स सुधामोदकोऽथ स्यात्तवराजसमुद्भवे । खण्डे खण्डेोद्भवोद्भूतः सुधामादकतश्च सः ॥२१६॥ ससिद्धमोदकोऽपि स्यात्स चैवामृतसारजः । वर्त्तिकाश' श्चिवटकाः शर्करालिङ्गकादयः ॥ २९७॥ विकाराः खण्डजाश्चाथ सिकता तु सितोपला । श्रहिच्छत्रो 'पलाका स्याद्विकारा इतुजा मी ॥२१८॥ यावनालरसोत्थोन्यो नारिकेलीरसोद्भवः । खर्जूरीरसजस्तालीरसजेोऽपि गुडेोभवेत् ॥ २१६ ॥ शर्करा चापि सा तु स्यान्मधुजा मधुशर्करा । शीता जात्या माधवी स्यात्सोक्ता माक्षीक शर्करा ॥ २२० यावनाली हिमोत्पन्ना हिमानी हिमशर्करा । स्यात्नुद्रशर्करा क्षुद्रा गुडजा जलबिन्दुजा ॥ २२१॥ हैयङ्गवीनं 'सरजं क्षीरोत्थं दधिसंभवम् ।
मन्थजं नवनीतं स्यात्सारोत्थाभ्यञ्जनं घृतम् ॥२२२॥ सर्पिरायुस्तैजसं स्यात् म्रक्षणं स्नेहनं पुनः । अमृताहूं जीवनीयं पवित्रं नवनीतजम् ॥ २२३॥ होमोत्तमार्थं स्यादस्याघाराभिघा रणौ ।
मले घृतस्य विलयोथास्त्री तीरं तु जीवनम् ॥ २२४॥
१५७
१ श्ववटकाः B२ पलाका B ३ नारीकेला B ४ माक्षिकB ५ लचB ६ शरK दस्त्रया Bi = रकौB & स्याB
Page #223
--------------------------------------------------------------------------
________________
१५८ केशवकृतः कल्पद्रुकोशः दुग्धं प्रस्रवणं धारि सौम्यमूधस्यमित्यपि। पयोमृतं तन्नारीणां दुग्धेस्तन्यमतः परम् ॥२२५॥ अविरिशमविरीशमविसोढमवेः पयः। मृतक्षीरोपरिभवा घना संतानिका स्त्रियाम् ॥२२६॥ सद्यः प्रसृतायाः क्षीरं पीयूषोऽभिनवं पयः । पेयूषो मलिनं क्लीबे घनं स्यादथ मोरटम् ॥२२७॥
आसप्ताहादथ दधि मङ्गल्यं क्षीरसंभवम् । विरलं तज्जलं मस्तु क्लीबथो कट्वरः सरः ।।२२८॥ दध्युत्तरो दधिस्नेहो दध्यग्रमथ कूचिका । दना तक्रेण च क्षीरे पक्व स्यादधितकयोः ॥२२६॥ उत्तराथ क्षीरशरा शर्करा सहिता स्त्रियाम् । सुबद्धं घनवस्त्रेण दधिभावविवर्जितम् ॥२३०॥ पिण्डीभूतं यद्दधिस्यादधिपिण्डः स उच्यते । एवं तके तक्रपिण्डो दधिदुग्धविमिश्रितम् ॥२३१॥ चतुर्जातसिताशुण्ठीमरिचैलासमन्वितम् । दृढेन शुभ्रवस्त्रण गालितं केसरान्वितम् ॥२३२॥ मार्जिता सा रसाला स्याच्छिखरि'ण्यथ गोरसः । सरसं निर्जलं घोलं मथितं रसवर्जितम् ॥२३३॥
१ मोरणम्kc २ ण्यपि गोरसेB
Page #224
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः १५६ पादाम्बुतक्रमर्झम्बूदश्विद्वयांशाम्भसायुतम् । कालसेयं द्वयं सार्द्धजलदण्डाहतं कमात् ॥२३४॥ अरिष्टमस्त्रियां क्लीबे रसायनविलोडिते। अर्शोन्न सारणं श्वेतं कवचं चाथ मन्थरः ॥२३५॥ दधिचारोऽपि वैशाखस्तक्राटः करघर्षणः । मन्थो मन्थनमन्थानखजाः पुंसि नपुंसके ॥२३६॥ मन्थदण्डोऽथ तद्रजौ नेत्रं क्लीबे ततः पुनः । स्त्रियां भिस्सानमन्धः षण्जीवनं स्यात्प्रसाधनम्॥२३७॥ कीलालमायुरशनमन्नायं भोज्यमित्यपि । वाजः परित्रुतमपि दीदिविश्वास्त्रियां पुनः ॥२३८॥ अस्त्रियामोदनः कूरो भक्तो दग्धे तु भिःसटा । दग्धिका चाथ मण्डोऽस्त्री भक्तमण्डे स्रवः पुमान् ॥२३६॥ स्राम श्राचमनिः नाममसाराः प्रस्नवः पुनः । युक्तया संसाधिते सूदैः शिम्ब्यन्ने प्रहितोऽस्त्रियाम्।२४०। दालिः स्त्रियां पुंसि सूपो दाली स्याल्लवणान्विते । शूकशिंविभवैभन्यैः संमिश्री मिश्रितोदनः ।२४१॥ खिच्ची खिच्चे उभे स्त्रीत्वे सुसिद्धा षड्गुणाम्भसि । स्त्रियां यवागूविरलद्रवान कृशरोऽस्त्रियाम् ॥२४२॥
, शेयं B २ स्तकार:KC ३ मथो B ४ परिस्तुत: ५ दीदिविः श्चास्त्रियां KC ६माचामB . प्रसवः B ८ सासिद्धाB ६ षड्गुणेB १० कृशरा।
Page #225
--------------------------------------------------------------------------
________________
१६० केशवकृतः कल्पद्रुकोशः तिलतण्डुलमाषाणां या सा संयोगसंभवा । भूतोदनो दधिनिशा सक्तुलाजतिलान्वितः ॥२४३॥ 'बाह्योदनो यावकः स्याद्यवैः स्विन्नैश्च निस्तुषैः। दलितैर्यवगोधूमः स्थूला सा समिता स्त्रियाम् ॥२४४॥ वाटः पुमांस्तत्र गुडसंमिश्रे कृसरः पुमान् । "तृसरस्तण्डुलैः सिद्धैः सगुडैः सोप्यथापरः ॥२४५॥ तप्ते घृते विनिक्षिप्य समितां भर्जितां मनाक् । ततस्तत्र विनिक्षिप्य खण्डं तेन समं पचेत् ॥२४६॥ कृसरं तं कसारं च कंसारमिति केचन । षोडशांशमिते दुग्धे तण्डुलानां पले शनैः ॥२४७॥ सम्यक संसाधिते क्लीबे परमान्न ततस्त्रियाम् ।
क्षीरेयी पायसः पुंसि क्लीबे दुग्धार्थत श्चरु ॥२४॥ विलेपी घनसिक्या स्त्री स्विन्ना तोये चतुर्गुणा। पेया सिक्थयुता पथ्या चतुर्दशगुणेऽम्भसि । ॥२४६॥ अष्टादशगुणे तोये श्रितो यूषस्तु शिम्बिजैः। एवं मांसरसो मांसैर्मासयूषस्तु सस्मृतः ॥२५०॥ सस्यात्कृताख्यो लवणकटुस्नेहादिनायुतः। अकृतः स्यात्तद्रहितोप्यथ काम्बलिकः खलः ॥२५१॥
, पाक्योB २ पावकB : ३ स्तुB ४ कृशरःB५ तसरB६ चीरेपिर०७ चश्रु:B
Page #226
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः . १६१ फलमूलसमांशो यः कटवम्लो विमलो रसः । घृतेन मर्दितां तोयैः समितां मृदुलमर्दयेत् ॥२५२॥ मातुलुङ्गत्वचा खण्डपक्कमाईकपूरितम् । विधाय पूपकं वृत्तं गन्धाढ्यं केसरान्वितम् ॥२५३॥ पत्का सर्पिषि खण्डे 'वगाहितो मधुशीर्षकः । समितां मधुदुग्धेन मोदयित्वा सुशोभनाम् ॥२५४॥ पचेघृतोत्तरे खण्डे न्यसेत्पक्वे नवे घटे। ततो मरिचपक्वैलाखण्डचूर्णावचूर्णितम् ॥२५५॥ कुर्यात्कर्पूरसंयुक्तं संयावमथ शष्कुली। शालूकमध्यसंयुक्तः शालिकोद्रवतण्डुलैः ॥२५६॥ संपिष्टस्तिलसंयुक्तः लोहभ्रष्टैस्ततः परम् । . स्थाली खर्परसच्छिद्रखर्परायसखपरैः ॥२५७॥ अङ्गारैरपि पिष्टान्नपाकः स्यादथ भास्करी । चन्द्रिका रोटि कावृत्ता पिष्टखर्परसंभवा ॥२५८॥ महान्तो विस्तृताः सूक्ष्माः कर्परादिषु पाचिताः । स्युर्मण्डका मण्डलिनः स्थूलाः पूपलिका स्त्रियाम्॥२५६॥ 'प्रथाङ्गारेषु संपक्कः सूक्ष्मः सोङ्गारमण्डकः । अङ्गारकर्कटी स्थूलाऽथाप्यपक्वे तु पोलिका ॥२६०॥ , खण्डेचB २ यथा Kc * भर्जयेदिति पाठः स्यात् ।
Page #227
--------------------------------------------------------------------------
________________
१६२ केशवकृतः कल्पद्रुकोशः पिष्टवर्तिस्तु चमसी सूचिका सेविका पुनः । पक्वेऽपूपः पिष्टकः स्यात्पूपिका पूलिका स्त्रियाम् ॥२६१॥ पूपली चर्पटा पोली पूलिकावद्विपाचिते । पूपो घृतप्लुते पिष्टे समिता गुडवारिणा ॥२६२॥ घृते वाप्यथवा तैले चक्राकारा सुपिष्टिका । भर्जिता वटको नास्या दवसेकिम इत्यपि ॥२६३॥ मिश्रा मण्डलिका पक्का सम्यगायसखर्परे । घृतप्लुते पूरकः स्यादेवं मुद्गादिपिष्टजः ॥२६४॥ माषादि पिष्टका सिद्धः सूर्णकः पुनपुंसकः । पिढ्यां तु स्वेदपक्वायां मिंडूरं स्याद्वयोरथ ॥२६५॥ भ्रष्टा तुल्ये घृते तप्ते समिता तुल्य शर्करे। श्रत्युष्णैरम्बुभिः पक्का त्रिसरा लप्सिका च सा ॥२६६॥ घृताक्तसमिता पूपं घृते तप्ते मनाक शृतम् । लघुदीप्ता खरतरा घृतपक्कादधिष्टरः ॥२६७॥ चणचूर्णाष्टांशयुता सा पूरी तण्डुलोद्भवैः । पिष्टैघृतघनीभूतैर्गोलके समिताभवे ॥२६८॥ वेष्टिते स्थूलपूपाभे घृतपक्वे तु खाद्यकः । चन्द्रबिम्बाकृति तद्वत्फेणिकं तु फणिज्जकम् ॥३६६॥
। सिद्धस्तूर्णक:B0 २ मिन्दुर B ३ शर्करैःB ४ सुप्सिका
Page #228
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः १६३ अशोकवर्तिकापि स्यादथ पिष्टभवा भिदः । चणकप्रभवा पिष्टी पिष्टिका माषसंभवा ॥२७०॥ यवानीहिङ्गुलवणैः संयुक्ता गर्भसंस्थिता । पूरिकेव विधातव्या शमिका वेठिका तु सा ॥२७१॥ 'कचूटिकाथ समिता घृताक्ता द्राक्षया युता । एलालवङ्गकर्परमरिचैः परिवारिताम् ॥२७२॥ क्षिप्त्वा तु समितां लम्बपुटे वेष्ट्य घृते पचेत् । । ततः खण्डे न्यसेत्पक्वे गुह्यकः सोपि चास्त्रियाम् ॥२७३॥ सुशुद्धसमिताप्रस्थं विमर्च पयसा सह । यावत्तदम्लतां याति तावत्स्थाप्यं घटान्तरा ॥२७४॥ सच्छिद्रोदञ्चने न्यस्तं तप्ते घृतकटाहके। परिभ्राम्य परिभ्राम्य पातयेत्कुण्डलाकृतिम् ॥२७॥ परिपक्कां सितालेहनिर्वापितकदुष्णकाम् । सा कङ्कणी कुण्डली स्यान्मोदको गोलकः पुनः ॥२७६॥ लड्डुकोपि च तद्रेयाः समितां परिशोधिताम् । घृते विपक्कामापाकं शीतलां सुसितान्विताम् ॥२७७॥ सघृतां गोलकीभूतां सघृष्टश्चमसीभवः । घृतेन मर्दितां तोयैः सम्बद्धां विपचेघृते ॥२७॥
करिका२ घृता B ३ वेर
Page #229
--------------------------------------------------------------------------
________________
१६४ केशवकृतः कल्पद्रुकोशः यथाकथंचित्समितां सुपक्वां परिचूर्णयेत् । सिताघृताभ्यां संयुक्त दलजेो दलमोदकः ॥२७॥ घृतमर्दिततोयाईसमितां चमसीघृते । पक्कां घृते सिता मिश्रा चमसी संभवाभिधाम् ॥२८॥ अपूपचूर्णे सगुडे चूरीमोदक इत्ययम् । पिष्टे घृतगुडोन्मिश्रे लोपकोथ पुनर्पते ॥२८१॥ गुडेनेकरसीभूते समितां तत्र पाचयेत् । गुडपर्पटकः स स्यापिष्टी माषादिसंभवाम् ॥२८२॥ घृतपक्कां शर्कराढ्यां स तु माषादिमोदकः। जलेनालोडितं शालिपिष्टं खण्डविमिश्रितम् ॥२८३॥ धाराप्तपकवत्पाच्य वर्वरं चाथ चिकणम् । मतृणं कर्क स्निग्धं पिच्छिलं विजिलं पुनः ॥२८॥ विजलं स्याद्विजिविलमय संमृष्टशोधिते। भावितं वासितं चापि धूपिते वस्तुनि त्रिषु ॥२८५॥ मसृणायं तथोदश्विदौदश्वित्कमतोपि च । उदश्वितं स्यादटके त्ववसे किममस्त्रियाम् ॥२८६॥ निक्काथो रसकस्तुल्यावथ स्याटेसवारकः । शुण्ठीमरिचवैदेहीधान्यकाजाजिदाडिमः ॥२८६॥
, वयर : २ वा ३ दौर्दश्वित? स्ववसंकित ५ निकाथरसको उत्पाB पारिमैःB
Page #230
--------------------------------------------------------------------------
________________
. केशवकृतः कल्पद्रुकोशः १६५ हिसामुद्रसंयुक्त इत्येकोथापरः पुनः ।
खिन्नमुद्गादिजः कल्कः सोन्यः स्याद्वेसवारकः ॥२८॥ . .मांसं निरस्थि सुस्विन्नं पुनदृषदि चूर्णितम् । पिप्पलीशुण्ठिमरिचगुडसर्पिः समन्वितम् ॥२८॥ ऐकव्यं पाचितं सम्यग्वेसवारोथ' सौरकः । सौरावो मांसजरसः पक्कः सद्रवचन्दनः ॥२०॥ स वेसवारसंयुक्तः खानिष्को मांसजो रसः । वल्लूर परिशुष्कं स्याच्छुष्के मांसप्रदिग्धकम् ॥२६१॥ सस्नेहोथामिना भ्रष्टे पुनर्भतिर्भटित्रकम् । तथा भरुटकं चाथ शूल्यं शूलाकृतं च तत् ॥२६२॥ पैठरं पिठरे पक्कमौष्यं स्यादुषया शृतम् । लवणोदकसंसिद्धखल्पमांसादिसंस्कृतः ॥२६३॥ बहुद्रवः स च रसो दकलावणिकत्रिषु । दाधिकं चापि सार्पिष्कं सौपिकं तैलिकंक्रमात् ॥२६४॥ दधिसर्पिःसूपतिलसंस्कृते वस्तुनि त्रिषु । रागश्च खाडवो भिन्न एकोक्तया राग'खाडवः ॥१६॥ सितारुचकसिन्धूत्थैः सवृक्षामुपरूषकैः । जम्बूफलरसैर्युक्तो रागो राजिकया युतः ॥२६६॥
१ एकध्यंKC २ वारःस सौरक:B ३ सौरजोB ४ सहन श्रोदनःB ५ वल्लर ६ स्त्रियां भूतिB ७ भरूजक ८ दूषया ६ रसाकदलाB १० सीपंष्कB ११,१२ खाण्डB
Page #231
--------------------------------------------------------------------------
________________
१६६ केशवकृतः कल्पद्रुकोशः फलैरीषत्स्वादुरसैः कपित्थाद्यैः समन्वितः । स्वादुप्रायोमुलवणः सराग इति केचन ॥२६७॥ स्पष्टामुलवणः स्पष्टः कषायलवणोषणम् । अतिक्तः खाण्डवः कौलः कपित्थाद्युपबंहितः ॥२९॥ सट्टकः सोमजोपि स्यात्प्रमोदो वर्द्धमानकः । विस्यन्दनोपि च स्त्री स्यात्पानकः पञ्चसारकः ॥२६॥ वाटिकापर्पटाद्याः स्युः कर्चर्याद्याः प्रभक्षकाः । अशनाया बुभुक्षा जुत् चुधा स्याद्रुचिरित्यपि ॥३०॥ अस्त्रियां रोचकश्चापि तत्र लेपस्तु भोजनम् । जेमनं स्वादनं जग्धिर्वल्लनं चापि जक्षणम् ॥३०१॥ स्वजनं भक्षणं भुक्तिरशनं विघसो घसिः । प्रत्यवसानमाहारः क्षुधापर्यायनाशनम् ॥३०२॥ लेहोदनं च तद्वत्स्यादभ्यवहार इत्यपि । श्रादष्काणोप्यवष्का' निष्काणश्चाथ चर्वणम् ॥३०३॥ वस्तुनश्चूर्णनं दन्तैर्जिह्वाखादस्तु लेहनम् । दद्वयापारयुतं चोष्यं तद्धीनं पेयकं त्रिषु ॥३०४॥ ग्रासो गुडेरकः पिण्डो द्वयोर्गण्डोलको गुडः । क्लीवे स्यादिरणं गीर्णिगीी तुल्ये गिरिगिटी ॥३०॥
साम् २ खाण्डवःB ३ वल्भनं ४ स्वदनमिति पाठः स्यात् ५ दभ्य
चाहारB ६ श्रा
Page #232
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः १६७ पृथगुत्यैकयोक्तया च कशिपुः स्यान्न च स्त्रियाम् । भुक्तयाच्छादनयोरेवमथान्नेच्छाविवर्जिते ॥३०६॥ तृप्तस्तु सुहिता' घस्ताशितास्तृप्तिस्तु तर्पणम् । खादाघ्राणं च सौहित्यमथ पिण्डोलिका स्त्रियाम् ॥३०७॥ फेला फेली भुक्तशेषे विघसोनर्यथेन्दुकः। . सजग्धिश्च ससग्धिश्च तुल्यानां सहभोजने ॥३०८॥ सधर्मिणां तु संभूय भोजनं गणचक्रकम् । तुल्यपाने सपीतिः स्त्री तर्षे तातृट् तृषे स्त्रियौ ॥३०॥ तृष्णोदन्या पिपासा स्यादम्बुपर्यायतः स्पृहा । वैकालिकं रात्रिभोज्य स्वल्पके न द्वयोरथ ॥३१०॥ भुक्तस्योपरि यद्भुक्तं तदध्यशनमित्यपि । श्रीरामणं कल्यवर्तः प्रात ज्येल्पके पुमान् ॥३११॥ गुल्यस्तु मधुरो मिष्टः स्वादुज्येष्ठो मधूलकः । व्याप्नुवल्लिम्पतीवास्यं सचेक्ष्वादावथामुकः ॥३१२॥ खटवरः पावनः खट्टो दन्तपर्यायतः शठः । श्रमः समुखगः स्रावं स्वेदनं च विबोधनम् ॥३१३॥ दन्तानां हर्षणं दाहं विधत्ते मुखकण्ठयोः । स च जम्बीरनिम्ब्वादावथ सर्वरसः पटुः ॥३१॥
१ याताKO २ नर्थडक;B ३ व्वल्पके RC प्यल्पकेB४ भारामणंB ५ पिण्ड:B * पाचन इति स्यात् ।
Page #233
--------------------------------------------------------------------------
________________
१६८ केशवकृतः कल्पद्रुकोशः
क्षारोपि लवणः सोपि प्रलिम्पन्विदहन्मुखम् । विष्यन्दयन्लाघवयन् क्लेदयन्सैन्धवादिषु ॥३१५॥ संदृश्यतेथ कटुको मुखपर्यायभेद्यपि । संवेजयद्यो रसनां निपाते तुदतीव च ॥३१६॥ विदहन्मुखनासाक्षि संस्रावी मरिचादिषु । दृश्यतेथापि तिक्तस्तु मुखपर्यायभेद्यपि ॥३१७॥ प्रतिहन्ति निपाते यो रसनं स्वदते न च । स चायं मुखवैशयशोषप्रह्लादकारकः ॥३१८॥ बिम्बादौ दृश्यते साथ तूवरो रसनाशठः । तुवरोपि कषायः स्यादस्त्रियां स्यात्स चोत्तरः ॥३१६॥ वेशद्यस्तम्भजाड्यो रसनं योजयेद्रसः । बध्नातीव च यः कण्ठं स दृश्यस्तिन्दुकादिषु ॥३२०॥ अमीषां त्रिषु वस्तूनि भेदा एषामनुक्रमात् । मधुरामक्षारकटुतिक्ता एकैकमूनिताः ॥३२१॥ द्विकाः पञ्चदशैव स्युर्दशषटत्येकसंमिताः । मधुरोमुश्च लवणः कटुकश्चेति ते त्रिकाः ॥३२२॥ विंशतिर्मधुरामाह्व'लवणेभ्यः कटुः पुनः । तिक्तः कषायो गुल्याम्ललवणेभ्यः प्रयोजितः ॥३२३॥
Page #234
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
तिक्तः कषायो मधुरकटुतिक्तेभ्य इत्ययम् । कषायो गुल्यलवणकटुकेभ्यश्च तिक्तकः ॥ ३२४ ॥ कषायो गुल्यलवणतिक्तेभ्योऽपि कषायकः । गुल्य क्षारकटुभ्योऽपि कषायश्च ततः पुनः ॥ ३२५॥ अमुक्षारकटुभ्यः स्यात्तिक्तस्तुवरकस्ततः । स्यादनुसार तिक्तेभ्यः कषायोमुकटूत्तरः ॥ ३२६ ॥ तिक्तः कषायो लवणकटुतिक्तकषायकः । स्यात् क्षारकटुतिक्तेभ्यः कषायः स्युश्चतुष्ककाः ॥ ३२७॥ एते पञ्चदशैव स्युरतः षट्पञ्चकाः परे मधुरामुचारकटुतिक्तास्तिक्तकषायकौ ॥ ३२८ ॥ मधुराक्षारतिक्तकषाया मधुरः पटुः' । कटुतिक्तकषायेोऽपि मत्रमुकटुतिक्तकः ॥ ३२६॥ कषायो थामुलवणमधुतिकेभ्य इत्ययम् । षट्क एको' रसाः षट् ते पुंस्येते स्युस्त्रिषष्टिकाः ॥३३०॥ रसभेदा दोषभेदा उन्नेया एवमेव तु ।
उद्वेगः क्रमुकः पूगश्चिकार स्त्री चिकणी न ना ॥२३१॥ स्यात्खेचरी तु मधुरा क्लीबे गौल्वं तु तैल्वलम् । गुहागरगथो घोराटा कठिनाप्यथ वैटिलम् ॥ ३३२ ॥
१६६
१ कटु: B २ एतेB ३ विकाB ४ तैकलम् B तत्वलम् ५ घोटाCK ६ वैविलम् B
२२
Page #235
--------------------------------------------------------------------------
________________
१७० केशवकृतः कल्पद्रुकोशः
पूगीफलं वल्लगुणं' होसं पत्तनजं च तत् । नागपर्यायवल्ल्यर्था ताम्बूली भक्षपत्रिका ॥३३३॥ सैव सप्तशिरा पर्णलता स्यादथ तद्भिदः । श्रीवाटी चामुवाटी च पत्रसी च गुहागरी ॥३३४॥ श्रमसारा मालवोत्था मागधी होसणीति च । स्यादन्द्र पुष्कलीचाथ चूर्णममुं सुधार्थकम् ॥३३५॥ कुटार्जुनकरञ्जार्क शिलास्फटिकशुक्तिजम् । स्यात् खादिरस्तु खदिरसारः क्षोदोपि रङ्गदः ॥३३६॥ अथ क्वाथस्तु खदिररसोरङ्गः कषायकः । वाच्यलिङ्गस्तु सुरभि रामोदी मुखवासनः ॥३३७॥ शुभवासनश्चापि पुन गुरुवासन इत्यपि । ताम्बूलं मिलितैरेभिर्वीटकं त्रिष्वथापरम् ॥३३८॥ फलकन्दकरीरादिलवणेन विमिश्रितम् । हरिद्राराजिका कल्ककटुतैलसमन्वितम् ॥३३६॥ तत्संधितं तु संधानमास्थानं वस्तुनि त्रिषु । शलाटुभिः फलैः शुष्कर्मिश्रितैर्मधुरादिभिः ॥३४॥ प्रयुक्तं स्यादिदमपि संधान मुपदंशकम् । कटुबीजा च वैदेही कोला दन्तफलोषणा ॥३४१॥
१ होसपनजं तथा २ दिन्द्र ३ कुटार्जुनेत्यधैं सर्वेष्वादशेषु शुभवासनहस्यायर्धानन्तरं दृश्यते ४ रामोदो ५ शुम्रः ६ गरुB ७ कनिष्वधेत्यादि कल्ककटु पर्यन्तंB पुस्तके न दृश्यते ८ हरिद्रत्यावर्षद्वयं पुस्तके नास्ति १ इंदमधुर पुस्तके नास्ति १० मुपदंशकःB
Page #236
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः १७१ कृष्णोपकुल्या कारजी स्मृतिः' स्यान्मागधी कणा । पिप्पली पिप्पलिस्तुल्ये ऊषणा चपलापि च ॥२४२॥ शौण्डी च तैजसी स्थूलसूक्ष्मभेदादियं द्विधा । गजार्थापिप्पली छिद्रपिप्पली श्रेयसी च सा ॥३४३॥ दीर्घग्रन्धिर्वर्तुली च क्लीबे चव्यफलं पुनः । सैंहली सर्पदण्डी च लम्बतन्ता च पार्वती ॥३४४॥ प्रलम्बबीजा साङ्गी तीवनेत्रा च जीवला । उत्कटा कुरवीचापि क्षुद्रसूक्ष्म वनार्थतः ॥३४५॥ . पिप्पल्या तदुत्थाथ मूलं तु चटिका शिरः । ग्रन्थिकं पिप्पली मूलं कटुमूलं च शोषजम् ॥३४६॥ कोलमूलं कटुग्रंथिः सर्वग्रन्थिः कटूषणम् । सुगन्धिकं च पत्राढ्य विरूष ग्रन्थिलं पुनः ॥३४७॥ दीप्योऽस्त्रियां दीपकोऽपि यवसायो यवाग्रजः । यवजः पुंसि वातारिभूकदम्बश्च शूलहा ॥३४८॥ स्त्र्युग्रगन्धा दीपनी च यवानी चाथ चव्यकम् । कोलं स्त्रियां कटिकणा चविका गन्धनाकुली ॥३४६॥ वल्ली च कोलवल्ली स्यादशिरः कृकरः पुमान् । तीक्ष्णोथ पालका पाठी ज्योतिष्कः शूरदारुणौ ॥३५०॥
१ स्मृति:CK २ अषणं तृफलाB ३ वचुलीB४ पर्वती ५ नेत्रीB ६ उत्कुठा B सूचमाB ८ तद्वन्याB यवसाह्नोB १० ज्योतिथू:B
Page #237
--------------------------------------------------------------------------
________________
१७२ केशवकृतः कल्पद्रुकोशः
अग्निव्याघ्राभिधश्चापि चित्रकः शंवरः कुटः । कृष्णे व्यालः कालमूलो मार्जारोप्यतिदीप्यकः ॥३५१॥ रक्ते रुद्रो गुणाढ्यः स्यान्महाङ्गश्चाथ गह्वरा । कपाली कैरवी मोघा कृमिनी चित्रतण्डुला ॥३५२॥ वातारिस्तण्डुली चापि सैवोक्ता मृगगामिनी । तण्डुलीया विडङ्गापि त्रिष्वथोग्रातु मङ्गला ॥३५३॥ यचोग्रगन्धा गोलोमी जटिला लोमशा च सा । रक्षोत्री विजया भद्राथ श्वेता विजया च सा ॥३५४॥ तीक्ष्णगन्धा हैमवती मङ्गला दीर्घपत्रका। षड्ग्रन्थापि च मेध्याथ कुलजस्तु कुलञ्जनः ॥३५५॥ गन्धमूलस्तीक्ष्णमूलोऽथैला तु लवली हिमा । निः कुटी निः कुटिरपि द्राविड्यल्पा त्रुटी' त्रुटिः ॥३५६॥ कपोतपर्णी बहलगन्धा चैवोपकुञ्चिका। कायस्था चन्द्रिका चापि गोरगी महती तु सा ॥३५७॥ कपिस्था गोपुरा कान्ता घृताची गर्भसंभवा । सुरभित्वग्दिव्यगन्धा महेला त्रिदिवोद्भवा ॥३५॥ रुबेला त्रिपुटा' पृथ्वी कल्पाप्यन्द्री कुमारिका । "खरीका वजमोदापि वार्कटी हस्तिकारवी ॥३५॥
१ त्रुटाB २ गौरङ्गी र कोरङ्गी अम ३ त्रिपुरा KC ४ खारीका KC
Page #238
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः १७३ गन्धपत्री गन्धदला मयूरी वह्निदीपिका। शिखिमोदा प्रमोदाढ्या ब्रह्मको शा च मोदिनी ॥३६०॥ फलमुख्या गन्धरता विशाला चाथ नन्दिनी। रेणुका कपिला कान्ता महिला राजपुत्र्यपि ॥३६१॥ हरेणुकायां' दुष्पुत्रा द्विजा रेणुर्हिमा धवा । धर्मिणी कपिला नृत्ता शान्ता हैमवती ह्युमा ॥३६२॥ अस्त्री रक्तापहं बोलं सौरलं रक्त गन्धिकम् । रसगन्धं महागन्धं सुरसं पिण्डिकं विषम् ॥३६३॥ निर्लोहं वर्वरं मुण्डं विश्वं गन्धरसं पुनः । विश्वगन्धं व्रणारिः स्यात् स्मृत्याह्वमथ दुर्लभः ॥३६४॥ क—रो द्राविडः काशो जटालो गन्धमूलकः । वेधमुख्यो गन्धसार स्तवतीरं तु तालजम् ॥३६५॥ गोधूमजं पिष्टिकोत्थं पवनं तण्डुलोद्भवम् । वनगोदुग्धजं चापि पयः क्षीरमथापि च ॥३६६॥ तालीसपत्रं तालीसमन्नायं च शुकोदरम् । धात्रीपत्रं चार्कवेधं करिपत्रं तमाह्वयम् ॥३६७॥ तालं नीलाम्बरं । नीलं तुङ्गा तु ६ वंशरोचना । क्षीरी वांशीच शुभ्रापि वनेन्दुवंशशर्करा ॥३६८॥
१ हरेणुका पाण्डुपुत्राणु हरेणुका पाण्डुपुत्रीB २ सौरत्नं रत्न B ३ सारः सवKC ४ यवनंB५ वायि नीलंचरं B ६ तुङ्गनुर्वश K
Page #239
--------------------------------------------------------------------------
________________
१७४. केशवकृतः कल्पद्रुकोशः
मञ्जिष्ठा हरिणी रक्ता गौरी योजनवल्लयपि । मङ्गला विकसा पद्मा रोहिणी कालमेषिका ॥३६६॥ भंडी चित्रलता चित्रा चित्राङ्गो जननी' च सा । मण्डूकपर्णी विजया रागाढ्या' रक्तयष्टिका ॥३७॥ ज्वरहन्त्र्यरुणा छत्रा भण्डीरी वस्त्रभूषणा । रागाङ्गी चाभिमण्डीर लता नागकुमार्यपि ॥३७१॥ सिंहली योजनी कौन्ती चोलो ना स चतुर्विधः । लाक्षा खदिरिका रक्ता रङ्गमाता पलंकषा ॥३७२॥ जतुरस्त्री कृमिघ्नी स्त्री द्रुमार्थादामयार्थकः । दीप्तिः पलाशी जतुका जतूका गन्धमादिनी ॥३७३॥ पित्तघ्नी स्याद्रवरसा लक्तको मुद्रिणी च सा । निर्भर्त्सनो जतुरसो जननी जनकार्यपि ॥३७४॥ चक्रवर्तिनी संघर्षा लोध्रो रोधश्च शांवरः। हेतुपुष्पः काण्डचीलस्तिलको हस्तिलोधकः॥३७५॥ तिरीटस्तिलको भिल्लतरुश्चाथ बृहद्वलः। कटुकः पट्टिकारोधः' पट्टी लाक्षाप्रसादनः ॥३७६॥ वल्कलोधो बृहद्वक्रः शीर्णवल्कोतिभेषजम् । मालवो जीर्णबुध्नोऽपि वह्निपुष्पी तु धातकी ॥३७७॥
१ जधाननी K २ राथा KE ३ भण्डारी KE ४ चापि भण्डीरेति पाठःस्यात् ५ चालो B६ जंतका K सर्वषा B ७ सघर्षा K८ हेतK B • ६ रोध्रा १० मालवः श्रम
Page #240
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः १७५ अग्निज्वाला मद्यपुष्पा कुञ्जरा मद्यवासिनी । धाविन्यपि सुभिक्षा स्यादबहुपुष्पा च पार्वती ॥३७८॥ गुच्छसंघादिपुष्पान्ता कुमुदा' कुञ्जराप्यथ । स्यात्समुद्रार्थोत्तरग'फलपर्याय्यथो वृकी ॥३७६॥ श्रेयसी स्वापनी पाठा प्राचीना पापचेलिका । " अम्बष्ठा पथिका तिक्ता बृहत्तिक्ता च दीपनी ॥३८०॥ एकाष्ठीला विद्धकर्णी कुचेली शिशिरा वरा । वरतिक्ता वृत्तपर्णी चूषा देवी च मालवी ॥३८१॥ कटुका जननी तिक्ता रोहिणी शकुलादनी । मत्स्यपित्ता च चक्राङ्गी शतपर्वा वसादनी ॥३८२॥ तत्र कृष्णा काण्डरुहाप्यरिष्टा कटुरोहिणी । श्रामध्न्यरिष्टा केदारकटुः कट्वञ्जनी कटुः ॥३८३॥ अशोकरोहिणी चापि महौषध्यथ भङ्गुरा । विरूपातिविषा श्वेतकन्दा विश्वा महौषधी ॥३८४॥ विषरूपा श्यामकन्दा शृङ्गी श्वेतवचारुणा । उपात्प्र प्रत्यो विषाथ सुगन्धिर्यन्थिला हिमा ॥३८५॥ कुरुविन्दी भद्रमुस्ता वाराही कोडवल्लभा । गुन्द्रा कसेरुर्भद्रापि मेधा"हास्यात् द्वयोरपि ॥३८६ ॥
१ कुमुदेति पदं पुस्तके न दृश्यतेB २ तरङ्ग B ३ स्थापनी KE४ अम्बष्ठेत्यर्धद्वयं K पुस्तके न दृश्यते ५ श्रवषा KE ६ वसादिनी B ७ कद्वानी K B ८ पत्थोरितिपाठःसर्वत्र विन्दा १० मेषाहा
Page #241
--------------------------------------------------------------------------
________________
१७६
केशवकृतः कल्पद्रुकोशः
गाङ्गेया' वनजा राजकसेरुः कच्छजापि सा । श्रन्या नागरमुस्तास्यात्सैव प्रोक्ता घनार्थका ॥ ३८७॥ नगरोत्था च चक्राङ्गा पिण्डमुस्ता कलापिनी । नादेयी शिशिरापि स्याच्चूडाला वासकेसरा ॥ ३८८ ॥ ध्वाङ्क्ष्युच्चटा कचरुहा मधुकं तु मधुस्रवा । मधुवल्ली मधूक षण् यष्ट्याहं यष्टिकामधु ॥ ३८ ॥ श्रथान्यत् क्लितनीयं स्यात् क्कीतनं मधुवल्ल्यपि । शोषा पहा मधुरसा सातिसौम्या मधूल्यपि ॥ ३६० ॥ भाग गर्दभवली स्यात् फञ्जिकाङ्गारवल्लरी | सुरूपा भ्रमरेष्टापि शक्रमाताथ मूलके ॥ ३६९ ॥ वीरं पुष्करमूलं स्यात् पौष्करं पद्मपत्रकम् । सारिपक्षं ब्रह्मतीर्थ शृङ्गी तु वनमूर्द्धजा ॥३६२॥ कुलीरशृङ्गी चक्राङ्गी घोषा चण्डा कलिङ्गका । महाघोषा चेन्दुखडा कर्कराह्ना' लताङ्गयपि ॥ ३६३॥ निकुम्भो तु श्योनघण्टा नागस्फेोता" च रेचनी । भद्रा रूक्षा पवित्रा स्यादनुकूला विशोधनी ॥ ३६४ ॥ एरण्डफलपत्रापि विशल्या तरुणीत्यपि । उदुम्बरदला कुम्भी साथ केशरुहापर ॥ ३६५॥
१ गाङ्गेयो वनजो २ निदेयीK ३ क्लीवनम् B ४ वहतिपाठः सर्वत्र ५ भोगीB ६ कर्कटाह्वेतिपाठः स्यात् ७ सूताB = सूक्ष्माB
Page #242
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
'भिषग्भद्रावर्त्तका च भद्रा दन्ती' जयावहा । चराङ्गी र सारकस्त्वस्त्री जयपालोऽपि रेचकः ॥ ३६६ ॥ दन्ती बीजं मलद्रावि तिन्तिडी फलमित्यपि । कुम्भी घण्टाभवं बीजमथ मालविका त्रिवृत् ॥ ३६७॥ श्यामार्द्धचन्द्रा विदला कालिङ्गी कालमेष्यपि । मसूरा सुषणी काली त्रिवेला स्यादथापरा ॥ ३६८ ॥ कालिन्दी त्रिपुटा काकनासिका ताम्रपुष्प्यपि । श्रमृताथ त्वचं भृङ्गं वल्कं वल्कलमित्यापि ॥ ३६६ ॥ कलशं सिंहलं वन्यं वराङ्गी मुखशोधनम् । बहुगन्धं च सुरसमुत्कटं रामवल्लभम् ॥४०० ॥ तदेवोक्तं विज्जलं स्यालटवर्ण* नवप्रियम् । गन्धवल्कं तापसं तु सुरगन्धं च गोपनम् ॥ ४०१ ॥ सुकुमारं च पत्राह्वमंशुकाहं च पत्रकम् । तमालपत्रमथ च किञ्जल्कं कनकाह्वयम् ॥ ४०२ ॥ चाम्पेयं नागपर्यायकेसरे नागनामकम् । स्यान्निर्विषा त्यपविषा विषहन्त्री विषादिनी ॥ ४०३ ॥ महौषधं विषं चाग्रं वत्सनाभः पुमानयम् । नागपर्यायकश्चाथ षड्ग्रन्थाम्लनिशा वधूः ॥ ४०४ ॥
१७७
१ भद्रदन्ती २ ज्वराङ्गी ३ दन्ति B ४ विजुलं Ke & ल्लुटप ६ तव C ७ तूप K
२३
Page #243
--------------------------------------------------------------------------
________________
१७८
केशवकृतः कल्पद्रुकोशः सुगन्धमूला च सठी' गन्धारी पृथुपयेपि । समुद्रा तृणपूर्वापि हिमजा गन्धतो वधूः ॥४०॥ समुद्रार्थोत्तरं फेनमथ फेनं निफेनकम् । फेनं च खस्खसरसो लोहद्रावी तु टङ्कणः ॥४०६॥ रसाधिको रसन्नश्च रङ्गक्षारोऽपि रङ्गन्दः । सुभगष्टङ्कणक्षारो मलिनो धातुवल्लभः ॥४०७॥ वर्तुलः कणकः क्षारश्चाथन्यच्छ्वेतटङ्कणम् । मालतीतीरसंभूतं शिवो द्रावकरश्च सः ॥४०८॥ स्यात्कुरण्डो ग्रन्थिफलो विटपो वस्त्रभूषणः । हिमावली च हृद्धात्री कुष्ठनो रागकुष्ठकः ॥४०६॥ ग्रन्थिलोङ्गारग्रन्थिः स्यात्सुवर्चास्तु सुवर्चिकः । स्वर्जिकः स्वर्चिकक्षारो लवणासुरमेदजे ॥४१०॥ जलजं लवणक्षारमथ पाक्यो यवाग्रजः । यवसारो यताह्वः स्याद्यवशूकोऽथ षण सरम् ॥४११॥ वज्रक्षारं च धूमोत्थं क्षारश्चेष्टं विदारकम् । वज्रकं स्यादथ पुनर्मलारिः क्षारमेलकः ॥४१२॥ सर्वक्षारो बहुक्षारो महाक्षारोऽथ मायिका। मायाफलं मायिफलमपिच्छिद्राफलं पुनः ॥४१३॥ १ सटी B २ नफेनकम् B महिफेने निफेनकमिति पाठः स्यात्३ स्वसृवशीरम् ।B ४ कुष्टमोरागकुष्ठकः B ५ शोर श्रेष्ठमिति स्यात् जीवश्रेष्ठं B ६ छिन B
Page #244
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः . १७९ पानीयालुरनूपालुर्नीलालुः' शुक्लकन्दकः । शुभालुर्महिषीकन्दः सपोख्यो वनवास्यपि ॥४१४॥ विषकन्दोथातिहस्तिस्थूलेभ्यः कन्दपत्रकाः । बृहत्वग्दीर्घपत्रोऽथ कृमिघ्नो वस्त्रपञ्जरः ॥४१५॥ कोलकन्दश्च पेटालुः सुपुटः पेटकन्दकः । . पिञ्जरोप्यथ वाराही ब्रह्मपुत्री च यष्टिका ॥४१६॥ विष्वक्सेनप्रिया चापि.त्रिनेत्राथ हरिप्रियः । विष्णुकन्दो विष्णुगुप्तः सुपुटो बहुसंपुटः ॥४१७॥ जलवासी बृहत्कन्दो दीर्घपत्रोऽथ धारणी । चिरपत्री धारणीया कन्दालुश्च सुकन्दकः ॥४१८॥ वनकन्दश्च कन्दाढ्यो दण्डकन्दोथ नाकुली । सर्पगन्धी रक्तपत्री सुगन्धा खरसेश्वरी ॥४१॥ संमादन्यपरा तु स्यात्सुवहा गन्धनाकुली । महासुगन्धा सर्पाक्षी फणिभुग्विषमर्दिनी ॥४२०॥ नकुलाढ्या पक्तिमालावारिभ्यः कन्द इत्ययम् । प्रन्थिपर्णा कन्दलता त्रिशिखाथ विदारिका ॥४२१॥ शीतशुक्ला खादुकन्दा गजेष्टा वाजिवल्लभा । शृगाली वृष्यगन्धा च विड़ाली वृष्यवल्यपि ॥४२२॥
१ पानीयालुरित्या पुस्तके नास्ति २ शुन्नालु KC ३ पत्रा B ४ पअरोB ५ धारिणी B ६ सर्पगन्धा B ७ सुरसेश्वरीB ८ पर्णी ६ शुक्ली B
Page #245
--------------------------------------------------------------------------
________________
१८०
केशवकृतः कल्पद्रुकोशः
भृकूष्माण्डी कन्दफला सैव स्वादुलतापरा । क्षीरात्कन्दो विदारी स्यादितोर्गन्धा च वल्लरी ॥४२३॥ पयस्विनी मलघ्नस्तु वनवासी च विजुलः । श्रपि स्याच्छाल्मलीकन्दश्चाथ चाण्डालकन्दकः ॥४२४॥ एकद्वित्रिचतुः पञ्चपत्रः सोक्तश्च पञ्चधा । तैलकन्दो द्रावकन्दस्तिलाङ्कित दलश्च सः ॥४२५॥ करवीराख्यकन्दः स्यात्स चोक्तस्तिलचित्रकः । त्रिपर्णिका' बृहत्पत्रा छिन्न ग्रन्थिनिका च सा ॥४२६ ॥ कन्दालुः कन्दबहुला साम्लवल्ली विषापहा । लक्ष्मणा पुत्रकन्दास्यात्पुत्रदा मानिनी च सा ॥ ४२७॥ नागाहा फलिनी मज्जा चाग्विन्दुच्छदाप्यथ । कामं प्रकामं पर्याप्त निकामेष्टे यथेप्सितम् ॥ ४२८ ॥ रासस्तु गोदुहां क्रीडा गीतिः पारावती स्त्रियाम् । गोपगोपाल गोसंख्यगधुगाभीरवल्लवाः ॥ ४२६ ॥ गोदुहोऽप्यथ तदा गोजाव्युष्ट्रादिपालनात् । गोमहिष्यादिकं पादबन्धनं पदबन्धनम् ॥४३०॥ गोविन्दो गोष्वधिकृते महिषस्तु रजस्वलः । स्याद्वंसकालीतनयो दंशपर्यायभीरुकः ॥ ४३१ ॥
१ त्रिकर्णिका B २ग्रन्थनिका B ३ निकामेष्टम् BB
Page #246
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
१८१
महो जरन्तो रक्तातो धीर' स्कन्धश्च सैरिभः । यमार्थ' वाहनार्थोऽपि कृष्णशृङ्गश्च कासरः || ४३२|| श्चङ्कः स्कन्धश्च हेरम्बो हाहः स्याद्गद्गदस्वरः । श्वर्या शव लालिकोऽथ वनोद्भवः ॥४३३ ॥ गवलो महिषी तु स्याद्धंसकाली तु सैरिभी । कलुषा" मन्दगमना महाक्षीरा पयस्विनी ॥ ४३४ ॥ जायमानविषाणाये कटा हस्तच्छिशुर्द्वयोः । गोमी गवेश्वरो गोमान् गोकुलं गोधनं धनम् ॥४३५॥ स्त्री त्रिष्वाशितं गव्यं गावो यत्राशिताः पुरा । गवीनं चाथ वृषभः शाकरो गोवृषो वृषः ॥४३६॥
१०
१
गौरनड्वान्सौरभेयः ककुद्मान्पुंगवो वृषा । उता भद्रो वलीवर्दः " शष्करिर्गन्धमैथुनः ॥४३७॥ मदको हलगोभर्त्रर्षभाः शाङ्करइट्चरः । शृङ्गी च शृङ्गिणोऽपि स्याद्वहतिर्वहतुः समौ ॥४३८॥ श्रथ स्याद्गोपतिः शण्डः शण्ठः षण्डश्च षण्ढवत् । महान्महोक्षश्चोतरश्चाथापि स्याज्जरवे ॥४३६ ॥ वृद्धोश्चापि जातोचः संजातोचश्च नूतने । गव्या गोत्रा च धेनूनां संहतौ धेनुकं पुनः ॥४४०॥
१ स्कन्दश्चB २ पयार्थ Ck ३ श्वङ्ककन्दश्च ४ रिष्वर्थो B ५ नालिको ke ६ सैरभी B ७ कालुषा b = गवीश्वरो b & यत्र kc १० शाष्करोB ११ शाक्करि B १२ हलु: B १३ क्षोक्षतर B
Page #247
--------------------------------------------------------------------------
________________
१८२
केशवकृतः कल्पद्रुकोशः
उक्ष्णां स्यादौक्षकं चाथ वत्सानां वात्सकं पुनः । सद्योजातस्तर्णकः स्यादोग्धा वत्सः शकृत्करिः ॥४४१॥ श्राटीकनं क्रमस्तेषां दम्यो वत्सतरः पुनः । वार्षभ्यः षण्डतायोग्यः कूटो भग्नविषाणकः ॥ ४४२॥ खण्डोर्द्धशृङ्गो वण्डस्तु च्छिन्नपुच्छार्थकस्त्रिषु । कालेप्यजातशृङ्गस्तु मुण्डस्तुवरतूवरौ ॥४४३ ॥ भुनशृङ्गस्तु' मीठः स्यात्स्कन्धशृङ्गस्तु दोलितः । मृग तु हरिणः कूटायाः स्युरमी त्रिषु ॥ ४४४॥ स्त्रियां ककुत्त्वंसकूटं ककुदं पुनरस्त्रियाम् । स्कन्धप्रदेशे वाहः स्यात्सास्ना तु गलकम्बलः ॥ ४४५॥ कण्ठला जालगोणी स्यात्स्त्रियां रेभा तु रेभणम पुंसि प्रोथो नासिकाग्रं शफं क्लीबे खुरः पुमान् ॥ ४४६॥ शृङ्गमस्त्री विषाणं च स्यात्क्लीबे कूचिका स्त्रियाम् । नसिप्रोतस्तुनस्योतो न स्थितो न स्तितः समाः ॥४४७॥ श्रथ स्यान्नासिकारज्जुः स्त्रियां नस्ता " नसोतिनी । पृष्ठवाड्युगपार्श्वस्थयुग्यप्रासङ्ग्यशाकटाः ॥४४८ ॥ हालिकः सैरिको रथ्यस्तत्तद्वोढरि धूर्वहः । धुर्यो धुरीणेो धौरेया धूर्द्धरश्व धुरन्धरः ॥४४६ ॥
१] षण्डता २ मीटB ३ कण्ठाला स्यात् । कंगला B ४ नस्मेतिनी B
Page #248
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः १८३ तुल्यावेकधुरीणौ द्वौ स्यातामेकधुरावहौ। स तु सर्वधुरीणः स्या'यस्तु सर्वधुरावहः ॥४५०।। गलिर्दुष्टवृषः२ स स्याद्यः समर्थोऽप्यपूर्वहः । स्थौरी पृष्ठी पृष्ठवाट् स्यात् स्कान्धिकः स्कन्धवाहिकः४५१ षोडन् द्विदन् क्रमात् षड् द्विजातदन्ते वृषेऽथ च । उस्रा स्त्रियां मही माता सुरभी सुरभिर्गवी ॥४५२॥ अनड्वाही सौरभेयी वन्दनीया च शृङ्गिणी। अर्जुन्यनडुही चेडा रोहिणी जगती महा ॥४५३॥ शृङ्गी शृङ्गिश्च माहेयी पुनरघ्न्या च गौः स्त्रियाम् । करा पाटला श्वेता शवली च निलिम्पिका ॥४५४॥ तुध्रेत्याद्यभिधास्ताः स्युराकान्ता वृषभेण या । संधिनी चाप्यथ स्त्री स्यावहद्गर्भोपघातिनी ॥४५५॥ वृषोपगा स्रवद्गर्भा वतोका संधिनी वशा । प्रजनोपसरौं कालः प्रस्रवासनकालके ॥४५६॥ काल्योपसर्या तत्कालयुताथो बालगर्भिणी। स्यात्पलिक्नी तु प्रष्ठौडामेकाब्दा त्वेकहायनी ॥४५७॥ एवं द्वित्रिचतुर्थ्यः स्या द्वर्षपर्यायवाचिका । स्यादचण्डी तु सुकरा वत्सकामा तु वत्सला ॥४५८॥
१ योवै B २ गडि सिकौ ३ काधिक: B ४ उम्रो र ५ लेडा RC ६ नीB. ७ कालेतिपाठः सर्वत्र र दद BO
Page #249
--------------------------------------------------------------------------
________________
१८४ केशवकृतः कल्पद्रुकोशः
गृष्टिः सकृत्प्रसूता स्याद्धेनुः स्त्री स्यान्नवप्रसूः। चिरप्रसूर्वष्कयणी' वस्कयण्यथ नैचिकम् ॥४५६॥ निचिकं च शिरस्तस्या बहुसूः स्यात्परेष्टुका' । दुःखदोह्या तु करटा दुर्दोह्या चाथ सुव्रता ॥४६०॥ सैवोक्ता सुखसंदोह्या पीनोधी पीवरस्तनी । स्याबद्रोणपर्यायक्षीरपर्यायिनीत्यपि ॥४६१॥ वजुली चाथ धेनुष्या द्यूतादिबन्धने स्थिता । पीतदुग्धा चाथ समां समां यातु विजायते ॥४६२॥ समांसमीनाथापीनमूधः क्लीबे तु पुंसि वा। स्यादस्त्रियां गोमयं तु पवित्रमुपलेपनम् ॥४६३॥ शुष्के तत्र करीषो ऽस्त्री त्रिषु गव्यं गवामिदम् । शिवः पुष्यलकः कीलोऽस्त्रियां संदानबन्धने ॥४६४॥ क्लीबे दामं स्त्रियां रञ्जु मन्युष्टः क्रमेलकः । वक्रग्रीवो बहुकरो वासन्तः कण्टकाशनः ॥४६५॥ तालुनाशश्च लम्बौष्ठोऽध्वगो भोलिमरुप्रियः । शलो महाङ्गश्च मयो दुर्गपर्यायलानः ॥४६६॥ द्विककुत्करभस्तु स्याव्यब्द डष्टः शिशुश्च सः। करभाः स्युः शृङ्खलकादारवैः पादबन्धनैः ॥४६७॥
१ वस्कराप्यथ नैचिकीB २ ष्ठुका B ३ घृतादिवधने Ko ४ स्यास्त्रियां गोमय गव्यं B १ करीशोB६ पुष्पलकः पुष्पलक:B पुष्कलकः सि० कौ० ७ वामKC = वहकरोCK , पयोCK १० कारOK
Page #250
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः १८५ श्रजा संजा सर्वभक्षा चुलुंपा च' गलस्तनी। छागी चाथ पशुश्छागो लम्बकर्णश्च वर्करः ॥४६८॥ शिवादेवप्रियो वस्तः स्तुभः स्याच्छगलोप्यजः। वुष्कोल्पायुश्छागलोऽपि मेनादः पर्णभोजनः ॥४६६॥ स्थागः परिक्रमसहो जावालस्त्वजजीवनः । मेध्यो मेको महागन्धो भकरश्च पयस्वलः ॥४७॥ मेषो रञोरणोर्णायुर्मेढो वृष्णिहुंडु हरः। उरभ्रो लोमशः शृङ्गी स्यादविश्चैडको बली ॥४७१॥ पुच्छपर्यायमांसार्थः स्यादेशान्तरसंभवे । कुररी स्याजाल किनी मेषी वेण्यविलारुजा ॥४७२॥ श्रविः स्त्री शिशुवाह्यः स्यादिडिश्चाथ कदम्बके । उष्ट्रच्छागोरभ्रकाणामौष्ट्रकं छागकाजके ॥४७३॥ उरभ्रकं चाथ खरः शुद्धजकश्च धूसरः । शङ्ककर्णः स्मरस्मर्यश्चक्रीवान् रासभोऽपि च ॥४७४॥ ग्राम्याश्वश्चिरमेही स्याद्वालेयो रेणुरूषितः । गर्दभः स्यादेकशफः कायिकः ऋयिकः क्रयी ॥४७॥ एते स्यु ः सार्थवाहः स्याद्वैदेशिक इत्यपि । पण्याजीवश्चापणिके व्यापारी निगमोऽपि सः ॥४७६॥
१ नु लुपाCK २ वुक्कोB ३ रभ्रे ४ मेंठोर ५ हुंडः ६ उरश्लोB ७ जालुकिनीB छागकाजकोB ६ स्मरः स्मर्यRC
२४
Page #251
--------------------------------------------------------------------------
________________
१८६
केशवकृतः कल्पडुकोशः
२
स्यान्नागरो' नैगमेोऽपि वाणिजेोऽपि वणिक् पणिः । arat परिणं चापि भाण्डं नीविरपि स्त्रियाम् ॥४७७॥
पि मूलधनं चाथ तत्रलाभोऽधिकं धनात् । वाणिज्यं च वणिज्या स्यान्मूल्यं वस्नाप्यवक्रयः ॥४७८ ॥ वणिक स्त्रियां वाणिजकं वाणिज्यं स्याच्च तत्र तु । वास्नाप्यथ स्यान्नैमेयः स्यात् क्लीवे परिवर्तनम् ॥४७६ ॥
परिवर्त्तः परीवर्त्तः परीवर्त्तनमित्यपि । प्रतिदानं परिदानं दीर्घमध्ये उभे श्रपि ॥ ४८०॥ प्रतिहारः परावर्त्ती विन्योर्मेयमयावथ । स्यान्निक्षे पस्तूप' निधिर्न्यासश्वाथ तदर्पणम् ॥४८१ ॥ प्रतिदानं प्रतीदानं परिदानमतः परम् । परीदानमथ ऋय्यं त्रिषु पराये प्रसारितम् ॥ ४८२॥ क्रेतव्यमात्रे स्यात् क्रेयं विक्रेयं पणितव्यके । पण्यं चाथ स्त्रियां सत्याकृतिः सत्यापना न ना ' ॥४८३ ॥ सत्यंकारोऽपि पुंसि स्यादथाधिः पुंसि लग्नकः । प्रतिभूकः प्रतिस्थेयः साक्षी स्यादथ विक्रयः || ४८४ ॥ विपणश्चाथ संख्याः स्युर्गणेयं गण्य मित्यपि । संख्येय एक एकत्वे द्वित्वे तु द्वावुभावपि ॥ ४८५॥
६
१ नगरो इति पाठः सर्वत्र २ पणी ३ धिकेKC ४ स्तु परिधिB ५ विक्रेयCK ६ सत्यापणं B ७ गणCK ८ द्वाउमा B
Page #252
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः १८७ त्र्यादयोष्टादशान्ताः स्युर्वाच्यप्रकृतयः पुनः । एकोनविंशतिस्त्रिंशदित्याद्याः स्युस्त्रिलिङ्गकाः ॥४८६॥ अष्टादशभ्य एकाद्याः संख्याः संख्येयगोचराः । ऊनविंशत्यादिकाः स्युः सर्वाः संख्ययसंख्ययोः ॥४८७॥ विंशत्याद्याः सदैकत्वे स्त्रियां संख्येयसंख्ययोः । संख्यात्वे द्विबहुत्वे स्युस्तासुचा नवतेस्त्रियः ॥४८८॥ ह्रस्वान्ता अपि दीर्घान्ताः स्युरेते विंशतिः पुनः । षष्टिश्च सप्ततिस्तद्वदशीतिर्नवतिः पुनः ॥४८६।। एकोनविंशतिश्चैवमेवमेकानविंशतिः । एकादनविंशतिश्चैवमेकान्नत्रिंशदादयः ॥४६०॥ द्वाविंशतिििवंशतिः सप्ताविंशतिरित्यपि । सप्तविंशतिरित्येवं द्वाषष्टिश्च द्विषष्टिभिः ॥४६१॥ द्वासप्ततिर्द्विसप्ततिरित्याग्रह्या यथाक्रमम् । द्वौ त्रयो वेत्येवमाद्या द्वित्रा स्त्रिचतुरा अपि ॥४२॥ त्रिपञ्चा एवमेकद्वाः षट्सप्ता अपि पञ्चषाः। भूचन्द्रभुजनेत्राग्निगुणवेदयुगाश्रपि ॥४६३॥ भूतेन्द्रियर्तुतकर्षिवाजीभवसवो ग्रहाः । नन्दादिशश्चपङ्क्तिश्च संख्या संज्ञाह्यनुक्रमात् ॥४६॥ यथोत्तरं दशगुणमेकं दशशतं पुनः। सहस्रमयुतं लक्षं प्रयुतं कोटिरर्बुदम् ॥४६॥
Page #253
--------------------------------------------------------------------------
________________
१८८
केशवकृतः कल्पद्रुकेोशः
ब्जं खवं निखर्व च महाब्जं शङ्खवारिधी । अन्त्यं मध्यं परार्द्ध च परार्द्धद्विगुणं परम् ॥ ३६६ ॥ एतदायुः परंधातुः शतवर्षमितं हि तत् । शतं क्लीबे पुंसि वा स्यात् क्लीवे साहस्रमित्यपि ॥ ४६७॥ सहस्रमयुतं लक्षा स्त्रियां क्लीवे क्वचिन्मतम् । स्त्रियां क्लीवे तु नियुतं कोटी कोटिरुभे स्त्रियौ ॥४६८ ॥ श्रस्त्र्यर्बुदं शङ्करस्त्री' क्लीबे वा पद्ममस्त्रियाम् । पुंसि चाथ महापद्मं तद्वदन्यानि न द्वयोः ॥ ४६६ ॥
चमत्कारावहा लोके कलाः स्युश्चतुरुत्तराः । षष्टिगतं वाद्यनृत्ये नाट्यमालेख्यमेव च ॥५००॥ तिलकं पुष्परचना पुष्पास्तरणमेव च । रञ्जनं दन्तवस्त्रादेर्मणिबद्धावलिक्रिया ॥५०१ ॥ शय्याम्बुवाद्य मस्तम्भश्चित्रोपायाश्च' माल्यकम् । केसरापीडनेपथ्ये कर्णभूषासुगन्धकौ ॥५०२ ॥ भूषणं चेन्द्रजालं च सुकुमारेण केनचित् । कृता उपाया रूपादौ हस्तलाघवमित्यपि ॥ ५०३ ॥ चित्रशाकं च पूपादि पानकादि च सूचिका । पुत्तलीचालनं वीणा प्रहेलीज्ञानमेव च ॥ ५०४ ॥
१] B २ शङ्कः स्त्री Kc ३ नृत्ते B ४ बद्धो B ५ मप्स्तम्भ इति स्यात्
६ लानमेव B
Page #254
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः १८६ सर्व प्रतिकृतिकृतिरन्यदुर्वचलेखनम् । पुस्तस्य वाचनं शीघ्रं नाटिका ख्यायिकासुधीः ॥५०५।। समस्यापूरणं वाणवेत्रादिपट्टिकाकृतिः । तर्कुसाध्यं सूत्रकर्म तक्षणं वास्तुकर्म च ॥५०६॥ रत्नज्ञानं धातुवादो मण्यादेरपि रञ्जनम् । तदाकारपरिज्ञानं वृक्षायुर्वेद एव च ॥५०७॥ मेषादियुत्सारिकादिलापमुल्लापनं तथा । वेणीमुष्टिज्ञता म्लेच्छशास्त्रभाषासु नैपुणम् ॥५०८॥ पुष्पस्य शकटीज्ञानं यन्त्रं तद्धारणं तथा। अभेद्यस्यापि हीरादेर्भेदसंपादनादिकम् ॥५०६॥ मनः समस्यारचनं छलं कोषाद्यभिज्ञता । वस्त्रान्यथाकृति तमाकर्षः शिशुचेष्टितम् ॥५१०॥ विघ्नज्ञानं ' जयज्ञानं वैतालिककवित्वधीः । तुलाद्यैः पीतवं मानं द्रुवयं कुडवादिभिः ॥५११॥ पाय्यं हस्तादिभिरथ जालान्तरगते रवः । किरणेन्तर्गतं सूक्ष्मं रजसः कणमुत्तमम् ॥५१२॥ त्रिंशांशस्तस्य विज्ञेयः परमाणुयोरयम्। तत्त्रयंत्रसरेणुः स्यात्तद्वयं वंशिका स्त्रियाम् ॥५१३॥
१ सर्वप्रतिकृतिरन्यस्त्वे K.२ लेखनी k c ३ तर्क CK कोशाध १ जप B. ६ यौवतं B ७ याप्य B८ रथ B
Page #255
--------------------------------------------------------------------------
________________
१६० केशवकृतः कल्पद्रुकोशः षड्भिस्ताभिर्मरीचिः स्त्री षड्भिराभिस्तु राजिका । ताभिस्त्रिभिः सर्षपः स्यात्सर्षपैरष्टभिर्यवः ॥५१४॥ द्वाभ्यां यवाभ्यां गुञ्जा स्यात्पञ्च ता माषमाषको' । स एव हेमधान्यो ना तैश्चतुर्भिस्त शाणकः ॥५१५॥ टकोऽस्त्री धरणं शाणद्वयं कोलस्तु दंक्षमः २ । क्षुद्रमोवटकः ३ कोलौ कर्षः पुंसि नपुंसके ॥५१६॥ अस्त्री हेम्नः सुवर्णं तच्चतुस्तैिः पलं तु षण । द्वयोर्मुष्टिः स्त्रियां मुष्टी सपाट पुसिवा स्त्रियाम् ॥५१७॥ तद्वदन्येऽपि विज्ञेयास्तत्र पाणितलं पिचुः । किंचित्पाणिः पाणिमानी करमध्यं च तिन्दुकम् ॥१८॥ नाखो हंसपदं वर्ण विडालपदमित्यपि । उदुम्बरं षोडशी स्यात् कवलग्रहकः पुनः ॥५१६।। प्रथमं न स्त्रियां पुंसि तृतीयं स्त्री चतुर्दशम् । चतुष्टयं तु कर्षाणां पलमित्यभिधीयते ॥५२०॥ सुवर्णाने स्वर्णविस्तं कुरुविस्तं तु तत्पले । तुला स्त्रियां पलशतं भारः स्याद्विंशतिस्तुलाः ॥५२१॥ श्राचितः पुंसि वा क्लीबे द्वयं वा दशभारिकम् । मानभेदे भरः पुंसि सहस्रद्वितयैः पलैः ॥५२२॥
१ मापको B २ द्रक्षमः ३ कोलाकोल: B४ सपाटःपुंसि चा B ५ विस्तस्तु B
Page #256
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
स एव शाकटों भारः शतमानं तु पुंसि वा । दशभिर्द्धरणैस्तुल्यमथ कार्षापणः पुनः ॥ ५२३ ॥
पि स्यात्कर्षिकस्तत्र कार्षिके ताम्रिके पणः । पणैश्चतुर्भिः कुडवस्तावद्भिः कुडवैरपि ॥५२४|| प्रस्थ स्त्रियामाढकः स्यात् त्रिषुद्रोणोऽस्त्रियां पुनः । खारी स्त्री षोडशद्रोणैस्ताभिः षोडशभिः पुनः ॥ ५२५ || कलशी दशभिर्मुण्डः परीमाणमिदं स्मृतम् । काकिणिः काकिणी तुल्ये काकिनिः काकिनी समे ५२६ काकणिः काकणीतद्वत्काकनिः काकनीत्यथ । उड्री मण्ड: ' स्त्रियां तूर्या सैवोक्ता दशमानिका ५२७ देशे देशे स्वस्वराज्ये राजभिर्मानकल्पनात् । विशिष्टमविशिष्टं वा ज्ञेयं तत्र तदुक्तिभिः ॥ ५२८ ॥ परिमाणप्रमाणज्ञैस्तु लादण्डो द्वयोर्धंटः । कटकी " पुंसि तत्रत्य' तौल्यभेदास्तु देशजाः ॥ ५२६॥ सेरादिका ये मणान्तास्ते म्लेच्छपरिकल्पिताः । स्वर्णं सुवर्णं कनकं पुरटं निष्कहाटके ॥ ५३०॥ चन्द्रमष्टापदं जाम्बूनदमेते "नवास्त्रियाम् । तपनीयं शातकुम्भं च द्वयोर्हिमहेमनी ॥ ५३१ ॥
१६१
१ उद्मी KC २ जूर्या B ३ मालिका B ४ कटकीB ५ तोलB ६ शेरा B
७ नवा B ८ न द्वयो है ? B
Page #257
--------------------------------------------------------------------------
________________
१६२
केशत्रकृतः कल्पद्रुकोशः
गैरिकं वसु कल्याणं रजतं भर्म कर्बुरम् । चामीकरं जातरूपं चाम्पेयं वित्तमर्जुनम् ॥५३२ ॥ कार्त्तस्वरं लोहवरं महारजतगारुडे ।
पर्यायबीजार्थं शुक्रं जीवनमोजसम् ॥५३३॥ 'नारं दाक्षायणं श्रीमत्कुम्भै' वेणुतटीभवम् । द्रव्यं च स्वापतेयं च रिक्थमृक्थं धनं मघम् ॥ ५३४ || काञ्चनं हिरणं भर्म' गाङ्गेयं शतकुम्भजम् । तपनीयं शातकौम्भमभ्रं कर्बूरमित्यपि ॥ ५३५|| जाम्बूनदं चोरुसारं रुक्मं कार्त्तस्वरं पुनः । द्रविणं afraः श्वात्रं हिरण्यं रक्तमित्यपि ॥ ५३६ ॥ द्यम्नं स्त्रियौ रा रयी ना कोशोर्थो विभवोऽपि च । शोभोजनं" वैणवं च दीप्तं दीप्तकमुज्ज्वलम् ॥३३७॥ कान्तिस्वरं जाम्बवं स्यात्कलधौतमपि द्वयोः । तद्भूमिजं रसोत्थं च' बहुलोहोद्भवं त्रिधा ॥५३८ ॥ अलंकारसुवर्णं स्याच्छृङ्गी शृङ्गिः स्त्रियामुभे । hataru स्मरूप्ये कृताकृते ॥५३६॥
कुप्यं षण तद्वयादन्यदाहतानाहते समे । तारहेम्नी तु संश्लिष्टे घन गोलकमस्त्रियाम् ॥५४० ॥
१ नारंदं दाक्षायणं श्रीमात्कुम्भे २१ वैणेयं B ५ दीप्तकुKC ६ कार्तस्वरंBC ७ रक्तजं च
म्भB ३ भर्म B ४ शोभाञ्जनं च संश्लिष्टंK & घृतं गोलक B
Page #258
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
दुर्वर्णं पुंसि वा रूप्यं रूपं रौप्यं यवीयसम् । तारं लोहं वसुश्रेष्ठं रजतं रुचिरं पुनः || ५४१ ॥ कलधौतं रूपसाध्ये' श्वेतस्येन्दोर्हिमस्य च । कुमुदस्य च हंसस्य पर्याय ब्रह्मवर्द्धनम् ॥५४२ ॥ सूर्यपर्यायिगात्रार्थं ताम्रं शुल्बमुदुम्बरम् ' । * मर्कट म्लेच्छवक्तार्थं वरिष्ठं च कनीयसम् ॥५४३॥ उदुम्बरं च तद्वत्स्यादौदुम्बरमुदुम्बरम् । नेपालिकं त्र्यम्बकं स्याद्रक्तपर्यायवर्णकम् ॥५४४॥ वङ्गं स्यादस्त्रियां रङ्गं पूतिगन्धं हिमस्त्रवम् । त्रपु क्लबे पुंसि वा स्यात्त्रपुषं चीनचिप्पटे ॥५४५॥ नागार्थकं स्यादात्यूषं कुरूप्यं मुखभूषणम् । मधुरश्वेतरूप्यार्थं मृद्वङ्गं गुरुपत्रकम् ॥५४६॥ मालीनकं सिंहलकं कास्तीरं घनजीवने । स्त्रियां त्रासं चाथ शीसको ऽस्त्री हगौषधम् ॥५४७॥ गजं गण्डूपदभवं नागं वत्रे च न स्त्रियाम् । योगीष्टं यवनेष्टं स्यात् कुवङ्गं परिपिष्टकम् ॥५४८ ॥ वप्रं नीरः सुवर्णारिः सीरपत्रकमित्यपि । मृदुकृष्णायसं पक्ष्यं" बन्धकं " तारशुद्धिकृत् ॥५४६ ॥
०
१६३
१ रूप्यB २ गात्रार्थेK ३ मृदुर्षरम् ४ मर्कटेK ५ हिमं सवम् B ६ त्रपुक्लीबे त्रपुषि वा त्रपुचीनोऽपि चिप्पटम् ७ हात्युषB८ घनजीवनम् हशीशको B १० नागवचे नागवधे B ११ यक्ष्य B १२ भधकं K
२५
Page #259
--------------------------------------------------------------------------
________________
१६४
केशव कृतः कल्पद्रुकोशः
शिरावृत्तं च वङ्गारि वप्रं चापि महाबलम्' । कांस्य सौराष्ट्रकं घोषं कंसीयं ब्रह्मवर्द्धनम् ॥५५०॥ वह्निदीप्त्यर्थ लोहार्थं घोरपुष्पं पवित्रकम् । raj" लोहजं वङ्गं शुल्वजं च प्रकाशकम् ॥५५१॥ घण्टाशब्दं विद्युदर्थात्प्रियाहूमसुराह्वयम्' । कंसोऽस्त्रियां च ताम्रार्द्धमारमस्त्री तु पित्तलम् ॥५५२ ॥ पीतलोहितपर्याय क्षुद्रस्वर्णार्थसिंहले ' ।
६
७
रीतिः स्त्रियां रिरी रीरी न स्त्रियामारकूटकम् ॥ ५५३ ॥ श्रथान्या राजरीतिस्तु ब्राह्मी राज्ञी महेश्वरी । काका तुण्डी च कपिला पिङ्गला लोहसंकरम् ॥ ५५४॥ वर्त्तलोहं नीललोहं वर्त्तकं नालिका स्त्रियाम् । 'कान्तायसमयस्कान्तं कान्तं कृष्णोत्तरं " च तत् ॥५५५॥ महालोहं तच्चतुर्द्धा भ्रामकं चुम्बकं पुनः ।
मुण्डं कृष्णायसं चेति लोहसारं " तथाश्मजम् ॥ ५५६॥ मोहोऽस्त्रियां सारं न स्त्रियां कृमिलोहकम् ।
१२
तीक्ष्णं शस्त्रायसं कालपिण्डं पिण्डायसं शठम् २ ॥५५७॥ श्रायसं निशितं तीव्रं लोहं ख ं च मुण्डनम् ।
वीद्भवं धीनं धीवरं कृष्णमामिषम् ॥ ५५८ ॥
१ वृत ंB २ वनम् B ३ घासीयंB ४ स्वर्णलोहजवङ्गं च शूलवज्रं प्रकाशनम् B ५ स्प्रियार्थB ६ सैंहलेB ७ रिरीरीचB ८ काकतुण्डीBC & कालायस B १० कृष्णेतरं B ११ श्मरम् १२ शटम् B १३ धीरं B
Page #260
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः १६५ प्रायः कालायसे चास्य विकारे तु कुशी स्त्रियाम् । सिंहाणधूर्त' मण्डूर सारणान्यस्य किटके ॥५५६॥ मनःशिला तु कुनटी मनोज्ञा नागजिबिका । नेपाली२ ३रसभेत्ता च मनोगुप्ता च रोचनी ॥५६०॥ करवीरापि कल्याणी शिलारोगः शिलाऽपि सा । सिन्दूरोऽस्त्री " रागरेणुयो रिरजश्च षण् ॥५६१॥ नागार्थाद्गम पर्यायि रक्तार्थं मनालार्थकम् ।। गणेशार्थाद्भषणार्थं संध्यापर्यायि रागि च ॥५६२॥ सौभाग्यमपि शृङ्गारमथ हिङ्गुलमस्त्रियाम् । सुरङ्गकङ्घर रक्तं हिङ्गुलं चूर्णपारदम् ॥५६३॥ रञ्जनं दरदं म्लेच्छं चित्राङ्गं चापि रकम् । ८ बर्बरं 'सुगरं चाथ गैरिकं गिरिमृद्भवम् ॥५६४॥ गवेधुकं पुंसि रक्तधातुरन्यत्सुरक्तकम् । सुवर्ण गैरिकस्वर्णबभ्रुभ्यो धातुरित्यपि ॥५६५॥ संध्याह्नमथ सौराष्ट्री सुजाता सुरमृत्तिका। स्तुत्याकाक्षीतुमृद्वीस्यान्मृत्सा संघोपिमृत्तलम् ॥५६६॥ विडालोऽस्त्री चित्रगन्धो हरितालोऽपि तालकः । चित्राङ्गं पिञ्जरं क्लीबे गौरं च नटमण्डनम् ॥५६७॥
१ पूर्तः २ नैपालीB ३ नेत्रीB ४ रज्जुB ५ र ६ वक्तB ७ पर्यायिB ८ कर्वर ६ सुरतंB १० गौरिका ११ न्मृत्स्नाB १२ मृत्त्वलम् मृन्तलम्।
Page #261
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः पीतं काञ्चनकं गौरीललितं कनकद्रवः । शिलाजन्तु पर्याय मश्मोत्थं गिरिसंभवम् ॥५६८॥ गन्धको गन्धपाषाणो गन्धमादनमस्त्रियाम् । पूतिगन्धोऽदिव्यगधः सुगन्धः क्रूरगन्धकः ॥५६॥ वटसौगन्धिकः कुष्ठकीटयोररिरित्यपि । गन्धाद्रसोयं श्वेतादिवर्णभेदाच्चतुर्विधः ॥५७०॥ काशीसं धातुकाशीसं 'केशरं हंसलोमशम् । शोधनं पांशुकाशीसं शुभ्रमन्यन्मलीमसम् ॥५७१॥ वत्सकं वत्सकाशीसमथ माक्षीकपीतके । पीतमाक्षिकमापीत माक्षीकं धातुमाक्षिकम् ॥५७२॥ ताप्यंहेमाह्वयं तारमाक्षिकं स्यादथाञ्जनम् । नादेयं यामुनं कृष्णं चक्षुष्य वारिसंभवम् ॥५७३॥ कापोतंहकप्रदं स्रोतोञ्जनं नीलाञ्जनं पुनः । सौवीरमथ चक्षुष्या हकप्रसादा मलापहा ॥५७४॥ कुलाल्यपि कुलत्थाथ कौसुम्भ कुसुमाञ्जनम् । रीतिक रीतिकुसुमं पौष्करं पुष्पतोञ्जनम् ॥५७५॥ पुष्पकेतुः पुमांश्चाथ रसोद्भूतं रसाञ्जनम् । वीर्याञ्जनं तार्यशैलं रसगर्भ रसायनम् ॥५७६॥ १ जतु इति पाठः स्यात् २ केशरमित्यादि पांशुकाशीसमित्यन्त पुस्तके नापलभ्यते
३ कौस्तुभंB ४ रसभं च ।
Page #262
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः १९७ कृतकं बालभैषज्यं दार्वीक्वाथ समुद्भवम् । रसनाभामिसारौ द्वावस्त्रियां रसराट पुमान् ॥५७७॥ रीत्यां तु धम्यमानायां यत् किटं तद्रसाञ्जनम् । तदभावेऽपि कर्तव्यं दाक्विाथसमुद्भवम् ॥५७८ वल्मीक 'सारं सौवीरसारं स्रोतोञ्जनं पुनः । कपोतसारं जलजमथ कम्पिल्लकः पुमान् ॥५७६॥ लोहिताङ्गो रेचनः स्याद्रञ्जनो रक्तचूर्णकः । तुत्थं नीलाञ्जनं नीलं 'सामुग मृतोद्भवम् ॥५८०॥ मयूरतुत्थं नीलाश्म मथान्यद्रयकं पुनः। - खपरी खर्परीतुत्य चक्षुष्यं रसकं पुनः ॥५८१॥ अमृतोत्थं च सूतस्तु पारदः पारतो रसः । रसराजो महातेजा रससिंहो महारसः ॥५८२॥ सूतो रसोत्तमो जैत्रश्चपलो रुद्रजः प्रभुः। . शिवाहः शिवबीजाह्वो लोकेशो दुर्द्धरोऽमृतः ॥५८३॥ देवः स्कन्दाङ्गजः स्कन्दो देहतो मृत्युनाशनः । रसधातुहरतेजो यशोदः खेचरः पुनः ॥५८४॥ . व्योमार्थाढे तु गौरीजमनक" बहुपत्रकम् । शृङ्गं स्यादथ वर्णैश्च शुक्लायैस्तच्चतुर्विधम् ॥५८५॥
१ शीर्षB २ कम्पिलक: ३ रेचनB ट्रानेB ५ साम्रKC ६ तूभ B ७ दूर्पकर ट्रवकं ८ कर्परीB तुल्येB १० यशादे:B ११ ज ताम्रकB
Page #263
--------------------------------------------------------------------------
________________
१६८ केशवकृतः कल्पद्रुकोशः स्फटी तु स्फटिकी' श्वेता रङ्गाङ्गा रङ्गदा पुनः । अपि रङ्ग दृढा चाथ खटिनी खटिका खटी ॥५८६॥ २ सितधातुर्धवलमृदय क्षीरी तु दीप्तिकः । ४ वज्रभोपि च गोमेदसंनिभः सौध इत्यपि ॥५८७॥ स्याद्दुग्धी दुग्धपाषाणोप्यथ कर्पूरनामतः । मण्यन्तः सच कर्पूरमणिः स्यादेवमेव तु ॥५८८॥ आखुनाम *पुरः कार्य मतः पाषाण इत्यपि । स च स्यादाखुपाषाणो लोहसंकरकारकः ॥५८६॥ ककुष्ठं विमलं स्वच्छं तारहेमाभमित्यथ । माणिक्य शोणरत्नं च तरुणीरत्नमित्मपि ॥५६॥ शृङ्गारि रक्तमाणिक्यं रागहृद्रत्नमित्यपि । तत्र रक्त पद्मरागोऽरुणे सौगन्धिकोऽस्त्रियाम् ॥५६१॥ कुरुविन्दस्तु पीते स्यादति रक्तेथ नीलके । गन्धिनीलं चाथमुक्ता स्त्रियां सौम्यापि मुक्तिका ॥५६२॥ तारोऽस्त्रियां शुक्तिमणिः स्यात् पुंसि च रसोपलः । क्लीबे मुक्ताफलं स्वच्छं बिन्दु रत्नं च मौक्तिकम् ॥५६३ शौक्तिकेय शीतलं स्यादम्भःसारं च नीरजम् । अपि स्याञ्चन्द्ररत्नं च लक्षहमवतं शुभम् ॥५६४||
१ स्फाटिका शितB ३ मृत अधB ४ वज्रानोB५ धु (ध) :B६ कारकाःB ७ कङ्कष्टंB रक्तोB ६ विदुB
Page #264
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः १६९ शशिप्रिय बिन्दुफलं नक्षत्रं शौक्तिकं च तत् । शंखवंशाब्दशुक्तीनामुदरेभ्यश्च योनयः ॥५६५॥ शिरोम्भःकरिकोलाहिमकरेभ्यो' भवन्त्युत । भौमरत्नं प्रवालोऽस्त्रो विद्रुमो नाब्धिवल्लभः ॥५६६॥ रक्ताङ्करोगारमणिः शोणाङ्गश्च लतामणिः । रौहिणेयो मरकतश्चाश्मगर्भो हरिन्मणिः ॥५६७॥ गारुत्मतो गरारातिर्गरुडोद्गीर्ण इत्यपि । पुष्परागः पीतरत्नं पीताश्मा पीत इत्यपि ॥५६॥ बुधरत्नं बालवायो रत्नमुख्यस्तु हीरकः । अस्त्रियां वज्रपर्यायनामाभेद्यो शिरोऽपि च ॥५६६॥ सूचीमुखश्च षट्कोणे दृढरत्नं वरारकः । श्वेतादिवर्णेविप्राद्या वर्णाः स्युः क्रमशोस्य तु ॥६००॥ पुमान्नीलं सौरिरत्नं नीलाश्मा नीलरत्नकः । वर्भानवस्तु गोमेदः सचोत्तममणिः पुनः ॥६०१॥ वैदूर्य केतुरत्नं स्यात् प्रावृष वालवायजम् । माणिक्यमभ्रलोहं च पिचं चापि विदूरजम् ॥६०२॥ श्रभ्रलोहश्चाङ्करेऽथ गोमेदो वालवायजः। बृहस्पतिमणिश्चाथ स्पटिकस्तु सितोपलः ॥६०३॥
१ मकराणामिति स्यात् २ वाधि'B३ गरारीतिरितिसर्वत्र पाठो दृश्यते ४ नामा मेघोस्थितो ५ वराटक:B ६ पिचुKC
Page #265
--------------------------------------------------------------------------
________________
२०० केशवकृतः कल्पद्रुकोशः
अपि स्यान्निर्मलमणिः स्वच्छोथ तपनोपलः । सूर्यकान्तस्तापनः' स्यादपि दीप्तोपलश्च सः ॥६०४॥ अग्निगर्भोऽथ वैक्रान्तो विक्रान्तो नीचवज्रकः । गोनासो गोनसः क्षुद्रवज्रोऽथो संस्रबोपलः२ ॥६०५॥ इन्दुकान्तः सिताश्मा स्यादथावर्त्तमणिः पुनः । राजावतस्तथावतः पेरोजो हरिताश्मके ॥६०६॥ पद्मरागः शौक्तिकेयं विद्रुमे। गरुडोद्भवः । पुष्परागो वज्रमभि नीलो गोमेदको वृषः ॥६०७॥ विदूरजोऽपि व्यादि ग्रहाणां मणयः क्रमात् । अथ लोहितको वज्रस्तथा नीलमहोपलः ॥६०८॥ मुक्ता मरकताद्यानि महारत्नानि सर्वतः । विदूरजः प्रबालोऽपि गोमेदः पुष्परागकः ॥६०६॥ इत्यादीन्युपरत्नानि प्रवदन्ति मनीषिणः । मधूली स्त्री मधु क्लीबे पवित्रं पितृदेवतम् ॥६१०॥ पुष्पपर्यायासवार्थस्तद्भेदाः स्युः क्रमादमी । माक्षीकं माक्षिकं तत्स्या तैलाभमथ भ्रामरम् ॥६११॥ विहित भ्रमरैः स्वल्पैः श्वेतं स्यात्क्षौद्रकं तु तत् । वर्णेन कपिलं चाथ पीताभिः परिनिर्मितम् ॥६१२॥
५ स्तपनः प्रवःK ३ क्रान्तःB ४ पेरोजी १ मथB ६ चस्याB
७ मंचाथBF स्वय:B
Page #266
--------------------------------------------------------------------------
________________
केशघकृतः कल्पद्रुकोशः
पैतिकं घृतवर्ण तदपरं पुत्तिकाकृतम् । पौत्तिकं स्यात् सारघं तु छात्रं तदपि पिङ्गलम्' ॥६१३॥ यदार्घ्यमपि पिङ्गं स्यादावन्त्यमपरे जगुः । क्षवकं चाथ मधुकवृक्ष पुष्परसैश्चितम् ॥६१४॥ जरत्कार्वाश्रमभवं जगुरन्ये मधूत्तमम् ।
कुद्दालं स्वर्णसदृशं प्रायो वल्मीकमध्यगम् ॥ ६१५॥ तच्चभू' कृत्तिकन्दालं पत्रोपरिभवं तु यत् । जलप्रसरणं तैलं चिक्कणं वह्निवल्लभम् ॥६१६ ॥ दीपाहारः पुमान् स्नेहश्चाथ तद्योनयः क्रमात् । तिलसर्षपकौ सुम्भ तुमा खस्खस तूवरी ॥ ६१७॥ राजिकेरण्डनिर्गुण्डी करजेङ्गुदचित्रिका' । निम्बात शिशु कोशाम्राभयाङ्कलमधूलिकाः ॥६१८॥ राजादनं नारिकेलः कर्पूरं त्रपु तथा । ईर्वारुरपि कर्कारुः कूष्माण्डालावु चेत्यपि ॥ ६९६ ॥ ज्योतिष्मती तिलादीनां स्वस्वपर्यायजं क्रमात् । तिलजं सर्षपोद्भूतं तैलं च सार्षपं क्रमात् ॥६२० ॥ उन्नेयमेवं धीमद्भिर्मधूच्छिष्टं तु मादनम् । मधुजं विघसं सिक्थं द्रवकं मक्षिकाश्रयः ॥ ६२१॥
२०१
१ निर्मितम् B २ कृतिB ३ पैत्रपरिB : प्रसरणे B ५ चिचिकाB ६ ङ्कोलB
२६
Page #267
--------------------------------------------------------------------------
________________
२०२
केशवकृतः कल्पद्रुकोशः
मधुशेषं पीतरागं मधूत् मक्षिकामलः ।
पि स्निग्धं मधुलको मधुशेषोऽपि न स्त्रियाम् ॥ ६२२॥ कल्पद्रौ केशवकृते फलिते नाम सत्फलैः । षष्ठः प्रकाण्डो वैश्याख्यः' सम्यक् सिद्धिमुपागतः ॥ ६२३॥ इति वैश्यप्रकाण्ड:
शून्यस्कन्धातको शुद्धे यत्रो दासो महत्तरः । ग्रामकूटोऽवरवर्णो वृषलश्च जघन्यजः ॥ १ ॥ श्राचण्डालं तु संकीर्णा अनुलोमविलोमजाः । त्रिष्वङ्कपाशन्यायेन नखस्था अनुलोमजाः ॥२॥ विलोमजास्तु तावन्त' ऐक्येन * नवयास्तु ते । ब्रह्माज्ञया कर्मकरा विहिता विश्वकर्मणा ॥३॥ एषां परस्परोत्पत्त्या बहुभिर्भूरियं वृता । श्रनूढायां ब्राह्मणस्य चत्रिये | दरसंभवः ॥४॥ पुत्रो मूर्द्धावसिक्ताख्योम्बष्ठो वैश्योदरोद्भवः । शूद्रोदर्यः पारशवः क्षत्रियस्य विशोदरात् ॥५॥ महिष्यः स्यात्तु शूद्रायामुग्रपुत्रस्ततः परम् । वैश्यात् शूद्रोदराज्जातः करणश्चानुलोमजाः ॥६॥ षडेते षड् विलेामोत्थाः क्षत्रियाद्ब्राह्मणीभवः । सूतो वैश्या ब्राह्मणीजः स्याद्वैदेहिक इत्यपि ॥७॥
१ वैश्यानांB २ शूद्रोB ३ स्वस्थान B खरथा ७२० इति पाठः स्यात्
४ तावन्त इत्यस्मात्परं पुस्तके ७२० अङ्को दृश्यते ५ नवचपा B
Page #268
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः २०३ मागधः क्षत्रियायां स्याच्छूद्राद्वैश्यातनूभवः । श्रायोगवः क्षत्रियायां क्षत्ताथ ब्राह्मणीभवः ॥८॥ चण्डालोऽपि च चाण्डालोऽधमः सर्वाधमेषु सः । माहिष्याकरणीजातो रथकार इतीह दिक् ॥६३२॥ अथ पारशवो भिल्लो निषादः पर्वताश्रयः। त्रिष्वितः पुष्करान्ताःस्युः शिल्पी कारुश्च कारुकः॥१०॥ स्त्रियां प्रकृतिः श्रेणिस्तु द्वयोः स्थाने सजातिभिः । कुलकश्च कुलश्रेष्ठी कुलबीजः कुलोद्भवः ॥११॥ स च स्यात्कुलमित्रो ना मालाकारस्तु मालिकः । श्रारामिकः पुष्पलावः कुम्भकारश्च मृत्करः ॥१२॥ दण्डभृच्चक्रजीवोऽपि कुलालोऽप्यथ लेपकः । पुलगण्डः सुधाजीवी तन्तुवायः कुविन्दकः ॥१३॥ कुपिन्दो वायोथ पुनस्तुन्नवायस्तु सौचिकः । रङ्गाजीवः कृणुश्चित्रकारश्चित्रकरोऽपि च ॥१४॥ शस्त्रमार्जः शस्त्रमार्गः शाणजीवोऽसिधावकः । भ्रमासक्तोऽथ पादूकृच्चर्मकारश्च चर्मरुः ॥१५॥ कुरटो लाहकारस्तु व्योकारोप्यथ मुष्टिकः । स्वर्णपर्यायतः कारस्तालो गोजिक इत्यपि ॥१६॥
१ हादिक;B २ शिवोB ३ पलB ४ कुपिन्दB ५ सौक्तिकरण
Page #269
--------------------------------------------------------------------------
________________
२०४ केशवकृतः कल्पद्रुकोशः नाडिंधमः कलादः स्या'च्छौल्विकस्ताम्रकुट्टकः । कायस्थः कूटकृत्पञ्जीकरः करण इत्यपि ॥१७॥ स्याच्छांखिकः काम्बविक'स्तेली धूसरचाक्रिकौ । तिलादिपर्यायतुदः स्नेहकारक इत्यपि ॥१८॥ मणिकारो नैकटिको रथकारस्तु वर्द्धकिः । काष्ठतट स्थपतिस्त्वष्टा तक्षाथ ग्रामगृह्यके ॥१६॥ ग्रामतक्षोऽथ स्वच्छन्द कौटतक्षोऽथ नापितः। वात्सीपुत्रो दिवाकीर्तिर्मुण्डकोन्तायसाय्यपि ॥२०॥ तण्डिवाहो ग्रामणीर्वाश्चौरिको भाण्डिकः पुनः । नखकुट्टः तुरी मुण्डी चण्डिलः तुरमद्यथ ॥२१॥ निर्णेजकः कर्मकीलो रजकः पवनिश्च सः । पवनो वस्त्रपावोऽथ शुण्डारः शुण्डिशौण्डिकौ ॥२२॥. मण्डहारः कल्प पालो मानपर्यायतो वणिक् । अजाजीवस्तु जाबालो देवाजीवस्तु देवलः ॥२३॥ अधमद्विजपर्यायो मायिकः प्रतिहारकः । प्रतीहारः कामलोऽपि कार प्रतिहारकः ॥२४॥ कारावी जङ्गमकुटी सा स्याद्भमकुटीत्यपि । वारित्रा खपरी मूर्द्धखोलं पत्रपिशाचिका ॥२५॥
१ च्छौम्लिका २ स्तैली ३ तुण्डि ४ नाश्वौ ५ भादि ६ ययनीम्पयनी ७ पालः पानB कारःB
Page #270
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः २०५ मायाकारः शाम्बरीस्यान्मायी च शाम्बरी'त्यपि । शैलालयस्तु शैलूषा जायाजीवाः कृशाश्विनः ॥२६॥ भरताश्च नटाश्चापि चारणाश्च कुशीलवाः । मार्दङ्गिका मौरजिकाः पाणिघाः पाणिवादकाः॥२७॥ स्याद्वेणुध्मा वैणविको वीणावादी तु वैणिकः । जीवान्तकः शाकुनिको वागुरी जालिकः समौ ॥२८॥ वैतंसिको हिंसकः स्यान्मांसिको मांसविक्रयी। भृतिभुग भृतिकः कर्मकरो वैतनिकश्च सः ॥२६॥ वार्तावहो वैवधिको भारवाहस्तु भारिकः । भारवाडथ नीचस्तु विवर्णः पामरेतरौ ॥३०॥ प्राकृतोऽपसदो जाल्मो निहीनश्च पृथग्जनः । क्षुल्लकप्रैष्यदासेयदासदासेरचेटकाः ॥३१॥ नियोज्यकिङ्करप्रेष्यभुजिष्यपरिचारकाः । पराचितपरिस्कन्न परजातपधिताः ॥३२॥ भृत्यः कडारो मन्दस्तु तुन्दोनुष्णोलसोपि च । श्रालस्यः स्यात्परिमृजः शीतो दक्षस्तु पेलवः ॥३३॥ सूत्थान उष्णश्चतुरः पेशलः पेसलः पटुः । चण्डालोऽपि च चाण्डालःश्वपाचः श्वपचः श्वपक् ॥३४॥
१ साम्बरी २ क्षुद्रक:B ३ स्तुन्नर ४ मितः ५ श्वपाB
Page #271
--------------------------------------------------------------------------
________________
२०६ केशवकृतः कल्पद्रुकोशः
अन्तेवासी दिवा कीर्तिर्मातङ्गोऽपि च पुल्कसः। . जनंगमः 'पुल्कशोऽपि निषादश्च निषत् प्लवः ॥३५॥ पुलिका नाहला निष्ठ्याः शवरा वरुटा भटाः । माला भिल्लाः किराताश्च ते सर्वे भिन्नजातयः ॥३६॥ व्याधो मृगवधाजीवो मृगयुलब्धकोऽपि सः । कौलेयकः सारमेयः शुनको रात्रिजागरः ॥३७॥ शालावृकः शुनिः श्वानः कुक्कुरो मृगदंशकः । व्रणोर्तुको स्थिभुक्कीषो रसनालिबूतव्रणः ॥३८॥ वान्ताशी दीर्घसुरतः शयालुररतत्रपः । कुर्कुरः शुनकोपि स्याद्भषोपि च शुनिः शुनः ॥३६॥ मुहुःक्रोधी रसायायी शिवारिः सूचको रुरुः । वनंतपः स्वजातिद्विड् दीर्घनादश्च मण्डलः ॥४॥ कृतज्ञः स्यात्पुरोगामी स्यादिन्द्रमहकामुकः । कपिलो भषको यक्षो ग्रामार्थेभ्यो मृगार्थकः ॥४१॥ श्वा श्वानो मङ्गलो वक्रपुच्छो भलुह इत्यपि । विश्वक द्रुस्तु मृगयापर्यायकुशलार्थकः ॥४२॥ तत्र रोगिण्यलकः स्याद्विविधा देशदेशजाः । शुन्यं शुनीरं द्वे तुल्ये स्त्रियां शुन्या समूहके ॥४३॥
१ पुष्कशोB २ निष्ठ्याBK ३ म्लेच्छ/ ४ मृगं च भाजिष्टोB ५ ब्रणोन्दुको बणान्दुको ६ क्कीशोर क्लीशा ७ भ्रूषकोपिB८ पायी इति पाठः स्यात् विश्वकगुरित्या अर्धद्वय पुस्तके नास्ति।
Page #272
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः २०७ एषां माता तु सरमा तज्जातिः स्त्री शुनिः शुनी । भषी श्वानी कुक्कुरी च' कुकुरी भषणीत्यपि ॥४४॥ श्वसंकोचे तु शौनः स्याच्छौवनोऽन्यत्र कथ्यते । स्याच्छुनः सविधं यत्तत्स्थलं ह्युपशुनं पुनः ॥४५॥ श्राच्छोटनं न ना क्लीबे मृगव्यं मृगया स्त्रियाम् । पापर्द्धिः पुंसि चाखेटो लुब्धैर्यो दक्षिणे हतः ॥४६॥ दक्षिणेमा दक्षिणारुर्लुब्धपर्याययोगवान् । चोरः पटच्चरो दक्षश्चौरः पाटच्चरः परः ॥४७॥ मोषकस्तस्करः स्तेन ऐकागारिककुम्भिलौ । पुंसि क्लीबे स्तेनमपि खनिकाखनिकौ समौ ॥४८॥ रात्रिंचरो रात्रिचरप्रतिरोधिमलिम्लुचाः । शङ्किताक्षर श्रास्कन्दी 'वन्दीकारस्तु माचलः ॥४६॥ कुजम्भिलः सुरगाहें चिल्लभो हठमोषके । काव्यचोरे चन्द्ररेणुः स्त्रीचोरे रतहिण्डकः ॥५०॥ संधिः सुरङ्गा खानिः स्त्री संधिवेलाथ तद्भिदः । श्रीवत्सगोमुखाद्याः स्युः क्लीबे स्तन्यं तु चौरिका ॥५१॥ चुरा चौरी च चौर्य षण् स्तेयं लोप्नं तु तद्धनम् । कर्णीसुतो मूलदेवो मूलभद्रः कलाङ्करः ॥५२॥ १ कुर्करी २ व्याख्येयेB ३ एका ४ खनकौ० ५ वन्दि ६ चिल्लाभोB
७ संधिवैला
Page #273
--------------------------------------------------------------------------
________________
२०८ केशवकृतः कल्पद्रुकोशः करण्टको धौर्त्यमार्गस्तेयशास्त्रप्रवर्तकः । भ्राता शशोस्य 'भृत्यस्तु विपुलश्चाचलस्तथा ॥५३॥ वीतंसो स्त्री पक्षिमृगबन्धोपकरणे पुमान् । उन्माथः कूटयन्त्रं स्याद्वायुरा च द्वयोः स्त्रियाम् ॥५४॥ मृगाणां बन्धनी रज्जुः शुल्वोऽस्त्री नाव राटकः । रज्जुः स्त्रियां त्रिषु वटी वरत्रा गुणदोरकौ ॥५५॥ स्त्रियां तन्त्री घटीयन्त्रं स्यादुद्घाटनमित्यपि । कूपाज्जलोद्वाहनं स्यादरघट्टः पुमानयम् ॥५६॥ करणी लेपनी वेमा वायदण्डश्च पुंस्युभो। सूत्राणि तन्तवः पुंसि वाणिर्व्यतिरुभे स्त्रियौ ॥५७॥ वानी च वानं क्लीवे स्यात्तलिस्तूली तुरिस्तुरी । स्त्रियः स्युस्तन्त्रकाष्ठेऽपि स्त्रियां सूची तु सेवनी ॥८॥ वायदण्डे पुंसि वेमो न वा वेमाथ तत्र तु । तन्त्रवायशलाकायां प्रवाणं च प्रवाण्यपि ॥५६॥ सेवनं सीवनं स्यूतिस्त्रिषु स्यूतप्रसेवकौ । त्रसरः सूत्रवेष्टे स्याचूची सूत्रं तु पिप्पलम् ॥६ ॥ पाञ्चालिका पुत्रिका या वस्त्रदन्तादिनिर्मिता । सालभञ्जी लेप्यमयी या सैवाञ्जलिकारिका ॥६१॥
१ भृत्यौ तु २ डोरकौB ३ स्तनकोशेऽपिB ४ सूचीB
Page #274
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
२०६
स्त्रियः पादूस्तु पन्नधी मोची प्राणहिता पुनः । उपानत्पादुका' पादात्सैवं वीथी रथी हिता ॥ ६२ ॥ विरजा रक्षिणी तद्वदायता पादुरित्यपि । स्त्रियां क्कीबे पादपीठपर्यायमथ तद्भिदः ॥ ६३ ॥ चर्म वल्कलवस्त्रत्वकतृणकाष्ठादिनिर्मिताः । नीवधी वरत्री स्यादुपनीना पदायता ॥ ६४ ॥ नधी वधी वरत्राथ प्रतिष्कपप्रतिष्कशौ । कशाश्वादेस्ताडनी स्यादथारा चर्मवैधिका ॥ ६५ ॥
स्यात्संदंशः कङ्कमुखं यन्त्रं कुन्दं भ्रमुः पुमान् । तैजसावर्तनी मूषा मूषिका मूष इत्यपि ॥ ६६ ॥ स्त्रियामावर्त्तनी चाथ भस्त्राका भस्त्रिका पुनः । प्रसेविका सेविका च चर्मणो वारिपूरणी ॥६७॥
स्फोटनी वेधनिका कृपाणी कर्त्तरी समे । दक्षिणोत्तरधारस्तु काष्ठपर्यायततकः ॥६८॥ वंशोथ वेधनी तु स्याच्छेदन्यथ शरारिका । रन्धकारिण्यथ पुनरारिका करपत्रिका ॥६६॥ स्वादीषीका तूलिकापि शाणस्तु निकषः कषः । पिञ्जनं स्याद्विहननं धूननं तूलशोधनम् ॥७०॥
१ पाथा २ स्यानुपदीना B चानुपदीनेति पाठः स्यात् ३ त्सुर्दश: B ४ कुन्द B ५ भस्त्रिकीB ६ चर्मयद्वारिपूरणम् B ७ तक्षणः ८ न्यपि B & रन्धCK
२७
Page #275
--------------------------------------------------------------------------
________________
२५० केशवकृतः कल्पद्रुकोशः
तूलस्फोटनधन्वर्थ पिञ्जनी तूलशोधिनी । पिचुः पुंस्यस्त्रियां तूलं वादरं तन्तुकारणम् ॥७१॥ कपाललासिका तूललासिका पितिकापि च । तर्कः स्त्रियां पुनः क्लीबं तद्वत् कर्त्तनसाधनम् ॥७२॥ वर्तनी तूलपीठी च तर्कुशाणस्तु जामिकः । त्रिषु द्वारायणं सूत्रपर्णं यत्तेन वेष्टयते ॥७३॥ निर्वेष्ट'नं नाडिनीरमेकाष्ठी तूलशर्करा । नाराज्येषणिकाथ स्यात् संपुटस्तु समुद्गकः ॥७४॥ त्रिषु पेटा पेटिका स्त्री पेटिकः पेटकोऽस्त्रियाम् । स्यान्मञ्जूषा मञ्जुषिका पेडा पेडिरुभे समे ॥७॥ मञ्जूषापि स्त्रियां चाथ द्वयोर्विवधवीवो । पर्याहारो भरो भारोप्यथापि स्या विहङ्गमा ॥७६॥ विहङ्गिका भारयष्टिस्तदालम्बिनि जालके । शिक्य क्लीवे पुंसि काचष्टकोऽ स्त्री ग्रावदारणः ॥७७॥ वासी तु तक्षणी पत्रदारकः क्रकचोस्त्रियाम् । करपत्रं पुनः क्लीबे शिल्पं कर्मकलादिकम् ॥७॥ स्यादयःप्रतिमा सूर्मी शूर्मी स्वर्णविनिर्मिता । हरिताथ प्रतिच्छाया प्रतिमा प्रतियातना ॥७॥ १ धन्वर्थाB २ पिनिकाB ३ सामक:B ४ निवेष्टन नाडिचीरमेकाष्टी तल
५ विहंनभा
Page #276
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः २११ उपमार्चा प्रतिनिधिः पुंसि प्रतिकृतिः स्त्रियाम् । प्रतिबिम्ब प्रतिमानमुपमानं नपुंसकम् ॥८॥ वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक् । साधारणः समानश्च ते तूत्तरपदे स्थिताः ॥१॥ निभसंकाशनीकाशप्रतीकाशोपमादयः । कर्मण्यातु विधा भृत्या भृतिः' स्त्री कर्मवेतनम् ॥२॥ भरण्यं भरणं मूल्यं निर्वेशः पण इत्यपि । स्त्रियां कुटी तु तरला परिउन्मादिनीवती ॥३॥ गन्धोत्तमेरा मदिरा मदिष्ठा वारुणी हला। प्रसन्ना मदना हाला काचमाची परिस्रुता ॥४॥ वाल्कली कपिशा वीरा काहला कालवाब्धिजा। शुण्डा दैत्या देवसृष्टा माधवी मद्यमस्त्रियाम् ॥८॥ कत्तोर्य हार हरं च कापिशायनमिया॑प । चषको रसकः सीधुरस्त्रियां कापिशं च शण॥८६॥ हालाहलोऽस्त्रियां चापि माधवी माधवोपि च । मदो मध्वासवस्तुल्यौ मधु माध्वीक इत्ययम् ॥८७॥ कपिनाशनमाध्वीके' स्यादि"रा गन्धमादनी । श्रासवोलिः पुमान् क्लीबे कल्पमासुतिकृन्मधु ॥८॥
१ भर्म: २ दनावती: ३ काल्कलीB ४ वार्धजाB ५ देवसृष्टाB ६ कृतोऽय'B ७ हारहरं ८ कोCK , माध्वी चB १. कपिलाशनB ११ मुदिराB
Page #277
--------------------------------------------------------------------------
________________
२१२ केशवकृतः कल्पद्रुकोशः
अरिष्टं' कश्यं तत्रैव शालिपिष्टकृता सुरा । मैरेयमस्त्रियां क्लीबे माध्वं माधूकमस्त्रियाम् ॥८६॥ मधूकपुष्परसजा माध्वी साथ गुडोद्भवा । गौडी न ना शर्करोत्थं शार्करं स्यात्तदैक्षवम् ॥१०॥ मृद्वीभवं स्यान्मार्कीकं तत्फालमक्षवल्कजम् । श्राक्षं सर्वे सीधवः स्युः शीतोष्णादिविभेदतः ॥११॥ पक्कापक्वविभेदेन चतुर्दा तद्भिदा श्रथ । कादम्बरी नारिकेलतालखर्जूरसंभवा ॥२॥ एवं बहुविधं मद्यं देशदेशसमुद्भवम् । कैलातादि समुन्नेयमथ भक्षणचक्षणे ॥१३॥ उपदंशोवदंशः स्यान्मद्यपायनमित्यपि । शुण्डापानं मदस्थानं मधुवारा अनुक्रमाः ॥४॥ जाङ्गलो जगलः पङ्के मद्यसंधानमासुतिः । पासवो भिषवोऽपि स्यात् किण्वं तु मद्यबीजकम् ॥६५॥ नग्नहुर्नग्नहः पुंसि सुरामण्डाग्रभागके । क्वापि कारोत्तरः कारोत्तमः स्यात्पुनरित्यपि ॥१६॥ स्त्रीप्रसन्ना षणापानं पानगोष्ठी स्त्रियामियम् । स्युगल्वर्कश्च रसकश्चषकश्चास्त्रियामिमे ॥७॥
१ अरिष्ट-मित्याद्यद्वय पुस्तके न दृश्यते २ कैलासादिB ३ पान ४ मधिस्थानB ५ मङ्गलःB ६ प्रसन्न
Page #278
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोषः २१३ पानार्थात्पात्रपर्यायमनुतर्षोनुतर्षणम् । वेश्यापतिः पल्लवका भुजङ्गश्च विटश्च सः ॥८॥ उपप्लुतस्तु व्यसनी पञ्चभद्रोप्यवप्लुतः । धूर्तोक्षदेवी कितवो द्यूतकृत्' कृष्णकोहलः ॥६६॥ तथैव द्यूतकारश्च दुरोदरदरोदरौ । अक्षधूतॊ देवसभ्यः सभिकः साभिकोऽपि च ॥१०॥ लग्नकः प्रतिभूयूं तकारकस्तृणमत्कुणः । द्यूतास्त्रियामक्षवती दरोदरदुरोदरे ॥१०१॥ द्यूतबीजं वटी वा ना हिरण्यं च वराटकः । द्वयोर्वराटो वटकः कपर्दः श्वेतकोऽपि च ॥१०२॥ श्वेता कपर्दिका श्वेती चूर्णिः षणकितवं पणः । परिणायस्तु सारीणां समन्तान्नयने स्त्रियाम् ॥१०३॥ शारिद्वयोः स्त्रियां शारी शारोना पाशकः पुनः । अक्षविन्दुत्रिक द्वन्द्वे दुन्दुभी दुन्दुभिः स्त्रियौ ॥१०४॥ अपि स्यात्फलकः पुंसि ततः क्लीबे तु पुंसि वा । अष्टापदं सारिफलं पणद्यूतं समाह्वयः ॥१०५॥ कृतं द्वापरमित्याद्यास्तद्भदाः स्युरनेककाः। स्याच्चञ्चुरी" तिन्तिडी च पञ्चमीसारिशृङ्खला ॥१०६
१ कृष्टB २ दैवB ३ पुनःB ४ शारीणांB मयनार ६ द्वयेCK ७ स्कलक:B ८ शारिB प्राणिB १० उन्नेयास्युरनेकशःB ११ चम्बुडीB
१२ शारिB
Page #279
--------------------------------------------------------------------------
________________
२१४ केशवकृतः कल्पद्रुकोषः
अष्टनागं नयवटी नयः स्याजतुपुत्रकः । अग्लहं चतुरङ्गं स्यान्नयपर्यायतो बलम् ॥१०॥ कल्पद्रौ केशवकृते फलिते नाम सत्फलैः । प्रकाण्डः सप्तमः शूद्रसंज्ञः' सिद्धिमुपागतः ॥१०८॥
इति शूद्रादिप्रकाण्डः। स्त्रादाराचं यद्विशेष्यं यादृशैः प्रस्तुतं पदैः । गुणद्रव्यक्रियाशब्दा' विज्ञेयास्तस्य भेदकाः ॥१॥ क्षेमंकरोरिष्टतातिः शिवतातिः शिवंकरः। पुण्यवान सुकृती धन्यो महेच्छस्तु महाशयः ॥२॥ उदात्त उद्भटोदीर्णमहात्मानो महायशाः । महामनाः कृतार्थस्तु महोत्साहो महोद्यमः ॥३॥ तदर्थकारश्चापि स्यात्कृतकृत्योऽथ शिक्षितः । निष्णातश्चतुरो विज्ञः प्रवीण निपुणः पटुः ॥४॥ छेकश्छइल्लश्छेकालो विदग्धश्छेकलोऽपि च । तद्वत्स्यात्कृतकापि छेको दक्षो लघुक्रियः ॥५॥ विद्रपी' तु सहृदयो हृदयालुः कृतीत्यपि । तथा सहृदयोपि स्यादथ वैज्ञानिकः पुनः ॥६॥ १ पूर्ति २ स्तथाते तस्यB ३ विद्रूपीB
Page #280
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रकोषः : २१५ सैवोक्तः कर्महस्तोपि कुशलश्च कृताननः । पूज्यः प्रतीक्ष्यः सांशयिकः संशयापन्नमानसः ॥७॥ दक्षिणीयो दक्षिणार्हस्तत्र दक्षिण्य इत्यपि । स्युर्वदान्यस्थूललक्षदानशौण्डा बहुप्रदे ॥८॥ वदान्यो दानशीलः स्यादुदारश्चानुदारवत् । त्यागी च स्थूललक्षोपि वरदस्तु समर्द्धकः ॥६॥ संयद्वरोप्यभयदे पिङ्गलस्तु बहुश्रुतः। . व्रतानुष्ठानसमये कान्तया कामितोपि सन् ॥१०॥ तदानुकूल्यं न चरेदसिधाराव्रती च सः। सदा लक्षणसंपन्नः पुमान्भालाङ्क उच्यते ॥११॥ मनखी बहुविघ्नेऽपि कार्ये सुस्थिरमानसः । जैवातृकः स्यादायुष्मानन्तर्वाणिस्तु शास्त्रवित् ॥१२॥ व्युत्पन्नः प्रहतः क्षुण्णः कारणी तु परीक्षकः । तारतम्यविचारज्ञः श्लिकुतः संशयावहः ॥१३॥ हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः । दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः ॥१४॥ उत्सुकोत्कण्ठितौ चाथ सरलोदारदक्षिणाः । अपि स्यात्सुकलोर्थस्य दानभोगसमन्विते ॥१५॥ , सैवोक्ता २ दक्षिण ३ स्यागी0 ४ शिकुंतःB
Page #281
--------------------------------------------------------------------------
________________
२१६
केशवकृतः कल्पडुकोषः
दोषैक पुरोभागी साधुसभ्यार्यसज्जनाः । तत्परे प्रसितासक्ता विष्टार्थोयुक्त उत्सुकः ॥ १६ ॥ प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः । गुणैः प्रतीते तु कृतलक्षणाहतलक्षणे ॥ १७॥ श्राढ्योस्तिमान्धनी स्वामीभ्येश्वरौ पतिरीशिता । भर्चेनेन्द्रनाथार्या नायकस्त्वधिभूः प्रभुः ॥ १८ ॥ नेताधिपः परिवृढोऽधिकर्द्धिस्तु समृद्धकः । डिङ्गरः किङ्करो भृत्यो दासः प्रेष्यः पराचितः ॥ १६ ॥ परिकर्मी परिस्कन्दनियोज्यपरिचारकाः । भुजिष्योऽभ्यागारिकस्तु कुटुम्बव्यापृतः स यः ॥२०॥ पुंस्युपाधिः सुन्दराङ्गः सिंहसंहननेो हि सः । निर्वार्यः 'कार्यकर्ता यः संपन्नः सत्त्वसंपदा ॥ २१॥ सत्कृत्यालंकृतां कन्यां यो ददाति स कूकुदः । वीक्षा 'पन्नो विलक्षेथाधृष्टे शालीनशारदौ ॥ २२ ॥ लक्ष्मीवांलक्ष्मणः श्रीमांलक्ष्मणो लक्षणोपि च श्रथ स्निग्धो वत्सलोऽथ दयालुरपि सूरतः ॥ २३ ॥
स्यात् कृपालुः कारुणिकः स्वतन्त्रस्तु निरङ्कुशः । पावृतो यथाकामी स्वच्छन्दो निरवग्रहः ॥२४॥
१ निर्धाय: B २ बीडा B
Page #282
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोषः
स्वैर्यधीनस्तु परवान्नाथवान्निघ्नगृह्यकौ । अस्वच्छन्दः पराधीनः परतन्त्रो वशोऽपि च ॥ २५॥
२१७
'श्रायत्तश्चाथ खलपूः स स्याद्वहुकरोऽपि च । चिरकियो दीर्घसूत्रो जाल्मोऽसमीक्ष्यकारिणि ॥२६॥ सेवाहीनः श्लिकुतमस्थूत्कृतः ' कुष्ठपीडितः । कुस्त्या विभवान्वेषी पार्श्वकः संधिजीवकः ॥२७॥ तीक्ष्णोपायेन यो जीवेत्स श्रायः शूलिकः पुनः । क्रियासु मन्दः कुण्ठः स्यात् क्रियावान् कर्मसूद्यतः ॥२८॥ कर्मक्षमालंकर्मणः कर्मशूरस्तु कर्मठः । सकार्मः कर्मशीलेो यः कर्मकारस्तु तत्क्रियः ॥ २६॥ कर्मण्यभुक् कर्मकरः कर्मकारस्तु निभृतिः । भृतिको भृतिभुक्कर्मकरो वैतनिको ऽपि सः ॥३०॥
पस्नातो मृतस्नान श्रामिषाशी तु शौष्कलः । शौष्कलः " शष्कुलः शास्ता देशको ऽथ बुभुक्षितः ॥ ३१ ॥ अप्सातः क्षुधितश्चाथ जिघत्सुरशनाथितः । परान्नः परपिण्डाद शितो घस्मरोद्मरः ॥३२॥ भक्षकः स्यादथ पुनर्विजिगीषाविवर्जिते । श्राद्यूनः स्यादौदरिकोऽप्यथ स्वोदरपूरके ॥ ३३ ॥
१ प्रयत्तB २ स्थूकृत: K ३ भरण्यभुक् अमः ४ शौछल: KC ५ शुष्कुल: B
२८
Page #283
--------------------------------------------------------------------------
________________
२१८ केशवकृतः कल्पद्रुकोशः कुर्तिभरिः स्यादुदरंभरिरात्मभरिः पुनः । सर्वान्नीनस्तु सर्वान्नभोजि'पर्याय इत्यपि ॥३४॥ तथोदरपिशाचः स्यात्तर्षितश्च पिपासितः । पिपासुस्तर्षित स्तष्णक् पिपासस्तृषितोऽपि च ॥३५॥ लालसो लोलुपो लिप्सुलम्पटश्चाभिलाषुकः । लुब्धो गृध्नुर्गर्द्धनः स्यात्मायी कुरकजालिकौ ॥३६॥ दण्डाजिनी व्यंसकोथाविनीतः स्यात्समुद्धतः । उन्मदस्तून्मदिष्णुः स्यात्कामुके कमितानुकः ॥३७॥ कम्रः कामयिताभीकः कामनः कमनोभिकः । कामिः कामी च कमुको लुब्धे लोलुपलोलुभौ ॥३८॥ मत्ते शौण्डोत्कटतीबाः पञ्चभद्रः परिप्लुते । व्यसनी निर्लक्षणस्तु पाण्डुरपृष्ठ इत्यपि ॥३६॥ श्रथ श्लिकुतमा बालः पितृहीनो विनायकः । गेहेनर्दी गृहेशूरः पिण्डीशूरोऽथ दुष्टधीः ॥४०॥ विवशोऽनिष्टबुद्धिः स्यादीालुः कुहनः पुनः । स्यादस्थिरे संकुसुको द्वेष्टात्वनुपदोत्यपि ॥४१॥ व्युत्पन्नः संस्कृतः क्षुण्णः प्रहतोऽथ स्थिरोऽपि च। नीलीरागो विश्रथः स्यात् स्थिरसौहृद इत्यपि ॥४२॥
१ भोगी (गि)CK २ स्तधुल३ व्ययिनीत इति सर्वत्र पाठः ४ कुमुकोB ५ पञ्चभद्र0 उपप्लुतस्तु व्यसनी पश्चभद्रोप्यवप्लुत इति पूर्ष मद्यशब्दानन्तरमुक्तम् । ६ सेयाहीनः, शिलकुतमः, शिलकुतः संशयावह इति पूर्वमुक्तम् ।
Page #284
--------------------------------------------------------------------------
________________
काशः
केशवकृतः कल्पद्रुकोशः २१६ कुसुम्भरागोडतोन्यः स्याद्धरिद्राराग इत्यपि । सुनिश्चितः 'संशितः स्यात्पुत्रान्नादः कुटीचकः ॥४३॥ विदग्धो नागसंचारजीवी च शरणार्थकः । अभ्यापन्नश्च तद्वत्स्याद्वीक्षापन्नो विलक्षितः ॥४४॥ श्रासीन उपविष्टः स्यादुर्ध्वस्थोर्ध्वदमौ समौ । उत्पश्य उन्मुखे गृह्यः पक्ष्ये न्युब्जस्त्वधोमुखे ॥४५॥ प्रेतवाहित प्राविष्टः शान्तो दान्तोऽथ दातरि । दाको दारुश्च मुदिरो वचने स्थित श्राश्रवः ॥४६॥ वश्यः प्रणेयो निभृतो विनीतः प्रश्रितः समाः । विधेयो विनयग्राही प्रगल्भः प्रतिभान्विते ॥४७॥ प्रौढोथ सूक्ष्मदर्शी तु कुशाग्रीयमतिश्च सः । प्रत्युत्पन्नमतिस्तत्कालधोर्मेधाविमेधिरौ ॥४८॥ धृष्ट धृष्ण वियातश्च धृष्णक स्यादस्तिमान्धनी । स्यादधृष्टे तु शालीनः शारदोऽथातिकुत्सिते ॥४६॥ "कटवरश्चाथ षट्प्रज्ञः कामकेलिर्विदूषकः । 'पिङ्गः पाठविकः पट्टो व्यलीको धूर्त इत्यपि ॥५०॥ पीठकेलिः पीठमर्दो भविलश्छिदुरोविटः। प्रघटाविच्छास्त्रगण्डः 'प्रपञ्चलविपश्चितौ ॥५१॥
१ शंसितःBK २ अभ्यपन्न इति पाठः सर्वत्र ३ पकेCK ४ कट्टर ५ षड्वज्ञःB ६ सिङ्गःB पिइति स्यात् ७ प्रपञ्चिलविपञ्चिलौB
Page #285
--------------------------------------------------------------------------
________________
२२० केशवकृतः कल्पद्रुकोशः
समावथो विप्रलब्धो वञ्चितो विकृतोऽपि च । ग्रामेयकस्तु ग्रामीण ग्राम्यो ग्रामचरोप्यथ ॥५२॥ दुर्विगाचं दुःप्रधृष्यं विषमं स्थपुटं पुनः । अगम्यमनवस्थं स्यात्समे बहलपीवरे ॥३॥ प्रेषितस्तु विसृष्टः स्यात्प्रहितः परिसृष्टकः । उल्वणस्तूल्करोद्गाढ उद्धतश्चाथ दैष्टिकः ॥४॥ स्यादैवतत्परोऽजिहूमः प्रगुणः प्राञ्जलोप्य॒जुः । सरलः 'प्रोष्यः पथिकः समीचीनः समञ्जसः ॥५५॥ खट्वारूढोऽविनीतः स्यान्मसार मस्सृणो समौ । अयोग्रगण्यो ग्रामण्यः श्रेष्ठः शाल्युत्तमः पुनः ॥५६॥ क्लीबे ऽव्ययं प्रधानं स्यादुपाग्रं प्रमुखं पुनः । उत्तमानुत्तमे तुल्ये स्यात्प्रवेकोऽपि राजघः ॥५७॥ "स्थगस्तीणोप्यथाशंसुराशंसितरि पातुके । पतयालुः संशयालुः स्यात्संशयितरीत्यपि ॥८॥ श्रद्धालुः श्रद्धया युक्ते ग्रहयालुर्ग्रहीतरि। हृदयालुः सहृदये वन्दारुरभिवादके ॥५६॥ लज्जाशीलो ऽपत्रपिष्णुः स्याद्वर्द्धिष्णुस्तु वर्द्धनः । उत्पतिष्णु स्तूत्पतितोऽलंकरिष्णुस्तु मण्डनः ॥६॥
१ प्रोथः। २ न्मसणमसृणौका ३ नुत्तमौ तुल्यौB ४ मृगCK ५ शीले
६ स्तूत्पतिताB
Page #286
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः २२१ भूष्णु विष्णुर्भविता वर्तिष्णुर्वष्णुवर्त्तनौ । निराकरिष्णुः क्षिप्नुः स्यात्प्रभूष्णुस्तु सहाः पुनः ॥६१॥ क्षमावांश्चापि शक्तः स्यादथ रोचिष्णुरोचनौ । शरारुर्घातुको हिंस्रो रुष्टेऽमर्षणरोषणौ ॥६२॥ क्रोधनः कुहनेालू चण्डस्त्वत्यन्तकोपनः । जागरूको जागरिता वासदायी तु शङ्करः ॥६३॥ शरणार्थ्यभिपन्नः स्या'त्सान्द्रः स्निग्धश्च मेदुरः। ज्ञाता तु विदुरो विन्दुर्वेदिताथ नमस्थितः ॥६४॥ श्रपा'चितो नमसितोऽचित श्राचित इत्यपि । विसृत्वरो विस्तृमरो विकासी तु विकस्वरः ॥६५॥ विसारी तु प्रसारी स्याघूर्णितः प्रचलायितः । स्वप्नक शयालुर्निद्रालुर्निद्राणशयितौ पुनः ॥६६॥ सुप्तःश्लथस्तु शिथिलः प्रतीकप्रतिको समौ। प्रतिकूलेऽथापि पुनः पराचीनः पराङ्मुखः ॥६७॥ प्रतीपोथाप्यवा चीनोऽधोमुखेऽप्यथ संमुखे। "संमुखीनोथ देवाङ् देवानञ्चति यः पुनः ॥६॥ सहाञ्चति स सध्यङ यो विष्वाङ विष्वगञ्चति । यस्तिरोञ्चति तिर्यङ स सम्यङ यः सममञ्चति ॥६६॥
१ सान्द्रस्निग्धश्चB २ अयाचितोB ३ श्चितB प्रतीपइत्यर्धद्वयं पुस्तके नास्ति ४ संमुखोप्यथR
Page #287
--------------------------------------------------------------------------
________________
२२२ केशवकृतः कल्पद्रुकोशः प्रथमामुख्यवचने किमः कद्या भवेदिति । सहिष्णुः सहनः क्षन्ता तितिक्षुर्दमिता दमी ॥७॥ वदो वदावदो वक्ता वाचायुक्तिपटुः पुनः । वागीशो वाक्पतिर्वाग्मी वावदूकोऽतिवक्तरि ॥७१॥ जापूकस्तु जल्पाको वाचालस्तु विगवाक । वाचाटः कुरवेऽबद्धमुखे मुखरदुर्मुखौ ॥७२॥ सूचकोथापि शक्रे' तु. सुमुखस्तु प्रियंवदः। श्लक्ष्णः प्रगल्भवचनः कुवादः कुवचोऽपि च ॥७३॥ कद्वदो गवाग्दुर्वाग्यवदोनुत्तरेपि च। श्रथानेडो वर्कटः स्यादधरो हीनवादिनि ॥७॥ एडो मूकः "कडोऽवाचि स्यादसौम्य 'स्वरेऽस्वरः । रवणः शब्दनो नान्दीवादी नान्दीकरः समौ ॥७॥ डमरोड्डमरौ तुल्यौ क्रीडासंरम्भनिर्भरे। शास्त्रेष्वधीती मन्त्रेषु नाधीती शिलकुतोऽप्यथ ॥७६॥ एडमूकोऽनेडमूको वक्तुं श्रोतुमसजिते । तूष्णींशीलस्तु तूष्णीको नग्नोऽवासा दिगम्बरः ॥७७॥ देशिके शासकः शास्ता धार्मिको धर्मिकः समौ । निःकाशितोऽपकृष्टोपध्वस्ते न्यस्कृतधिकृतौ ॥७८॥
१ शक्तः शक्ले इति कोषान्तरेषु पाठः २ सुमुखे तु० ३ वर्करःB ४ कुडाB ५ स्वरीB ६ श्लकुतो ७ शासिताB ८ विकृतौKC
Page #288
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः २२३ श्रात्तगन्धोभिभूतोरि'त्याजिताहंकृतिश्च सः। दण्डितो दापितश्चापि साधितोऽथ निराकृतः ॥७॥ प्रत्याख्यातः प्रतिक्षिप्तः पत्यादिष्टोपविद्धवत् । निरस्तश्चाप्यधिक्षिप्तस्तुल्यौ विक्लवविह्वलौ ॥५०॥ प्रतिबद्धः प्रतिहतो हतश्चापि मनोहतः। नद्धे बद्धो निगडितः संयतः कीलितः सितः ॥१॥
आलानितो यन्त्रितोऽपि स्यात्संदानित इत्यपि । स्थिरेऽ संकसुकश्चाथ विहस्तव्याकुलौ समौ ॥२॥ ब्यग्रोऽथापि पुनः स स्यात्समुत्पिञ्जश्च पिञ्जलः । भृशाकुलोपिञ्जलौ च क्षारिताक्षारितौ पुनः ॥८॥ अभिशस्तेऽथोपरक्तो व्यसना िवधोद्यते । संनद्ध आततायी स्यात् कशाहः कश्य इत्यथ ॥४॥ श्रापन्नश्रापत्प्राप्तोथ प्रत्याख्याते पुनः पुनः । प्रतिशिष्टो नारकीटः स्वदत्ताशाविहन्तरि ॥८॥ द्वष्यस्त्वतिगतो वध्यः शीर्षच्छेद्यो विषेण यः। वध्यो विष्यो मुसल्यस्तु यो वध्यो मुसलेन च ॥८६॥ शिश्विदानः कृष्णकर्मा निकृतस्त्वनृजुः शठः । दोषैकटक पुरोभागी द्विजिह्वो मत्सरी खलः ॥७॥
, पिस्माज्जिता २ ऽसंकुसुकB ३ विधोB ४ वारकीट इत्यभिधानन्तरेषु पाठः
Page #289
--------------------------------------------------------------------------
________________
२२४
केशवकृतः कल्पद्रुकोशः
।
कर्णेजपः सूचकः स्यान्नीचः कुरवदुर्जनौ । पिशुनोऽथ नृशंसः स्यात्क्रूरो घातुक इत्यथ ॥ ८८ ॥ स्यार्तो वञ्चकः पापः चुद्रो वञ्चूक इत्यपि । कीनाशश्च कदर्यः स्यात्किंपचानो मितंपचः ॥८६॥ दृढमुष्टिर्ब करो निस्वो दुस्थश्च दुर्विधः दुस्थितो दुर्गतो दीनो दरिद्रोऽकिंचनोऽपि च ॥ ६० ॥ यद्भविष्यो देवपर स्तर्कक स्तुवनीयकः । स्याद्याचको याचनको मार्गणोऽथ शुभार्थिनि ॥१॥ शुभंयुः स्यादहंकारिण्ययुर्मित्रवत्सले । मित्रयुरथ शवः स्याच्छंयुरात्मसुखार्थिनि ॥ ६२ ॥ स तु पञ्चजनीनः स्याद्भाण्डादिनिरतो हि यः । अनुग्रे सोम्यसौम्यौ द्वौ दीर्घे व्यायतत्रायतः ॥६३॥ हर्षणो हर्षुस्तुल्यौ श्वेतविन्दुयुते' द्वयम् । स्यात्पृषत् पृषतस्तद्वत् कान्दिशीको भयद्भुते ||४|| स च कान्दिशिकोऽपि स्याद्विलीने विद्रुतो द्रुतः । प्रतिवेशी प्रतीवेशी स्यादासन्ननिवासिनि ॥ ६५ ॥ ब्रह्मयो ब्राह्मणहितो व्रतदम्भस्त्वकल्कनः । वैरङ्गिको विरागार्ह श्चक्षणः कलिलक्षितः ॥६६॥
SB
२ दुस्थितिदु ३ स्तर्कक B ४ गडादि ५ युतंद्वयम् B
१ निःस्वोB
६ श्रतुषाः
Page #290
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः २२५ स्याच्चक्षुष्यस्तु सुभगः स्यात्प्रणाय्यस्त्वसंमतः । स्वस्था'नस्थः परान्तुष्टि यः सगोष्ठश्व उच्यते ॥१७॥ दिव्योपपादुका देवा नृगवाद्या जरायुजाः । स्वेदजाः कृमिदंशाद्याः पक्षिसादयोऽण्डजाः ॥८॥ उद्भिजास्तरुगुल्माद्या उद्भिदुद्भिज्जमुद्भिदम् । मनःपर्यायतो हारि हरं शं रममित्यपि ॥६६॥ सुन्दरं रुचिरं चारु कान्तं वल्गु च पेशलम् । अभिरामं रामवामे मञ्जुलं मञ्जु पेसलम् ॥१०॥ वन्धूरं वन्धुरं तुल्ये पेलवं चापि शोभनम् । रुच्यं चापि च चोक्षं स्यान्मनोज्ञं मञ्जु वजुलम् ॥१०१॥ अपि स्यात्सुषमं चाथाभीप्सितं दयितं प्रियम् । अभीष्ट वल्लग हृद्यमथासेचनकं हि तत् ॥१०२॥ निकृष्ट प्रतिकृष्टावरेफयाप्यावमाधमाः । रोपरेपारमा रेवो निकृष्टः संडमस्त्रियाम् ॥१०३॥ कुप्यकुत्सितावद्यखेटगाणका श्रपि । स्युर्वाच्यलिङ्गा मलिनं कल्मषं च मलीमसम् ॥१०४॥ स्यान्मानं कच्चलं तु स्यान्मलदूषितमित्यथ । निार्णक्तं विमलं वीधं पूतं मेध्यं पवित्रकम् ॥१०५॥
१वस्थाB २ दिव्यौB ३ उद्भिजाइत्यर्धद्वय पुस्तके नास्ति ४ सुन्दरमित्यर्धद्वय पुस्तके नास्ति ५ वल्युर ६ पेशलंB ७ दूष्वर ८ मिकृष्टB
Page #291
--------------------------------------------------------------------------
________________
२२६ केशवकृतः कल्पद्रुकोशः समूढं शोधितं मृष्टं निःशोध्यमनवस्करम् । शून्यं तु वशिकं तुच्छमिरिणं शुन्यमीरिणम् ॥१०६॥ पुंसि क्लीबे नितानं स्यान्मसारं फल्वथापि च । अग्रं प्राग्रं प्राग्रहरमाय्यमग्रीयमग्रियम् ॥१०७॥ मुख्यं वयं वरेण्यं च प्रबहं च प्रबर्हणम् । पराया॑नवराध्यॊ द्वे पूरणः पूरकः समौ ॥१०॥ विनाकृतं विरहितं व्यवच्छिन्न विशेषितम् । भिन्न स्यादथ 'निय॑हे मुक्तं यो वातिशोभनः ।१०। पुष्कलः सत्तमश्चापि श्रेयान् श्रेष्ठो महत्तमः । स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जगः ॥११०॥ सिंहशार्दूलवृषभपुण्डरीकवृषा अपि । वराहधुर्यधौरेयाः सपर्यायाः क्रमादमी ॥१११॥ श्रेष्ठार्थगोचराः पुंसि स्त्रियौ मल्लीमचर्चिके । क्लीबे प्रकाण्डमुद्घश्च तल्लजश्चापि पुंस्युभौ ॥११२॥ सर्व एते प्रशस्तार्थाः स्युरुत्तरपदे स्थिताः । क्लीबेऽप्रधाने तु प्राग्र्यमुपसर्जनमित्यपि ॥११३॥ विशंकटं पृथु महद्विशाला च विसंकटा । स्त्रियां क्लीबे च विकटं पुंसि क्लीबे स्त्रियामिमे ॥११४॥
१ निव्यूह २ चाथाB ३ महीतमःB ४ क्लीत्वप्रधानB ५ तुमाग्न्यKC स्वप्राग्यमिति स्यात् ६ विसंकटंB ७ बहुलकं बृहत्B 5 बड्रोस्।
Page #292
--------------------------------------------------------------------------
________________
२२७
केशवकृतः कल्पद्रुकोशः विसंकटो विशालो द्वे वद्रं वडू' बृहत्पृथु । पीनं तु पीवरं पीवा बहरु विपुलं पुनः ॥११५॥ पीवपीवरभूरिष्ठपुष्टे स्थूलानि भूरि च । स्तोकं पत्रमुत्तमल्पं क्षुल्लकं रेखुल्लकं पुनः ॥११६॥ सूक्ष्मं श्लक्ष्णं कृशं दभ्रमथ मात्रा स्त्रियां त्रुटिः । लवलेशकणाः पुंसि स्यादत्यल्पेप्यणुः कणाः ॥११७॥ स्वल्पमल्पं कणीकं च कणिका च कणिः कणी । कणीयोल्पीयमल्पिष्ठमणीयो बहुलं बहु ॥११८॥ प्रभूतं प्रचुरं प्राज्यमदभ्रं पुरुहुः पुरुः । भूयो भूरि स्फिरं गाढं निविडं विरलं पुनः ॥११॥ निविरीशं च भूयिष्ठं पिण्डितं गुणितं हतम् । करम्बितं तु खचितं विरलं शिथिलं श्लथम् ॥१२०॥ गणनीयं गणेयं च संख्यातं गणितं पुनः । सर्वविश्वसमाशेषसमस्तनिखिलानि च ॥१२१॥ अनूनाखण्डसंपूर्णसमग्रसकलानि च । निःशेषाखिलकृत्स्नानि घनं सान्द्रं निरन्तरम् ॥१२२॥ समीपनिकटासन्नसनीडसविधानि च । संनिकृष्टसमर्याद सवेशान्यभितोऽव्ययम् ॥१२३॥ स्याच्चोपकण्ठमभ्यर्णं सदेशाभ्यग्रके पुनः । अभ्यासमभ्याशमपि संसक्ते त्वपदान्तरम् ॥१२४॥ । बहुलकं वृहत् २ वड्रोरु। ३ सुल्लक ४ स्यल्पमित्यर्धे पुस्तके नास्ति
निवरीशंद६ संदेशाB
Page #293
--------------------------------------------------------------------------
________________
२२८ . केशवकृतः कल्पद्रुकोशः
नेदिष्ठमन्तिकतमं चाव्यवहितमित्यपि । 'सुदूरेप्यायतं दीर्घ वृत्ते निस्तलवत्तले ॥१२५॥ विषमोन्नत स्थपुटं वन्धुरं तून्नताननम् । उच्चे प्रांशून्नतं तुङ्गमुदयमपि वाच्यवत् ॥१२६॥ स्यादुच्चैरुच्चकैर्नीचर्नीचकैय॑क् च नीचकः । वामनो ह्रस्वखौ चावागग्रेऽवनतानते ॥१२७॥ प्रेसोलितस्तरलितो ललितः प्रेसितः पुनः । अरालं वृजिनं जिह्ममूर्मिमन्नतमित्यपि ॥१२८॥ ३स्यादावनतमाविद्धं ननं बन्धूरबन्धुरे । वकं वेकं च कुटिलं 'भुग्न वेल्लितमित्यपि ॥१२६॥ वकं चाथ प्राञ्जलं स्यात्सरलं पगुणं पुनः । अजिह्ममाकुलं दु स्याव्यस्ते प्रगुणमित्यपि ॥१३०॥ अनाकुलं शाश्वतस्तु ध्रुवो नित्यः सनातनः । सदातनश्च स्थास्नुस्तु स्थेयान् स्थिरतरोऽपि च ॥१३१॥ एकरूपतया कालव्यापी कूटस्थ उच्यते । स्थावरं स्थावरादन्यच्चरिष्णु जङ्गमञ्चरम् ॥१३२॥ चराचरं त्रसं द्रङ्ग कम्प्रं चरनकम्पने । चटुलं चपलं लोलं चञ्चलं च चलाचलम् ॥१३३॥
१ सुदूरेइत्यर्धद्वयं पुस्तके नास्ति २ चाव्ययम् ४ स्यादादनत ३ वक ५ भनंB ६ जङ्गमं च चरिष्णु चB ७ समिङ्ग B
Page #294
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
'चलं स्यात्तरलं चाथ पारिप्लवपरिप्लवे । श्रतिरिक्तः समधिको दृढसंधिस्तु संहतः ॥१३४॥
क्रूरं करेरें जठरं जरठं दृढनिष्ठुरे । मूर्तं निवातं निःसंधि निर्भरं प्रौढमेधितम् ॥ १३५ ॥
२२६
प्रवृद्धं प्रतनं प्रत्नं पुराणं च पुरातनम् । प्राणं चिरंतनं चापि स्त्रीपुराणा पुराण्यपि ॥ १३६ ॥ नवीनो नूतनो नव्यः प्रत्ययो नूतनो नवः । श्रथ स्यात्सुकुमारं तु कोमलं मृदुलं मृदु ॥ १३७॥ क्लीबेऽव्ययं त्वनुपदं वाच्यलिङ्गमिदं त्रयम् । श्रन्वगन्वक्षमनुगमनध्यक्षमतीन्दियम् ॥१३८॥ प्रत्यक्षं स्यादैन्द्रियकमेकाग्रस्त्वेकतानकः । एकायनोनन्यवृत्तिः पुंस्यादिः पूर्व श्रादिमः ॥१३६॥ पौरस्त्यः प्रथमान्तोऽस्त्री जघन्यश्वरमोन्तिमः । पाश्चात्यः पश्चिमोऽन्त्यश्च स्फुटं स्पष्टं निरर्थकम् ॥१४०॥ प्रव्यक्तमुल्वणं माघं मध्यसीयं दिने पुनः ।
यं स्यादग्रिमं साधारणं सामान्यमित्यपि ॥ १४१ ॥ सर्वैर्गुणैरविकलं वस्तु सस्यकमुच्यते । एकाकी त्वेककश्चैकोऽथान्योन्यतर इत्यपि ॥१४२॥
१ चलं चरं च तरलं चापिप्लवपरिप्लवेB २ KC
Page #295
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
इतरस्त्वस्त्वदेकः स्यादन्यार्थे ऽन्यतरत्पुनः । द्वन्द्वभिन्नेप्यथेोच्चण्डमुत्ताल ' मविलालितम् ॥१४३॥
२३०
निरर्गलमबाधं स्यात्प्रसव्यं प्रतिकूलकम् । अपसव्यमपष्ठु स्यादपष्ठुलमपि कचित् ॥१४४॥ श्रपसव्यं शरीरस्य दक्षिणं चाथ संकटम् । संबाधः पुंसि कलिलं गहनं चापि संकुले || १४५ || संकीर्णाकीर्ण चाथ तते विस्तृत विस्तृते । श्रन्तर्गतं विस्मृतं स्यात् प्राप्तं प्रणिहितं च तत् ॥१४६॥ वेतिप्रेङ्खताधूतविधुतानि प्रकम्पितम् ।
धुतं चाथ निष्ट्यूतं तं नुन्नं तथास्तवत् ॥ १४७॥ ईरितः क्षिप्त विद्धः स्यात्परीष्टं तु वेष्टितम् । परिविष्टं परिक्षिप्तं " निवृत्तं । परिखादिना ॥ १४८ ॥ वेष्टिते मुष्टितं तु स्यान्मुषितं च बलोद्धते । अच्छिन्नमुद्धतं तु स्यादवबर्हितमित्यपि ॥ १४६ ॥ उत्पाटितं प्रवृद्धे तु प्रसृतं शाततेजिते ।
" न्यस्तं निसृष्टं निर्दिष्टं पूजितोपचिते समे ॥ १५० ॥
७.
गूढं गुप्तं गुण्ठितं च मूषितं चाप्यथ द्रुतम् । उदीर्ण स्यादथेोद्गीर्ण उद्यते काचितं पुनः ॥ १५१॥
१ मविलम्बितम् २ विस्मृतेB ३ नुन्नमथा B ४ निर्वतं B ५ मुषितं तु स्यान्मूषितं B ६ उत्पादितंKC ७ न्यस्ते पूजितापचिते इति पाठः स्यात् । भूषितं
Page #296
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
२३१
शिक्यिते लज्जिते हीतो हीयो रोमाञ्चितस्त्वसौ । हृष्टरोमाथ ' पष्कः स्याद्विनाशोन्मुख इत्यपि ॥१५२॥ व्यावृत्तस्तु वृतो वृत्तः संयोजित उपाहितः । स्यान्मारितः संगमितः संस्थितो मृत इत्यपि ॥१५३॥ प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्नुतं स्रुतम् । संगूढस्तु 'संकलितोवगीत: ख्यातोवगर्हणः ॥ १५४॥
थापि चैवं सर्वस्तु विश्वः समसिमावपि । इदं प्रत्यक्षनिर्देश्यमेतन्नेदिष्ठवर्त्ति तत् ॥१५५॥ विप्रकृष्टं च तददः परोक्षे तत्त्यदित्यपि । तदर्थप्रतियोगी यः खात्माहं त्वं परात्मनि ॥ १५६ ॥ पूज्ये भवान् किं जिज्ञास्ये कतरस्त्वन्तरे" द्वयोः । कतमो भूयसामित्थं ज्ञेया श्रन्यतरादयः ॥१५७॥ 'प्रत्यनन्तरपार्श्वस्थानन्तरं चापदान्तरम् । स्याद्विविधो बहुविध नानारूपः पृथग्विधः ॥ १५८ ॥ धरणो धिक्कृतः स्यादवध्वस्तोवचूर्णितः । श्रनायासकृत फाण्टमबद्धोच्छृङ्खले "समे ॥ १५६ ॥ स्यादसंबद्धमुद्दामं निष्पक्वं क्वथितं समे । क्षीराज्यपयसां पाके श्रितं निर्वाणमित्यपि ॥ १६० ॥
१ पक्कःB २ ख्यातावगर्हणः इति पाठः स्यात् ३ अथापीत्यधं द्वयं पुस्तके न दृश्यते ४ स्वितरेB ५ पार्श्वस्थानन्तरमितिK पुस्तके नास्ति ६धिकृत : B ७ उभे B ८ निपक्कं श्रुतमितिपाणिनिः
Page #297
--------------------------------------------------------------------------
________________
२३२ . केशवकृतः कल्पद्रुकोशः मुनिवह्नयादिके चाथ निर्वातो विगतानिले । गूतं गूनं 'हत्तं हन्नं मूत्रिते मीढमित्यपि ॥१६१॥ पुष्टे तु पुषितं सान्त्वे क्षान्त उद्भ्रान्तउद्धते । दान्तस्तु दमिते शान्तः शमिते प्राथितेर्दितः ॥१६२॥ ज्ञप्तस्तु ज्ञापितेच्छन्नश्छादिते पूजितेऽर्चितः । पूरिते भरितः पूर्णः क्लिष्टस्तु क्लेशिते पुनः ॥१६३॥ सितस्त्ववसिते दग्धे पुष्टः प्लुष्टस्तथोषितः । वेधितश्छेदितो विद्धे विन्नो वित्तो विचारितः ॥१६४॥ निष्प्रभे विगतारोकस्तनुप्रत तनूकृते । सिद्धे निर्वृत्तनिष्पन्नौ दारिते भिन्नभेदितौ ॥१६५॥ ऊतं स्यूतमुतं तद्वत्प्रोतं स्यात्रं तु संतते । नमस्यितं नमसितं तथा स्याद पचायितम् ॥१६६॥ श्रचितोपचिते चाथ वरिवस्थितमित्यपि । वरिवसितोपचरिते स्यादुपासितमित्यपि ॥१६७॥ संतापितस्तु संतप्तो दूनो धूपायितोऽपि च । धूपितोथ प्रमुदितः प्रह्लन्नस्तृप्त इत्यपि ॥१६८॥ प्रोतो हृष्टश्च मत्तोथ दातं छिन्नं दितं छितम् । वृक्त छातं च लूनं च कृत्तमप्यथ विच्युतम् ॥१६॥ १ हतं CK २ ह्युष्ट इति सर्वेष्वादर्शपुस्तकेषु पाठः ३ स्या (स्यो) तंB ४ दपचामितं B
५ वृक्णं
Page #298
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
२३३
स्त्रस्तं ध्वस्तं स्कन्नभृष्टे गलितं निचिताचिते । अपवाहितं' स्थगितं पिहितान्तर्हिते समे ॥ १७० ॥ लब्धमासादितं प्राप्तं 'भूतं विन्नं च भावितम् । अन्वेषितं तु मृगितं मार्गितं च गवेषितम् ॥१७॥
संयुक्ते त्वमिलितमन्तर्गडु निरर्थके ।
सान्द्रमा तथा क्लिन्नं तिमितं स्तिमितं समम् ॥ १७२ ॥ समुन्नमुत्तं त्रातं तु गुप्तं गोपायितं पुनः । श्रवितं रक्षितं त्राणमथावगणितं पुनः ॥ १७३॥ श्रवज्ञातं चावमतं परिभूतेवमानितम् ।
६
उत्सृष्ट विधुतं धूतं त्यक्तं हीनं समुज्झितम् ॥१७४॥ कीर्णमधः क्षिप्ते न्यञ्चितं स्यादुदञ्चितम् । ऊर्ध्वक्षिप्तेथ चुरितं रचितं दत्तमर्पिते ॥ १७५ ॥ 'कृष्टं स्यादर्चितं श्यानं शीनं चापि सितेन्विते । अन्वीतं स्यादथाख्यातं जल्पितं लपितं पुनः ॥१७६॥ भाषिताभिहिते चोक्तमुदितं चाथ बुद्धिते । बुद्धं च मनितं चाथ विदितं प्रतिपन्नकम् ॥ १७७॥ श्रवगतं चाथसित्तमूरीकृतमुरीकृतम् । श्रङ्गीकृतं प्रतिज्ञातमाश्रुतं चोररीकृतम् ॥१७८॥
१ प्तवाहित 'B २ धूत KC ३ साह (साई) B ४ मुन्नतं त्रात ६ उत्सृष्टमित्यर्धद्वयं KB पुस्तकयेानं दृश्यते ७ कृष्ण B ८ कलित B
३०
'CK
५ वनत 'CK
Page #299
--------------------------------------------------------------------------
________________
२३४ केशवकृतः कल्पद्रुकोशः
स्यात्संगीणं त्वविदितं संश्रुतं च समाहितम् । उपश्रुतं चोपगतं प्रकाशे प्रकटं पुनः ॥१७॥ विशदं चाथशस्तं स्या'दीडितं च पणायितम् । पनायितं च पणितं पनितं प्रणुतं पुनः ॥१८०॥ स्तुतं स्यादीडितं गीणं वर्णित चाप्यभिष्टुतम् । भक्षितं चर्वितं भुक्तमाशितं ग्रस्तखादिते ॥१८॥ गिलित प्रत्यवसितं लिप्तं प्सात तथा पुनः । जग्धं चैवाभ्यवहृतमन्नं क्षेपिष्ठ इत्यपि ॥१८२॥ प्रेष्ठो वरिष्ठः क्षोदिष्ठो वहिष्ठश्च स्थविष्ठकः । स्फेष्ठो ट्राधिष्ठसाधिष्ठौ गरिष्ठोऽपि तथा पुनः ॥१८३॥ हसिष्ठश्च वसिष्ठश्च प्रकर्षार्था अमी पुनः । पीवरोभीप्सितः क्षुद्रः पृथुः क्षिप्रो बहुस्तथा ॥१८४॥ वृन्दारको वामनस्तु गुरुर्वड्रो गुरुस्तथा । वाढश्च व्यायतश्चैतेऽतिशयार्थाः स्मृता इति ॥१८॥ कल्पद्रौ केशवकृते फलिते नाम सत्फलैः । विशेष्यायत्तकाण्डोयमष्टमः पूर्णतामगात् ॥१८६॥
इति विशेष्यनिघ्नकाण्डः । प्रकृतिप्रत्ययार्थाद्यैः संकीर्णे लिङ्गमुन्नयेत् । विधिविधानं कर्मास्त्री क्रिया कृत्या विधा कृतिः ॥१॥
१ दीक्षिB दील्पिOK २ बर्हिष्ठश्च ३ बहुग ४ स्वीKO
Page #300
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः २३५ अपि तत्कर्मसातत्ये स्युरेवमपरस्पराः । साकल्यं साङ्गवचने पारायणपरायणे ॥२॥ अतिवेगेन वेदादेः सम्यक् पारस्य दर्शने। तुरायणं तत्र त्यात्त्वरया'ऽत्वरयापि वा ॥३॥ तदेव पारणं क्लीबे स्युरेते पुरतः स्त्रियाम् । यदृच्छा स्वैरिता हेतुशून्या त्वस्या विलक्षणम् ॥४॥ शमथस्तुशमः शान्तिः प्रशान्तिः प्रशमः पुनः। उपशान्तिश्चोपशमा दान्तिस्तु दमथो दमः ॥५॥ अवदानं कर्मवृत्तं काम्यदानं प्रवारणम् । वशक्रिया संवननं स्यात्संवदनमित्यपि ॥६॥ विधूननं विधुवनं मूलैः कर्म तु कार्मणम् । पर्याप्तिः स्त्री परित्राणं तर्पणं प्रीणनावने ॥७॥ स्याद्धस्तवारणं चाथ स्यूतिः सेवनसीवने । स्त्रियां भिदानो विवरः स्फुटनं तु नपुंसकम् ॥८॥ परिवारः परीवारः स्वीये परिजने मतः । परिवापः परीवापः स्थाप्ये बीजे परिच्छदे ॥६॥ परिहारः परीहारोऽधीकारोप्यधिकारवत् । प्रस्रावस्तु स्रवः स्रावोऽनुहारोप्यनुकारवत् ॥१०॥
१ ऽतरयापि वेति: पुस्तके नास्ति २ देवपारणमक्लीबे स्युरेते पुनरस्त्रियाम्B ३ स्वास्थाB ४ दमतोB ५ मूलकर्मB ६ सूतिःB ७ परिवायः परीवाय:K
Page #301
--------------------------------------------------------------------------
________________
२३६ केशवकृतः कल्पद्रुकोशः ...........''प्रेषणे स्यान्मदे मादोऽथ धारणम् । धरणेथ भरो भारः प्रणयः सान्त्वनापि च ॥११॥ तथा चानुनयोऽथ स्यान्मृगया मृगणा मृगः । स्यान्मार्गणा' मृगो घाते प्याघातश्च विघातकः ॥१२॥ अभिषङ्गास्त्वभीषङ्गः स्यादाक्रोशनमित्यपि । संमूर्छनमभिव्याप्तिः संवेदो वेदना नना ॥१३॥ व्याप्यं तु साधनं कर्म करणं साधकोत्तरम् । स्तनाभोगस्तनभरश्चाजय संगते युतम् ॥१४॥ अपि स्याल्लहुडस्वल्पे सोमालं कुसुमाकरे। पुंस्यसहिः स्त्रियां खाटी खाटिर्गरणगूरणे ॥१५॥ स्नपनं स्नापनं तुल्ये परभागः स्वसंपदि । गुणोत्कर्षोऽपि भगिस्तु वाक्कृतावप्लुते प्लवः ॥१६॥ स्त्रियां श्लिषाङ्कपालिः स्यादङ्कपाल्युपगृहनम् । क्लीबे परीरम्भणं च स्यादालिङ्गनमित्यपि ॥१७॥ श्राश्लेषश्च परीरम्भः संश्लेषः परिरम्भणम् । समुद्रपर्यायगृहं जलयन्त्रगृहे पुनः ॥१८॥ क्रीडाक्रीडकयोर्देवसेवायां सेवकेन यः । स दायो दानं दुर्जातं दुःसमं चासमञ्जसम् ॥१६॥
१ स्यान्मार्गणो RC २ व्याप्तंB ३ संगतपुनःB ४ विकृता वालवे प्लवःB
Page #302
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः २३७ विषाक्तबाणनिहतौ 'कलौ मृगपक्षिणौ । याञ्चा तु याचना भिक्षाऽभ्येषणाप्यर्दनाऽपि च ॥२०॥ अर्दनी चार्दनिरपि स्त्रियः स्युः प्रार्थनार्थना । अभ्यर्थना भिक्षणा च मार्गणामूः स्त्रियश्च षण् ॥२१॥ अथाप्यानन्दनं चाप्रच्छनं चापि सभाजनम् । ग्रन्थनं ग्रथनं गुम्फः प्रतिपत्तिः प्रगल्भता ॥२२॥ प्रभुता प्रभवन्ती स्यात्संदर्भो रचना न ना । दवथुः परितापः स्यादाक्षिण्यमनुकूलता ॥२३॥ प्रणिपातस्त्वनुनयः प्रणतिः सान्त्वनं पुनः । अपि ग्लानिस्तु क्लमथुरनुतापो विसूरणम् ॥२४॥ ३कल्पानुताप्यको मान्द्यमालस्यं चयने चयः । वर्द्धना वञ्चनापि स्या द्विचेष्टा विक्रमे समे ॥२५॥ अथावृतं त्वाशयः स्यादपज्ञानमपात्ययः । निभालनं निशमनं द्योतनं चावलोकनम् ॥२६॥ निशामनं शिते शातं 'निशितं तेजित समम् । स्यादाशंसनमाघेोषो विगानं वचनीयता ॥२७॥ स्याद्वितर्को विकल्पोऽपि हत्याधानमतिक्रमः । वीप्सा क्रमोथ प्लवनं प्लवोथाप्यवसन्नता ॥२८॥
१ कलजौB २ चाप्रच्छन्नंCK ३ कल्पान्तताप्यकौर कलातुलातुकौ ४ दिवेष्टाविक्रमेष्टमेB ५ निशातं निशितंB ६ प्लवनमाप्लवोथाB
Page #303
--------------------------------------------------------------------------
________________
२३८ केशवकृतः कल्पद्रुकोशः सादः खेदश्च निर्वेद उपादानं च संग्रहः । क्रीडावियोगौ हानं च परित्यागोऽप्यथापि च ॥२६॥ भणितं स्यादाच्छुरितं गोमुखं तूपलेपनम् । वर्धापनार्थ यत्पूर्णपात्रं पूर्णानकं च तत् ॥३०॥ लेशस्तूपपदं गन्धोऽनुबन्धेषत्करावपि । गालिर्गाली स्त्रियौ क्लीबे विकल्पेप्यवमर्षणा ॥३१॥ स्यादाक्रोशनमाक्रोशः शपनं शमनं शमः । वप्रस्तु धूलिकेदारः प्सा वीतिर्भक्षणं च सा ॥३२॥ मैत्रेयिका मित्रयुद्धं प्रत्ययाः सहकारिणः । अथ हेतुरुपादानं व्याप्यं लिङ्ग च साधनम् ॥३॥ अनुमा त्वनुमानं स्यात्पुंसि चानुमितिः स्त्रियाम् । प्रत्यक्षोपाक्षमध्य प्रमाणं प्रमितिः प्रमा ॥३४॥ श्राप्तः प्राप्तः प्रणिहिते 'दोहनं तूपयाचितम् । भ्रमो ना विस्मृतिश्च स्त्री धन्धो धान्थ्यमपाटवम् ॥३५॥ ऋषिः शास्त्रकृदाचार्यः शास्त्रं तु स्मृतिरागमः। रामेण रावणवधो रामायणमथोच्चयः ॥३६॥ वस्त्रग्रन्थिश्च नीवी स्यात्कौमुदी कार्तिकोत्सवः । श्रावेशारम्भसंरम्भाः प्रियवाक् चटुचाटुनी ॥३७॥
१ वा २ प्युरितB ३ मर्शनाB ४ स्फाKC ५ संधाB ६ डोहनB]
Page #304
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
२
प्रतिरूपं 'प्रतिच्छेदः सवेशनरतिक्रिये शालीनीकरणन्यग्भावने गन्धनसूचने ॥ ३८ ॥ भावः पदार्थो धर्मः स्यात्सत्त्वं तत्त्वं च वस्तु च । वर्धनं छेदनं व्युष्टिः फलमाम्नाय इत्यपि ॥३६॥ संप्रदायोऽथ विश्रम्भो विश्वासोऽथ क्षये क्षिया । ग्रहे ग्राहो वशः कान्तौ रक्षा त्राणे रणः कणे ॥४०॥ व्यधा वेधे पचा पाके विपाकः पचनं पुनः । विश्रामविश्रमौ तुल्यौ हवो हूतौ वरो वृतौ ॥४१॥ श्रोषः लोषे नयो नाये ज्यानिर्जीर्णिमा द्वयोः । स्त्रियौ भ्रमिमी च द्वे स्फातिवृद्धौ च भक्षणे ॥ ४२ ॥ वृत्तेनुवृत्तमावृत्तं प्रीणने तर्पणेऽवनम् । बोधे बोधिः प्रथा ख्यातौ स्पृष्टिः पृक्तौ स्तुतिः स्तवे ॥४३॥ विधा समृद्धौ स्फुरणं स्फुलनं स्फुरितेऽपि च । उत्कर्षोऽतिशये संधिः श्लेषे विषय श्राशये ॥४४॥ क्षिपायां क्षेपणं गीर्णि' गिरी 'गुरणमुद्यमे । उन्नाय उन्नये श्रायः श्रयणे जयने जयः ॥४५॥ निगादो निगदे "मादो मद उद्वेग उमे । विमर्दनं परिमलेऽभ्युपपत्तिरनुग्रहे ॥ ४६ ॥
२३६
१ प्रतिच्छन्दः B २ पक्षये Biक्षतये ३ व्यधाB ४ वृत्तेनुवर्तनं वृत्तंB ५ गुरौB ६ गुरणउद्यमे ७ मदोमाद इति पूर्वमप्युक्तम् ।
Page #305
--------------------------------------------------------------------------
________________
२४० केशवकृतः कल्पद्रुकोशः . फालिः फाली स्त्रियां छेदे खण्डोऽस्त्री 'रदनं रदः ।
विधूननं विधुवनं धुवनं च विधूवने ॥४७॥ संक्षेपे च समाहारः संग्राहः संग्रहः समौ ।'
श्राप्तिाप्तिश्च संप्राप्तिः पर्याप्तिः प्राप्तिरित्यपि ॥४॥ कामः काम्ये ग्रहे ग्राहो ग्लपनं ग्लापनं समम् । असद्ग्राहे संसरणं संसारः संसृतिः स्त्रियाम् ॥४६॥ तुल्यान्यशौचमाशुच्यमाशौचं चाथ पैशुनम् । पैशुन्यमथ नैपुण्यं नैपुणं चाथ चापलम् ॥५०॥ चापल्यमथ सौहार्द सौहृदयं च सौहृदम् । इत्यादयः क्रियाशब्दा ऊह्या धातुजलक्षणैः ॥५१॥ अभियोगस्त्वभिषहो निग्रहस्त्वननुग्रहः । मुष्टिबन्धस्तु संग्राहो 'डिम्बो डिम्बिरविप्लवौ ॥५२॥ बन्धनं प्रसितिश्चारः स्पृष्टिः स्पशोपतप्तता। विकारो विप्रकारः स्यादाकारस्त्विङ्गइङ्गितम् ॥५३॥ परिणामो विकारः स्याद्विकृतिर्विक्रिया समे । अपहारस्त्वपचर्या समाहारः समुच्चयः ॥५४॥ प्रत्याहार उपादानं विहारस्तु परिक्रमः । अभिहारोऽभिग्रहणं निर्हारोऽभ्यवकर्षणम् ॥५५॥
१ दरणं दरःB २ अभिव्याप्तिश्च ३ असह्राहे ४ पैशून्य ५ डिम्बे उमरB ६ स्पष्टिः स्पपिप्तरिB ७ न्यवकर्षणमB
Page #306
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः २४१ अनुहारोऽनुकारः स्यात्सादृश्येथार्थवर्त्तनम् । व्ययः संकटसंबाधौ परिपाट्यानुपूर्व्यपि ॥५६॥ निर्बन्धाऽभिनिवेशः स्यात्प्रवेशोन्तर्विगाहनम् । स्यात्प्रवृत्तिस्तु प्रवाहः प्रवहो गमन बहिः ॥७॥ वियामा विगमे दिग्धं प्लुते चीर्णं तु शीलितम् । श्वभ्रोवपातो ज्ञान तु समज्ञा स्यान्मुदागमः ॥५८॥ हृल्लेखस्तर्क उसिक्त उद्धतो राजमल्लकः । प्रमुखं तु तदात्वं स्यात्सहायाः सहभाविनः ॥५६॥ षोढा षड्ताच षडधा स्यात् 'प्रकारवचने पुनः । द्वैविध्यं द्विविधं यामो यमसंयामसंयमाः ॥६०॥ व्यायामोऽपि वियामश्च वियमा यमकः पुनः । हिंसाकर्माभिचारः स्याजागर्या जागरा समे ॥६१॥ विनोन्तरायः प्रत्यूह उपन्नस्त्वन्तिकाश्रये । स्यातां निवेशनिर्वेशावुपभोगः परिक्रिया ॥६२॥ परिसर्पोथः विधुरं परिश्लेषेप्यथाश्रयः । छन्दाशयो समसन संक्षेपणमथापि च ॥६३॥ परिसर्या परीसारः स्यादास्या त्वासना स्थितिः। विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः ६४
१ थाथवर्जनम् २ दिक्षु कृतेः ३ श्वभ्रावपातोB ४ संमुखं: ५ षकारB ६ परिसर्याB ७ प्रविश्लेषB
Page #307
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः स्यान्मर्दनं संवहनं विनाशः स्याददर्शनम् । संस्तवः स्यात्परिचयः प्रसरस्तु विसर्पणम् ॥६५॥ लवो निलावो लवने निः पावः पवनं पवः । स्यात् प्रस्तावस्त्ववसरः प्रश्रयप्रणयौ समौ ॥६६॥ धीशक्तिर्विक्रमो' दुर्गसंचरः संक्रमोऽस्त्रियाम् । प्रत्युत्क्रमः प्रयोगार्थः स्यात्प्रक्रम उपक्रमः ॥६७॥ स्यात्प्रत्यादानमुद्धात प्रारम्भः संभ्रमस्त्वरा । अनुक्रमः क्रमोथ स्यात् कान्तोधिक्रम अाक्रमे ॥६८॥ श्रारोहणं प्रतिक्रमो व्युत्क्रमस्तु क्रमोत्क्रमः । हीनातिरिक्तता वाक्यहीने नीवाक इत्यपि ॥६६॥ निवाकश्च प्रवाकश्च संनिधिः संनिकर्षणम् । प्रतिबन्धः प्रतिष्टम्भोऽवनायस्तु निपातनम् ॥७॥ स्याच्चावनयनं चोपलम्भस्त्वनुभवोऽपि च । विप्रलम्भो विप्रयोगः समालम्भो विलेपने ॥७१॥ विश्रावस्तु प्रतिख्यातिविलम्भस्त्वतिसर्जनम् । निपाठो निपठः पाठेऽवेक्षा तु प्रतिजागरः ॥७२॥ तेम तेमः समुदने स्यादादीनव श्रास्रवः । केशेथ मेलके मेलः संगमोऽथावलोकनम् ॥७३॥
१ निग्रहाB२ संक्रमKC ३ माचराB ४ कामोB ५ क्रमाक्रमःB ६ प्रवामश्चB ७ तपोRC नयो ८ समुन्दने ६ सङ्गःB
Page #308
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
निर्वर्णनं स्यान्निध्यानमीक्षणं दर्शनं समम् । प्रत्याख्याने निरसनं प्रत्यादेशो निराकृतिः ॥७४॥ उपशायो विशायश्च शयनार्थाभिधायिनौ । आर्त्तनं' च ऋतीया च घृणीया च घृणार्थके ॥७५॥ व्यत्यासस्तु विपर्यासेो व्यत्ययश्च विपर्ययः । पर्यायातिक्रमस्तस्मिन्नतिपात उपात्ययः ॥७६॥ प्रेषणं यत्समाहृत्य तत्तु स्यात्प्रतिशासनम् । ससंस्तावस्तु विज्ञेयः स्तुतिभूमिर्द्विजजन्मनाम् ॥७७॥ काष्ठे निधाय यत्काष्ठं तक्ष्यतेऽधः स उद्धनः । स्तम्बघ्नस्तु स्तम्बघनो येन स्तम्बो निहन्यते ॥ ७८ ॥
विधा विध्यते येन तत्र विष्वक्समे निघः । उत्कारश्च निकारश्च द्वौ धान्योत्क्षेपणार्थकौ ॥७६॥ निगारोद्गारनिक्षावा' उद्ग्राहो गरणादिषु । उपरामे त्ववाविभ्यो रतिर्नाशस्त्वभावके ॥८०॥ संमूर्च्छनं त्वभिव्याप्तिरवेक्षा प्रतिजागरः । जीवकस्तु प्रयासः स्यात्परिणामस्तु विक्रिया ॥ ८१ ॥ नियोग विधिसंप्रेषो विनियोगः फलार्पणम् । स्याद्विश्वासस्तु संरम्भः क्लीबे निष्ठेवनं पुनः ॥ ८२॥
१ श्रर्तनंB २ हृणीया ३ विक्षाकK विज्ञाव C ४ निष्ठाai B
२४३
Page #309
--------------------------------------------------------------------------
________________
२४४ केशवकृतः कल्पद्रुकोशः निष्ठीवनं च निष्ठेवो निष्ठयूतिश्च स्त्रियामियम् । जूतिः स्याजवनेथापि तद्वदेवावसानके ॥८३॥ सातिघ्रतिवरेऽथैवमुदजः प्रेरणं पशोः। अकरणिस्त्वजीवनिश्चाभवनिरजननिः ॥४॥ शब्दा इत्यादयः प्रायो विज्ञेयाः 'क्षेपणार्थकाः । गोत्रान्तेभ्यस्तस्य वृन्दमेवमपिगवादिकम् ॥८५॥
आपूपिकं शाष्कुलिकमेवमाद्यमचेतसाम् । मानवानां तु मानव्यं सहायानां सहायता ॥८६॥ हल्या हलानां ब्राह्मण्यं ब्राह्मणानामथापि च । वाडवानां तु वाडव्यं पर्शनां पार्श्वमित्यपि ॥८७॥ पृष्ठानामपि पृष्ठयं स्यात्खलानां खलिनी स्त्रियाम् । खल्या मानुष्यकं नृणं ग्रामता जनतापि च ॥८॥ धूम्या पाश्या तथा गण्या' गव्या साहस्रमित्यपि । कारीषं वार्मणं चाथाथवर्णं चापि वार्द्धकम् ॥८॥ चचुंराक' धनुकृता ववहारो वहारणम् । युद्धस्य वारणे स्यात्तु श्च्योतः प्राधार इत्ययम् ॥१०॥ श्राज्यादिक्षरणे यत्तु कुङ्कमादिविमर्दनम् । तस्मिन्परिमलः स्यात्तु प्रावदीकरणपहिः ॥१॥
सपणाB२ गल्या गव्या इति पाठः स्यात् ३ वार्षणं ४ धेनूनां धेनुकं तावदवहारो ५ श्रोतःB ६ प्राद्वन्दीकरणे अहिरिति पाठः स्यात् ।
Page #310
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
आङोठे परस्तु स्यात्प्रत्युद्गमन' कर्मणि । प्रस्तु स्वीकृतौ सोरभियोगे समस्तु सः ॥ ६२॥ संचये चाहिताधाने तद्विरुद्धे तु नेः परः । उदस्तु' पिच्युपन्यासे ग्रहणे तु प्रतीच्छतिः ॥६३॥ स्पशश्चारक्रियायां तुशमति स्वेच्छया गते । श्रवाद्वलानत उदस्तुङ्गत्वे विकृतौ परेः ||१४|| प्रात्करोति साम्ये श्राहाङस्त्वाकृतिं पुनः ।
पाद्विरोधं भूषां तु समोऽनो स्तु समानताम् ॥६५॥ श्रधेः प्रधानतां नेस्तु जैहृम्यं हृस्तु समुच्चये । समाङ्भ्यां संयमे प्रत्याङपूर्वोऽवः " पदसंचरे ॥६६॥ क्रीडावाङ : परो भक्षानीत्योः स्यात्प्रलये समः । प्राप्तावङ्वेदनोः' साम्येऽवान्निवृत्तौ परेस्तु सः ॥६७॥ त्यागेऽवढौकने तूपात्संमुखग्रहणे त्वभेः । चौर्येपि निर उद्धारे शवस्योद्वहनेऽपि च ॥६८॥ विदुत्सर्गे च शपथेऽथोद ऊर्ध्वकृतावपि । प्रवहस्तु बहिर्यात्रा प्रवाहाम्ब्वादिसंततिः ॥६६॥ उपोढो निकटप्राप्तेऽथापोढः परिवर्जिते । समूढः स्यादुपचिते निर्व्यूढस्तु समापिते ॥ १००॥
२४५
१ मित्यपिB २ उद्वेस्तु वाच्युपन्यासे इति स्यात् ३ समानेस्तु B B
५ वान्दु: B ६ नेदना: B
Page #311
--------------------------------------------------------------------------
________________
२४६ केशवकृतः कल्पद्रुकोशः निरूढस्तु भवेत्ख्यातेऽध्यूढोऽधिष्ठित उच्यते । द्विरागमस्तु वध्वा यः स श्रावाहोथ संनिधौ ॥१०१॥ श्रावाहनं स्यादावाहेऽथोपात्परिणये यमिः । श्राडो दैये नेः स्तनिः स्यात् कुन्थनेभिनिरुत्तरः॥१०२॥ सोत्यन्तशब्दे सत्तिः प्रात् प्रीतावाङस्तु संनिधौ । वेर्दुःखत्रासने नेः स्यात्सेवने चोपपूर्वकः ॥१०॥ अभेः षञ्जिः पराभूतौ 'क्रोधे च चरतिस्त्वभेः । परो निष्ठाध्यवसितौ पर्युपाभ्यां तु सेवने ॥१०॥ अपराधेत्वपादाङोऽनुत्थानेऽनुगमे त्वनोः । प्रतिसंभ्यां तु संहारे प्रत्यूहे विघ्नगण्डको ॥१०५॥ भोगे निरो विशिर्नेस्तु विवाहशयने समः। श्रासने स उपात्स्यातां द्वौपरिच्छदवेष्टने ॥१०६ ॥ परिक्रिया परी सो विधुरं विकले त्रिषु । श्राकूतच्छन्दसी छन्दभावौ यत्तूपमन्त्रणम् ॥१०७॥ रहस्तूपच्छन्दनं तत् संक्षेपे तु समस्यतिः। वेविस्मृते भिराधानेऽभेरभ्यासे भ्रमे त्वधेः ॥१०॥ तुर्याश्रमे संनिपरः स विरोधे तु तिष्ठतिः। पर्यवात्प्रत्यवाञ्चाङो यत्ने प्रात्तु गतौ नितः ॥१०॥
१ क्रियायांB २ पराB ३ क्रिपा ४ सर्या ५ वोर्वस्मृतोनेराधाने इति स्यात्
Page #312
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः निश्चयेऽनो स्त्वाचरण उत्पूर्वस्तूर्ध्वकर्मणि । विष्वग्गतौ परीसारः परिसर्या प्रसर्पणम् ॥११०॥ 'वरादौ वा कुलादौ वा गुप्तिरेष्टव्यकर्मभिः । सैव गुप्तमणिर्गप्ति केलिश्च स्यान्निलायनम् ॥१११॥ सर्पणे तु व्रणादीनां प्रसरोथ प्रयामकः । नीवाकश्च महाघस्य धान्यादेरादरे नहि ॥११२॥ ऊहापोहादिके बुद्धिशक्तौ निष्कम उच्यते । अवनायः खलीकारोप्यधोनयनकर्मणि ॥११३॥ उपपूर्वो लभिर्धातुरनुभूतार्थवाचकः । विलेपने कुङ्कमाद्यैः समालम्भोथ विप्रतः ॥११४॥ लभिर्वियोगे वेर्दान' श्राङस्तु स्पर्शने वधे । कूणनं तु भवेत्किञ्चित्संकोचे प्रतिबिम्बने ॥११५॥ फलनं मार्गणान्वीक्षा संवीक्षावचयोऽपि च । समः संग्रहणे चिञ् स्यादुपादृद्धौ क्षयेत्वपात् ॥११६॥ शीलने तु परेाने तिरोप्याभण्डने क्षणे । अपात्तु ध्यायतिः शापे श्राङस्तूत्कण्ठितस्मृतौ ॥११७॥ क्रमात्प्रहरिकादेर्यच्छयनं तत्र पुंस्ययम् । उपशायो विशायश्च स्यातामुपशयस्तु यः ॥११८ ॥
१ वारादौ० २ गुप्तB ३ वेदनk० ४ भण्डभे
Page #313
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
४
'वस्तुना येन रोगस्योपचयोथ कृतीचयः । समावीज्या च हृणिया हृणीयाथ क्रतौ पुमान् ॥ ११६॥ संस्तावः स्तुतिभूस्तुल्यायामविस्तार के निघः । विस्मितो भवतीत्यर्थे भवेत् कुहकुहायते ॥ १२० ॥ भावप्रधान ये प्रायः पर्यायेषु च नोचिताः । तेत्र यत्कीर्त्तिताः शेषं ज्ञेयं शिष्टप्रयोगतः ॥ १२१ ॥ कल्पद्रौ केशवकृते नामप्रकृतिबोधने * । संकीर्णे नवमः काण्डो यातः संपूर्णतामयम् ॥ १२२॥ इति संकीर्णकाण्डः ।
२४८
अरण्यमस्त्री कान्तारं पराडो वाप्यटवी स्त्रियाम् । की चेल्कं वनं सत्रं गहनं विपिनं तलम् ॥१॥ सम' हिङ्गुलं वार्त्त कक्षं काननयित्यपि । दवावावुभौ पुंसि प्रस्तारोपि झषोपि च ॥२॥ तृणाव्यां महारण्ये त्वरण्यानी स्त्रियामियम् । पुंस्यारामश्चोपवनं पुरप्रान्तस्थितं वनम् ॥३॥ गृहारामो निष्कुटः स्याद्वाह्यारामस्तु पौरकः । प्रधानगणिकादीनामारामे पुष्पवृक्षयोः ॥४॥
१ पयkC २ यस्तुkB ३ प्रस्ताव: B ४ निय: B ५ बोधके B ६ वल्कंC वरुकं B समन्तमिति स्यात् ( समन्तपञ्चकशब्दे तत्प्रयोगः )
म प्रस्तारश्च B
७ समजं ६ यौरक: B
Page #314
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः २४६ पर्यायाद्वाटिकार्था च क्षुद्रारामे प्रसाटिका । पुमानाक्रीड उद्यानं राज्ञः साधारणे वने ॥५॥ स्यादेतदेव प्रमदवनं च प्रमदावनम् । यदन्तःपुरलोकानां क्रीडायोग्यमनाकुलम् ॥६॥ नृपाज्ञया पदच्छेद्यं तन्मल्लवनमुच्यते । वीथ्यालिरावलिः श्रेणी लेखा रिञ्छोलिरावली ॥७॥ श्राली' च पालिरालिश्च शरणी सरणी द्वयोः । शरणिः सरणिः श्रेणिः स्त्रियां राजिस्तु राज्यपि ॥८॥ रेखा लेखा च पङ्क्तिश्च सर्वथा या निरन्तरा । तत्र पङ्क्तिः सान्तराला राजिहींनान्तरालका ॥६॥ वन्या वनसमूहे स्यादङ्करोङ्क्रमस्त्रियाम् । प्रराहोऽभिनवोद्भदे तत्र पर्वसमुद्भवे ॥१०॥ अस्त्री निकुञ्जकुऔ द्वे लतादिपिहितोदरे । वृक्षस्तु विटपी स्कन्धी सीमाको हरितच्छदः ॥११॥ वह्नि पर्यायजन्मार्थो जन्तुरारोहकस्तरुः । कारस्कर उरुद्वीपः पादपो विष्टर स्थिरः ॥१२॥
१ पालिरालिश्वशरणी सरणिः सरणीद्वयोःB २ सलनिःB ३ सर्वेषांB ४ लिकाB ५ भिनवे काण्डेB ६ सीमाङ्को ७ जन्तुरोवह्निपर्यायजन्मार्थो राहकस्तयाB ८ उरुद्वीपोB
Page #315
--------------------------------------------------------------------------
________________
२५० केशवकृतः कल्पद्रुकोशः अनोकहोऽगः शिखरी शाखी शालः पलाश्यपि । दुई मोद्रिः कुटानागो नन्द्यावतॊ हरिद्वसुः ॥१३॥ महीपर्यायसहजपर्यायस्तरुरागमः। कराली पुष्पफलद ऊों रूक्षः' पुलाक्यपि ॥१४॥ नगोऽगमः कुठिर्गच्छः कुठारुरपि विष्टरः । वानस्पत्यः फलैः पुष्पादपुष्पात्तैर्वनस्पतिः ॥१५॥ निर्लुटो थाप्यबन्ध्यः स्यात्स च वृक्षः फलेग्रहिः । फलग्रह्यपि सज्ञेयो ह्यमोघफल इत्यपि ॥१६॥ फलिते फलिनोपि स्यात्फलपर्यायवान् फली । नञर्थात्फलपर्यायोऽवकेशी बन्ध्य इत्यपि ॥१७॥ फलपुष्पैविरहित एते वन्ध्यादयस्त्रिषु ।। स्थाणुरस्त्री ध्रुवः शङ्कह खशाखार्थकः चुपः ॥१८॥ "सुपेऽप्रकाण्डे गुल्मः स्यात्स्तम्बोथ व्रततिलता। वल्ली च वल्लितती स्त्रियां वीरुत् प्रतानिनी ॥१६॥ गुल्मिनी चोलपो वेली वेल्लिāल्ली च वीरुधा । व्रततिर्विरुधाचापि गुल्मिनी च विरुत् स्त्रियः ॥२०॥ नगाद्यारोह उच्छाय उत्सेधोप्युच्छयश्च सः । स्कन्धकाण्डप्रकाण्डाश्च मूलाच्छाखावधिस्तरोः ॥२१॥
१ रक्ष:C २ विस्तार:B ३ निलुठो ४ चुपो ५ त्सम्बोkC ६ स्त्रियाम्।
Page #316
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः २५१ समे शाखालते स्कन्धशाखाशाले शिफाजटे। अर्वाग्भागोस्य बुनः स्यानितम्बः स पृथुः पुनः ॥२२॥ पादपर्यायि मूलं स्थान्नेत्रं च चरणोऽस्त्रियाम् । अयं क्लीबे शिरः पुंसि मजा सारश्च पुंस्युभौ ॥२३॥ क्वचिन्मजा स्त्रियां त्वक् स्त्री त्वचा वल्कलमस्त्रियाम् । चोलकं च स्त्रियां छल्लिश्छल्लीच वल्कलं च षण् ॥२४॥ शल्कं चोचमथ स्त्री स्याहारु सामान्यकाष्ठके । रूक्षे कलिञ्जमिध्मं स्यादेध एधः समिस्त्रियाम् ॥२५॥ समिन्धनेन्धने च द्वे निःकुहः कोटरोऽस्त्रियाम् । पत्रं पलाशं पात्रं स्यादलं पर्ण छदः पुमान् ॥२६॥ स्यादथच्छदनं' छादमस्त्रियां बर्हमित्यथ । 'चमरिर्मञ्जरीवाना मञ्जी मञ्जिश्च मञ्जरिः ॥२७॥ वल्लरी वल्लरिश्चापि वल्लरं मञ्जरं त्रिषु। पल्लवोऽस्त्री किसलयं किसलं विसलं पुनः ॥२८॥ चलः पुमान्प्रवालोऽस्त्री कोशीशुङ्गे उभे स्त्रियौ। स्त्रियां माटिस्तुपर्णानामन्तरा व्यापिका शिरा॥२६॥ विस्तारविटपावस्त्री कलिकोत्कलिके स्त्रियौ। कलिः कली उभे तद्वत् क्षारको जालिजालके ॥३०॥
१ स्यादथच्छदनमित्यर्ध पुस्तके विसलं पुनरित्यतःपरस्तादृश्यते २ चमरीB ३ माढिरित्यभिधानान्तरेषु ४ मन्तरन्याधिनीB ५ कल्लीB
Page #317
--------------------------------------------------------------------------
________________
२५२ केशवकृतः कल्पद्रुकोशः गुच्छो गुलुच्छो लुच्छः' स्याद्गुच्छकः स्तबकोऽपि च । गुलुच्छो ग्लुच्छको गुच्छः कुद्मलो मुकुलोन ना ॥३१॥ मकुले पुंसि वा क्लीबे बहुत्वे सुमनः स्त्रियाम् । स्यात् क्लीबे सुमनं पुष्पं प्रसूनं कुसुमोऽस्त्रियाम् ॥३२॥ प्रसवे च सुमं सून कुद्मलो मुकुलोऽस्त्रियाम् । स्फुटः स्मेरो विकसितः स्मितः फुल्लो विजृम्भितः ॥३३॥ वीकाशश्च विकाशश्च वीकासापि विकासवत् । प्रफुल्लोन्मुद्रितोदीर्णा उदोभिदुरमीलितौ ॥३४॥ बुद्धो भिन्नश्च मिषितः श्वसितो ज़म्भवत्यपि । विकस्वरश्च व्याकोशो विकचो हसितार्थकः ॥ ५॥ दलोच्छवसप्रवालोन्मिषाङ्करेभ्य इतच क्रमात् । पल्लवाचाथ निद्राणो मुद्रितो मीलितोऽपि च ॥३६॥ फुल्लार्थाद्विपरीतार्थोऽलसः संकुचिताऽपि च । तान्तः सनिद्रो मिलितस्त्रिष्वेते स्युः स्फुटादयः ॥३७॥ मकरन्दः पुष्परसो मरन्दो मधु न द्वयोः । परागः पुष्पपर्यायरजःपर्याय इत्यपि ॥३८॥ मधूली स्त्रीष्टगन्धि स्यात्सुगन्धिः सौरभोऽपि च । सौरभ्यः सुरभिः पुंसि घाणतर्पण इत्यपि ॥३६॥
___१ ग्लुच्छ:B २ गुज्छ:B ३ ऽस्त्रियाम् ४ प्रसवं च ५ नत:kc
Page #318
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकेशः
विमर्दोत्थे परिमल मोदो हृदयंगमे । मुखवासन मोदी दुर्गन्धः पूतिगन्धकः ॥४०॥ विशी स्यादामगन्धिः षण् वित्रं वा स्यादथ त्रिषु । वृक्षादीनां फले शस्यं तत्रापक्वे शलाटु च ॥४१॥
1
२५३
शुष्केप्यवानं स्याद्वानमथ हीनप्रकाण्डके । स्तम्बगुल्मावथलता गुल्मिनी च प्रतानिनी ॥ ४२ ॥ व्रततिर्व तती वल्ली स्यात् क्लीव उलपं पुनः । वीरुदेषातिविस्तीर्णा तालक्रमुककेतकी ॥४३॥ नारिकेरीच खर्जूरी तृणवृक्षाः स्युरित्यमी । द्विहीनं प्रसवे सर्व हरीतक्यादयः स्त्रियाम् ॥४४॥ श्रश्वत्थवैणवला क्षनैयग्रोधैङ गुदादि च । बार्हतं च फले जम्ब्वा जम्बूः स्त्री जम्बु जाम्बवम् ॥ ४५ ॥ पुष्पे जातीप्रभृतयः स्वलिङ्गा व्रीहयः फले । कुमार्याद्याश्च भङ्गाद्याः पत्रेऽपि स्युस्ततः पुनः ॥४६॥ विदार्याद्यास्तुमूलेऽपि पुष्पे क्लीवे च पाटला । श्राम्रश्चू तो महाकालो माकन्दः षट्पदातिथिः ॥४७॥ कामाङ्गो मधुदूतः स्यात्सहकारोऽति' सौरभः । रसालः स्त्रीप्रियश्चापि साहारपिकवल्लभौ ॥४८॥
१ सस्यं B २ धेङ्ग, Ck३पिBCk
Page #319
--------------------------------------------------------------------------
________________
२५४ केशवकृतः कल्पद्रुकोशः पुरुकालो वसन्तद्रुः सच पञ्चविधः स्मृतः । कोशाम्रस्तु घनस्कन्धो वनाम्रो जन्तुपादपः ॥४६॥ क्षुद्राम्रोऽपि च रक्ताम्रो लाक्षा'वृक्षश्च रक्तकः । बहुपूर्वस्तु मध्वाम्रः शीतलाम्रो मुनिश्च सः ॥५०॥ मदनेच्छाफलश्चक्रतलाम्रोऽपि वनेज्यकः । अथ कामशरः कामवल्लभो माधवद्रुमः ॥५१॥ अम्लफलः सीधुरसो मोदः स्यान्मन्मथालयः । मध्वासवः सुमनसः पिकरागो नृपप्रियः ॥५२॥ प्रियाम्बुरथ राजाम्रो राजपर्यायतः फलः । स्मराम्रो मधुरोऽथ स्यान्महाराजफलस्तु सः ॥५३॥ कामायुधो राजपुत्रः कङ्कः कामफलोऽपि च । श्राम्रः स्थूलान्महाराजात् कपित्थार्थोऽपिनीलतः॥५४॥ तत्पर्यायफलार्थं स्यात्पुण्डरीकं च तत्समम् । स्त्रियां जम्बूमहास्कन्धा राजार्हाऽऽमोदमोदिनी ॥५५॥ शुकप्रिया राजफला श्यामला सुरभिच्छदा। अथान्या स्याद्राजजम्बूः स्वर्णमाता महाफला ॥५६॥ पिकप्रिया महाजम्बूमहानीलाप्यथापरा। काकादिष्टफला जम्बूभृङ्गेष्टास्याद्वनप्रिया । ॥७॥
१ म्रोपिचB २ अाम्रः स्थूलात्कपित्थार्थो महाराजोऽपि नीलतः KC
Page #320
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोषः २५५ नादेयी भूमिजम्बूस्तु भृङ्गेष्टा सूक्ष्मसत्यका। पिकभच्या काकजम्बूरथ पूतफलः पुनः ॥८॥ पनसः कण्टकिफलः फलिनः फलवृक्षकः । महावृक्षः फला'सारः कंपलः कण्टकीफलः ॥५६॥ चम्पालुरथ त भङ्गि पुस्नं पुंसि नपुंसके । निरष्ठीला तु कदली सुकुमारा सकृत्फला ॥६०॥ मोचा गुच्छफला रम्भा सुफला गुच्छदन्तिका । उरुस्तम्भा भानुफला वनलक्ष्मीविषाणिनी ॥६१॥ रसा नृपेष्टा निःसारा बालेष्टाप्यथ काष्ठिका । सुकाष्ठा च शिलाकाष्ठवनेभ्यः कदलीति च ॥६२॥ फलाप्यथ सुरभिका सुभगा च सुरप्रिया । गौरी हेमफलांश्वद्रि वनहाटक चम्पकाः ॥६३॥ एषां पर्यायशब्देभ्यो रम्भापर्यायवाचिका । कुमारिका वृन्त पुष्पा. सत्पुष्पं तु शिली ध्रकम् ॥६॥ अथापि स्यान्नारिकेरो नारीकेरश्च लागली । नाडीकेरो नाडिकेरो नाडिकेलश्च वा स्त्रियाम् ॥६५॥ नारीकेलो नारिकेला नालीकेलः शिरःफलः। सदाफला रसफलो मत्कुणश्च छटाफलः॥६६॥ १ महावृक्षफला kB २ करालः B ३ तन्नागे बुस्तं B ४ कुरुस्तम्भाkc
--
-
-
-
५ फलांश्चन्द्र B६ वृत्तB
Page #321
--------------------------------------------------------------------------
________________
२५६ केशवकृतः कल्पद्रुकोशः तृणराजः स्कन्धतर्दाक्षिणात्योपि लागली । फल'स्त्रिनेत्रदृढयोरथान्यो मधुनः फलः ॥६७॥ मधूत्तरो नालिकेरो ३ बद्धकूर्चफलश्च सः । ह्रस्वमृद्वोश्चापि फलः करकोस्य फलास्थनि ॥८॥ तन्मजा खपुरं क्लीबे कूपर गरिका स्त्रियाम् । वारः खट्टः खरस्कन्धो ललनो बहुवल्कलः ॥६६॥ भक्ष्यबीजः स्नेहबीजो वनदुस्तापसप्रियः । धनुःपटः पियालश्च पटोऽपि च धनुर्द्धनू ॥७॥ प्रियालः स्यादुपवटश्चाथ भल्लातकी त्रिषु। पर्यायोऽग्न्यर्कयोश्चापि वातारिः स्यादरुःकरः ॥७१॥
तैलस्फोटपृथग्भ्यः स्याहीजः कृमिहरश्च सः। स्याद्धनुर्बीजवीरेभ्यो वृक्षोऽथ क्षीरिका स्त्रियाम् ॥७२।। क्षीरवृक्षो राजफलो निम्बबीजो नृपद्रुमः । क्षीरशुक्लो दृढस्काधः श्रीफलो माधवोद्भवः ॥७३॥ राजादनफलो राजादनं राजातनोऽस्त्रियाम् । अस्त्रियां द्वौ फलाध्यक्षाध्यक्षौ च क्षीर्ययं पुमान् ॥४॥ फलाध्यक्षो मधुफलः क्षीरगुच्छफलोऽपि सः । रसबीजः शुकेष्टश्च त्रिषु दाडिम्बदाडिमौ ॥७॥
स्त्री २ नारिकेलो ३ बहु[ ४ करङ्को' ५ कर्पर। ६ वरो • ईनःB
८ जलB
Page #322
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः .. २५७ मधुबीजो रक्तबीजो दालिमः फलखाडवः । करकः सुफलो दन्तबीजः कुचफलोऽपि च सः ॥७६॥ मणिबीजो रक्तफलो रोचनः शुकवल्लभः । नीलपत्रो वृत्तफलः सुनीलो रक्तपुष्पकः ॥७७॥ श्रथ तिन्दुः कृष्णसारः कालस्कन्धोतिमुक्तकः । स्यन्दनार्थादाह्वयार्थः स्फूर्जनोऽपि च रामणः ॥७॥ काकपर्यायतिन्दुः स्यात् काकाण्डः काकबीजकः। अक्षोडस्तु फलस्नेहः कन्दरालफलोऽपि च ॥७॥ गुडाशयः पर्वतीय' श्राखोरोऽपि बृहच्छदः । वीरेष्टो मधुमत्तः स्याद्विरेचनफलस्तु सः ॥८॥ पीलुः शीतसहस्रांशः शाखी गुडफलश्च सः । महाफलो महाराजमधुभ्यः पीलुरित्यपि ॥८१॥ मधुपीलुर्महावृक्षोऽथ पारेवतमस्त्रियाम् । श्रारेवतो रेवतश्च रैवतोऽपि सुधाफलः ॥८२॥ मधुसस्यो प्युलूती स्त्री तद्भदाः स्युरनेकशः । महापारेवतं स्वर्णपारेवतमतः परम् ॥३॥ सास्त्राणिज खारिकं च रक्तरैवतकं पुनः । बृहत्पारवतं द्वीपखर्जूरी द्वीपजादयः ॥४॥
, पार्वतीयःBK २ सास्त्राB
Page #323
--------------------------------------------------------------------------
________________
२५८ केशवकृतः कल्पद्रुकोशः हयश्यिा तु निःश्रेणी यवनेष्टा दुरारुहा ।
खरस्कन्धा तु दुर्धर्षा काषायी खर्जुरी द्वयोः ॥८॥ निःश्रेणिरपि खर्जुरी माध्वी तु मधुकर्कटी। मधुरा मधुखर्जूरी कोलपर्यायकर्कटी ॥८६॥ कर्करोप्यथ' भूखर्जूर्यवरा तु मधुस्रवा । दीप्या च पिण्डखर्जूरी फलपुष्पा' श्वभक्षका ॥७॥ स्वादुपिण्डाथ चान्या तु मुनिखजूरिका च सा । सैव स्याद्राजवर्जूरी राजपिण्डा नृपप्रिया ॥८॥ मधुवृक्षस्तु मधुलो मधुष्ठीलो मधुस्रवः । मधूको मधुकोपि स्यान्मधु क्लीबे मधुः पुमान् ॥६॥ गुडपुष्पो रोध्रपुष्पा "वनप्रस्थश्च माधवः । मधुपुष्पस्तु मङ्गल्यो जलजाते मधूलकः ॥१०॥ जुद्राप्रियो दीर्घपत्रः पतङ्गो 'वारवल्लभः । चौरिकाक्षोप्यथ भवं भविष्यं भव्यभावने ॥१॥ अपि पिच्छिलबीजं स्यात्तञ्च लोमफलं पुनः । स्ताद्वक्तशोधनं चाथ वीरं वाराहकारुके ॥१२॥ वीरसेनमथ द्राक्षा कृष्णापि तापसप्रिया । प्रियाला स्याच्चारुगुच्छाऽमृतेभ्योऽपि फला पुनः ॥३॥
१ कर्कटो २ पुष्पश्चB ३ पुंसिkC ४ वानB ५ वीराB ६ वीराB
Page #324
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः २५६ 'रसालारव्याऽमरा मृद्वी गोस्तनी च हिमोत्तरा । फलाभद्रा च कपिला मधुवल्ली मधूल्यपि ॥४॥ शतवीर्या हैमवती काश्मीरी पथिका च सा । सुधारसा दार्घमधुसुभ्यः सस्यार्थका च सा ॥६५॥ हरिता 'हारहराथ सुवृत्ता बीजवर्जिता । अथ कर्मारकः कर्मरकः पीतफलश्च सः ॥६६॥ धाराफलो मुद्गरकः परुषं तु परूषकम् । . . नीलमण्डलमल्पास्थि गिरिपीलु परावतम् ॥१७॥ परुर्नीलफलं चाथ चलपत्रश्च यज्ञियः । शुचिबोधिनीरचैत्यश्राभ्यो द्रवों गजाशनः ॥८॥ अश्वत्थो विष्णुसद्मार्थः पवित्रं गुह्यपत्रकः । मङ्गल्यः श्यामलो विप्रः सत्यः सेव्यः शुभप्रदः ॥६६॥ यक्षोदुम्बरमेतस्य फलेश्वत्थी वनोद्भवा । अश्वत्थसंनिभा क्षुद्रा पवित्रा लघुपत्र्यथ ॥१०॥ वटो जटालो न्यग्रोधोऽवरोहा पादरोहणः । विटपी मण्डपी शृङ्गी'यक्षावासश्च रोहिणः ॥१०१॥ महाच्छायः स्कन्धरुहः क्षीरी रक्तफलः पुनः । कौबेरो बहुपान्नीलः शिफारुट् च वनस्पतिः ॥१०२॥
१ थामराB२ हरB ३ सत्यसेव्य B४ यज्ञाKC
Page #325
--------------------------------------------------------------------------
________________
२६० केशवकृतः कल्पद्रुकोशः नदीयज्ञार्थयोर्वक्षः सिद्धार्थोऽपि वटी स्त्रियाम् । अमरा शृङ्गिनी क्षीर'काष्ठाप्यथ कपीतनः ॥१०३॥ प्लक्षः प्लवङ्गः प्लवगो गर्दभाण्डः कमण्डलुः । महाबलोऽवरोहद्रुः क्षीरी शृङ्गी सुपार्श्वकः ॥१०४॥ दृढप्ररोहः पुण्ड्रस्तु भिदुरो ह्रस्वपर्णकः । महावरोहोपि जटी मङ्गलच्छाय इत्यपि ॥१५०॥ स्यात्पर्क पर्वयोष्टिष्टी मशकी तु सदाफलः । उदुम्बरः पुष्पशून्यो यज्ञियः सुप्रतिष्ठितः ॥१०६॥ कालस्कन्धः शीतवल्कः क्षीरवृक्षः पवित्रकः । हेमदुग्धः काण्डफलः सौम्यः क्षीरी च काञ्चनः ॥१०७॥ वसुद्रुमो हरिद्राक्षः सौम्यो जन्तुफलश्च सः । सचतुः शीतवृक्षोऽथ लघुपत्रफला स्त्रियाम् ॥१०॥ लघोरुदुम्बरार्था च क्षुद्रोदुम्बरिकाऽपि सा । काष्ठोदुम्बरिका चाथ करपत्रच्छदाऽपरा ॥१०६॥ खरपत्रापि माकण्ठी वान्तिसस्या बृहच्छदा । अथार्यराजपुण्ड्रेभ्य उदुम्बरफलार्थका ॥११०॥ कृष्णोदुम्बरिका काकोदुम्बरी जघनेफला । अजाजी फल्गुनी फल्गु मलयूश्चित्रभेषजम् ॥१११॥
१ काष्ठेB २ पूर्षCK ३ वल्की ४ मार्कण्डी ५ मलपूBC
Page #326
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः २६१ स्याद्वयोर्बदरी कोला कर्कन्धूरपि च स्त्रियाम् । कर्कन्धुश्चापि कर्कान्धून क्लीबे कुवली त्रिषु ॥११२॥ कोलः' कोलिश्च कोली च बदरं वापि पुंसि च । दृढबीजा वृत्तफला फेनिला फलशैशिरा ॥११३॥ सुवीरापि च सौवीरा बालेष्टा सुफला च सा । राजपर्यायबदरी वल्लभा स्तनबीजिका ॥११४॥ पृथुकोलाथ भूसूक्ष्मलघुवल्लीभ्य एव सा। बदरी स्याबहुफला बदराद्वल्लरी फला ॥११५॥ सूक्ष्मा त्पत्रफलार्था स्यादुःस्पर्शा बहुकण्टका । शिखिप्रिया चणार्थात्स्याद्वदर्यथ सुकेसरः ॥११६॥ बीजपूरी बीजपूर्णः पूर्णबीजश्च पूरकः । मातुलुङ्गः केसरान्तो रुचको दन्तुरच्छदः ॥११७॥ सुपूरको बीजफलो जन्तुनो थवनोद्भवा । गन्धाढ्या देवदूती च स्यादत्यम्लरसा च सा ॥११८॥ मधुनः कर्कटी वल्ली बीजपूरार्थका च सा । 'महाफला वर्द्धमाना राचनी तु शिवाऽमृता ॥११॥ धात्रा वयस्थामलकी त्रिषु तिष्यफलाऽमला। १°एमलापि च कायस्था श्रीफला वृत्तसस्यका ॥१२०॥
१ कोलंB२ वृक्षC ३ बलिम्पB ४ वल्लरीB५ पत्र CK ६ चणार्था स्यादिति पाठः सर्वत्र ७ पKC - मधुरःk ६ महामूलाB १० रामला समलाB
Page #327
--------------------------------------------------------------------------
________________
२६२ केशवकृतः कल्पद्रुकोशः
वृष्या शान्ता क्षुद्रधात्री जुद्रजात्यथ चुक्रिका । चिच्चाम्लिका शाकचुक्रा चुक्राम्ला'तिन्तिडीच सा२१२१ चुक्रं षण चुक्रिका चुक्रा शुक्ला च शुक्लिका स्त्रियः । अम्लाऽम्लोका तिन्तिडी च तिली तिन्तिलीति सा १२२ श्राम्रातकः पीतनकः कपिचूडः कपिप्रियः । शृङ्गीफलो रसाढ्यश्च तनुतीरोथ गोचरः ॥१२३॥ नारङ्गो नागरगोपि गन्धाढ्यो गन्धपत्रकः । योगारङ्गो योगरगो वरिष्ठश्च सुरङ्गकः ॥१२४॥ ऐरावतः 'सुगन्धोऽथ वह्निदीप्तश्च रोचनः । निन्दकश्चाम्लजम्बीरो वह्नि बीजश्च शोधनः ॥१२५।। अम्लसारो दन्तघातो जन्तुमार्यथ तत्र तु । अति सूक्ष्मत्वचिफले महानिम्बूमहाफला ॥१२६॥ जम्बीरो जम्भलो जम्भी जम्भो दन्तशठो जतुः । स्याद'गम्भीरोपि जम्भीरस्तद्वज्जम्बीर इत्यपि ॥१२७॥ मुखशोधी रोचनको जाड्यारिर्मधुरोऽपरः । मधुजम्भो रसदावी पित्तद्रावी विराभिधः ॥१२८॥ चिरपाकी तु मालूरः कपित्थोपि दधित्थकः । ग्राहिग्रन्थिगन्धकुचवृत्तेभ्यः कठिनादपि ॥१२६॥ ___१ चक्रालाB २ तिC ३ क:B ४ म्लिकाBC ५ अम्लातक:B ६ सुरक्षोB ७ रूतB ८ जतुBE सम्भीरोB १० चिरोभिधःB
Page #328
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः २६३ फलार्थः स्यादन्तशठः कपीष्टः करभप्रियः । मङ्गल्योऽपि स्त्रियां नीलमल्लिकाप्यथ तुम्बुरुः ॥१३०॥ वनजः सौरजः सौरः सानुजस्तीक्ष्णवल्कलः । द्विजक्षीणफलस्तीक्ष्णपत्रोऽपि च महामुनिः ॥१३१॥ सुगन्धिः स्यात्स्फुटफलो रुद्राक्षस्तु शिवप्रियः । पावनोक्षश्च सर्पाक्षो नमेरुर्भूतनाशनः ॥१३२॥ विल्वो द्वयोहृद्यगन्धः शाण्डिल्यः श्रीफलः पुनः । शल्वः शलाटुः शैलूषः शैवपत्रः शिवेष्टकः ॥१३३॥ कर्कटाह्वो गन्धपत्रः पत्रश्रेष्ठस्त्रिपत्रकः । दुरारोहो गन्धफलस्त्रिशिखश्च शिवद्रुमः ॥१३४॥ त्रिशाखपत्रोऽपि सदाफलः सत्यफलश्च सः । तूदस्तूलो ब्रह्मकाष्ठं ब्राह्मणेष्टश्च यापकः' ॥१३५॥ सोः पुष्परूपो नीलगुरथ सिञ्चन्तिका स्त्रियाम् । सल्लकी शल्लकी' सल्ली सुगन्धा सुरभिस्रवा ॥१३६॥ शल्लकी हादिनी हादा हादिनी सुरभी रसा । गजभक्षा मुखामोदा सुश्रीका जलतिक्तिका ॥१३७॥ ह्रस्वादङ्करका चस्रफला छिन्नरुहा च सा। अपि गन्धफला चाथ कतकोम्बुप्रसादनः ॥१३८॥
, पावकः० २ वल्लकीKC ३ दाङ्करkc ४ अम्लफलाkc
Page #329
--------------------------------------------------------------------------
________________
२६४ केशवकृतः कल्पद्रुकोशः रुच्यस्तिक्तफलो गुच्छाफलः कतफलश्च सः । छेदनीयोथ कर्काहा जुद्रधात्री च' कर्कटः ॥१३६॥ मृगलण्डो गणेरुःस्यात्तोदनः कुन्दनोप्यथ । श्लेष्मातको बाहवारः पिच्छिलो द्विजकूपितः ॥१४॥ शेलुः शीतफलः सेतु रुद्दालः कर्वदारुकः । भूतद्रुमो गन्धपुष्पः क्षुद्रश्लेष्मातकोऽपरः ॥१४१॥ लघुशेलुः सूत्सफलो' भूक—र पि दारकः । सुप्युको मोक्षकः "सारवृत्तोऽपि च विषापहः ॥१४२॥ पाटली वनवासी च जटालोऽपि सुतीक्ष्णकः । मेहनो गोलिको" थ स्यात्करमर्दस्तु चीकलः ॥१४३।। १२कृष्णोऽविनः कराम्लः१३ स्यात्सुषेणो मुनिरित्यपि । फलस्तीच्णादि संयुक्तः फलान्तस्तबकादिकः ॥१४४॥ कायस्था श्रेयसी दिव्या जीवन्यपि हरीतकी । त्रिषु नामस्थानजातिभेदाद्गुणभिदः क्रमात् ॥१४५॥ जीवन्ती'५ विजया रोहिण्यमृता पूतनाऽभया । रसा १६तद्वच्छेतकिनीत्येषा सप्तविधा मता ॥१४६॥
1 सुधाहन्त्री २ गरोरुCk ३ द्विजकुस्सितइत्यन्यत्र ४ सेलुदरिल:B ५ कर्बुदाहकःB ६ पुष्पचुपःB ७ सत्यजलो ८ विदारका:B६ मध्यको १० शारB ११ मोकिकोB १२ हृष्टोB १३ ऽविनइत्यन्यत्र । विघ्नकरोम्ल:B - १४ संयुक्तB १५ जीवनीB १६ च्छेतकिनी
Page #330
--------------------------------------------------------------------------
________________
केशबकृतः कल्पबुकोशः
जीवन्ती' स्वर्णवर्णा सा सर्वदेशसमुद्भवा । गुणे' सार्वपथीनाथ विजया लघुवृतका ॥ १४७॥ सा विन्ध्याद्रिसमुद्भूता सर्वदोषविनाशिनी । तृतीया रोहिणी वृत्ता प्रातिष्ठानी क्षते हिता ॥ १४८ ॥ अमृता मांसला स्थूला चम्पोत्था सा विरेचनी । पञ्चमी पूतना स्वल्पत्वचा सिन्धुसमुद्भवा ॥ ९४६ ॥ लेपे हिताचाभया तु नेत्ररोगविनाशिनी । सौराष्ट्री पञ्चकाराथ पुनः श्वेतकिनी व सा ।। १५० ।। म्ला हिमाद्रिसंभूता सर्वरोगविनाशिनी । यास्ते कृता तावद्विरेचनकरी नृणाम् ॥ १५१॥ विभीतकस्लैलफलो भूतावासः कलिद्रुमः । संवर्तकश्च वासन्ती विषघ्नोपि विभीदकः ॥१५२॥ वहेको हार्यफलः पुनः कर्षफलश्च सः । निम्बः प्रभद्रः कीरेष्टोऽरिष्टोऽरिष्टफलोऽपि च ॥ १५३ ॥ पिचुमन्द: पारिभद्रो नेता काक 'फलश्व सः । यवनेष्टः पीतसारः सर्वतोभद्र इत्यपि ॥ १५४॥ वरतिक्तः पिचुमर्दः शीतो " ज्येष्ठामलः पुनः । बर्दनो हिङ्गुनिर्यासो महानिम्बस्तु कार्मुकः ॥१५५॥
२६५
१ जीवनी B २ गुणैः B ३ प्रतिB ४ पुनश्चल किनी B ५ श्री KO . ६ काल B ७ ज्येष्टीमल: B = कामुकः B
३४
Page #331
--------------------------------------------------------------------------
________________
२६६ केशवकृतः कल्पद्रुकोशः मदोद्रेकः केशमुष्टिः काकाण्डोऽपि यमद्रुमः । अपि स्याद्रम्यकत्तीरो महातिक्तोऽथ रामणः ॥१५६॥ रमणो' वकपर्यायनिम्बः कैडर्य इत्यपि । गिििनम्बः शुक्रसारो भूनिम्बस्तु किरातकः ॥१५७॥ कैरातोऽनार्यतिक्तः स्या तिक्तको रामसेनकः । प्रकाण्डतिक्तो हैमः स्यादथ नेपालनिम्बकः ॥१५॥ तृणनिम्बो ज्वरान्तः स्यान्नाडीतिक्तोर्धतिक्तकः । निद्रारिः संनिपातारिः कृष्णगर्भस्तु कटफलः ॥१५६॥ सोमवल्को रञ्जनकः स्त्री कुम्भी लघुकाश्मरी । भद्रावती महाकुम्भी श्रीपर्णी कुमुदा च सा ॥१६॥ भद्रोग्रगन्धा सैवान्याऽप्यग्निमन्थः पुमानयम् । अरण्यकेतुस्तर्कारी कर्णिका विजया जया ॥१६१॥ नादेय्यनन्तापि च सा वैजयन्त्यथ तत्र तु । क्षुद्राग्निमन्थस्तपनस्त्यरणिर्गणिकारिका ॥१६२॥ तेजोवृत्तस्तनुत्वक् स्यात् स्योनाकस्तु कटंभरः । मयूरजङ्गः कट्वङ्गः शुकनासः कुटंनटः ॥१६३॥ प्रियजीवोऽपि रलुकः कुनटस्तु विरोचनः । भ्रमरेष्टो बर्हिजको वातारिः स्यान्मुनिद्रुमः ॥१६॥ १ समना २ कैंडर्य ३ तिक्ताको ४ रञ्जनकोऽस्त्री ५ पि वन्याB ६ सोनाकस्तुB ७ जंघकटुरा ८ रलक:B ६ गन्धो ।
Page #332
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः २६७ मण्डकः' फल्गुवृन्ताको निःसारः पूतिपत्रकः । पीतवृक्षो भूतिसारः टेटू वासन्तशोणकौ ॥१६५॥ मण्डूकपर्णी पीताङ्गोऽप्यजशृङ्गी तु वार्तिका । मेषशृङ्गी सर्पदंष्ट्रा कृष्णवृन्ता तु काश्मरी ॥१६६॥ श्रीपर्णी सर्वतोभद्रा हीरा भद्रा च कट्फला । भद्रपर्णी सीधुपर्णी कम्भारी कुमुदा पुनः॥१६७॥ काश्मरी कश्मरी च स्त्री कश्मर्य पुनपुंसकम् । विदारिणी गोपभद्रा गम्भारी मधुपर्ण्यपि ॥१६८॥ रोहिणी क्षीरिणी श्वेता बहुभद्रा च मेदिनी । "कृष्णस्थूलत्वचा गृष्टिः सुफला मधुमत्यपि ॥१६॥ स्यान्महाकुमुदा चाथ कुदालो युगपत्रकः । श्लक्ष्णत्वक मालुपत्रः स्यादम्बुराश्मान्तकेन्द्रको १७०। कृतमालो राजतरुः प्रग्रहः कर्णिकारकः । परिव्याधो व्याधिरिपुः सुंफलोथ ज्वरान्तकः ॥१७१॥ 'पारेचनो दीर्घफलः स्वर्णदः स्वर्णपुष्पकः । पारग्वधो व्याधिघातो दद्रकुष्ठहरश्च सः ॥१७२॥ स्यादारगवधश्चापि शंपाकश्चतुरङ्गलः । संपाकोऽपि च शम्याका सुवर्णांशुः पुमान्स्त्रियाम् १७३ १ मण्डक: २ फरि: ३ पीन! ४ टू ५ वर्तिकाB ६ कभारीB ७ कृष्णा # भालुB ६ केन्दुकौB ५० प्रारैवतो११ सुवर्णालु:K
Page #333
--------------------------------------------------------------------------
________________
२६८ केशवकृतः कल्पद्रुकोशः विषती नेत्ररोगन्नी वृश्चिकाली विषाणिनी । अलिपर्णी भूरिदुग्धा कलिका देवलागली ॥१७॥ सुरपुष्पा गमावर्ता दक्षिणावर्तकी पुनः । सुवर्णदा युग्मफला करभी कर्कशा मशा' ॥१७४॥ क्षीरशृङ्गन्यथ कोटी स्त्री सैवोक्ता गिरिमल्लिका । कुटजः कौटजो वत्सः कलिङ्गः शक्रपादपः ॥१७६॥ अपि कोटी यवफलः संग्राही पाण्डुरद्रुमः । प्रावृष्यो मल्लिकापुष्पो महागन्धः फलेऽस्य तु ॥१७७॥ ख्यात्रियामिन्द्रयवमस्त्री भद्रयवं पुनः । कलिङ्गं च स्त्रियां क्लीबे कौटजं कुटजं च षण ॥१७८॥ इन्द्राह्वः स्यादिन्द्रफलो वत्सकोऽथ शिरीषकः । सुलोमशो बहुमृदुमधुवृत्तार्थतः सुमः ॥१७॥ भण्डिरश्चापि भण्डीरो भण्डिलोऽपि च कथ्यते । शुकेष्टो भण्डिकोऽपि स्याद्विषघ्नश्च कपीतनः ॥१८०॥ उद्दालकः श्यामलः स्यात्कलिङ्गः शविनीफलः । रक्तमूलस्तु वदरः स्यादक्षो देवसर्षपः ॥१८१॥ कुरराधि : सूक्ष्मदलः करअस्तु करआकः । चिरबिल्वो नक्तमालः पूतीकः पूतिकश्च सः ॥१८२॥
१ मिशी। २ कोदी ३ स्यात्कुरजस्तु रोजक:
Page #334
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः २६६ पूतीकरञ्जः' कलिकृत् पूतीकरज इत्यपि । तथैव पूतिकरजोथान्यो घृतकरञ्जकः ॥१८॥ २ घृतपर्णः स्निग्धपर्णस्तपखी विषनाशनः ।। महाकरजः षडग्रन्यो हस्तिरोहण इत्यपि ॥१८४॥ हस्ती करञ्जः शाहेष्ठा विषनी मदहस्तिनी । अङ्गारवल्ली काकनी मधुमत्ता वसादिनी ॥१८॥ कलाण्ड्यप्यथ गुच्छात्करञ्जः पुष्प इत्यपि । स्निग्धपत्रो नदी गुच्छी सा नन्दी दन्तधावनः ॥१८६॥ . अकोल्लोको ठको रेची गूढपत्रोनिकोचकः । गुप्तस्वेदः पीतसारो मदनो गूढमल्लिका ॥१८७॥ पीतस्ताम्रफलो दीर्घकालः स्याल्लम्बकर्णकः । गुणाढ्यः कोलको गन्धपुष्पा रावत इत्यथ ॥१८८॥ नखवृक्षो नखालुः स्यानराः शोकनाशनः । अथ सर्जरसः सर्जः कलः कलयजोद्भवः ॥१६॥ वल्लीवृक्षो वीरपर्णः शालः स्यादजकर्णकः । कषायो ललनो गन्धवृक्षो रालोथ वंशकः ॥१०॥ सिद्धिदः सालनिर्यासो यज्ञधूपोऽग्निवल्लभः । दिव्यसारः सुरेष्टः स्याच्छ्ररोथ जरणद्रुमः ॥१६१॥
१ करि २ घृतपर्णइत्यायधैं पुस्तके न दृश्यते ३ धावनम् ४ टको ५ कीलB ६ राचया रोचनB ७ शील ८ वंशकम् ६ भूरो।
Page #335
--------------------------------------------------------------------------
________________
२७० केशवकृतः कल्पद्रुकोशः दीर्घपर्णः कौशिकोऽपि वन्यः स्यादश्वकर्णकः । सस्यसंवरणस्ताय॑ प्रसवोप्यतलः पुनः ॥१६२॥ तालो ध्वजद्रुमः पत्री दीर्घस्कन्धो दृढच्छदः । तृणराजो मधुरसो मदाढ्यो दीर्घपादपः ॥१३॥ तरुराजो दीर्घपत्रो गुच्छपत्रश्चिरायुकः ।। गजभक्षश्चासवदः श्रीतालस्तु मृदुच्छदः ॥१६४॥ मृदु तालो लेखदलो लेखा) याम्यसंभवः । स्याच्छिरालविशालाभ्यां पत्रोप्यथ बृहच्छदः ॥१६५॥ हिन्तालः स्थूलतालःस्याद्वल्कपत्रो विभीषणः । गर्भषावी' नीलतालो द्विधाङ्घिबहुकण्टकः ॥१९॥ स्थिरपत्रो द्विधा लेख्यः सितपत्रोम्लसारकः । बृहत्तालोथ माडः स्यादी? मद्यद्रुमश्च सः ॥१७॥ वितानको मोह करस्तलोऽपि च मदोत्तरः। तापिच्छस्तु तमालः स्यात्कालस्कन्धो महाबलः ॥१८॥ नीलध्वजः कृष्णतालः कदम्बो ललनाप्रियः । स्यात्सीधुवृत्तयोः पुष्पः सुरभिः कर्णपूरकः ॥३६६॥ कादम्बर्यो मदाढ्योथ पुलकी मृगवल्लभः । ' मेघाङ्गनाप्रियो नीपोऽपि च धाराकदम्बकः ॥२०॥ स्ताय : प्रसवादिनलः। २ शव ३ जालोkC ४ पि भीषणः ५ स्रावी B
६ लेखः ७कार
कद्रवो हमेघोB
Page #336
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः . २७१ प्रावृष्यः प्रावृषेण्यः स्यादथ धूलीकदम्बकः। . बलभद्राभिधो भृङ्गप्रियः क्रमुकपुष्पकः ॥२०१॥ स्याद्वसन्तपरागाभ्यां पुष्पः स्यादथ भूमिजः । भूवल्लभो भूकदम्बो लघुपुष्पो व्रणापहः ॥२०२॥ वृत्तपुष्पो विषघ्नोथ वानीरो' जलवेतसः । शाखालश्वाथ कुम्भीरः पर्पटद्रुमरोमशौ ॥२०॥ समालविटपी चाथ दीर्घपत्रस्तु वञ्जुलः। वेतसो मञ्जरीनम्रो निचुलो गन्धपुष्पकः ॥२०४॥ सुशोणः कलनश्चाथ धवस्तु मधुरत्वचः । शुकवृक्षो दृढतरुः कषायो गौर इत्यथ ॥२०५॥
धन्वनो रक्तकुसुमो धनुवृक्षो महानलः । रुजापहः पिच्छलको रूक्षः स्वादुफलोऽप्यथ ॥२०६॥ भू|वल्कद्रुमो भूतध्रुक् सुचापि चित्रलः । भूर्यरक्षाबिन्दुमृदुपर्यायेभ्य च्छरो भुजः ॥२०७॥ तिनिशः स्यन्दनश्चक्री रथाङ्गः स्यन्दनद्रुमः । अपि स्त्रीपुंसयोर्नेमिर्नेमी चापि स्त्रियामिमे ॥२०॥ भस्मगर्भो जलधरः शम्बरस्तु शिवप्रियः । अर्जुनाहो नदीसों वीरद्रुः ककुभोप्यथ ॥२०॥ । वानीरीB २ धुवना ३ रूपस्वादु ४ भ्यछटाफल: ५ स्याद्रय दुम
६ शबरस्तु
Page #337
--------------------------------------------------------------------------
________________
२७२ केशवकृतः कल्पद्रुकोशः
हरिद्रुः पीतदारुः स्यात्सुपुष्पश्च सुरातयः । पीतकोऽथ स्त्रियां दग्धा दग्धिका' कर्कशच्छदा ॥२०॥ स्थलेरुहा दग्धरुहारे रोमशा भस्मरोहिणी । सुदग्धिकाथ शाखोटः खरपत्रो गृहनुमः ॥२११॥ धूकावासो भूतवृत्तः स्थिरसारोतिपत्रकः । श्रेष्ठकाष्ठ शाखपत्रो दीर्घपत्रोथ शिशंशपा' ॥२१२॥ महाश्यामा कृष्णसारा तीक्ष्णसारापि धूनिका । कपिला श्वेतपत्रा सितपर्यायशिंशपा ॥२१३॥ स्मरिणी कपिलाक्षी च भस्मगर्भा कुशिंशपा। अरुणस्तु "महास|शन आसनसौरिणौ ॥२१॥ प्रियको वृक्ष'बीजः स्यात्प्रियसालश्च नीलकः । श्वेतवृक्षस्तु वरुणस्तिक्तशाकः कुमारकः ॥२१५॥ साधुवृक्षः पवित्रस्तु गर्भवः सिद्धिदः पुनः । कुठजीवश्वाथ पुनः करहाटः तुरः शरः ॥२१६॥ स्यान्महाश्वेतयोः पिण्डीतकश्चाथ विषद्रुमः । कारस्करश्च किंपाको विषतिन्दुः कुपाककः ॥२१७॥ कालकूटो रम्यफलोऽथ स्त्रियां स्याद्विषान्तिका । कटभी नालिका शौण्डी पाटली गिरिकर्णिका ॥२१८॥ १ दाग्धिका B २ दीर्घरुहाB ३ यूकावासः Ok ४ काष्ठ: B १,७,८ शिशुपाk ६ कपिलार्था B अरुन Ck १० महासर्जा Ck ११ वृत्तB १२ बीजB
Page #338
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः २७३ शिरीषपत्रा किणीही कालिन्दी विषपादिका । महाश्वेताथ क्षवकः क्षतकः क्रूर इत्यपि ॥२१६॥ तीक्ष्णो भूताङ्कशो राजोद्वेजनो' भूतनाशनः । लकुचो लिकुचः सालः काषायी दृढवल्कलः ॥२२०॥ स्थूलस्कन्धो डहुडुहू लकुचोऽथ विकङ्कतः । स्याव्याघ्रकण्टयोःपादो ग्रन्थिलः स्वादुकण्टकः २२१ गोपघण्टो बहुफलः सुचावृक्षः सुवद्रुमः । वैकङ्कतः कण्टकारी वैकतो ग्रन्थिलः समाः ॥२२२॥ स्यात् पिण्डरोहणः पूतः किंकिणीरवकस्तु सः । हय पर्यायवैर्यर्थः कटवीरो हरप्रियः ॥२२३॥ प्रतिहासः श्वेतकुन्दगौरीभ्यः पुष्प इत्यपि । स्यास्निग्धदिव्ययोस्तद्वद्रोधक'स्तत्र रक्तके ॥२२४॥ गणेशचण्डीकुसुमो भूतमारी रविप्रियः । क्रूरोथ पीतप्रसवो गन्धपुष्पोथ कृष्णके ॥२२५॥ कृष्णपुष्पोथ धत्तूर उन्मत्तः कितवः शठः । धुस्तुरोऽपि च धूस्तूरो धुत्तुरो धूत्तुरश्च सः ॥२२६॥
, ननो CK २ कण्टो गोपादो Ck ३ फलस्तचा B ४ श्रुच Ck ५ विकदूतः Ck ६ चैकतो Ck ७ किकेणी वीरकस्तु Ck ८ हयपर्यायवैयर्थःB ६ द्रोधक इति स्यात् १० बीजB
Page #339
--------------------------------------------------------------------------
________________
२७४ केशवकृतः कल्पद्रुकोशः धूर्तः स्वर्णाभिधानोऽपि मादनः शिवशेखरः । कृष्णपुष्पः शिवस्निग्धः सचिवो विषनाशनः ॥२२७॥ खर्जूनः' कालहा पुष्पः खरकण्टफलोऽपि सः । मोहनो मातुलः श्यामः शैवः कलभमत्तकौ ॥२२८॥
रोथ राजधत्तूरो राजस्वर्णो महाशिवः । भ्रान्तो निःश्रेणिकापुष्पस्तत्फले मातुलात्मजः ।।२२६॥ स्यादस्त्रियामथ पुनः करकस्तु' युगच्छदः । स्यान्महापीतकान्तेभ्यः पुष्पोऽपि कनकान्तकः ॥२३०॥ कोविदारः काञ्चनारः कुद्दालोथार्कसंज्ञकः । क्षीरच्छदः क्षीरकाण्डः खर्जुनः शिवपुष्पकः ॥२३१॥ जृम्भणो विष्टरः क्षीरी प्रतापोऽपि विकीरणः । श्रास्फोटकः सदापुष्पः फलः स्याच्छुकतूलयोः॥२३२॥ तत्र शुक्ले शूकरार्कः प्रतापो वृत्तमल्लिकः । राजार्कस्तु सदापुष्पो वसुकोत्यर्क' इत्यपि ॥२३३॥ काष्ठीलोऽपि च मन्दारः श्वेते पृथ्वीक इत्यपि । रुको रुचुकोऽपि स्यादीर्घपुष्पार्थकोऽप्यथ ॥२३४॥
। खजूरइत्याधर्धद्वय CK पुस्तकयो स्ति केवलं पुस्तक उपलभ्यते २ स्तुपुग स्तूपग ३ अस्फोटक: KC ४ फाल:B ५ सर्क: अलर्कः अम० ६ श्वेतB ७ इत्यथB ८ रुबुको रुवको
Page #340
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
नमेरुः ' सुरपुन्नागः सुरेष्टः सुरपर्णिका । सुरतुङ्गः पलाशस्तु किंशुको वक्रपुष्पकः ॥२३५॥ स्यात्पर्णोपज्ञको' वातपोथः पीतद्रुमो ऽपि सः । ब्रह्मवृक्षोऽथ तदभेदे हस्तिकर्णः सुकण्टकी ॥ २३६ ॥ श्वेतस्कन्धः पारिभद्रः सपलाशो भवेदद्विधा । वीवृक्षविभेदेन स्त्रियां किंशुलकेति च ॥ २३७॥ तद्वनेप्यथ पुंनागः पाटलो रक्तपुष्पकः । पुरुषोऽपि तुङ्गो तिलकाह्नस्तु रेचकः ॥ २३८॥ वसन्तसुन्दरोऽरिष्टो बालभूषणमित्यपि । मृतजीव' स्थिरपुष्पो रुहः स्याच्छिन्नदग्धयोः ॥ २३६ ॥
तरुणीकटाक्षकामाथाप्यगस्त्यस्तु मुनिद्रुमः । व्रणारिः शीघ्रपुष्पः स्याद्वक्रपुष्पः सुरप्रियः ॥ २४०॥ दीर्घसस्यः पाटला तु पाटलिर्विषवल्लभा । स्थिरगन्धा तालवृन्ती रक्तपुष्पाम्बुवास्यपि ॥२४१॥ वासन्त्यमाघा कुम्भीकाप्यथाशोकस्तु वञ्जुलः । मधुपुष्पः केलिकः स्याद्रक्तपर्यायपल्लवः ॥२४२॥ दोहदी सुभगचित्र विचित्रः कर्णपूरकः । स्याद्वेमपिण्डयोः पुष्पो नटः कामाधिवासकः ॥२४३॥
३ वातः पोथो CK वानपोत: B
२७५
१ गमेरु: B २ यइके B ५ जीव: B ६ पिण्डयोः पुष्पा (थ) B
४ सकण्टकी B
Page #341
--------------------------------------------------------------------------
________________
२७६ केशवकृतः कल्पद्रुकोशः कङ्कोल्लिरपि कङ्कली स्थिरपुष्पस्तु' चम्पकः । अतिगन्धः स्वर्णपुष्पो हेमाह्वः सुकुमारकः ॥२४४॥ वनदीपस्तत्कलिका स्त्रियां स्याद्गन्धमोदिनी । बहुमोदा गन्धफली वनजे क्षुद्रचम्पकः ॥२४५॥ स्यान्नागचम्पकश्चाथ बकुलस्तु विशारदः । मधुपुष्पः सीधुगन्धः स्थिरपुष्पक इत्यपि ॥२४६॥ सुरभिर्धमरानन्दो मद्यामोदश्च शारदी। करकः केसरो धन्वी मन्दमन्दनो गूढपुष्पकः ॥२४७॥ योषास्यमधुरोऽपि स्याद्वीरपुष्पोहलश्च सः । खरपत्रा तु शेकाली शारदी पुष्पवर्षिणी ॥२४॥ केतकी तीक्ष्णपुष्पी स्याद्विफला धूलिपुष्पिका । स्यान्मध्या कण्टकदला शिवद्विष्टा नृपप्रिया ॥२४६॥ स्थिरगन्धा दीर्घपत्रा क्रकचा गन्धपुष्पिका । स्यादिन्दु'कलिकाथान्या कनकप्रसवा च सा ॥२५०॥ हैमी कनकपुष्पात्र कामखड्गदला पुनः। विष्टारुहा छत्ररुहा सुवर्णादपि केतकी । ॥२५१॥ सिन्दूरवीरयोः पुष्पा सुमना तु सुरप्रिया । संध्यापुष्पा राजपुष्पा मनोज्ञा तिलभाविनी ॥२५२॥
१ गन्धस्तुB २ मादश्च k0 ३ मदनाB ४ दद्र ५ छिन्न । ६ मनोज्ञ B
Page #342
--------------------------------------------------------------------------
________________
२७७
केशवकृतः कल्पद्रुकोशः केतकी मालती जाती गन्धा सुदृढयोरपि। जनेष्टा सुकुमाराथ मुद्गरो विटवल्लभः ॥२५३॥ गन्धसारः' सकृत्पर्णः कर्दमी वृत्तपुष्पकः । अतिगन्धो गन्धराजो जनष्टो भृङ्गवल्लभः ॥२५४॥ गेयप्रियः सुवृत्ता तु सुमनाः शिववल्लभा । सुशीता शतपत्री च सौरभ्याख्या द्विधा च सा ॥२५५॥ श्वेतारुणैः सुकुसुमेर्भद्र वल्ली तु मल्लिका । शीता भीरुप्रिया सौम्या गौरी च वनचन्द्रिका ॥२५६॥ नारीष्टा गिरिजामल्ली चन्द्रिका मोदिनी मुनिः। दमयन्ती सिताथान्या मदनी तु कुमारिका ॥२५७॥ मल्लिका वटपत्रा च सुगन्धा वृत्तमल्लिका । वृत्तपुष्पा च मुक्ताभा श्रीवल्ली सुलभप्रिया ॥२५॥ वार्षिका त्रिपुटा व्यत्रा सुरूपा मुक्तबन्धका । सैवोक्ता षट्पदानन्दाऽनेकनिर्देशगोचरा ॥२५॥ विशेषात्फलपुष्पैश्च दीर्घसूक्ष्मैः सुवर्तुलैः । कस्तूरीमल्लिका सा तु कस्तूरीवासना च या ॥२६॥ "प्रातर्विकखराप्येकाप्यन्या साय विकखरा । सास्फोता वनमल्ल्याख्या वासन्ती मधुतिका ॥२६१॥
१ सप्तपर्णः kC २ गन्धप्रिया ३ सुमना ४ स्याद्विपा B५ मंदवल्ली B ६ देमयन्ती ७ मोदिनीB मदयन्तीत्यन्यन्त्र ८ वार्षिकी B : त्रिपुरा kB 1. प्रातर्विकासा
प्येकामा B
Page #343
--------------------------------------------------------------------------
________________
२७८ केशवकृतः कल्पद्रुकोशः प्रहसन्ती महाजाती मध्वाट्या चाथ यूथिका । माधवी गणिकाम्बष्ठा' मोदिनी बालपुष्पिका ॥२६२॥ भृङ्गानन्दापि गन्धाढ्या सुगन्धा तु मनोहरा । युवतीष्टा सुवर्णाह्वा शिखण्डी नागपुष्पिका ॥२६३॥ हरिता व्यक्तगन्धा च पीतयूथ्यथ कुंजकः । महासही वृत्तपुष्पः कण्टकाढ्योतिकेसरः ॥२६४॥ विकुलः संकुलः खर्वोथाC) हरिवल्लभः । मुचुकुन्दश्च सुदलो बहुपुष्पः सुपुष्पकः ॥२६५॥ लक्ष्मणो रक्तप्रसवः करुणी ग्रीष्मपुष्प्यपि । रक्तपुष्पा सारुणी स्याञ्चन्द्रवल्ली तु माधवी ॥२६६॥ भृङ्गप्रिया भद्रलता भूमिमण्डलभूषणा । सुगन्धा गणिकारी तु काञ्चनी गन्धपुष्प्यपि ॥२६७॥ अलिमोदा च वासन्ती सास्यान्मदनमोदिनी । मुचुकुन्दस्तु कुन्दोऽपि महागन्धो मनोहरः ॥२६८॥ मदनोऽपि सदातारमुक्ताभ्यः पुष्प इत्यपि । अट्टहासो मनोज्ञः स्याद्वनहासाथ शाम्भवः ॥२६६ ॥ शिवादापीड श्राह्लादो मल्ल्यथेष्टश्च सुव्रतः । बकः पाशुपतश्चापि वसुकः क्रमपूरकः ॥२७०॥
। मौदनी C २ B ३ पीतपुष्पोथ कंजक: B ४ सुगन्धी B ५ महाकुन्दो KC ६ द kc
Page #344
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः २७६ केविका कविका केवा भृङ्गारी नृपवल्लरी। भृङ्गमारी महागन्धा राजकन्यार्कवल्लभः ॥२७१॥ बन्धूको बन्धुजीवोऽपि पुष्पोरे रक्तोष्ठयोरपि । बन्धुश्च बन्धुकः पुंसि बन्धुरो बन्धुलो द्वयोः ॥२७२॥ मध्यंदिनस्त्रि संधिस्तु संधीवेली सदाफलः । स संधिकुसुमोऽथ स्याद्रक्तपुष्पा जवा जया ॥२७३॥ श्रोड्रका प्रातिका सूर्यप्रिया चापि यवा पुनः । अस्यास्तु कुसुमे वज्रपुष्पं स्याद्भमरी त्वपि ॥२७४॥ भ्रमरारिर्मासपुष्पी कुष्ठारिस्तरणी तु सा । * सहाकुमारी गंधाढ्या सुदला चारुकेसरा ॥२७॥ बहुपत्रा रामभृङ्गप्रियाप्यथ महासहा । महती राजतरुणी 'सुपुष्पोप्यमिलातकः ॥२७६॥ सुवर्णपुष्पकोम्लातोऽथान्यो रक्तामिलातकः । प्रसवः स्यात् कुरवको रक्तात्सभसलोत्सवः ॥२७७॥ मधूत्सवप्रसवोऽपि रामालिङ्गनकामुकः । सुभगो रामप्रसवः सपीतः किङ्किरातकः ॥२७॥ कुरण्टकश्च फलकः पीताम्लानश्च पीतनः । कुसुमः स्यात्कुरवकः सादासी नीलपुष्पिका ॥२७॥ , भा B २ रक्तौधयोरपि B ३ सन्ध्य C ४ संध्या B ५ श्रोदूका B
जा
.
६ स्यपि Ck ७ साहा B = पत्रो B६ स Ck १० रसु B
Page #345
--------------------------------------------------------------------------
________________
२८० केशवकृतः कल्पद्रुकोशः
नीलाम्लानश्छादकः स्याबाला चार्तगला च सा । झिण्टी कण्ट ' कुरण्टः स्यात्पीता सैंहचरी चसा॥२०॥ सैव शोणा कुरवकः कण्टकिन्यथ रक्तका। उष्ट्रभाण्डी रक्तवर्णलोहितेभ्यश्च पुष्पिका ॥२८१॥ अस्त्रियां तगरो 'वको विनम्रः कुञ्चितो नतः । स्याच्छदो नहुषो दण्डहर्षों हर्षण इत्यपि ॥२८२॥ कालानुसारकं राजहर्षणं पार्थिवं पुनः ।। पिण्डीतगरकं क्षेत्रं दीनं जिह्व मुनिस्तु ना ॥२८३॥ गन्धोत्कटोऽपि दमनो दान्तो जटिलदण्डिनौ । पाण्डुरागो ब्रह्मजटा विनीतो देवशेखरः ॥२८॥ पत्री पत्रविवेकोऽपि पुण्डरीकोऽपि पत्रकः । "तद्वत्तपस्विस्थूलाभ्यां वन्ये तु मदनार्थकः ॥२८५॥ वनादिनामपर्यायोप्यथ त्रिदशमञ्जरी। तुलसी सुभगा तीवा पावनी विष्णुवल्लभा ॥२८६॥ सुरेज्या सुरसा श्यामा कायस्था सुरदुन्दुभिः । "बहुनो मञ्जरी पत्रा भूतनी स्थूलपत्र्यपि२ ॥२८७॥
. कण्टः । २ सहचरी B ३ उरभ्राण्डी B ४ रक्तो B ५ विनम्रः Ck ६ स्याशब्दो । ७ दन्त B = रागो B: पत्रकास्याच्च-~-kC १० स्याज्वB-kC ११ बहुलोB १२ मूल्यपि B
Page #346
--------------------------------------------------------------------------
________________
80॥
का
केशवकृतः कल्पद्रुकोशः २८१ गौरी स्याद्विविधा कृष्णासिताभेदात्फणिजकः । खरपत्रो मरुवको गन्धपत्रः समीरणः ॥२८॥ बहुवीर्यः शीतलकः सुराहो मरिचोऽपि च । जम्बीरः प्रस्थकुसुमो द्विविधोयमथार्जके ॥२८६॥ . क्षुद्रात्पर्णश्च तुलसी कुठेरोऽपि कडिअरः । "पुखार्जकश्चोग्रगन्धः सुमुखस्तु सितार्जके ॥२६॥ पत्रो वटपुटाभ्यां स्याद्वैकुण्ठो भुरिगन्धकः। कृष्णार्जकः कालुमालो मालूकः कृष्णमालुकः ॥२६१॥ दोषक्लेशी विषन्नः स्यात्सुगन्धिर्वनवर्वरी । प्रसन्नकः सूक्ष्मपत्रो निद्रालुः शोफहार्यपि ॥२६२॥ सुमुखो गङ्गपत्री तु गङ्गापत्री सुरङ्गका । पाची मरकतः पत्री मल्ला” हरितपत्रिका ॥२६३॥ अरिष्टा सुरभिश्चाथ बालकोऽस्त्री तु शीतलम् । पर्यायः केशजलयोह्रीवेरं हिरिवेरकम् ॥२६४॥ वरहिष्ठं च बर्हिष्ठमुदीच्यमपि कथ्यते । स्यात्तिक्तं वारिपर्यायं वर्वरः" सुमुखः पुनः ॥२६॥
१ सा द्विविधा kC २ पणिजकः k० ३ रप्रस्थ B४ पुंखा B५ शोक B ६ नाची B ७ मल्ली B ८ शीतलः B & कुश B १० हीरे B ११ वर्वरसुमुख B
Page #347
--------------------------------------------------------------------------
________________
२८२
केशवकृतः कल्पद्रुकोशः
'गरनो गन्धपत्रः स्यात्पूतगन्धः सुरार्हकः । कृष्णवर्वरकः स्वास्यः सुपर्णं देवपर्णकम् ॥ २६६ ॥ स्याद्देवा चीरमाच सूक्ष्मगन्धेभ्य इत्यपि । पर्णं चाथ महानन्दा गन्धाढ्या रामशीतला ॥ २६७॥ रामाथ शाल्मली चापि स्त्रियां शाल्मलिरित्यपि । " चिरजीवी पिच्छलः * स्याच्छाल्मलिन्यपि पूरणी २६८ रक्तोत्पलस्तूलवृक्षो रम्यपुष्पः कटुडुमः । मातोप्यथ श्रवः शृङ्गो रसो मोचा ततः पुनः ॥ २६६ ॥ श्रपि 'पिच्छलसारः स्याल्मलीवेष्ट इत्ययम् । तत्तूलइन्द्रवाताभ्यां तूलं क्लीबे मरुध्वजम् ॥३००॥ ग्रीष्महासं वंशकफं वृद्धसूत्रकमित्यपि । रोहीतको रोहितको रोही लीहनिबर्हणः ॥ ३०९ ॥ सदाप्रसूनो दाडिम्बपुष्पः स्यात्कूट " शाल्मली । कुशाल्मली बृहद्वल्कः स्याद्विरेचन इत्ययम् ॥ ३०२ ॥ सितपुष्पोप्येकवीरो महावीरः सुवीरकः । रोहितेयो रौहतः " स्यात्तद्वद्रौहित इत्यपि ॥ ३०३ ॥
१ गरघो k C २ पूतेर्गन्धः B ३ सस्यात् B ४ स्थिर B ५ पिच्छिलः B ६ पुष्पक टुटुमः kC ७ पिच्छिल B ८ जः B & मित्यथ B ११ रौहिणः C
५० कुट B
Page #348
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः २८३ एकादिवीरपर्यायः स्यादथो रक्तकेसरः । पारिभद्रो निम्बतरुमन्दारः पारिजातकः ॥३०॥ कृमिघ्नो रक्तकुसुमो बहुपुष्पोऽथ कण्टकी । खदिरो रक्तसारश्च खाद्यः पत्री क्षितिः स्त्रियाम् ॥३०॥ वक्राङ्गो बालतनयो मुशल्योऽपि मुसल्यवत् । गायत्र्यपि च पुंसि स्यात्सारदुर्दन्तधावनः ॥३०६॥ बालपत्रोऽपि कुष्ठारिमेंध्योऽथ कदरोऽपरः । श्वेतसारः कार्मुकः स्यात्सोमसारः पथिद्रुमः ॥३०७॥ सोमवल्को नेमिवृक्षः कुब्जकण्टक इत्यपि । रक्तसारः सुसारः स्याद्रक्ते विट्खदिरस्तु सः ॥३०८॥ मरुजः सारखदिरः कालस्कन्धोऽपि गोरटः । बहुसारः पत्रतरुरम्भोजारिररिः स्त्रियाम् ॥३०॥ इरिमो वीरमेदश्चाप्यसिमेदश्च मेदकः। ... दाना संदानिका चापि सैवोक्ता खदिरच्छटा ॥३१०॥ शमी तु केशदमनी शान्ता तुङ्गा शुभंकरी। हविर्गन्धा शिवेशाना सुरभिः पापनाशनी ॥३११॥ मङ्गलापि तपस्वीष्टा' मेध्या दुरितपावनी । सुभद्रा शङ्ककलिका भद्रासक्तु फली शिवा ॥३१२॥ १ पमःB २ मोदटः B ३ ज्येरिB ४ धोB ५ मयाB ६ फलाB
Page #349
--------------------------------------------------------------------------
________________
२८४ केशवकृतः कल्पद्रुकोशः 'सक्तुफलापि विजया शान्ता चाप्यपराजिता । शुभाप्यथ शमीरः स्याच्छम्यारु रपि पुंस्युभौ ॥३१३॥ अथ वधूरकवरौ कण्टालुदीर्घकण्टकः । पंक्तिबीजो गुग्गुलामो गोशृङ्गस्तीक्ष्णकण्टकः ॥३१४॥ कफान्तकोऽजभद्रःस्याद् दृढबीजोप्यथापरः । शुकशाकः स्थूलकण्टश्छत्राको जालवरः ॥३१५॥ रन्धकण्टस्तनुच्छायो थारिमेदो रिमेदकः । गोधास्कन्धोपीरिमेदः पूतिमेदोऽहिमारकः ॥३१६॥ पलाण्डुस्तु कटुः पञ्चवर्द्धनः पञ्चरक्षकः । हस्ताञ्जनविधौ शस्तो जीर्णज्वरहरश्च सः ॥३१७॥ पञ्चकश्चाथ शूलारिौरवो विषकण्टकः । तीक्ष्णकण्टः क्रोष्टुफलोऽतिगन्धस्तापसद्रुमः ॥३१८॥ पूतिगन्धस्तैलफलस्तनुपत्रोऽनिलान्तकः । पुस्त्रियोरिङ्ग दीपुंसीगुदपत्रो मुनिद्रुमः ॥३१६ ॥ प्रन्थिलः कृकरो गूढपत्रः स्यात्कररः पुनः । करीरोऽपि च कारीरो' निःपत्रस्तीक्ष्णकण्टकः ॥२०॥ सुधा स्नुही स्नुस्त्रियः स्युः क्षीरी निस्त्रिंशपत्रकः । शाखापत्रो महावृक्षः सेहुण्डो वज्रकण्टकः ॥३२१ ॥ १ सक्तूB २ च्छम्बारुB ३ वर्षर:kC ४ पकाण्डुस्तु कुटु:Ck ५ निपत्रB
Page #350
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
बहुशाखः क्षीरकाण्डो गण्डीरो' दण्डवृक्षकः । हुण्डो वनारिनेत्रारिभद्रो व्याघ्रनखः पुनः ॥ ३२२ ॥ वज्री समन्तदुग्धान्या स्नुहा वज्रा गुडा गुला । स्नुहिः सिहुण्डो वज्रनुर्धारपूर्वा स्तुही पुवा ॥ ३२३ ॥ त्रिधाराप्यथ कन्थारी कन्थरी तीक्ष्णकण्टका । तीक्ष्णगन्धा दुःप्रवेशा दुर्द्धर्षा "कन्थकाप्यथ ॥ ३२४ ॥ रुवुर्वातारिस्तरुणश्चित्रो गन्धर्वहस्तकः । व्याघ्रपुच्छो वर्द्धमानः श्वेतैरण्डोऽप मण्डकः || ३२५॥ पञ्चाङ्ग लो दीर्घदण्डे ' रुवूको रुबुको वकः " । वर्द्धमानस्तत्र रक्ते स्यादव्याघ्रो हस्तिकर्णकः || ३२६ ॥ उरुवुश्चोरुकोऽपि चञ्चुत्तानपर्णकः ।
२८५
"करप': पञ्चनखस्तलुः स्निग्धोऽपि मस्करः ॥ ३२७॥ एरण्डो मण्ड मण्डे । प्यमण्डश्च व्यडम्बनः । व्यडम्बकश्चित्र चञ्चुरा दण्डस्त्रिपुरः स च ।। ३२८॥ ह्रस्वैरण्डश्चित्रदण्डः " स्थूलदण्डेोऽपरोप्यथ । बोटा बदरिका घोटी गोलिका शत्रुकण्टकः ॥ ३२६॥ कण्टकी चतुरङ्गाह्वाप्यथ वल्लीकरञ्जकः । दुःस्पर्शोऽपि कुबेराक्षः स्यात्कण्टफल "
इत्यथ ॥३३०॥
१ ददुB २ कुण्डोB ३ युवा Bk : कथकाB ५ थB ६ दण्डो B ७ वुक :B ८ वरB & स्तलः B १० बीज: B ११ इत्यपि B
Page #351
--------------------------------------------------------------------------
________________
२८६ केशवकृतः कल्पद्रुकोशः कारी' कार्यापि गिरिजाप्यति'पन्यपरा पुनः । कण्टकार्यथ राटस्तु तर्दनो वस्तिरोधनः ॥३३१॥ प्रन्थिधारा गोलघटाफलः पिण्डीतकः पुनः। तगरः शल्यकैडोर मदनः करहाटकः ॥३३२॥ 'कण्डालोऽपि विषान्मुष्टिफलो हर्षोऽप्यथापरः । महापिण्डीतकः स्निग्धपिण्डीतकवराहको ॥३३३॥ कटुपर्णोऽथ कृच्छारिः क्षुधाकुशल इत्यपि । पील्वन्तरो वीरवृक्षो दीर्घमूलोऽथ तारटी ॥३३४॥ 'ख—रा तरटी तीवा रक्तबीजाथ शीतला । श्रीवल्ली शिववल्ली च कण्टवल्ली दुरारुहा ॥३३५॥ अम्ला कटुफला स्वच्छा सैवाप्यन्या निकुञ्चिका । स्थादम्लकुंचिका कुञ्ज"वल्लयाथ नृपप्रियः ॥३३६॥ रामवर्णोऽ"पर्वदण्डो दीर्घोप्यथ नदीभवः ।
यावनालोदृढत्वक् स्यात्खरपत्रो नदी स च ॥३३७॥ शरो बाण इषुः काण्ड' उत्कटः सायकः चुरः । इक्षुरितुरिकापत्रो विशिखोऽथ महाशरः ॥३३८॥
१ कारिकार्या] कारिकान्या २ कृतिB ३ छर्दनाB ४ गोलB ५ फल ६ कैंडों Ck ७ काण्डालोB = विल्वCk पिल्वC विल्पाB ६ खजूराB १० वल्व (ल्ल्य) प्यथB ११ वKC १२ यावनालइत्यर्द्ध केवल B पुस्तके दृश्यते १३ इस्कट इत्यन्यत्र।
Page #352
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः २८७ बहुमूलः स्थूलशरो दीर्घमूलोथ रञ्जनः। ' मुजो मुअतृणाह्नः स्याद्ब्राह्मणस्ते'जनाह्वयः ३३६ वानीरको मुञ्जनको दूरमूलो धृषत्तृणः । बहुप्रजो दृढमूलः शत्रुभङ्गोऽथ काशकः ॥३४॥ काण्डेनुर्वायसेतुः स्यादिनु काण्डोऽपि चेचुरः । कासेन्दुरिक्ष्वरिदर्भपत्रः शारद इत्यपि ॥३४१॥ नादेयो लेखिनीकाण्डः कच्छालंकारकः पुनः । सितपुष्पोप्यथाश्वालो नीरजः शर इत्यपि ॥३४२॥ गुण्डा शिरिशिरा श्वेता स्यात्तदर्थस्तु वज्रकः । पूतो ह्रस्वः कुशो ब्रह्मपवित्रो यज्ञभूषणः ॥३४३॥ स्यात्सूच्यमः पुण्यतृणस्तीक्ष्ण याज्ञिकपत्रकः । अन्यस्तु शरपत्रः स्यात् हरिदर्भः पृथुच्छदः ॥३४४॥ दीर्घपत्रः सूक्ष्मपत्रः पवित्रं चाथ वल्वजा"। अस्त्रियां"हठपत्री स्यात्तृणेचुश्च तृणत्वचः ॥३४५॥ मौजीपत्रो दृढतृणः पानीयाख्या दृढचुरा'२ । कत्तृणं रोहिषतृणं पूतीकं यवदग्धकम् ॥३४६॥
१ मुआB २ बाझो रामजनाहूयःB ३ स्वमूलोषत्तणःB ४ दिनुः काण्डोKC ५ तुरःB ६ तुडशारिशिरा श्वेतदर्भस्तु वज्रकः पुनःB ७ ह्रस्वकुशोB ८ स्तीक्ष्णी यज्ञीयkC, हरिदर्भःB १० वल्वजाःB ११ हटB १२ पुरःB १३ रौहिषB
Page #353
--------------------------------------------------------------------------
________________
२८८ केशवकृतः कल्पद्रुकोशः श्यामकं चामकं 'चाम्यं दृढकाण्डं दृढच्छदम् । द्राघिष्ठं दीर्घतालं च तिक्तसारं तु कुत्सितम् ॥३४७॥ नलो नालो नडः कुक्षिरन्ध्रकः कीचकः पुनः । वंशान्तरोपि धमनः शून्यमध्यो विभीषणः ॥३४॥ छिद्रांशोऽपि मृदोवंशात् पत्रः स्यान्नालवंशकः । अपि पोटगलो वन्ये देवनालो महानडः ॥३४६॥ नलोत्तमः' स्थूलनडः स्थूलदण्डः सुनालकः । सुरद्रुमोऽथ हरिता नीलदूर्वा च शाम्भवी ॥३५०॥ श्यामा शीता शतग्रन्थिमङ्गला सुभगा जया । शतमूला तूष्णवल्ली पूतिहन्त्री महौषधी ॥३५१॥ अमृता विजया पूता "शिवेष्टा च शिताप्यथ । श्वेतदूर्वा सिता चण्डा गोलोमी सुरवल्लभा ॥३५२॥ - दुर्मरा भार्गवी भद्राऽनन्ता दिव्या सितच्छदा। गौरा विघ्ने शानकान्ताऽमृता स्वच्छेतुपर्विका ॥३५३॥ स्यात्प्रचण्डा श्वेतकाण्डा वीर्या काण्डा सहस्रतः। मालावल्ल्यतिग्रन्थिभ्यो दूर्वा स्याग्रन्थिमूलिका ॥३५४ प्रन्थिला वल्लिनी मूलग्रन्थिः स्यात्पर्ववल्ल्यपि । रोहत्पर्वाथ गण्डाली गण्डदूर्वा च वारुणी ॥३५५॥
१ वाम्यंB २ वमनःB ३ वन्योB ४ नलःB ५ नडोत्तमः ६ मूलीB ७ शिवेष्टेB = दुर्भराB ६ विधेB १० चB
Page #354
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
मस्याक्षी श्यामलग्रन्थिग्रन्थिला ग्रन्थिपर्णिका । सूचीपत्रा श्यामकाण्डा ' कलायाप्यथ कुन्दुरुः ॥ ३५६॥ कन्दुरुर्दीर्घपत्रश्च रसालोऽपि खरच्छदः । सुतृणः क्षेत्रसंभूता झिण्टी स्यान्मृगवल्लभः ॥ ३५७ ॥
भूतृणो रोहितो भूतिर्भूतीकश्च कुटुम्बकः । मालातृणः श्रमालंवा गुच्छलस्त्वति' गन्धकः ॥ ३५८ ॥ श्रतिच्छत्रो गुह्यबीजः सुगन्धिः पुंस्त्वविग्रहः । व्यङ्गरोधश्च' बधिरोप्यन्यो भूतृण इत्यपि ॥ ३५६ ॥ सुरसः सुरभिग्रन्थिः स च स्यान्मुखवासनः । सुगन्धिरूषरो भूरिपत्रोऽपि च तृणोत्तमः ॥ ३६० ॥ इक्षुदर्भा सुदर्भा चाप्यश्वालुस्तृणपत्रिका | गोमूत्रिका रक्ततृणा क्षेत्रजा कृष्णभूमिजा ॥ ३६१॥ शिल्पिका शिल्पिनी शीता क्षेत्रज्ञाश्च मृदुच्छदा । निश्रेणिका श्रेणिका च नीरसा वनवल्लरी ॥ ३६२ ॥ अत्री शष्पं बालतृणां यवसं तृणमर्जुनम् । तृणानां संहतिस्तृण्या नड्या तु नडसंहतिः ॥३६३॥ गर्भोटिका तु जठरी सुनीला च जलाश्रया । मृदुग्रन्थिस्तु मर्जुरः" सुतृणो मृदुपत्रकः ॥ ३६४ ॥
२८६
१ कलापाप्यथ तुम्बुरुः २ सृतृणः K ३ भूत्पूगो B ४ स्त्वेति मंचक: B ५ बधिरोथान्योB ६ रूखरोB ७ इतुर्दर्भा ८ क्षेत्रजाB ६ जनुषी B १० मजुर: B
20
Page #355
--------------------------------------------------------------------------
________________
२६० केशवकृतः कल्पद्रुकोशः धेनुदुग्धप्रदश्चापि तृणाढ्य तु मृगप्रियम् । पत्राढ्यं पर्वततृणं वंशपत्री तु जीरिका ॥३६५॥ जीर्णपत्र्यथ मन्थानो हरितो दृढमूलकः । पल्लीवाहो दीर्घतृणः सुपत्रस्ताम्रवर्णकः ॥३६६॥ अम्लकाण्डं पटुतृणं तृणाम्लं लवणात्तृणम् । कनिष्ठिकं' तु शूकाढ्य शूकं शूकतृणार्थकम् ॥३६७॥ पण्यगन्धोऽस्त्रियां पत्रा कङ्गुणी पण्यदा च सा । दीर्घकाण्डः काण्डगुण्डच्छत्रगुंछस्त्रिकोणकः ॥३६८।। नीलपत्रस्त्रिधारः स्यावृत्तगुण्डो जलाश्रयः । गुण्डोऽथ गुण्डकन्दः स्यास्त्रियां पुंसि कसेरुकः ॥३६॥ इक्षुमुस्ता सूकरष्टा सुगन्धा गन्धकन्दला । चणिका दुग्धदा गौल्या सुनीला क्षेत्रजा हिमा ॥३७०॥ गुण्डासिनी तु गुण्डाला चिपिटा गुंछमूलिका । तृणपणी जलावासा पृथुला नवविष्टरा ॥३७१॥ जलस्रवा' मृदुलता पिच्छिला महिषी प्रिया । अशाखा शूलपत्री च स्याच्छली धूम्रमूलिका ॥३७२॥ पिरिपेल्लं प्लवं वन्यं शतपुष्पं पुटंनटम् । गोन गोपुटं दासपुटं स्याज्जीर्णबुन्नकम् ॥३७३॥ , प्ठकं २ कम्गुनीB ३ सुबीजाB ४ पर्णस्तलाB ५ श्रवा ६ परिपिल्लं ७ कुटंB = दासपुरमित्यन्यन्न ।
Page #356
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः २६१ 'हिगुलस्तु नदीकान्तो जलजो दीर्घपत्रकः । नदीजो निचुलो रक्तः कामुकनाथ चण्डिका ॥३७४॥ छिन्नाद्भवाऽमृतलता गडूची मधुपर्णिका। ज्वरारिरमरा श्यामा विशल्यापि रसायनी ॥३७॥ वत्सादनी कुण्डलिनी वयस्थाऽमृतसंभवा । भिषप्रिया सुरकृता जावन्ती सोमवल्ल्यपि ॥३७६॥ नागपुत्र्यथ कन्दोत्थाऽमृता पिण्डगडचिका। बहुछिन्ना बहुरुहा पिण्डालुः कन्दरोहिणी ॥३७७॥ मूर्वाऽमर्यमरा दिव्यलता तिक्ता मधूलिका । मधुश्रेणी भिन्नदशा त्रिपर्णी मधुमत्यपि ॥३७८॥ देवी मधुमती देवश्रेणी सैव सुखोषिता ।। पृथकपर्णी च गोकर्णी लघुपर्ण्यपि मोरटा ॥३७६॥ तेजस्विनी मधुदला दहना गोपवल्लिका । पीलुपी स्निग्धपर्णी रक्तला च मधुस्रवा ॥३८॥ ज्वलिन्यथ पटोलः स्याज्ज्वलनः कर्कशच्छदः । राजनामा कटुफलः पाण्डुः पाण्डुफलश्च सः ॥३८१॥ पञ्चराजीफलो नागफलोऽमृतफलश्च सः। कुष्ठकण्ड्वो ररिबीजगर्भः स्यात्कासमर्दनः ॥३८२॥
१ हिंज (ज) लस्तुB २ गुडूचीB ३ दिनीB ४ कृतो: ५ श्रवा ६ ज्वतिन्यथB ७ कन्दोkc
Page #357
--------------------------------------------------------------------------
________________
२६२ केशवकृतः कल्पद्रुकोशः
ज्योत्स्नाथ मधुरा काकी काकोली वायसूलिका' । धाक्षोली मेदुरा धीरा वीरा क्षीरापि शुक्लका ॥३८३॥ स्वादुमांसी वयस्था तु विषाणी च पयस्विनी । काकोली मधुरा शुक्ला क्षीरशुक्लापि जीवनः ॥३८४॥ माषपर्णी तु काम्भोजी कृष्णदन्ता महासहा । "माषा हंसामांसेभ्यो मङ्गल्या हयपुच्छ्यपि ॥३८५॥ वज्रमूली शालिपर्णी कल्याणी पाण्डुरा घना' । श्रात्मोद्भवा बहुफली स्वयंभूश्च विसारिणी ॥३८६॥ सुलभा मुद्गपर्णी तु शिम्बी मार्जारगन्धिका । शूर्पपर्णी शुद्रसहा काकमुद्गा वनोद्भवा ॥३८७॥ "कुरङ्गिका काशिलाथ कालिका शशिबिम्बिका। जीवन्ती जीवनी जीवा जीवनीयाऽपि जीवना ॥३८८॥ जोवपुष्टा जीवदात्री जीवभद्रा सुपुङ्गला॥ शाकश्रेष्ठा च शृङ्गाटी भद्रा माङ्गल्यदा च सा ॥३॥ क्षुद्रजीवाथ मधुरा जीवपुष्टा यशस्करी । प्रियंकरी पुत्रभद्रा बृहजीवन्तिकाप्यथ ॥३०॥ सुजीवन्ती स्वर्णजीवी" स्वर्णपर्णी हिमाश्रया । स्याद्धमा हेमजीवन्ती तृणग्रन्थिः सुपर्ण्यथ ॥३६१॥
१ सोलिका २ काम्बोजीत्यन्यत्र ३ वृन्ताB ४ मायेति पाठः सर्वत्र १ यनाB १बहुफलाB • कुरङ्गिकःB शिम्बिकाB | सुमङ्गलाB 10 बीजाB " बोजाB
Page #358
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः २६३ शिववल्ली तु शिवजा लिङ्गिनी शिववल्लिका। बहुपुत्री' चित्रफला चण्डाऽयस्तम्भिनीश्वरी ॥३६२॥ लैङ्गी स्वयंभूश्चण्डाली कृतच्छिद्रा चु जालिनी । मृदङ्ग वल्लिनी क्ष्वेडा सैवोक्ता कृतवेधना ॥३६३॥ सैषा सुतिक्तघण्टाली कोशातक्यथ मर्कटी। शूकशिम्बिःशूकशिम्बी शूकशिम्बा च वानरी ॥३६४॥ शूकसिम्बिः शूकसिम्बी शूकसिम्बा जडाऽजहा । शुकशिम्बिः शुकशिम्बी शुकशिम्बा ततः पुनः ॥३६५॥ शुकसिम्बिः शुकसिम्बी शुकसिम्बा पुनश्च सा। शूकपिण्डिः शूकपिण्डी शूकपिण्डा ततः परा ॥३६६॥ शुकपिण्डिः शुकपिण्डी शुकपिण्डा च सा भवेत् । श्रात्मगुप्ता कपेः कच्छूः कच्छुः स्यादुरभिग्रहा ॥३६७॥ कपिरोमलता गुप्ता दुःस्पर्शा कच्छुराऽजया । प्रावृषेण्या च सैव स्याच्छुन्दरी गुरुरापभी ॥३६॥ लागली कुण्डली चण्डी केशरोमा महर्षभी। तीणी वराही रोमालुः स्याच्छिम्बी वनसूकरी ॥३६॥ रोमवल्ली तिक्तबीजा कटुतुम्बी बृहत्फला । राजपुत्री कटुफला तिक्तबीजा च तुम्ब्यथ ॥४००॥
१ पत्रीB २ चण्डीB ३ श्वराB ४ तुCk५ वलिनीCk ६ तत्पराB . कन्द(ण्ड)री गुरुरार्षभाB ८ चण्डाB
Page #359
--------------------------------------------------------------------------
________________
२६४ केशवकृतः कल्पद्रुकोशः स्यादाकाशार्थवल्ल्यर्था दुःस्पर्शाऽथ गरा गरी । वेणीरुहा कोशफला घोरा रोमशपत्रिका ॥४०१॥ कदम्बा कर्कटी देवदाली स्यात्सारमूषिका । दाली तुरङ्गी तर्कारी विषनी वृत्तकोशका ॥४०२॥ वन्ध्यकर्कोटकी वन्ध्या' मनोज्ञा कन्दवल्लरी। पन्था' दिव्या पत्रदात्री भूतहन्त्रीश्वरी च सा ॥४०३॥ सुगन्धा सर्पदमनी श्रीकन्दा च कुमारिका । विषकण्टकिनी तिक्ता तिक्ततुण्ड्यथ शंवरी ॥४०॥ चित्रा द्रवन्ती कृशिरा सुकर्णी बहुकर्णिका। .. .. न्यग्रोधिकाऽऽखुकर्णी स्याच्चण्डा भूमिचरी वृषा ॥४०५॥ ऐन्द्रेन्द्रवारुण्यरुणा विषनी कणकर्णिका । मृगादिनी क्षुद्ररुहा हेमपुष्पोन्द्र चिर्भिटा ॥४०६॥ सूर्याऽमरा पोतपुष्पी सुपर्णी चेन्द्रवल्लरी । रक्तर्वारुर्विषलता वारुणी बालकप्रिया ॥४०७॥ गवाक्षी सुफला माता तारिका विषवल्लरी । वृषलाक्षी क्षुद्रफला विषनी चामृताप्यथ ॥४०८॥ महेन्द्रवारुणी चित्रवल्ली सौम्या महाफला । विशाला त्रपुसा दीर्घवल्ली स्यात्त्रपुसीत्यपि ॥४०६॥
, वन्ध्यck २ यथाB ३ शंबरीB ४ चिर्भिटीB ५ चामिषाB
Page #360
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
यवतिक्ता महातिक्ता दृढपादा च' सर्पिणी । नाकुली ने मीनापि शंखिनी पत्रतंडुली ॥ ४१० ॥ तिक्ता माहेश्वरी यावी शाखिन्यथ घनेश्वरी । रौद्री जटा रुद्रजटा सुगन्धा सुहवा पुनः ॥ ४११॥ रुद्रा सौम्या रुद्रलता महाराजजटा च सा । पत्रवल्ली जटावल्ली रुद्राणी नेत्रपुष्करा ||४१२॥ सुगन्धपत्रा सुरभिः सुभद्रा च सुपिङ्गला । ज्योतिष्मती स्वर्णलता सरस्वत्यनलप्रभा ॥४१३ ॥ दुर्वरा कटभी ज्योतिर्लता दीप्ता मतिप्रदा । मेध्याऽमृताथ लवणा काकाण्डी वायसादिनी ॥ ४१४ ॥ तेजोवती बहुरसा कगुणी कनकप्रभा । सुवर्णनकुली तीक्ष्णसुवेगा वायसीति च ॥४९५ ॥ तेजस्विनी शैलसुता सुतैला च यशस्विनी । श्रग्निदीप्ता सुरफला सौम्या लवणकिंशुका ॥४१६॥ श्रीलता " गीर्लता तीव्राग्निगर्भा चाग्नितः फला । पारावतपदी" ब्राह्मी मेध्या मेधाविनीत्यपि ॥४१७॥
पीता धीरा पीततैला सितपुष्पी तु गर्दभी । दधिपुष्पाऽद्रिकर्णी च कटभी विषहन्त्र्यपि ॥ ४१८॥
१ ऽवसर्पिणीB २ घनेB ३ जटी B
७ श्रीलता kB = पण्या नखपदी B
२६५
४ रुद्र B ५ ऽथ B
६ दनी B
Page #361
--------------------------------------------------------------------------
________________
२६६ केशवकृतः कल्पद्रुकोशः
श्वेताऽपराजिता श्वेता नीलपुष्पी' गवादिनी। महानीला नीलगिरि कर्णी स्यान्नीलसंध्यका ॥४१६॥ व्यक्तगन्धा मोरटस्तु कर्णपुष्पो मधुस्रवः । धनमूलः पीलुपत्रः पुरुषः क्षीरमोरटः ॥४२०॥ दीर्घमूलोप्यथ द्रोणी करम्भा पुष्पमञ्जरी । इन्दीवरा युग्मफला दीर्घवृन्तोत्तमारणी ॥४२१॥ नलिका वृत्तवल्ली तु वस्तमेषान्त्रिका च सा । वृषगन्धाथ यज्ञार्हा यज्ञश्रेष्ठा धनुर्लता ॥४२२॥ स्त्री सोमयज्ञगुल्मेभ्यो वल्ली सैव द्विजप्रिया । सोमक्षीरा महागुल्मा सोमपर्याय इत्ययम् ॥४२३॥ पुंसि स्यात्सप्रतिपदमारभ्यापूर्णमासकम् । प्रत्यहं यत्र पुष्पाणामुदयस्तत्तयः पुनः ॥४२४॥ श्रादर्शमथ तद्भदा अंशुमान्रजतप्रभः । कल्याणकारकन्दोन्य श्राज्यगन्धश्च कन्दवान् ॥४२५॥ चन्द्रमाः कनकाभासः सर्वदा स जलेचरः । चित्रितः पाण्डुरश्चापि सर्पनिर्मोकसंनिभौ ॥४२६॥ वृक्षायालम्बितावेतौ मुञ्ज वांल्लशुनच्छदः । तााहितोऽपि श्वेताक्षो गायत्रस्त्रष्टुभः पुनः ॥४२७॥
१ पुष्पाB २ टिरिB ३ सन्धिकाB ४ वृन्ता च सारणीB ५ वस्तुB ६ गुल्मB • पनB नब्जतः पB १० मूजवानित्यन्यत्र ।
Page #362
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः २६७ स्यात्पातः' शाकरोऽथ स्यात्सौम्या महिषवल्लरी। प्रतिसोमा पत्रवल्ली काण्डशाखान्त्रवल्लिका ॥४२८॥ अन्या वत्सादनी सोमवल्ली विक्रान्तमेचका। पातालगारुडी तानी दीर्घकाण्डा महाबला ॥४२६॥ दीर्घवल्ली दृढलता वन्या गोपालकर्कटी। क्षुद्रर्वारुर्वायसी तु काकाक्षी काकनासिका ॥४३०॥ काकप्राणा काकतुण्डी सुरङ्गी च सुनासिका। . काकाक्षा तस्करस्नायुरथ काकादनी पुनः ॥४३१॥ वक्रशल्या काकपीलुर्दुहा काकशिम्बिका । रक्तला वायसी काकरी स्याद्वायसादनी ॥४३२॥ रक्ता तु रक्तिका गुञ्जा शिखण्डी भिल्लभूषणा । सौम्या चूडामणिः कृष्णचूडिका कृष्णलाऽरुणा ॥४३३॥ शीतपाक्युच्चष्टाथान्या श्वेतगुञ्जार्थका च सा । अम्भोज्य जान्त्री स्वावेगी गुञ्जका दीर्घवालुकः॥४३४॥ वृद्धः कोटरपुष्पोथ द्वितीयो जीर्णदारुकः । सुपुष्पिका जीर्णफली सूक्ष्मपत्राऽजराप्यथ ॥४३५॥ कैवर्तिका सुरङ्गा च लतावल्ली द्रुमारुहा । रङ्गिणी वस्त्ररङ्गा च सुभगाथ सुलोमका ॥४३६॥ १ वात्याक्तःB २ काकाक्षीत्यायर्धद्धय पुस्तके नास्ति ३ काइस्येकमधर kc
पुस्तकयोनास्ति ४ प्राम्भोज्य B५ चB
३८
Page #363
--------------------------------------------------------------------------
________________
२६८ केशवकृतः कल्पद्रुकोशः ताली तमाली ताम्रा च सूक्ष्मवल्ली पटुस्तु सः । नासासंवेदनः काण्डकटुः काण्डीर इत्यपि ॥४३७॥ करवल्ला तोयवल्ली सुकाण्डश्चाथ जन्तुका । बहुपुत्रा जन्तुकारी जननी चक्रवर्त्तिनी ॥४३८॥ तिर्यक्फला राजवृक्षा निशान्धा च सुपुष्पिका । कपिकच्छुकरोमापि' जनेष्टा सूक्ष्मवल्ल्यपि ॥४३६ ।। रञ्जनी चमरी कृष्णवल्ली दीर्घफला च सा । विदूलिका कृष्णरुहा ग्रन्थिवल्ली सुवल्ल्यपि ॥४४०॥ तरुवल्ल्यथ कण्डूरा वयस्थाऽरण्यवासिनी । अत्यम्लपर्णी तीक्ष्णा च वल्ली सूरणवल्ल्यपि ॥४४१॥ शङ्खपुष्पी तु शङ्खाह्वा सुपुष्पा कम्बुमालिनी । पीतपुष्पा तु भूलग्ना मेध्या मलविनाशिनी ॥४४२॥ श्रावर्तकी तिन्दुकिनी विभाण्डा च विषाणिका । चर्मरगा मनोज्ञाथ कर्णस्फोटाई चन्द्रिका ॥४४३॥ चित्रपर्णी स्फोटलता त्रिपुरा चन्द्रिकाप्यथ । महावल्ली काष्ठवल्ली कटवी कटुकवल्लिका ॥४४४॥ कटुश्चापि सुवल्ली च सुकाष्ठा पशुमेहनी । तोयवल्ली वृक्षरुहा घनवल्ल्यमृतस्रवा ॥४४५॥ १ चB २ गण्ड्राBk ३ मित्यपिB ४ पुष्पीB स्पी (स्फी) ताB | त्रिपुटा ! • चकीक(Ck
Page #364
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः २६६ श्वेतपुष्पी पुत्रदात्री बृत्तपत्रा सुवल्लरी । गन्धालुधमरी वेशा' जाता वातारिकाप्यथ ॥४४६॥ पत्रवल्ली दीर्घवल्ली खरपर्णी विषादिनी। अम्लातकी सुपर्णी च पलाशी काञ्जिका च सा॥४४७॥ अम्लपत्री रसाम्ला स्यादथ स्युः क्षुपजातयः । अहिच्छत्रा मिसिर्योषा शताह्वा पोतिकाशिका ॥४४॥ स्ववाग्वज्रभूरिवनशतेभ्यः पुष्पिका पुनः । संघातशतसूक्ष्मेभ्यः पत्री छत्रा च कारवी ॥४४६॥ सुगन्धा माधवी चाथ सुपुष्पा सुरसापि च । सुरसा तालपर्णी च निःश्रेया वनजापि सा ॥४५०॥ अवाक्पुष्पा शीतशिवा शालिनी मधुराप्यथ । शालिपर्णी तु सुदला दीर्घमूला सुपर्णिका ॥४५१॥ विदारिंगन्धा सुमतिर्दीर्घपत्री गुहा ध्रुवा । कुमुदा पिच्छिरा सौभ्या नद्याम्रस्तूपदंशकः ॥४५२॥ समष्ठीलः कोशफलः कोशाम्रश्चाम्रगन्धकृत् । गण्डीरश्चाथ बृहती वार्ताकी स्थूलकण्डका ॥४५३॥ महती सिंहिकाऽक्रान्ता सुण्डाकी राष्ट्रिका कुली। कण्टाली कट्फला कण्टतनुः कण्टालुरित्यपि ४५४
, मिरीB २ वतारिकाB ३ कोरवीB ४ तालपर्णी तु निश्रेणिनिभेणीB निःश्रेयेत्यस्य स्थाने मिश्रेयेत्यन्यत्र । ५ पुष्पीCB ६ विदारीत्यर्धर पुस्तके नास्ति •मुहाB ८ स्थिराB . लताB
Page #365
--------------------------------------------------------------------------
________________
.
.
उनी महाटिका।
३०० केशवकृतः कल्पद्रुकोशः डोलरी वनवृन्ताकी बहुपुत्री महोटिका । अथान्या बृहती पुत्रप्रदा बहुफला च सा ॥४५५॥ 'रुषाङ्गा जविका पीततण्डुला धवलाऽपरा । सा तु श्वेतबृहत्यर्थाऽथाप्यन्या कण्टकारिका ॥४५६॥ क्षुद्रकण्टा कण्टकिनी दुःस्पर्शा द्राविणी पुनः । क्षुद्रा व्याघ्री क्षुद्रफला निदिग्ध्यथ सितोत्तरा ॥४५७॥ कण्टारिका क्षेत्रदूती लक्ष्मणा कपटेश्वरी । स्यान्निःस्नेहफला रास्ना नाकुली च प्रियंकरी ॥४५८॥ गर्दभी चन्द्रिका रामा क्लिन्ना सैव महौषधी। सा चोक्ता कटुवार्ताकी पृश्निपर्णी तु मेखला ॥४५६॥ शृगालविन्ना कलशी धावनी' च महागुहा । लालिका सिंहपुच्छी पृथक्पर्णी शृगालिक ॥४६०॥ दीर्घपर्णी चित्रपर्णी श्वपुच्छा चाथ गोचरः। महाङ्गः कण्टकी बालदंष्ट्रः स्याद्भद्रकण्टकः ॥४६९॥ दुश्चंक्रमः श्वदंष्टः स्याद्गोकण्टोऽपि चराङ्गकः । त्रिकण्टकस्तु चरकः षडङ्गो बहुकण्टकः ॥४६२॥ पलंकषः कण्टफलो वनशृङ्गाटकः करी । क्षुद्रक्षुरश्वेचुगन्धः स्यादुकण्टो यवासकः ॥४६३॥
सङ्गिा B २ दुःस्पर्शी द्राविणी च साB ३ सितेतराB ४ पृष्ठपर्णी तु मौखलाB ५ धमनीCk ६ पत्री शृगालिनीB ७ कण्टका B थ वासकः
Page #366
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकेाशः
यासोऽनन्तो बालपत्रः समुद्रान्तो मरुद्भवः । त्रिकण्टकः सूक्ष्मपत्रो विषघ्नो विषकण्टकः ॥४६४॥ सुदूरमूलः कटुकश्चाल्पको बहुकण्टकः । क्षुदी तीक्ष्णगन्धो गन्धार्यधिककण्टकः ॥४६५|| वृषोऽरूषः सिंहास्यो वासको थाटरूषकः । शितपर्णी वाजिदन्ता भिषङमाता वसादिनी ॥४६६॥ वाशाका वाशिका वाशा वाशका वाशकः पुमान् । वासाका वासिका वाजी वासको वाजिदन्तकः ॥ ४६७ ॥
३०१
अटरूषोप्यटरुषस्तद्वच्चारुरित्यपि ।
वासापि सिंही पर्याया' सूच्याख्यस्तु शितावरः ॥४६ ८॥ सूचिपत्रः शीतवरः स्वस्तिकः पुरुटः शिखी । मेधाकृदग्राहकः सूची ' कुर्कुटः सुनिषणकः || ४६६॥ बः " श्रीवारको धन्यवासस्तु दुरालभा । ताम्रमूला दुरालम्भा विरूपा दुरवग्रहा ||४७०॥ प्रबोधिनी सूक्ष्मदला धन्वी पुंस्यपि कच्छुरा । विशारदा तूष्ट्रभक्षाऽजभक्षा मरुसंभवा ॥ ७१ ॥ वल्ली कटारिका क्षुद्रफला क्षुद्रदुरालभा । बहुकण्टाभिधमनी राजमाता धमन्यपि ॥ ४७२॥
६
१ ने B २ वाशाकेत्यर्ध पुस्तके नास्ति वासकेतिपदं B पुस्तके नास्ति ३ वासी B ४ पर्याया:CK ५ सूथप्रस्तुB ६ कुक्कुरः B ७ बभ्रु: B ८ दुरोलभाB ६ गजमाता B
Page #367
--------------------------------------------------------------------------
________________
३०२ केशवकृतः कल्पद्रुकोशः वाकुची सुप्रभा सोमराजी शीता' शितावरी । सुवल्ल्यवल्गुजा राजी चन्द्ररेखा' सुवल्लिका ॥४७३॥ सोमवल्ली काकमेषी काम्भोजी पूतिगन्धका । कालमेषी कालमेशी वागुची कालमोचिका ॥४७४॥ चन्द्राह्वाऽजा' कृष्णफला शणपुष्पी तु लोमशा । बृहत्पुष्पी स्थूलफला शणिका शणघण्टिका ॥४७५॥ पीतपुष्पी माल्यपुष्पी सूक्ष्मपुष्पी तु षष्टिका । सूक्ष्मपर्णी क्षुद्रशाणपुष्प्यथ श्वेतपुष्पिका ॥४७६॥ महासिता वृत्तपर्णी शरार्थेभ्यस्तु पुसिका । सैव श्वेता द्वितीयाथ कण्टालुः कण्टपुङ्खका ॥४७७॥ कटुतिक्तस्तु चमनो माल्यपुष्पो निशाचरः । स्याहोर्घात्पल्लवः शाखस्त्वकसारः शाण इत्यथ ॥४७८॥ अम्बष्ठाम्बालिका वाला शरालाम्बाम्बिका पुनः । स्यान्मयूरी गन्धफला दृढवल्का च पाशिका ॥४७॥ मुखमाची चित्रपुष्पी छिन्नपत्र्यथ शोधनी । नीलो नीला तालपत्री राज्ञी काली महाफला ॥४८॥ नीलिनी' नीलपुष्पी च श्राफला"न्येलमे चिका । कृष्णला रजनी भद्रा भारवाही महाबला ॥४८१॥
शान्ताB २ लेखा: ३ काम्बोजी ४ चन्द्राद्वीजाB ५ शाणिकाB ६ पECK • शाखात्वकसारःB शशलाB ६ फलीB १० नलिनीति पाठः सर्वत्र ११ येळB
Page #368
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ३०३ क्लीतनी चारटी श्यामा गन्धात्पुष्पा च पुष्यपि । स्थिररगाजनकोशी राजनील्यपरा पुनः ॥४८२॥ केशाही' श्रीफुली 'तुत्था मह नीली खरच्छदा । गोजिह्वाधोमुखात्पुष्पी भूतोत्मादहरीत्यथ ॥४८३॥ अपामार्गः शैखरिकः काण्डकण्ठो मयूरकः । करमण्डलिको झंटश्चमत्कारश्च कंटकी ॥४८॥ खरमार्यधःशल्यः किणही पङिक्तकण्टकः । प्रत्यकपुष्पो दुर्ग्रहः स्यात्कुब्जो मर्कटपिप्पली ॥४८५।। धामार्गवोपि क्षवको मालाकण्टोऽपि मर्कटी। रक्ते तत्राघट्टकः स्यात् क्षुद्रापामार्ग इत्यपि ॥४८६॥ रक्तबिन्दुटुंग्धिनिका स्वल्पपत्रा' ऽथ भद्रिका । बला समङ्गोदनिका मोटा भद्रौदनीति च ॥४८७॥ कल्याणिनी भद्रबला पाटी चाथ महाबला । पृका रुहा व्यालजिह्वा बल्या शीता बला च सा ॥४८॥ स्यान्महाज्येष्ठदेवेभ्यो बला मृगरसा मृगा। सहदेवी पीतपुष्पी देवाह गन्धवल्लरी ॥४८॥ कंटभरा केशरुहा वर्षपुष्पा मृगादिनी। स्यात्कोशवर्द्धिनी चाथ शीता तु वृष्यगन्धिनी ४६० , केशाहB २ तुष्पाB ३ मुखा पुष्पी Ck ४ किणिहीB ५ पत्रोऽथ
पुष्प
Page #369
--------------------------------------------------------------------------
________________
३०४ केशवकृतः कल्पद्रुकोशः शीतपुष्पाथ' खर्वा स्यात्वरगन्धा चतुःफला ।' भद्रादनी विश्वदेवा देवदण्डा गवेधुका ॥४६१॥ घाटा नागबलाऽभीष्टा महतः स्युः परा इमाः । शाखा पत्रा फला गन्धा महाराष्ट्री तु शारदी ॥४६२॥ मत्स्यादनी मत्स्यगन्धा प्राणदा तोयवल्लरी । अग्निज्वाला चित्रपत्री लाङ्गली जलपिप्पली ॥४६३॥ वाराहकर्णी तुरगी कञ्चुकाऽश्वावरोहिका । अश्वगन्धाथ वनजा गन्धपत्री हयप्रिया ॥४६४॥ वाजिनी पुष्टिदा पुष्टा श्यामला कामरूपिणी । पलाशपर्णी बलदा वातघ्नी धीवरापि च ॥५६५॥ कालप्रियकरी वन्या वराहपत्रिका च सा । हपुषा' विपुषा विस्रा विगन्धाऽथापराजिता ॥४६॥ कच्छप्लीहविषध्वाह्ननाशिनी स्वल्पतः फला । शतावरी शतपदी पीवरी दीवरी वरी ॥४६७॥ वृष्या दिव्या दीपिशत्रुर्वीपिका वरकण्टकी । नारायणी सूक्ष्मपत्रा शतह्वा सुरसापि च ॥४८॥
ल्पखर्वा स्यात् वरगन्धाB २ दाना विश्वदेवीB ३ महत्तःB ४ पत्रB ५ वराह ६ कम्बुकाष्ठावरोहिकाC कम्बुः काष्ठावरोहिकाB ७ हपुषीB ८ कच्छूती हविषाB । इन्दीवरी प्रम १० द्वीप
Page #370
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ३०५ महाशतसहस्रेभ्यः सोश्च वीर्योर्ध्वकण्टका । फणिजिका स्वादुरसा सुपत्राथैलवालुकम् ॥४६॥ हरिवालुकमेलाहूं मालुक' वालुकं दृढम् । एल्वालुकं कपित्थं च दुर्वर्णं प्रसरं पुनः ॥५००॥ सुगन्धकं "शुल्वगन्धि स्यादेलागन्धमित्यथ । कलिकाली लाङ्गलिनी' हलिनी गर्भपातिनी ॥५०१॥ दीप्ता विशल्याग्निमुखी हली ६ नक्तेन्दुपुष्पिका । स्याद्वयोस्तेरणस्तरः कुनीली रागदोप्यथ ॥५०२॥ जया जयन्ती हरिता विक्रान्ता विजया बला । माटा पराजिता सूचममूला स्यादथ सुन्दरी ॥५०३॥ काकमाची सर्वतिक्ता बहुकटगुच्छतः फला। रसायनी काकमाता स्वादुपाका विराविणी ॥५०४॥ बरा कुष्ठन्नी मत्स्याक्षा स्याच्छ्रवन्ती तु मूषिका । न्यग्रोधी च श्रुतश्रेणी' चित्रा मूषकमार्यपि ॥५०॥ प्रत्यक्श्रेणी शंवरी"स्यादानन्दा विजया जया । वीरपुत्राथ'भृङ्गाह्वो मार्कवः केशरञ्जनः ॥५०६॥
१ मालूकंB २ ऐल्वालुकंB ३ कपित्थत्वगित्यन्यत्र " सुप्तck १ लीमीB ६ नक्तंदु ७ मागB ८ कटुk ६ वणिB १० श्रोणी ११ शंवराCk १२ पत्रा १३ भृङ्गाह्वा शार्कवःB
Page #371
--------------------------------------------------------------------------
________________
३०६ केशवकृतः कल्पद्रुकोशः पितृप्रियो भृङ्गराजोङ्गारकः केशवर्द्धनः । अन्यो नीलो नीलपुष्पः श्यामलश्चाथ लोमशः ॥५०७॥ काकजचा नदी कान्ता दासी काकाह्वया पुनः । पारावतपदी चाथ चञ्चुश्चञ्चूश्च विजुला' ॥५०८॥ चित्रपुत्री च कलभी सुशाखः क्षेत्रसंभवः । चंचुरश्चंचुपत्रोऽथ विषारिर्दीर्घपत्रिका ॥५०॥ दिव्यगन्धा महासुभ्यां बृहतश्चंचुरित्यथ । त्वक्सारभेदिनी जुद्रचंचुः शुनकचञ्चुका ॥१०॥ सिन्दुवारः श्वेतपुष्पः सिन्दूकः स्थिरसाधनः । स्त्रीपुंसोः सुरसो नेता सिद्धोन्या नीलसिन्दुका ॥११॥ सिन्दुकच्छपिका भूतकेशी द्रोणी च नीलिका । निमुण्डिरपि निर्गुण्डी द्रोणी ना सिन्दुवारितः ॥५१२॥ शिफालिकापि शुक्लाङ्गी सुवहा चापराजिता । वातारिविजया भूतकेशस्य क्षेत्रसंभवः ॥५१३॥ द्वयोर्भिण्डश्चतुष्पत्र श्राम्लपत्रश्चतुष्पदः। करपणों वृत्तबीजः शुशाखश्चाथ पुत्रदा ॥५१४॥ गर्भदात्री प्राणिमाता तक्राहा तक्रभक्षका । पञ्चाङ्गलाशिकामा स्यात्स्वर्गुली हेमपुष्पिका ॥५१५॥
लोमशाB २ कण्टा ३ चसाB ४ वंजुला ५ पत्रीB ६ पिB ७ पुष्पाB ८ वारक:B केश्यथेति स्यात् ।
Page #372
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
३०७
अब्दमाता खस्स्वसस्तु सुबीजः सूक्ष्मतण्डुलः । सूक्ष्मषीजेोऽथ मतिदा बल्या पङ्गुल्यहारिणी ॥ ५९६ ॥ दृषत्पत्री गुच्छपुष्पी 'शिग्रुड्यथ वनोद्भवः । कुसुम्भो वह्निसंभूत स्त्रिष्वाहुल्योर्बुदश्च सः ॥५१७॥ शिम्बीफलो दन्तकाष्ठो नृपमाङ्गल्यकः पुनः । शरत्पुष्पस्तरवटो हलराख्यः सुपुष्पकः ॥ ५९८ ॥ भूम्याहुल्यां कुष्ठका स्यान्मार्कण्डीयं महौषधम् । कासमर्दोरिमर्दः : स्यात्कालः कनक इत्यथ ॥ ५९६ ॥ सुपत्रो रक्तविटपः कुष्ठारिः स्याद्रविप्रियः । श्रादित्यपत्रांशुपतिरथ पोलिपिडके ॥ ५२०॥ श्वेताम्लिकाथ नीलाम्ली श्यामाम्ली दीर्घशाखिका । नीलपंछालिका ब्राह्मी सैव पूतिमयूरिका ॥ ५२९॥
५
अग्रब्रह्माजविभ्यः स्याद्गन्धापि खरपुष्पिका ।
भक्ता तु वरदा सूर्यकान्ता सुवर्चला || ५२२ ॥ मडूकपर्णी मी विक्रान्ता सुरसंभवा । सौरी सुतेजार्कहिता डोडिर्डेडी चुपात्पुनः ॥ ५२३॥ विषकेशरणेभ्यः सोर्मुष्टिरन्या तु जीवनी | शाकश्रेष्ठा दीर्घपत्रा सूक्ष्मपत्रा सुकालुका ॥५२४॥
यवनेाद्भुव: B २ स्निग्धकुल्यो दश्च सः B
३ भूम्यां कुल्यो
१ शिशुस्तु ४ कुसुमः B ५ पूतियCk ६ सुताB ७ स्युरन्या डोडी Bk
Page #373
--------------------------------------------------------------------------
________________
३०८ केशवकृतः कल्पद्रुकोशः जीवन्ती बहुवल्ली स्यादथ नील सिताञ्जनी । अञ्जनी रेचनी काली कृष्णाभाप्यथ सारिणी ॥५२५॥ कर्पासी वदरी वर्ध्या समुद्रान्ता मरूद्भवा । तुला पिचुडोपि स्याद्वादरस्तुण्डकेरिका ॥५२६॥ वनजारण्य कार्पासी भारद्वाज्यथ ' शृङ्खली । वज्रास्थि शृङ्खला वज्रकण्टकः कोकिलाक्षकः ॥२७॥ इक्षुरिक्षुरकोवन पिच्छिला कापिशेक्षणः । इक्षुगन्धा सप्तला स्याफेनादीप्ता विषाणिका ॥५२८॥ स्वर्णपुष्पी पत्रघना बहुफेनापि सारिवा । विमला बिन्दुला'' कामवृद्धिस्तु मदनायुधः" ॥५२६॥ जीवो जितेन्द्रियः कामी दद्रुघ्नस्तु प्रपुन्नटः । चक्रमर्दः प्रपुन्नाटः पुन्नाटः शुकनासिकः ॥५३०॥ दृढबीजस्तरवटः खर्जूनोऽण्डगजश्च सः।.. स्यान्मेघगजचक्राणां नामा चक्रगजः पुनः ॥५३१॥ व्यावर्त्तकश्चैडगजो झिम्भिरीटातु झिम्भिरा । पीतपुष्पा कण्टफला वृत्ताश्रयफला च सा ॥५३२॥
१ शिताCk २ वच्याB ३ कारियाB ४ कांसी ५ शङ्खली ६ वज्रास्थिः Ck ७ वज्रपिच्छिकालापिशेक्षण:B ८ सूल्पलाB ६ पुष्पा पत्रधनाB १० विदुलाCk ११ मर्दनाB १२ झिमिरीB
Page #374
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ३०६ 'हुडरोमाप्यथ क्षुद्रनुपास्तत्राथ पर्पटः । तृष्णारिश्चरको रेणुः कल्पाङ्गो वरकोरकः ॥५३३॥ शीतः शीतप्रियः पांशुः सुतिक्तो बहुकण्टकः । कृशशाखा' रक्तपुष्पः पित्तारिः कवचः पुनः ॥५३४॥ जीवको जीवनो जीव्यः शृङ्गाख्यः प्राणदः प्रियः । ३चिरजीवी च मधुरो मङ्गल्यः कूर्चशीर्षकः ॥५३५॥ ह्रस्वाङ्गो जीवदो वृद्धिप्रदो धीरस्तु दुर्द्धरः । गोपर्यायपतिः कामी गोरक्षो गोपतिश्च सः ॥५३६॥ भृक्षः प्रियोऽथ श्रमणा भिन्नुः ५ श्रवणशीर्षकः । शुण्डिनी श्रावणी चाथ महामुण्डी तु लोचनी ५३७ कदम्बपुष्पा विकचा कोडघोरा पलंकषः । स्यान्महाश्रावणी मुण्डा भूनदीभ्यां कदम्बका ॥५३८॥ मुण्डा छिन्ना ग्रन्थिनिका माता लोभन्यलंबुषा । स्थविराथ मणिच्छिद्रा शल्यपर्ण्यपि जीवनी ॥५३६॥ मेदावती मेदसारा मेदिनी मधुरा वरा । स्निग्धा मेदोद्भवा साध्वी शल्यदा बहुरन्धिका ॥५४॥ जीवनी तु महामेदा देवेष्टा पांशुरागिणी । वसुच्छिद्रा देवगन्धा दिव्या देवमणिश्च सा ॥५४१॥
हुडB २ शाकोB ३ चिरंB४ हस्वाङ्ग इत्याद्यर्धत्रयं B पुस्तके नास्ति ५ प्रवणCk ६ मुण्डिनीति स्यात् ७ पोराB ८ दिव्यCk
Page #375
--------------------------------------------------------------------------
________________
३१० केशवकृतः कल्पद्रुकोशः
सुरमेदा महाच्छिद्रा ' वृद्धार्हाप्यथ बुद्धिदा । सिद्धा योग्या जीवदात्री लोककान्ता रथाङ्गयपि ॥५४२॥ जीवश्रेष्ठा यशस्या स्त्री चेतनीया सुखं च मुत् । संपञ्जनेष्टा २ भूत्यर्था भूतिश्चापि प्रसारिणी ॥५४३॥ "नारुपी राजबला सारिणी प्रसरा सरा । प्रतानकी भद्रपर्णी स्याइल्या राजपयेथ ॥५४४॥ धूम्रपत्रा तु धूम्राह्वा सुलभा गृध्रपत्रका । द्वयोः पाषाणभेदः स्यात् श्वेतः शैलसमुद्भवः ॥५४५॥ इरावती तु खटवाङ्गा गोधा गोधावतीत्यथ । श्वेतान्या सा शिलाचका शिलात्वक सप्तनासिका ॥५४६ शिलाजा वल्क' लाभाथ जुद्रपाषाणभेदकः । रश्मिकेतुश्चतुःपत्री पार्वती कन्दरोद्भवा ॥५४७॥ नागभूरथ भृङ्गेष्टा गृहकन्या स्थलेरुहा । कुमार्यर्था दीर्घपत्रा बहुपत्राऽमराऽजरा ॥४८॥ कण्टकप्रावृता वीरा ब्रह्मनी विपुला श्रवा । कपिला तरुणी रामा मृद्वी स्यादम्बुधिस्रवा ५४६॥ बर्हिचूडा तु शिखिनी शिखालुः सुशिखाप्यथ । क्षीरिणी काञ्चनक्षीरी कर्षिणी पटुपयेपि ॥५५०॥ . वृक्षाBि २ लक्ष्म्यर्थाB ३ थB४ नारूB १ पर्णा B ६ स्यादन्याB ७ पुत्रका ८ खट्वाङ्गीB | भाB
Page #376
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ३११ दुग्धा हैमवती हैमी 'हेमदुग्धा हिमावती । हिमाद्रिजा यवोद्भता स्वर्णक्षीरी तु रुक्मिणी ॥५५१॥ स्वर्गाह्वाथ त्रीयमाणा कृतत्राणापि पालिनी। मङ्गल्याही देवबला त्रायन्ती वार्षिकी च सा ॥५५२॥ सुकामा बलभद्राथ स्रवत्तोयाऽमृतस्रवा । . रामाम्बिका महास्तम्बी रुदन्ती शणपत्रिका ॥५५३॥ संजीविन्यथ मत्स्याक्षी सौम्या ब्राह्मी सुवर्चला । महौषधी सुरश्रेष्ठा सुरेष्टा सुरसा पुनः ॥५५४ ॥ मण्डकजननी मेध्या वीरा दिव्याऽपरा च सा । सूक्ष्मपत्रा लघुब्राह्मी जलजाप्यथ कामिनी ॥५५५॥ शिखरी पादपरुहा' द्रुपदी गन्धमादिनी । वृक्षादनी केशरूपा श्यामा स्त्रीपुंसयोः पुनः ॥५५६॥ वन्दाकः कामवृक्षोऽथ कुलत्था दृक्प्रसादनी । कुताली लोचनहिता सैवारण्यकुलंत्यिका ॥५५७॥ तण्डुलीयस्तु भण्डीरो बहुवीर्यो घनस्वनः । 'सुशाको ग्रन्थिलश्चाथ क्षुद्रघोली खरच्छदा ॥५५८॥
१ हिमB २ पियालिनीB ३ वल्लीB ४ वसाCk ५ रोमाञ्चिका महास्तम्बी रुदती चणपत्रिकाB ६ मण्डूकवर्णा (पत्री "पुत्रा) त्यम्यत्र ७ रुहोB + वीर्याB । सुशाखोB
Page #377
--------------------------------------------------------------------------
________________
३१२ केशवकृतः कल्पद्रुकोशः विवल्लिका' रक्तदला शुण्डी तु हस्ति'शुण्डिका । धूसर्यथ पयस्या तु क्षीरिणी जलकामुका ॥५५॥ कुटुम्बिनी वक्रशल्या दुराधर्षा जलेरुहा । बिरौटी शीतला चाथ चारिटी स्थलपद्मिनी ॥५६०।। सुगन्धमूलाम्बुरुहा पुष्करा पद्मचारिणी ।। लक्ष्मीः प्रेष्ठा पद्मवती रम्या स्थलरुहा पुनः ॥५६॥ सुपुष्करा 'चातिचरा रक्तपुष्पा तु जाम्बती । जम्बूर्जाम्बवती वृक्का दुर्द्धर्षा दुःसहा च सा ॥५६२॥ मलनी नागदमनी नागिनी तु विशोधिनी । नागस्फोता विशालाक्षी नागच्छत्रा विचक्षणा ५६३॥ श्वेतात्सर्पमधुभ्यश्च पुष्पा स्याच्छलदन्तिका । नागदन्ती स्वादुकाथ विष्णुकान्ताऽपराजिता ॥५६४॥ नीलकान्ता नीलपुष्पा विक्रान्ताप्यथ पुंस्ययम् । कुणंजरः कुणंजीवः कुणंज्योऽरण्यवास्तुकः ॥५६५॥ १२थ ताल्युच्चटा वृष्या विषनी बहुपत्रिका । बहुवीर्याहिभयदाऽजरा भूभ्यामली'३ पुनः ॥५६६॥
१ त्रिवल्लिकाB २ हस्तB ३ कामुकीB ४ दुर्धर्षा च जलेरहा: ५ मिरीटीB ६ चारटीत्यन्यन्त्र ७ तिचारा च = जीवनी १ वृष्णाB 10 वसाCk ११ वस्तुकःB १२ वृष्याध्यांडोश्चटतालीB १३ भूमिलीB
Page #378
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ३१३ वितुन्ना चारटी वीरा दृढपादी हिमालया। विश्वपर्यथ गोरक्षी पञ्चपर्णी विचित्रला ॥५६७॥ (सा) स्यात्सुदीर्घसर्पेभ्यो दण्डी गन्धाधिकाप्यथ । प्रसारिणी क्रोष्टुपुच्छी गोलोमीजा च धूमिका ॥५६८॥ दुग्धपेजी पयः फेनी फेनदुग्धा पयस्विनी । भूतारी प्राणकेतुनी गोजापर्यथ चुक्रिका ॥५६६॥ चुकाम्लिका च चाङ्गेरी शाखाम्लाप्यमपत्रिका । शमीपत्रा रक्तपादी स्पृक्का खदिरपुन्यपि ॥५७०॥ संकोचनी नमस्कारी समङ्गा च प्रसारिणी। स्पर्शलज्जापि लजालुः स्याल्लज्जा' लजरीत्यपि ॥५७१॥ गण्डमाला सप्तपर्णी कन्दर्यञ्जलिकारिका । स्यादत्रशोधिनी चापि स्वगुप्ताथ बृहद्दला ॥५७२॥ अल्पनुपान्याप्यपरा त्रिपर्णी हंसपादिका । संचारिणी च पदिका प्रह्लादी कीलपादिका ॥५७३॥ गोधापदी हयात्तु कातराथ पुनर्नवा । स्त्रियां पुंसि कठिल्लः स्याद्विशाखः शिखिवाटिका ॥५७४॥ दीर्घपत्रा च वर्षाभूः पृथ्वी रक्ताऽपरा पुनः । वर्षाभूः पत्रिका काण्डा रक्तान्मण्डलपत्रिका ॥५७५॥
च चित्रलाB २ सा इत्ये कमतरंkC पुस्तकयो स्ति । स्यात्सुदीर्घभुजङ्ग भ्योB ३ सर्वेभ्यो ४ दण्डोB५ लजिनीB ६ गण्डमालीB ७ कदरीत्यन्यत्र - रक्तपरा:
Page #379
--------------------------------------------------------------------------
________________
३१४ केशवकृतः कल्पद्रुकोशः
वैशाख्यथ च नीलान्या शैवस्तु शिवशेखरः । शिवमल्ली शिवतमः सुरेष्टो वसुकः' पुनः ॥५७६॥ अपि पाशुपतश्चाथ व्यालीपर्यायवाचिका । वृश्चिका त्वलिपत्री स्यान्नखपर्णी च पिच्छिला ॥५७७ ताली २ कुम्भा पाटली स्याद्भुवः स्याद्रक्तपुष्पिका। स्यात्पाण्डुरफली' पाण्डुधूसरा वृत्तबीजका ॥५७८॥ श्वेता' तुम्बुरिकापत्री पर्वमूलाप्यविप्रिया । अजदण्डी ब्रह्मदण्डी कण्टपत्रफलाप्यथ ॥५७६॥ द्रवन्ती शम्बरी चित्रा न्यग्रोधी शणमूलिका । प्रत्यक्श्रेणी विषा चण्डा पुत्रश्रेण्याखुपर्ण्यपि ॥५८०॥ प्रतिपर्णशिफा चापि सहस्रादपि मूलिका । द्रोणपुष्पी दीर्घदला कुम्भयोनिः कुरुम्बिका ॥५८१॥ चित्रनुपः सुपुष्पा स्यात्सैवोक्ता चित्रपत्रिका । श्रथाप्यन्या महाद्रोणा देवी देवकुरुम्बका ॥५८२॥ दिव्यपुष्पी च काञ्जिः स्यादथ हुण्डुः पुमान्स्त्रियाम् गोरक्षदुग्धा गोरक्षी ताम्रदुग्धा रसायनी ॥५८३॥ अपि स्याबहुपत्री च मृतसंजीवनी शुनी । इक्षुर्मधुगुडतृणोऽसिपत्रः कुसुमाकरः ॥५८४॥
१ वसुका २ कुम्भीB ३ द्रक्तका च पुनः पुनःB ४ फलाCk ५ तुवरिकाB 4 बकाB ७ द्रोणीB ८ कुरूवका BE काजीB १० हंडःB ११ सुकुमारकः इति स्यात् ।
Page #380
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
३१५
वृष्यो वंशोऽपि कान्तारः स च पञ्चविधः सितः । कठिनश्वेतकाष्ठेभ्य इतुः काण्डाच्च पत्रकः ॥५८५॥ स्य दीर्घवंशसूत्रीभ्यो नीलपेरुश्च पुण्ड्रके । इक्षुवाही' रसालः स्यादिक्षुवार्द्धरथापरः ||५८ ६ || कर क्षुरिनुयोनी रसालो रसदायकः । कोकिलेनुस्तु कृष्णेक्षुरिक्षुरोप्यथ रक्तके ॥५८७॥ शतपरुः ' सूक्ष्मपत्र उत्कटा मधुरा द्वयोः । ह्रस्वमूलाथ तन्मूले मोरटश्चेक्षुलोचनम् ॥५८८॥ श्रथ चैता महौषध्यः सर्वा एव रसायनाः । मण्डलैः कपिलैश्चित्रा सर्पाभा पञ्च वर्णिनी ॥ ५८६ ॥ पञ्चरत्रिप्रमाणा तु विज्ञेयाऽजगरी बुधैः । निष्पत्रा कनकाभासा मूले द्व्यङ्गुलसंमिता ॥ ५६० ॥ स्वल्पाकारा लोहिताङ्गा' श्वेतकापोतिकोच्यते । द्विर्णिनीमूलभवा " मरुणां कृष्णपिङ्गलाम् ॥५६१॥ द्विरत्नमात्रां जानीयाद्गोनसीं गानसाकृतिम् । सक्षारां रोमां मृद्वीं रसेनेतुरसोपमाम् ॥५६२॥ एवंरूपरसां चापि कृष्णकापोतिमादिशेत् । कृष्णसर्पस्य रूपेण " वाराही कन्दसंभवाम् ||५६३ ॥
१ वादीC जादी B २ परः Ke ३ उत्काटा B ४ लोचनः B ५ रसायन: B ६ लोहिताङ्गी B ७ भावा तरुणीB ८ वाराहीमिति स्यात् ।
Page #381
--------------------------------------------------------------------------
________________
३१६
केशवक्रुतः कल्पद्रुकोशः
एकपणीं महावीर्या भिन्नाञ्जनचयोपमाम् । छत्रातिच्छत्रके विद्याद्रक्षोघ्न कन्दसंभवे ॥ ५६४॥ जरामृत्युनिवारियौ श्वेत कापोतिसंभवे । कान्हेंर्द्वादशभिः पत्रैर्मयूराङ्गरुहे। पमैः ॥५६५॥ कंन्दजा काञ्चनची कन्या नाम महौषधिः । करेणुः सुबहुक्षीरा कन्देन गजरूपिणी ॥५६६ ॥ हस्तिकर्णपलाशस्य तुल्यपर्णा द्विर्पार्णनी । श्रजास्तनाभकन्दा तु सक्षीरा चुपरूपिणी ॥५६७ ॥ जा महौषधी ज्ञेया शंखकुन्देन्दु पाण्डरा । विचित्रकुसुमां श्वेतां काकादन्या समक्षुपाम् ॥५६८॥ 'तक्रकामेोषधां विद्याज्जरामृत्युविनाशिनीम् । शूलिभिः पञ्चभिः पत्रैः संयुक्ता शुक्लकोमलैः ॥ ५६६॥ श्रादित्यपार्णनी ज्ञेया सदादित्यानुवर्त्तिनी । कनकाभा जलान्तेषु सर्वतः परिसर्पति ॥ ६००॥ सक्षीरा पद्मिनीप्रख्या देवी ब्रह्मसुवर्चला । अरत्निमात्रक्षुपका पत्रैर्यङगुलसंमितैः ||६०१ || पुष्पैर्नीलोत्पलाकारैः फलैश्चाञ्जनसप्रभैः । श्रावणी महती ज्ञेया कनकाभा पयस्विनी ||६०२ ||
१ तत्र B २ संयुक्तांशुक B
Page #382
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
श्रावणी पाण्डुराभासा महाश्राविणिलक्षणा । गोलोमी चाजलामी च लोमशे कन्दसंभवे ||६०३ || हंसपादी व विच्छिन्नैः पत्रैर्मूलसमुद्भवैः । श्रथवा शंखपुष्प्या तु समाना सर्परूपतः ॥ ६०४॥ वेगेन महता विद्यात्सर्पनिक संनिभा । एषा हैमवती नाम जायते साम्बुदये || ६०५ ।। सप्तादौ सर्परूपया बाह्यौषध्यः प्रकीर्त्तिताः । तासामुद्धरणं कार्यं मन्त्रेणानेन सर्वदा || ६०६ || महेन्द्रराजकृष्णानां ब्राह्मणानां गवामपि । तपसा तेजसा चैव प्रशाम्यध्वं शिवाय च ॥ ६०७ ॥ मन्त्रेणानेन मतिमान्सर्वमप्यौषधं 'जपेत् ॥ कल्पद्रौ केशवकृते फलिते नाम सत्फलैः ॥ वनौषधिप्रकाण्डोऽयं दशमः सिद्धिमागतः ॥ ६०८ ||
३१७
२
थ प्रसह्यास्तत्रादौ सरभस्तु ? महामृगः । उत्पादको महास्कन्धः सिंहशत्रुर्महामनाः ॥१॥ लण्डलश्चार्ध्वनयनो रामाष्टापद इत्यपि । महाशृङ्गी मनस्वी च मृगेन्द्रश्चतुरूर्ध्वपात् ॥२॥
१ जयेत् B २ शरभ इत्यभ्यत्र ।
Page #383
--------------------------------------------------------------------------
________________
३१८ केशवकृतः कल्पद्रुकोशः वनपर्वतयोरा निवासार्थोष्टपादपि । उष्ट्राकृतिश्चाथ सिंहः पञ्चास्यः केसरी हरी ॥३॥ हर्यक्षः केशरी मानी नखी मृगपतिर्हरिः । कण्ठीरवः पञ्चशिखः शैलाटो भीमविक्रमः॥४॥ पलंकषो महानादः पारीन्द्रो नखरायुधः । अगोकाश्च नौकाश्च केसरी करिमाचलः ॥५॥ गन्धोष्णीषो व्यादितास्यो वनराजो गणेश्वरः। हस्तिपर्यायशवर्थो नभःकान्तः सकृत्प्रजः ॥६॥ रक्तजिह्वो महावीरो दशमीस्थः सुगन्धिकः । तथैव श्वेतपिङ्गश्च श्वापदो गर्जितासहः ॥७॥ द्विपः पञ्चशिखश्चाथ नादेप्यस्य मरुत्प्लवः । 'नकारोऽपि च चूत्कार स्त्रियां वेडाथ भीरुकः॥८॥ व्याघ्रः पञ्चनखो व्याडः शार्दूलोऽपि गुहाशयः । तीक्ष्णदंष्ट्रः पुण्डरीको द्वीपी द्वीपिल इत्यपि ॥६॥ चित्रकश्चित्रकायः स्यादुपव्याघ्रो मृगान्तकः । व्याघ्यां चित्रेण संजातः कलव्याघ्रोथ भल्लुकः ॥१०॥ दुर्घोषो भल्लुको भल्लो भालुकः पृष्ठदृष्टिकः । द्राधिष्ठायुर्दीर्घकेशो भाल्लको भल्लकोऽपि च ॥११॥
१ त्रिष्वासार्थोCK २ केशरोCK ३ त्यादितास्योB ४ वैयर्थोB ५ द्विप ६ नादोB • चुकारो ८ चूका (क) रो। ६ भालुक:B १० भालो। ११ भालको भल्लु को
Page #384
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ३१६ भल्लो भालश्च 'भालूक भृक्षोप्यथ मृगादनः । तरुक्षुश्च तरक्षः स्याद्घोरदर्शन इत्यपि ॥१२॥ शृगालो वञ्चकः क्रोष्टा मृगालो मृगधूर्त्तकः । गोमायुभूरिमायः स्यात्फेरवो पोरवासनः ॥१३॥ पारूरवः पेरवोपि पेरुः फेरुश्च जम्बुकः । जम्बूको वनमत्तः स्याल्लोपाशो वनकुक्कुरः ॥१४॥ शालावृकः शिवालुः स्यात्फेरण्डो व्याघ्रनामकः । स्त्रियां शिवा दीप्तजिह्वा फेरवा पोरवाशिनी ॥१५॥ लोपाश्युल्कामुखी गण्डिः साल्पा खोल्का किखिः पुनः। भोवाकी पूतिकेश्याह्वा नखिनो' लग्नमैथुनाः ॥१६॥ तेऽपि स्युः श्वाषदाः सर्वे कोकस्त्वीहामृगो वृकः । स्यागोवत्सहुडिच्छागनाशनोऽपि जलाश्रयः ॥१७॥ वनार्थभषणार्थो"थ पुनः स्यादीप्तलोचनः । स च स्यान्मूषकारातिर्मायावी रात्रिचार्यपि ॥१८॥ जाहकः कुन्दमो ह्रीकुर्विडालो वृषदंशकः । मार्जार श्रोतुस्तभेदा देशभेदादथापरः ॥१६॥ वनेचरो लम्बमुखो वृक्षावासोऽथ लोमशः । सुगन्धिमूत्रः पूतीकस्तपनो "मारजातकः ॥२०॥
१ भालकोBOK २ तरतु:B ३ गण्डिरित्यक्षरद्वयंCK पुस्तकयो स्ति। कोल्हाCk ५ मखिमी लग्नमैथुनाB ६ वत्सोB ७ भक्षणार्थोपिB ८ कदमोद्वीकु , पूषवंसकः
बैज १० नारा
Page #385
--------------------------------------------------------------------------
________________
३३० केशवकृतः कल्पद्रुकोशः
गन्धपर्यायमार्जारः खट्टाशोथ' विलम्बिताः । गज उक्तो, गणोत्साहो वज्रचर्मा च गण्डकः ॥२१॥ खड्गो वाध्रोणसः क्रोडी मालशृङ्गो वलीत्यपि । खड्गी शूरोप्यथोष्ट्रोग्रे प्रोक्तो, गौमहिषोऽपि च ॥२२॥
वनगौर्वलभद्रोऽपि स्यान्महागव इत्यपि । तथैव स्याद्भिल्लगवी तस्य स्त्री चमरस्तु सः ॥२३॥ व्यजनी वन्यगौलधिप्रियोप्यथ तस्त्रियाम् । गिरिप्रिया तु चमरी दीर्घबालाथ शूकरः ॥२४॥ सूकरो रोमशो दंष्ट्री बहुसत्त्वः किरिः किटिः । रदपोत्रायुधः कोलः शूरो बहुतरस्वरः ॥२५॥ वली दन्तायुधः कोडः स्तब्धरोमा जलप्रियः । वराहः सूरिको घृष्टिः सूचीरोमा बहुप्रजः ॥२६॥ घोणान्तभेदनो घोणी कुमुखो वज्रवल्कलः । लाङ्गलास्यो दीर्घरतो मुस्तान्नः स्थूलनासिकः ॥२७॥ श्रदन्तो वक्रदंष्टः स्या दाखनिाम सूकरः । ग्रामीणो विड्वराहोऽपि विष्ठालु रुकश्च सः ॥२८॥ अथ दूतास्तत्र हयः प्रोक्तः, स्यादथ वेसरः । सकृद्गर्भोऽश्वावरजः संतुष्टो मिश्रजः क्षमी ॥२६॥ खदाशोCK २ विलम्बिताB ३ वनगै ४ मा ५ प्रदतोB ६ वक्त
दाखानिB
Page #386
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
ध्वजातिभारगो मिश्रशब्दोऽप्यथ महामृगाः । वराहमहिषन्यङ्कुरुरु रोहितवारणाः ॥३०॥ समरश्चमरः खड्गो महिषो' हरिणस्तु सः । चारुनेत्रस्ताम्रमृगः सारङ्गः प्रियकः पुनः ॥३१॥ वातायुः कृष्णसारस्तु कलमः कृष्ण इत्यपि । गोप्यथ पुनर्न्यङ्कुर्वङ्कणो मृगसंनिभः ॥ ३२ ॥ देहेन बहुशृङ्गाग्रो मेघान्ते त्यजति स्वयम् । शृङ्गं रौति रुरुस्तेन साम्भस्तटचरः सदा ॥ ३३॥ तेनासौ शम्बरादन्योऽथो रामः पुरुषप्रभः । विकटोबद्ध शृङ्गो महाशृङ्गो वनप्रियः ॥ ३४॥ भारशृङ्गोऽपि बिन्द्वङ्गः शम्बरोऽथ महाजवः । वातप्रमीर्वातमृगो जङ्घालो जाङ्घिकश्च सः || ३५॥ कालपुच्छश्च सीत्कारश्छिंकारो जवनः पुनः । श्रपि स्याद्वेगिहारिणः शिखिरूपोऽथ चित्रलः ॥३६॥ शृङ्गः शाखी च सारङ्गः कुकुवागथ रोहितः । वर्णाभ्यां ताम्रकृष्णाभ्यां युक्तः स चतुरोप्यथ ॥३७॥ अधोनिः कान्तदशनः करालो भषणाकृतिः । रोमभिर्विरलैः स्वल्पैर्युतः कस्तूरिकामृगः ॥ ३८ ॥
१ माहिषोB २ पुमान्यकुB ३ भेदेन बहुशृङ्गामौ ४ स्तस्वचर: B प्रो बहुवी B
४१
३२९
२. विका
Page #387
--------------------------------------------------------------------------
________________
३२२ केशवकृतः कल्पद्रुकोशः श्वदंष्ट्रस्तु चतुर्दष्ट्रो दंष्ट्राकर्कटकोप्यथ । रङ्कः शबलपृष्ठः स्यात्' दुण्डिवारोथ यो मृगः ॥३६॥ गोतुल्यश्चाथ गवयः ककुत्सास्नाविवर्जितः।। गोमृगेन्द्रोऽप्यथो मत्स्यवर्णोऽसौ चमराकृतिः ॥४०॥ वेगवान्समरोथ स्यादुरणो रूपकोप्यथ । वरपोतः श्रेष्ठशावोप्यथः स्यात् कृतमालकः ॥४१॥ संघातचार्यथ तनुश्वारोः कः स्यास्त्रियां पुमान् । स्वल्पा शशाभा गोधाता मातृकापि पृथूदरा ॥४२॥ अन्यागोधाण्डजा ज्ञेया शशकस्तु विलेशयः । लम्बकर्णः श्रुतगतिः शूलिको लोमकर्णकः ॥४३॥ रुरु चीनणहरिणपृषताः शंवरः पुनः । सृमरश्च चमूरुश्च त्येते स्युरजिनाकराः ॥४४॥ प्लवप्लवंगप्लवगप्लवंगमनगाटनाः। स्यावृक्षशाखापर्णानां पर्यायेभ्यो मृगार्थकः ॥४५॥ उत्तालो वानरः कीशो मर्कटोऽपि बलीमुखः । हरिः किखिः कपिः शोण दधिर्वनग्रहार्थकः ॥४६॥ मर्कः कुषाकुः पिङ्गाक्षः पिङ्गो ममर इत्यपि । मन्दुराभूषणोऽपि स्यात्तनेदाः स्वल्पपुच्छकः ॥४७॥
१ स्याइरियारोB २ मृगेन्द्राCK ३ रवोB ४ श्वारोक:B १ मातृकाB ६ चीनेणB ७ कुशा:B ८ मररB
Page #388
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
स च स्याद्रक्तगौरास्यः श्वेतः कृष्णमुखापरः । गोलाङ्गूलः श्यामपादकरः श्वेतोऽपि सर्वतः ॥४८॥ सर्वतः कृष्णवर्णोऽपि पिशङ्गो नीलकर्तुरौ । गुदस्थलं कपीनां यत्तत्कप्यासमितीरितम् ॥४६॥ इति भेदावानराणामथ पर्णमृगा श्रमी । मुनादा मूषकाः ' प्रतिघसाः पादपशायकाः ॥५०॥ प्रघसा वानराद्यास्तेप्यथापि स्युर्विलेशयाः । स्याच्छल्यकः शल्यमृगो वज्रशल्की विलेशयः ॥५१॥ स्त्रियां श्वाविच्छली चाथतलोम्नि शलली त्रिषु । शलं क्लीबेऽथ चमरपुच्छो जवित कौडौ ॥५२॥ * कोवाच धूम्रकः स्याल्लोमशोऽपि विलेशयः । नकुलः सूचिवदनः सर्पादी लोहिताननः ॥ ५३॥ वभ्रुर्वन्ये पुनर्याम्ये चिक्कः स्यादथ मूषकः । वृषो दृशोप्याखनिको मूषो मूषीकका द्वयोः ॥५४॥ विलकारी धान्यभक्ष श्राखुर्मूडदरो नखी । बहुप्रजोऽपि खनक उन्दुरुर्मूषिका द्वयोः ॥५५॥ निलेशये । वज्रदन्तो गर्ता वृषकाण्डकाः । श्राखच्चाखानिकोऽखः स्यात् क्रमुः कर्चश्व भिंबकः ॥५६
३२३
१ मुद्गावाBCk २ घस्वाःB ३ मवसा ४ शली B ५ को कौवाको B ६ देशो B ७ मुण्डदरोC मूंड डरो (मूं दुन्दुरो) B = क्रमः १ भिंदक: B
८
Page #389
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
महामूषस्तु मूषी स्यान्महाङ्गो भित्तिपातनः । विघ्नेशाश्वः शस्यमारी' भूकलो गिरिसंभवः ॥ ५७॥ नेकवर्णो वनजो गिरिका बालमूषिका । स्यात्स्वल्पा लम्बतुण्डा तु शुण्डिनी शुण्डिमूषिका ॥ ५८ ॥ सुगन्धिमूषिका लुच्छ्रर्गन्धाढ्या प्रतिमूषिका । छुच्छुन्दरी राजपुत्री पुच्छलोमा तु वृत्तिकः ॥ ५६ ॥ वृक्षोन्दरस्त्रिरेखः स्यान्निहाका तु द्विजिह्विका । दारुमुख्याया गोधा गोधिकाऽण्डसमुद्भवा ॥६०॥ त्रिविधा सा स्थूलमध्यसूक्ष्माङ्गा स्यात्तदङ्गजे । कृष्णसर्पात्समुत्पन्ने तत्रैव च चतुष्पदे ॥६९॥ गौधे रोपि च गौधारो येन दष्टा न जीवति । तृणाञ्चनः क्रकचपात् कृकलासो हलाहलः ॥६२॥
३२४
४
* वृतिस्थः सरटश्चित्रकालश्चापि द्रुमाश्रयः । श्रपि स्यात्कण्टकगृहः प्रतिसूर्यः शयानकः ॥ ६३ ॥ दुरारोहो मरुभवे संडाको वन संभवे ।
६.
' सुकंपनोऽतिनीलोथा अनिकाप्यञ्जनःधिका ॥६४॥ हालिनी तत्र स्थूलायां ब्राह्मणी रक्तपुच्छिका । जाहको गात्रसंकोची सर्पारिः कामरूप्यपि ॥६५॥
१ भूकुला २ वृत्तिकाः ४ ३ दृष्टो ४ वृत्तिस्थ इति पाठः सर्वत्र ५ थ ६ सकरूपने B
Page #390
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ३२५ सूचीरोमा पीलुवासो बहुरूपश्च मण्डली। विरूपी चार्थपल्ली तु मुशली गृहगोधिका ॥६६॥ माणिक्या भित्तिका ज्येष्ठा गृहोली च विसंवरा । द्वयोः कुड्याच्च मत्स्यार्था गृहगोधा गृहान्तिका ॥६७॥ मुशली मुषली चाथ तन्तुवायस्तु वायकः । ऊर्णनाभश्चोर्णनाभि' ठूतामर्कटकः कृमिः ॥६८॥ अष्टापदो मर्कटी च जाली तज्जालके पुमान् । 'श्राशाबन्धस्तद्विभेदास्तेषां भेदाश्च भूरिशः ॥६६॥ विषस्वेदा मर्कटी स्यादजीलाका हलाहलः । विक्रकीटास्तत्प्रभेदा बहवोप्यथ वृश्चिकः ॥७॥ द्रोणोलिब्रश्चनः शूककीट आलिरली पुमान् । आली द्रुणोऽथ तत्पुच्छकण्टकेऽलमनव्ययम् ॥७१॥ कारस्कराटिका कर्णजलोका शतपाद्यपि । कर्णाजलौकः शतपाद्भीरुः शतपदी स्त्रियाम् ॥७२॥ नीलङ्गुरपि नीलायश्चित्राङ्गी "कृमिवत्कृमिः । वम्युपाजिह्विका दीका दिका गेही च "सीमिका ॥७३॥ कम्बलाशिन्यपि चटिरुपपाद्युपदी दिविः । वल्मीककारिकोद्गेही देवप्राप्तवरा च सा ॥७॥
१ लता २ अंशावन्धल अशाबन्धk ३ चक्रB ४ काःB ५ भूमिवत्कृमिःB ६ पार्जितक्यB ७ सीसिकाB
Page #391
--------------------------------------------------------------------------
________________
३२६ केशवकृतः कल्पद्रुकोशः 'पिपीलिका तु हीनाङ्गी बलिष्ठा सिचिनी च सा । अपि योजनगन्धज्ञा तदभेदाः स्युरनेकशः ॥७५॥ कृष्णादिवर्णभेदाच्च गतिभेदादथापराः । घृतेंड्यः पिङ्गकपिशास्ताः शुभाशुभसूचकाः ॥७६॥ उदंघाः कपिजडाकास्ताः स्युस्तैलपिपालिकाः । शिथिल्यो घृतमल्ल्यस्तु वृक्षपत्रपुटाश्रयाः ॥७७॥ पिशङ्ग रक्तकृष्णाङ्ग्यस्ताः सर्वा मधुरप्रियाः । महाङ्गास्तेपि पुंसि स्युर्मत्कुण मञ्चकाश्रयः ॥७॥ उद्देशकश्चोत्कुणः स्याद्रक्ताङ्गो रक्तपाप्यपि । उकात्कुणश्चाथ पुनश्चञ्चुलश्चञ्चलः प्लवः ॥७॥ अथ पत्ररथः पक्षी द्विजो नीडोद्भवः खगः । पत्री पतत्री विहगो विहङ्गः पत्रवाहनः ॥८॥ वृक्षपर्यायसद्मार्थो नभसोर्थादगमार्थकः । पतङ्गः पित्सन् शकुनिः शकुनो विविहङ्गमः ॥८१॥ पुगः६ शकुन्तः कण्ठाग्निरण्डजो रसनारदः । लोमकी कीकसमुखो नाडीचरण इत्यपि ॥२॥ विकिरो विष्किरः पत्रिन गौंकाश्च नगौकसा । शरडश्च सरण्डोपि पतगश्च वयो द्वयोः ॥८३॥
१ पिपीलिकाB २ ज्ञास्तभेदा इति सर्वत्र पाठः ३ घृतेंम्रःB ४ उदंद्या:Ck ५रकाःB रकाCK ६ युगःB ७ नगौकसःBO
Page #392
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ३२७ । स्यात्' पत्राङ्गी पिपतिषन् 'नभसंगम इत्यपि । पतत् वाजी विहायाः स्याच्छकुन्तिस्ते चतुर्विधाः ॥४॥ तत्रादौ प्रतुदा गृध्रस्तायश्चिल्लो विजृम्भणः । आतायी' शबली दूरदर्शी स्याभुजगान्तः ॥८॥ शाल्मलीस्थो वज्रतुण्डो गरुत्मान् खगराट् पुनः । सुमुखः शोभनास्यः स्यान्मणितुण्डस्तरक्षकः ॥६॥ अपि संघातचारी स्यात् मेस्तुण्डो महाखगः । - श्येनस्तरखो दाक्षाय्यो दूरदर्शी शशादनः ॥७॥ कामान्धस्तीत्रसंतापः क्रव्यादस्ताय॑नायकः । वेगी खगान्तकः क्रूर एतभेदा अनेकशः ॥८॥ क्षेमंकरीप्रभृतयः पुनर्गोष्ठचरादयः । पक्षिशक्रश्च भासश्च गुह्यो विसर इत्यपि ॥६॥ शालियाजा वडाश्चैव लङ्गवः प्रालिका अणिः । रगणाश्चैव संवाणा गृध्रा अपि च वेसराः ॥१०॥ अचण्डिकाः" कविकाश्च द्रोणकाश्चावहावकाः । पापर्द्धिरसिकैज्ञेया गन्धमादनसंभवाः ॥११॥ नीलच्छदस्तुकरण लम्बपर्णा रणप्रियः । रणमत्तः पिच्छवाणः स्थूलनीडो भयंकरः ॥२॥
१ पत्राङ्ग:B २ नभासंगमB ३ प्रतुदोB ४ आतापीB५ सक:B ६ संधानवारीCk ७ मेरुB 5 श्येन इत्यायधंद्वयंB पुस्तके न दृश्यते ६ भासन्तःB १. अपिB
११ मा:B १२ करणेkC
Page #393
--------------------------------------------------------------------------
________________
३२८ केशवकृतः कल्पद्रुकोशः
लोहपृष्ठस्तु कृकरः संदंशवदनः खरः । रणालंकरणः क्रूरः 'ककरश्वामिषप्रियः ॥३॥ उपचक्रः श्वभ्रतनुः कृशचञ्चुर्मदान्वितः । कोथ वायसोरिष्टः कारवो गूढमैथुनः ॥६४।
आत्मघोषो महा लोलश्चिरायुमुखरः खरः । नाडीजङ्घः काशिकारिः सत्यवाङ नगरीवकः ॥१५॥ सकृत्प्रजोऽपकृष्टः स्यादलिपुष्टो निमित्तकृत् । लुण्ठाको वलिभुकाणः परमृत्युश्च शक्रजः ॥६६॥ ध्वाङक्षो रतजरः सूत्री करटः काकमौकुली। चलाचलोपि धूर्तः स्याच्छ्रावकोऽथ पलप्रियः ॥१७॥ अरण्यवायसो द्रोणः काकोला घनवागपि । द्रोणकाको महाप्राणः सप्रोक्तः क्रूरवागपि ॥९८॥ उलूकः पेचको घूकस्तामसो घोरदर्शनः । घर्घरः काशिकः पीयुर्दिवाभीतो निशाटनः ॥६६॥ . नक्तंचरोऽपि काकारिर्दिवान्धः कुधिरित्यपि । नखादी चाथ मांसेष्टा दिवास्वापी निशाचरी ॥१०॥ दिवान्धा' वक्त्रविष्ठा स्या द्वल्गुनी मातृवाहिनी । अपादा पक्षनखराऽधोमुख्यधंजरत्यपि ॥१०१॥ १ कृकर B २ वायसाB ३ कारवोBC ४ लोकB ५ चकःB ६ नाखादीB
७ वक्रB८ दुल्गुलीB
Page #394
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
३२६
स्वैरिणी चाथ सैवाल्पा जतुकी गृह' माचिका । भांकारी चर्म चटिका सैवेोक्ता विषसृकिका ॥१०२॥ अपिच्छाथ मयूरस्तु चन्द्रकी गरलव्रतः । गुरुमार्जारनीलेभ्यः कण्ठः केकी शिखाबलः ॥ १०३ ॥ भुजङ्गभेोजी पत्राड्यः शुक्लापाङ्गः शिखण्ड्यपि । चित्रपिच्छः कलापी च मेघमत्तः शिखी ध्वजी ॥१०४॥ प्रचलाकी बर्हिणापि वहीं तिलशिखीति च । मेघनादानुलासी स्याच्चित्रमेखल इत्यपि ॥ १०५ ॥ कलापो बर्हभारेस्य पिच्छबर्हे च न स्त्रियाम् । शिखण्डी च शिखण्डे ना नेत्रं षण् चन्द्रिका स्त्रियाम् १०६ प्रचलाकः शिखा चूडा मेचकः पुंसि तद्ध्वनौ । "केकाथा 'पस्वरः क्रौञ्चः क्रुङ् स्यात्पङ्क्ति 'चरः पुनः ॥ शरत्पक्षी वक्रचञ्चूरक्तको रात्रिजागरः । " शेवलादः पुण्डरीकनयना लोहिता तु या ॥ १०८ ॥ रोहिणी स्याल्लोहिताङ्गाप्यथोत्क्रोशः स्त्रियां पुमान् । कुररः खरशब्दः स्यान्नीलक्रौञ्च । तिजागरः ॥ १०६॥ दीर्घग्रीवश्च नीलाङ्गो वस्तु शुक्लवायसः । कोटस्तापसः कङ्कस्तीर्थजङ्घा निशान्तकः ॥११०॥
१ माविका B २ वटिकाk ३ तद्धनाCK ४ ककाCK ५ पि सरः B ६ चरेCK ७शवलादः Ck
४२
Page #395
--------------------------------------------------------------------------
________________
३३० केशवकृतः कल्पद्रुकोशः तीर्थसेवी मृषाध्यायी मीनघाती शिखी पुनः । कङ्करुनिश्चलाङ्गः स्याद्वाकश्चन्द्रबिहङ्गमः ॥१११॥ स्त्रीदत्तवलिभुक चाथ वलाका 'विषकण्ठिका । शरारिरारिराटिश्च शरार्यायतिरित्यपि ॥११२॥ शरालिश्च शराली च पुरुषत्वे स्त्रियामिमे । वलाहका वकेरुः स्त्री मेघानन्दा जलाश्रया ॥११३॥ धर्मान्तकामुकी श्वेताथोत्क्रोशो मत्स्यनाशनः । कोयष्टिष्टिटिभष्टिष्टिः कुररो जलकुक्कुटी' ॥११४॥ कारण्डवः काकवक्तो दीर्घाचि : कृष्णवर का । प्लवो महाप्रमाणः स्यात्प्रसेवक गजश्च सः ॥११५॥ मृणाल कण्डःकाकस्तु वलाकः स्यादथापरः । श्राटीभेदे तु पत्राटी स्यान्नान्दीमुख इत्यपि ॥११६॥ कुलवारी लघुश्चित्रवर्णश्चित्राङ्गदोप्यथ । मद्गुस्तु जलकाकः स्यादथान्या जलकुक्कुटी ॥११७॥ कृष्णवर्णाथ काचाक्षो मल्लिकाक्षः कपर्दिका । श्राकाशे सुचिरं भ्रान्त्वा जले पतति लोष्टवत् ॥११॥ शुक्लाक्षः शुक्लशवलोप्यारी त्वारामुखी पुनः । चक्रः कोकश्चक्रवाको निट्पर्यायवियोग्यपि ॥११६॥ १ विसकण्ठिकेस्यन्यत्र २ कुक्कुटिःB ३ दीर्घाद्रिःB ४ गत ५ कण्डूCk
प्रारीB७ कार्कतोK
Page #396
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ३३१ भूरिप्रेमा द्वन्द्वचारी रथाङ्गो राविषोऽपि च । कामी सहायो गोनर्दः कान्तोऽथ मणितारकः ॥१०॥ अथ हंसस्तु चक्राङ्कश्चक्राङ्गो वरटश्च सः । श्वेतपक्षो मानसौका मोक्तिकाशन इत्यपि ॥१२१॥ राजहंसः सितो रक्तरक्षिचञ्चुपदैः पुनः । मलिकाक्षो' मल्लिकालो मल्लिको पिचधूसरैः ॥१२२॥ सितेतरैर्धार्तराष्ट्रा मरालो धूसरच्छदः।। कादम्बः कलहंसः स श्यामधूसरपक्षकः ॥१२३॥ अभव्यः स च हंसः स्यादथ लक्ष्मणसारसौ। लक्ष्मणो रसिकः कामी काकुवाकामिवल्लभः ॥१२४॥ नीलकण्ठः पुष्कराह्वो लक्ष्मणा लक्षणापि च । लक्षणी लक्ष्मणी च स्याद्गन्धोली वरटा द्वयोः ॥१२५॥ तद्वद्धंसी च चक्राङ्गी चकाङ्की मृदुगामिनी । गन्धोलिरपि गन्धाली वराला वारलापि च ॥१२६॥ वरला वारटी चापि वरटी च स्त्रियामिमाः। ये प्लवा एव ते सर्वे विज्ञयाः क्षुद्रसारसाः ॥१२७॥ ते श्वेतचित्रधूम्राद्यनामान्त्याः स्युरनेकशः । सरावान् पद्मनेत्रश्च पद्मकन्दाद इत्यपि ॥१२८॥ १ मल्लिकाचोBK २ मल्लिकाख्योB ३ लक्षण इति स्यात् ।
Page #397
--------------------------------------------------------------------------
________________
३३२ केशवकृतः कल्पद्रुकोशः श्वेतोदरः श्यामपृष्ठः 'कोनीलो जलवत्रिका। पुष्कराच्छायिका पद्मशायिन्यथ च विष्किराः ॥१२६॥ ताम्रचूडो विवृत्ताक्षः कुक्कुटश्चरणायुधः । कालज्ञः कृकवाकुः स्यान्नियोद्धा नखरायुधः ॥१३०॥ बहुप्रजः शिखण्डी च विष्किरः स्यादुषःकलः । कामकाकुरवो झिल्लीकण्ठोपि गुणलोचनः ॥१३१॥ वतः पतः परापारापारेभ्यश्चातिमानवान् । स्यान्मदनमोहनवाग्विलासी रक्तनेत्रवान् ॥१३२॥ कण्ठारवो गृहार्थेभ्यः कपोतोप्यथ कामुकः । ३अंतिपिच्छः कलरवो वग्देशी छुल्ठुलारवः ॥१३३॥ कोकथुस्तु वनोद्भते धूसरो धूम्रलोचनः । भीषणोग्निसहायः स्यादहनो गृहनाशनः ॥१३४॥ भेदा एषां बहुविधा गृह्याणां वनचारिणाम् । पुंस्कोकिलः कलरवः पिको मदनपाठकः ॥१३५॥ वसन्तदूतो वासन्तः कोकिलो मधुगायनः । कुहरवः परभृतः सुधाकण्ठो वनप्रियः ॥१३६॥ घोषयित्नुः कामतालो मदोल्लापी रतोद्वहः । सुतर्दनोऽपि ताम्राक्षः कलकण्ठा कुनालिकः॥१३७। ५ फानीलेB २ च्छादिकाCK ३ अघिB ४ वाग्देशीB ५ पोषयित्नुःB ६ सुदर्शनेाऽपिB
Page #398
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ३३३ मत्तः कालोपि कामान्धो गन्धर्वश्चास्य तु प्रिया । कोकिला मधुरालापा कामगा वनभूषणा ॥१३८॥ अन्यपुष्टाप्येवमेवमुन्नेया श्रथ कीरके । शुको मेधातिथिर्म पाठकः प्रियदर्शनः ॥१३॥ मेधावी रक्तचञ्च्वर्थः श्रीमान्वाग्मी फलाशनः । नृपप्रियो राजशुकः शतपत्रश्चमर्यपि ॥१४०॥ काष्ठपर्णशुकास्ते स्युर्मुरुमध्याल्पविग्रहाः । रक्तकृष्णोत्तमाङ्गास्ते रक्तपीतादिचञ्चवः ॥१४॥ नीलपीतश्यामरक्तचित्रवर्णा अनेकशः । सारिका मधुरालापा दूती मेधाविनीति सा ॥१४२॥ गोराटी गोरिका मूली शरभी गोकिराटिका । हहोलिका' चित्रपादा चित्राङ्गी कलहप्रिया ॥१४३॥ पीतपादा वङ्गकुला हट्टली प्रियवादिनी । 'जीवंजीवस्तु रक्ताक्षश्चकोरो विषसूचकः ॥१४४॥ कौमुदीजीवनो जीवजीवकश्चन्द्रिकाशनः । कौमुदीजीवनोङ्गारभक्षोप्यथ च चातकः ॥१४५॥ घनारवश्च वापीहः सारङ्गो मेघजीवनः । वर्षप्रियस्त्रिशंखः स्यात्स्तोको बभ्रुहरीतकः ॥१४६॥
१ पश्यपिB। २ हृदो(हदो)लिकाB ३ चित्रातीB ४ हदलीB ५ जीवजीवCk
Page #399
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः कपिञ्जलोपि हारीतस्तञ्जलो जिनपत्रिका । जतूका' जतुकापि स्यात्परोष्णी तैलपाप्यथ ॥१४७॥ गोप्रेरको भृङ्गराजी द्विपुच्छायो वनप्रियः । सुचूडशीर्षो वाचालः सत्यवाक स्यादथापरः ॥१४८॥ भृङ्गः कलिङ्गो धूम्याटोप्यथ स्यादारुणोऽस्त्रियाम् । काष्ठ 'कूटः कर्वराङ्गो दार्वाघाटोऽथ खञ्जनः ॥१४॥ खञ्जरीटः' कणाटीनो मुनिपुत्रश्च तातलः । काकच्छदः कणाटीरः शिखादृश्यस्त्रिशङ्ककः॥१५०॥ शेवधिस्थान सुरतो भद्रार्थः खण्डलेखकः । व्याघ्राटस्तु भरद्वाजो दीदिविस्तु किकीविकः ॥१५१॥ किकीदिविः स्वर्णचूडो नन्दिवर्द्धन इत्यपि । विशोकः स्वस्तिकश्चाषश्चित्रवाजोऽपराजितः ॥१५२॥ मणिकण्ठो महायोगी नीलाङ्गः पुण्यदर्शनः । कलविङ्कस्तु चटकः कामुको नीलकण्ठकः ॥१५३॥ कुलिङ्गश्चटका तत्स्त्री पुमपत्ये तु तद्भवे ।
चाटकैरस्त्र्यपत्ये तु चटकाप्यथ वर्तिका ॥१५४॥ 'गांजीकायो वर्त्तकोऽपि वर्ती कुब्जस्तु धूसरः । अरण्यचटको भूमीशयस्तु स्वल्पसंचरः ॥१५५॥ १ जतूकेत्यर्धक पुस्तके नास्ति २ तैलपायिकाB ३ कुट्टःB ४ खञ्जरीटइत्यर्धद्वयंB पुस्तके नास्ति ५ सेवधिk ६ खेलकइति स्यात् ७ किकीदिविःCk: ८ केरB गोजिकायोk
कांजीकायाB
Page #400
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ३३५ भोरिटः श्यामचटकः शैशिरः कणभक्षकः । गृहकर्तृतमा भीरुः कृषि विष्टः कणप्रियः ॥१५६॥ नीलग्रीवो रक्तशिराः शुक्लपक्षो वनेचरः। कुरुबाहुः कुरुकुरुः स च 'वाधीणसोऽथ च ॥१५७॥ स स्यात्कृष्णोदरशिरा वर्णतः कृष्णकर्बुरः । पन्थालकः पुंसि भवेत् स्त्रियां स्याद्यवगण्डिका ॥१५८॥ सारङ्गश्चटकाकारः कृशकण्ठोऽथ हंसका। हुंकारकारका पाण्डुरोदरापि गुरुडुका ॥१५६ ॥ नीलच्छविः कृष्णगलः स ग्रामचटकाकृतिः । ककुभः ककुभाकारः स्थलजो रक्तपर्णकः ॥१६०॥
चटहा चटघातिन्यां चिरीटी तु चिरण्टिका । *फाशब्दकारी फाकारो दुन्दुभिर्दुन्दुभिध्वनिः ॥१६१॥ गोपपुत्रस्तु लोपाको दात्यूहः कालकण्ठकः । अत्यूहोऽपि च दात्यौहो मासज्ञोऽपि च सः स्मृतः॥१६२॥ क्रतुयष्टिस्तु यज्ञा) गिरिशा गिरिशाविका । गोलेडः स्यात्तु खदिरवर्णपक्षोप्यथापरः ॥१६३॥ डिण्डिमाणो डिण्डिमवच्छब्दोथ मजुलीयकः । मञ्जुनादोऽथ त्रपुषो रञ्जकस्तु प्रियात्मजः ॥१६४॥ १ द्विष्टाCk २ वाघ्रीB ३ यथालक:Ck ४ वटहा वटB ५ काशब्दकारी
काकारोB
Page #401
--------------------------------------------------------------------------
________________
३३६ केशवकृतः कल्पद्रुकोशः सूचीचञ्चः पीतशीर्षः 'सुगृहश्चाथ सर्षपा। खण्डालिका हालिपुत्रा तुच्छिका स्फोटिकाप्यथ ॥१६५॥ कुमारी पोतकी श्यामा ब्रह्मपुत्री धनुर्धरी । पाण्डवी पुत्रिका मोहा चटिका विष्णुलिङ्ग्यपि ॥१६६॥ दुर्गामाप्यथ गोवत्सा पुच्छाधोरक्तवर्णका। पर्यंटिका कर्णिकिका रलालट्वापरा च सा ॥१६७॥ पुच्छाधःपीतवर्णाथ फेञ्चः पोटियकः पुनः । श्रीकर्णो नीलचटक इत्याद्या अथ तित्तिरिः ॥१६८॥ तित्तिरस्तैत्तिरोऽपि स्या द्याजुषश्चापि कञ्जुलः । लघुमांसोऽथ गौरो यः स कपिञ्जल ईरितः ॥१६६ यस्तु स्यात्पाण्डुकपिलः स कुतितिर इत्युत । चित्रवर्णस्तु ककुभो वीरोल्पकपिञ्जलः ॥१७॥ वर्तिका वर्तकावतॊ वर्तकोऽपि च शब्दितः। तस्मिंल्लघुतरे पुंसि लवी लावो लवः पुनः ॥१७१॥ तत्ररक्त रक्तवा वागुदस्तु गणाधियः । करढो व्याधनः 'कर्चुनरः कूणिः कुमारकः ॥१७२॥ वर्तिका शाकुनेयस्तु "तुडो वृक्षाश्रयी पुनः । भयंकरो विशालाक्षो बृहद्रावी ततः पुनः ॥१७३।।
१ सृगृहB २ विष्फुलिङ्ग्यपिB ३ पर्पटिकाB ४ केञ्चः पारियक:B ५ याजुयB ६ गौरेयःB ७ वत्तीरोCK = पुमान्BE कडूB १० क्षुद्रोB
Page #402
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ३३७ डंडुलः पिङ्गालोऽथ स्युः कीटास्तत्र तमो मणिः । प्रभाकीटः कीटमणिः 'खद्योतो द्योत इत्यपि ॥१७४॥ ज्योतिषोपी गिणो माली वीजः स्यादुपसूर्यगः । पतङ्गः शलभोऽपि स्याद्धान्तचित्रो निमेषरुक् ॥१७॥ तैलकीटस्तु षड्विन्दुस्तैलिनी द्रुनाशिनी । शक्रगोपस्तु वैराटिर्वर्षाभू स्तिन्तिभोग्निकः ॥१७६॥ रक्तवर्णश्चाग्निरजो भ्रमरस्तु "शिलीमुखः । रोलम्बः षट्पदो भृङ्गो मधुकृन्मधुपश्च सः ॥१७७॥ पुष्पंधयः कलालापो द्विरेफो मधुलोलुपः । इन्दिन्दिरोलिझकारी भसलो भ्रमरेऽपि च ॥१७॥ अली च चञ्चरीकः स्यात्पर्यायान्मधुपुष्पयोः। ' लिट्पः कीटः पालिपालौ पालितः सूदनः पुनः ॥१७॥ भृगराजश्चालिमको मधुलेही मधुव्रतः । वेणुपर्यायवासी स्याद् भ्रमरी कोशकारिका ॥१८॥ पेशस्करी कीटयो निर्मक्षिका कीटसंभवा । कीटमाता वान्तिकरा वर्वणा नीलमक्षिका ॥१८॥ 'भम्भरीली कर्वराङ्गा जीवत्कृमिपुरीषका । "पायला त्वमृतोत्पन्ना वमनी सरघा सरट् ॥१८२॥ । स्यादुयोतितB २ गणोB ३ स्तित्तिभोB ४ शिलामुखःB। १ भम्भरो (स) जीB ६ जीवस्क्रिमिपुरीषगाB ७ पापला ८ सराटB
Page #403
--------------------------------------------------------------------------
________________
३३८ केशवकृतः कल्पद्रुकोशः
'मध्वर्थमक्षिकापि स्यात्तद्भदाः क्षुद्रवर्वणा । गान्धारी वरदा क्षुद्रा ऋरा सा स्वल्पपिङ्गला ॥१८३॥ अथ स्युः "पुत्तिकाः कृष्णवर्णा मशकसंनिभाः । वृक्षकोटरगाः स्थूलपिण्डिका अथ पातकाः ॥१८॥ बृहत्यो मतिकाः पीता भ्रमर्योल्पा इतोप्यथ । तीक्ष्णा स्या मक्षिकाः पीतवर्णा अर्घाअथापराः॥१८५॥ वर्णतः पीतकपिला गन्धोली वरटा द्वयोः । अथ दालाः पीतवर्णास्ताश्च वृक्षदलाश्रयाः ॥१८६॥ दंशो दुष्टमुखः क्रूरो रुरुत्वकूसंभवः स च । दंशी तज्जातिरल्पा सा क्षुद्रिका वनमक्षिका ॥१८७॥ मशको वज्रतुण्डः स्यात्सूच्यास्यः सूक्ष्ममक्षिकः । नीलाभः स्याद्रणरणो धूमलो रात्रिजागरः ॥१८८॥ झिल्ली चिल्ली चिरी चीरी झिल्लिकाचिल्लिके समे । चीरिका चीरुकी चीरुभिरुका झीरुकापि च ॥१८॥ झिरी झीरी चाथ जर्ती पुनश्चर्मचटी च सा । जिनपत्रा तु जतुका जतूकाप्यथ पूर्णिका ॥१६॥ 'नासाच्छिन्दी च वरटी पराष्णी तैलपायिका। स्याद्वरोल्यथ पत्राण्डसंभवा तु 'बकेरुका ॥१६॥
१ मध्वार्थB २ वर्पणाB ३ भम्भरीलीत्यादि वर्षणान्तमर्धत्रय पुस्तके नास्ति " पुत्रिका:KD पूतिकाःB १ स्यान्मB। ६ झिम्भीB ७ जातीB = नासाच्छिन्नीति स्थात् ६ बकेरुहाB
Page #404
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ३३६ गोमक्षिकाथ यूका स्यात्षट्पदी स्वेदसंभवा । 'उकण्योकोदनी वाल कीट प्रोकोरणीति च ।१९२॥ गोपालिका केशटीका पक्ष्मजा पक्ष्मषट्पदी । श्वेतयकाङ्गवस्त्रोत्या पशुयूका पशुद्भवा ॥१६३॥ महिषस्था महाका लिक्षा यूकाण्डमित्यथ ।। गर्दभी तु गोमयोत्था महाभीरुरितीरिता ॥१६४॥ विलोमगतिरित्याद्या विज्ञयाः कीटजातयः । तृणादिना खकौशल्याच्छाखिशाखासु निर्मिते ॥१६॥ स्थानेथवा कोटरादौ भृग्वादीनां दरादिषु । शाखान्ते वा लम्बमाने कुलायस्तु युमानयम् ॥१६॥ त्रिषु नीडं पक्षिगृहं स्यात् 'क्लीबेऽथाण्डमस्त्रियाम् । कोशोऽस्त्रियां स्त्रियां पेशिः पेशी कोषोऽपि वा स्त्रियाम्॥१९७ स्त्रियां चञ्चुश्च चञ्चूश्च त्रोटिखोटी सृपाटिका । स्त्री पक्षतिः पक्षती द्वे पक्षमूले छदोऽस्त्रियाम् ॥१९८॥ वाजः पक्षः पतत्रं स्यात्पिच्छं पत्रं तनूरुहम् । गरुत्स्यादथ संप्रोद्भ्यो डीनान्येषां गतिक्रियाः ॥१६॥ समूहविसरव्यूहसंदोहनिवहप्रजाः । स्तोमौघवारसंघातनिकरवातसंचयाः॥२०॥
१ उकण्यौकोB २ कीटतुको ३ केशेत्यादिमहाकान्तंर पुस्तके नोपलभ्यते * महा० ५ षण्डB .
Page #405
--------------------------------------------------------------------------
________________
३४० केशवकृतः कल्पद्रुकोशः निचयः प्रचयश्चैव प्रकरचाकरः पुनः । समुदायः समुदयः समवायो गणश्च यः ॥२०१॥ जा चापि च जालं च पेटकं काण्डमस्त्रियाम् । पटली संहतिवृन्दं निकुरम्ब कदम्बकम् ॥२०२॥ राशियोः स्त्रियां राशी पुञ्जी पुञ्जश्च पुञ्जकः। पुंसि क्लीबे च कूटं स्यादुत्करोऽपि च पुंस्ययम् ॥२०॥ पशूनां समजोन्येषां समाजः स्यात्सर्मिणाम् । ये विश्वस्ताः पतिमृगास्ते छेका गृहकास्त्रिषु ॥२०॥ पक्षिणा येन गृह्यन्ते पक्षिणोऽन्ये स दीपकः । 'कापोतशौकमायूरतैत्तिरादीनि तद्गणे ॥२०५॥ स्त्री द्वयी द्वितयं द्वन्द्वे युगलं यमलं युगम् । स्त्रीपुंसौ मिथुनं युग्मं द्वैतं च युतकं मिथु ॥२०६॥ यमलं त्रितयं जातं समस्तं स्त्री त्रयी त्रयम् । कल्पद्रौ केशवकृते फलिते नामसत्फलैः ॥२०७॥ एकादशः सरभादिः प्रकाण्डः सिद्धिमागतः ।
गिरिर्गोत्रोचलः शैलः स्थावरो धातुभृद्धरः । कुकीलः सानुमान्व्यंशा जीमूतः पृथुशेखरः॥१॥ , कापोताशोकCK २ यामलंB ३ शरभादिःOK ४ न्यशोB
Page #406
--------------------------------------------------------------------------
________________
केशवकुतः कल्पद्रुकोशः
:
कटक्यहार्यः शिखरी नगो दन्ती शिलोच्चयः । ऐरावतोऽगो भाकूटः कुट्टारो दर्दुरः स्थिरः ||२|| गोत्रोद्रिः पर्वतः प्रस्थशृङ्गवृक्षेभ्य एव वान् । भूपर्यायधरो भूभ्रः स च स्यात्कन्दराकरः ॥३॥ अथाकराकरोथ स्यात्सुमेरुः कर्णिकाचलः । स्वःस्वर्गि स्वर्णपर्यायगिरिपर्याय इत्यपि ॥४॥ मेरुः स्यादुत्तराद्रिस्तु गिरिपर्यायराsपि । हिमपर्यायतः प्रस्थालयवान्मेनकापतिः ॥५॥ कुबेरगिरिपर्यायो भवानीगुरुरित्यपि । हिरण्यनाभमैन सुनाभानां तथा गुरुः ||६|| श्वेताद्रिरथ नीहारस्तुषारस्तुहिनं हिमम् । प्रालेयं मिहिका चाथ हिमानी हिमसंहतिः ॥७॥ शीतं गुणे तद्वदर्थं' सुषीमः शिशिरो जडः । तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः ॥८॥ रात्रिंदिवं हिमाधिक्यं यत्तत्तु 'हिमहर्दिवम् । उज्झटिर्धूममहिषी रतान्धा च कुहेलिका ॥६॥ धूमिका + स्यान्नभोरेणुपर्यायार्थात्कुहीति च । रजताद्रिस्तु कैलाशोऽष्टापदः स्फटिकाचलः ॥१०॥
३४१
१ तद्वदर्थाः B २ हिमदुर्दिनम् B ३ कुज्जटिB ४ कुहेटिका B ५ च नभेोB ६ पि कुहीति चB
'
Page #407
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः शिवपर्यायवासार्थः कैलासो हिमवद्धसः । क्रौञ्चः क्रोञ्चो गुहहतः पुंसि क्लीबे युगंधरम् ॥११॥ अपि किष्किन्ध किष्किन्ध्यौ वानराणां गिरौ द्वयम् । दक्षिणाचल प्राषाढो माल्यवान्मलयोऽस्त्रियाम् ॥१२॥ रौहिणश्चन्दगिरिविन्ध्यस्तु जलवालुकः । वेङ्कटादिः केसरी स्यात्सिंहः केशववल्लभः ॥१३॥ सह्याचलस्तु मूर्धाद्रिस्त्रिकूटस्त्रिककुच्च सः । रेवोद्भवे तूपविन्ध्यमेकलामरकण्टकाः ॥१४॥ सुवेलः स्यात्रिमुकुट इन्द्रकीलस्तु मन्दरः । उज्जयन्तो रैवतः स्यात्सुदारुः पारियात्रकः ॥१५॥ वारिपात्रो ऽथास्त्रियां स्याद्गन्धमादनमित्यपि । भृश्यमूको रिश्यमूको मूर्द्धन्यमध्यगान्तकाः ॥१६॥ लोकालोकश्चक्रवालश्चित्रकूटादयः परे । कूटोऽस्त्री शिखरं शृङ्ग प्रपातस्त्वतटो भृगुः ॥१७॥ मेखला मध्यभागोडेनितम्बः कटकोऽस्त्रियाम् । द्रोणी तु शैलयोः संधिः स्यात्प्रस्थः सानुरस्त्रियाम् ॥१८॥ पुमान्स्नुः स्यादथ गुहा दरी स्त्री कन्दरस्त्रिषु । दरिविलं' देवखातमखातं गह्वरी स्त्रियाम् ॥१६॥
1 सिंहरः केशवल्लभःOk २ पात्रकःB ३ तुगाCk । ४ विलेCK
Page #408
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ३४३० शिलोच्चयगतास्ते स्युः पादाः प्रत्यन्तपर्वताः। प्राग्भारा दन्तकास्तियंगद्रेर्याता बहिश्च ये ॥२०॥ अधिरूढाधित्यकारेरासन्ना भूरुपत्यका। गिरेः पतत्प्रवाहे स्याज्झरी झरिरुभे स्त्रियौ ॥२१॥ द्वयोरो नि:रो ना स्फटिकः स्फाटिकः पुमान् । नर्यश्मा प्रस्तरो ग्रावा पाषाणश्चोपलोऽस्त्रियाम् ॥२२॥ स्त्रियां धृषद्धृशच्चापि दृशदृषच्छिलापि च । खनिः खानिः खनी खानी स्यास्त्रियामाकरश्च ना ॥२३॥ गुञ्जा स्त्रियां सुवर्णादिजन्मभूर्द्धातुकः पुमान् । शुक्लधातौ पाकशुक्ला कठिनी खटिनी खटी ॥२४॥ गैरिकं रक्तधातुः स्याद् गिरिज्वरसमुद्भवम् । गिरिनद्धं गिरिणद्धं गिरिसंबद्धमित्यपि ॥२५॥ .. वनादि मृगपक्ष्यादि धात्वादि सकलं त्रिषु । कल्पद्रो केशवकृते फलिते नाम सत्फलैः ॥२६॥ सिद्धिं गतः प्रकाण्डोऽयं द्वादशः पर्वतादिमः ।
समुद्रः सागरः सिन्धुस्तरिषस्तारिषोऽर्णवः ।। लौहित्यस्तरणिर्धनः पारावारो महाशयः ॥१॥ , समुद्भवःB२ चनादिOK ।
Page #409
--------------------------------------------------------------------------
________________
३४४ केशवकृतः कल्पद्रुकोशः तरीषो नभसः पेरुरुदन्वान्पृथिवीप्लवः । गङ्गाधरो महाकच्छो मितद्रुर्दारदश्च सः ॥२॥ दैत्यदानवशैलानां पर्यायेभ्यो गृहार्थकः । तिम्यूर्म्यर्थपदान्माली कोशार्थोपि पलंकषः ॥३॥ जलपर्यायराशिधिनिधिर्नदनदीपतिः । पारावारोप्यकूपारो महीप्रावरणार्थकः ॥४॥ विततश्चन्द्रपर्यायजनको यादसां पतिः। रत्नाकरोऽपि जलदस्तभेदा लवणादयः ॥५॥ अपि ते स्युः सुरासर्पिर्दधिक्षीरपयोमयाः । खखापिधान 'पर्यायासिन्धुपर्यायवाचकः ॥६॥ स्त्रियां तृप्तिरिरापः स्त्री भूम्नि पुंसि रसो द्वयोः । गौः क्लीबे प्राणदं क्षीरं वाश्चापि सलिलं जलम् ॥७॥ कृपीटं कमलं सारं क्षीरं विषमिदं घृतम् । कबन्धमुदकं पाथः कीलालं पुष्कर २ सरम् ॥८॥ वनं पवित्रममृतं कंवलं के कुलीनसम् । पानीयं पिप्पलं पीथं पातालं सर्वतोमुखम् ॥६॥ जीवनं भुवनं यादः पावनं क्षणदं दकम् । अम्ब्वम्भः शंवरं तोयं कोमलं धरुणं सुखम् ॥१०॥
, पर्याया:Ck २ सर:Ck ३ पाद:Ck
Page #410
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
घनपर्यायतः पुष्पं नीरमर्णश्च वारुणम् । निम्नगं दहनारिः स्यात्सरिलं कर्तुरं मधु ॥११॥ दैव्यं सलं विषं यादःपर्यायेभ्यो ग्रहार्थकम् । ऋतमापो बन्धकं पण न ना वारि कमव्ययम् ॥१२॥ काण्डोऽस्त्रियां घनरसो नरा नारा श्रपि स्त्रियाम् । भूम्नि गावः स्त्रियां भूनि गौः स्त्रियामपि सर्वतः ॥ १३ ॥ इरा जडं जीवनीयं चलादे संवरं कुशम् । शिवं शवं' शरं क्लीबे वा स्त्रियां स्यादुडूरुदुः ॥१४॥ सरः पुंस्यथ सामुद्रं मृगादिवृष्टिजे जले | श्राश्विने जलदैर्मुक्तमम्बु स्वातिविशाखयोः ॥१५॥ तत्र गाङ्गं दिव्यमपि धारं स्यादन्तरिक्षजम् । पार्थिवं पृथिवीजातं तत्कौपं च खनित्रिमम् ॥१६॥
३४५
श्रद्भिदं तु झरोद्भूतं स्वयं जातमथ त्रिषु । स्यादाप्यमम्मयाद्यूह्यं वीचिवींची स्त्रियां पुमान् ॥१७॥ ऊर्मिर्द्वयोस्तरङ्गो ना भङ्गो भङ्गि स्त्रियामियम् । भङ्गी च लहरी वीचा लहरिवोर्म्यपि स्त्रियाम् ॥१८॥ त्रिष्वर्गलं महत्सु द्वौ कल्लोलोल्लकावुभौ । ३ पुढे भेदो वचक्रे भ्रमश्च जलनिर्गमः ॥ १६ ॥
१ शवंB २ अद्भिदं Ck ३ पुटभेदो B
४४
Page #411
--------------------------------------------------------------------------
________________
३४६
केशवकृतः कल्पद्रुकेोशः
तटं त्रिषु प्रतीरं च तीरं रोधश्च रोधसम् । स्यादथास्त्री परं पारं पारेपारमवारकम् ॥२०॥ पारावारे परार्वाची तीरे पात्रं तदन्तरम् । द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तम् ॥२१॥ श्रम्मुक्तमस्त्री पुलिनं सैकतं सिकतामयम् । मर्यादा तटभूमिः 'स्त्री वेला स्यादवृद्धिरम्भसः ॥२२॥ डिण्डीरोब्धिकफः फेनो बुदबुदस्थासकौ समौ 1 निषद्वरोऽस्त्री 'जम्बालं तस्मिंस्तु कलिलो घने ॥ २३॥ श्रपि तु स्या स्यत्रयुक्ते पङ्कः कर्वटिकोऽस्त्रियाम् । दमः कर्दमशादौ च कूपकास्तु विदारकाः ॥ २४ ॥ परिवाहः परीवाहो जलोच्छवासेऽथ निम्न | गभीर मतलस्पर्श गम्भारं चाप्यमी त्रिषु ॥ २५ ॥ *स्थाघमस्थाघं चागाधं मस्तारं त्रिष्वमूनि च । तद्वस्तुन्यप्यथोत्तानमगाधार्थविपर्यये ॥ २६ ॥
अनच्छं त्वप्रसन्नं स्यात्कच्च र मलिनं पुनः । कि पुष्पितं सेव्यं शालूकं किट्टिमं चलम् ॥२७॥ दोहलं कलुषं चान्धमाविलं तद्विपर्यये ।
निर्मलं च त्रिषूत्तानात्पुंस्यगाधजले हृदः ॥ २८ ॥
१ स्त्री वेलेति B पुस्तके नापलभ्यते २ बुद्बुदाB ३ जम्बालस्तस्मिंस्तु B
४ स्याध्येव B ५ स्थायमस्थायं चागाधमस्तारं B
Page #412
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ३४७ सचाप्य'प्रवहार्थः स्याद भिद्यउद्ध्यो 'द्रहोऽपि च । वहः सरखान्प्रवहः प्रवाहो रोध इत्यपि ॥२६॥ तरङ्गिणी सागरगा तटिनी चञ्चला धुनी। स्रोतस्त्रिनी द्वीपवती तलोदा हृदिनी नदी ॥३०॥ स्रवन्ती निम्नगा स्रोत्या सिन्धुः 'सस्नुत्सरस्वती । ऋषिकुल्यापगा माता धेना कूलंकषा शिफा ॥३१॥ अपगार्णा निरिणी रोधश्चकाच पार्वती। रोधस्वती समुद्रस्त्री हादिनी च वहा धुनिः ॥३२॥ हिरण्यवर्णा कः स्यात्सरिजम्बालिनीत्यपि । इरावती रोधवक्रा रुजानाथ त्रिमार्गगा ॥३३॥ ' देवनद्याश्च पर्याया शिवपर्यायशेखरा । स्यात्पदी विष्णुपर्यायात्रिस्रोता भीष्मसूस्त्रियाम् ॥३४ सिद्धनद्याश्च पर्याया धर्मद्रव्यपि गान्दिनी । गङ्गा त्रिपथगापि स्यात्सुरा लम्बगमा पुनः ॥३५॥ हिमाद्रि पर्यायसुता स्वर्गपर्याय वाप्यपि । जहोर्भगीरथस्यापि प्रजार्था च कुमारसूः ॥३६॥ यमुनायम्यर्कसुता कालिन्दी च यमखसा । एवं तापी तु तपनी शनिपर्यायतोनुजा ॥३७॥
प्रवहार्यःck २ प्रहोB ३ सनत्BC ४ मात्राB५ देवनयोCk ६ नद्योश्चOK . लयगमाB ८ वाच्यपिB
Page #413
--------------------------------------------------------------------------
________________
३४८
केशवकृतः कल्पद्रुकोशः
रेवा तु नर्मदा सोमोद्भवा स्यान्मेकला द्विजा । स्यात्पूर्वगङ्गापर्याया मुरलाच 'मुरंदला ॥ ३८ ॥ स्यादर्द्धगङ्गा काबेरी वासिष्ठी गोमती पुनः । गोदा गोदावरी भीमात्पला पि व्यम्बकेोद्भवा ॥३६॥ गोला ब्रह्माण्डसंभूता गौतम्यथ च बाहुदा । करतोया सदानीरा सैव स्यात्तवाहिनी ॥४०॥ सैत' वाहन्यथ शताद्दुद्भू रपि शितादम् । द्विद्री शुतु पराएताः स्त्रियामथ विपाट स्त्रियाम् ॥४१॥ विपाशाथ 'हिरण्यात्स्याद्वा हुर्वाहश्च शोणकः । काञ्चनाक्षी विशाला च चक्षुः सिन्धुः सरस्वती ||४२|| वेदाग्रजा ब्रह्मसुता लक्षजाता च वाक्प्रदा । चन्द्रभागा चान्द्रभागी चन्द्रिका चान्द्रभागगा ॥ ४३ ॥
A
रथेष्ठा च रथस्था च सरयुः सरयूरपि । अमोघातनये ब्रह्मपुत्रो लोहित्य लोहितौ ॥४४॥ पयोष्णयजा भारती स्याद्विशाला मुकुलाप्यथ । " श्रोघनादा सुवेषा च सुप्रभा मानसी हूदा ||४५|| च्छोदा च पुनः शिप्रा गण्डकी विमलोदका । देवता तथैवान्या वितस्तेरावती शिवा ॥ ४६ ॥
A
१ मुद्गला B २ गौतमी B ३ वाहिन्यथCK ४ परावेताः ५ हिरण्या स्याCK ६ रथेष्टा BC ७ यावनादा सुवेषाCK ऊर्वनादसुषेमा B
Page #414
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ३४६ विभागा देविका रेभा धनपापा च मद्रिणी । कौशिकीनुमती केशा देवमाता कुमुद्रती ॥४७॥ 'देवस्मृतिश्च पार्णाशा पीता चर्मण्वती कधूः । कुन्त्यवन्ती वेणुमती विदर्भा सुरसा कुहूः॥४८॥ पलाशिनी नन्दना च धूमा मन्दाकिनी दया । चित्रोपला चित्रवर्णा सिन्धु रेखारिका तथा ॥४६॥ दशार्णा पिप्पली श्येनी "मञ्जुलावा पिशाचिका । कुलामती शुक्तिमती सिनीवाली तथापरा ॥५०॥ वीणा वैतरणी भीमा निर्विन्ध्या तृपिका सिता । कृष्णवेणा कृष्णगङ्गा कृष्णा कृष्णसमुद्भवा ॥५१॥ भयंकरा कृष्णवर्णाऽथापरा निषधावती। तुगभद्रा भीमरथी घट्टगा सा मलापहा ॥५२॥ कृतमाला ताम्रपर्णी 'पुष्यभद्रोत्पलावती। क्षमा जम्बूर्वेत्रवती सुभद्रा मन्दवाहिनी ॥५३॥ इत्याद्याः स्युः पुनर्नद्यो घर्घराद्याः परे नदाः । सारिणिः कृत्रिमा कुल्या सरित्स्यादथ च त्रिषु ॥५४॥ प्रणाली जलपर्यायपदवी सिन्धुसंगमे। . संभेदोऽथ स्त्रियां भूम्नि सिकता अपि वालुकाः ॥५५॥ , वेदB २ कपू:Kc ३ रेखोCK ४ मञ्जली वा पिशाचिकीB
१ पुष्णाB
Page #415
--------------------------------------------------------------------------
________________
३५० केशवकृतः कल्पद्रुकोशः पृषन्ति विन्दु 'पृषतः पुमांसा विर॑षः स्त्रियाम् । तीर्थोऽस्त्रियां पुंसि घट्टः स्नानपानावतारके ॥५६॥ पुंसि पानीयवृद्धिः स्यात्प्लवः पूरोपि चाप्यथ । देविकासरयूद्भते त्रिषु दाबिकसारवौ ॥५७॥ नावा तार्य तु नाव्यं स्यान्नौतार्ये वस्तुनि त्रिषु । स्त्रियां पुंसि तरण्डा तु तरणी तरणिस्तरिः ॥५८॥ द्वयोरिरथः पुंसि तरान्धुस्तरणस्तरी । पोतो नौर्विटः क्लीवे वहिनं वहनं पुनः ॥५६॥ तरीः प्लवो भिलो नौका न स्त्रियामुडुपोलुपौ । अाकर्षोपि च कर्षः स्यात्पुनः क्लोबे सुखायनम् ॥६॥ तुलाधटः पत्रवालो द्वयोः पादालकोपि च । पोलिन्दस्त्वन्तरादण्डो मङ्गोऽस्त्री मङ्गिनी स्त्रियाम् ॥६१ नौकादण्डः क्षेपणी स्त्री क्षेपणिः क्षिपणिः स्त्रियाम् । क्षिपण्यपि तथैव स्यादरित्रे केनिपातनम् ॥६२॥ कोटिपात्रं स्यनिरभ्री काष्ठकुद्दालकः पुमान् । सेचनं सेकपात्रं स्याद् गुणवृक्षस्तु कूपकः ॥६३॥ गुणः पुंसि स्त्रियां रञ्जर्वरत्रा रश्मिरित्यपि । वातप्रतिच्छदो वाताधारो वातमहापटः ॥६४॥
१ पृषताःB ६ घटःB ३ विटःK ४ तरिःB ५ कर्षःB ६ घटःB ७ भङ्गोस्त्री भगिनीB = दरित्रंB E कष्ट ।
Page #416
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
सांयात्रिकः पोतवणिग्यानपात्रं वहित्रकम् । वोहित्थं' वहनं पोतः पोतवाहो नियामकः ॥ ६५ ॥ निर्यामकः क्षेपकस्तु कर्णधारोऽपि नाविकः । पोतधारः पोतधरो यानादौ नौः समुद्रिया ॥ ६६ ॥ सामुद्रिको मनुष्यः स्यात्सामुद्रं तद्भवे त्रिषु । श्रातरस्तरपण्यं स्यादातारस्तरणं तरः ॥६७॥ संतारः संतरस्तारोऽप्यथ दुस्तारदुस्तरौ । काष्ठाम्बुवाहिनी द्रोणी द्रोणि रिपि दुखी ॥ ६८ ॥ बेर्द्धनावं नौकाऽतीत नौकेऽतिनु त्रिषु । मत्स्यपर्यायजीव्यर्थः कैवर्त्ता दाशधीवरौ ॥६६॥
५
३५१
दासेरकोथ जालं स्यादानायः पुंसि कोटिका । शणसूत्रं पवित्रं स्यात् क्लीवे मत्स्यादिबन्धनम् ॥७०॥ कुपिनी च स्त्रियां क्लीबे वडिशं मत्स्यवेधनम् । वडिशावलिशे स्त्री वलिशं विलिशं पुनः ॥७१॥ मत्स्याधानी कुवेणी स्यात्कुवेणिः कुविणापि च । एषां तु पञ्जराखेटे पलावश्च प्लवोऽपि च ॥ ७२ ॥ पृथुरोमा झषो मीन श्रात्माश्यनिमिषोण्डजः । कटकी शम्बरो मूको वल्कवान् शकली द्वयोः ॥७३॥
१ वाहित्यं २ पोताधारः B ३ धारोB ४ समुद्रिकाkC ५ श्रातारkC
Page #417
--------------------------------------------------------------------------
________________
३५२ केशवकृतः कल्पद्रुकोशः विसारो मत्सो' मत्स्योऽपि वैसारिणजलेशयौ। मछः शल्क्यथ तद्भदा एककण्टकमञ्जरी ॥७४॥ सहस्रदंष्ट्रः पाठीनोप्यवदालक' इत्यपि । महामत्स्यो रूप्यवर्णो दीर्घः स्यादथ लोहितः ॥७॥ कृष्णशल्की श्वेतकुतिस्तालाङ्गो मत्स्यराडपि । वृत्त वज्रोप्यथ पुनर्गर्गरः पीतवर्णकः ॥७६॥ पिच्छलाङ्गः पृष्ठरेखाबहलः सच शल्ककः । अथ भीरुः पृष्ठगलपुच्छेषु द्विद्विपक्षकः ॥७७॥ अशल्को वृत्ततुण्डोऽथ पालको वृत्तवक्त्रकः। नातिस्थूलो विशल्काङ्गः श्मश्रुलो दन्तवानपि ॥८॥ संध्ययोरात्रिशेषे च प्रचारी "चाश्ववर्वरः । कुक्षौ पृष्ठे च कण्टालोप्यथान्यश्छगलः पुनः ॥७॥ गले द्विकण्टकः श्वेतः पृष्ठेकण्टः सुविग्रहः । समानदीर्घवृत्तः स्यान्निःशल्कोप्यथ रोहितः ॥८॥ रक्तमत्स्यो लोहितः स्याद्रोहिः सालो गडो गलः । छालोथ नडजे मत्स्ये चिलिचीमश्चिलीचिमः ॥१॥ खलेहः खलिशश्चापि"नलमीनः खलेशयः। क्षीरजालोऽतिरक्ताङ्गो नातिदी| न चाल्पकः ॥२॥ । मत्स्योCk २ दालुकB ३ स्तालागोB ४ ववोB ५ पिछिB ६ शक्लकःK
वल्कक:B ७ चाथ BCC कण्ठः ६ गलोण्डजः १० खलहःB ११ तलCk
Page #418
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
३५३
नातिस्थूलः स गोमेदोप्यथ स्यान्महिषः पुनः । स्थूलाङ्गो महिषाकारः स्थूलशल्कः स तालुनि' ॥८३॥ वितस्तिमात्रः खल्पाङ्गः स्थूलशल्कस्तथापरः । कर्ण वेशोतिकृष्णाङ्गो वृत्ताल्प स्थूलचर्म्यपि ॥ ८४ ॥ चन्द्रिका " सर्पतुल्याथ तिमिर्योजनविस्तरः । तिमिंगिलो महामीनस्तिमिंगिलगिलस्तु सः ॥८५॥ तद्गिलश्चाथ कुलिशः 'कट' काष्ठील इत्यपि । वज्राभश्चाथ राजीवः कृशो दीर्घाकृतिश्च सः ॥ ८६ ॥ सस्याजीवस्तु "रेखाङ्कः पाटलः पाटलानिभः । * निरुलो जलपीने स्यात्सुरुला 'लाष्ठिताङ्गके ॥ ८७॥ स्यान्नन्दी वारला सैव समुद्राद्भङ्गिकाप्यथ । सकण्टकश्चन्द्रिकः स्यात्पार्श्वे वर्त्तुल "इत्यथ ॥८८॥ फलकी स्याच्चित्रफलो वागुसो वागुजारतः । 'कुवरीकङ्क पृष्ठी स्याद्वाजग्रीवो मदार्मदः ॥ ८६ ॥ स्याद्वयोः शकरी प्रोष्ठी श्वेतकालो जलव्यधे । कङ्कत्रोटोथ झल्लीशा गाङ्गेयः शवराधिपः ॥६०॥ जलतालोऽपि च ज्ञेयः परि कर्पूर इत्यथ । 'जलेचरः खशेरोथ जलचञ्चल इत्यपि ॥ ६१॥
१
9
१ तालुमिCK २ घेशोK ३ श्वाथB ४ संयK ५ तुल्यो ६ कटंCK ७ काष्टील । ८ रेखाङ्गःB 8 विरुलोB १० लोष्टि BC ११ इत्यपिB १२ मद:B १३ शवरीCK १४ शेरा B १५ कुर्पूर
४५
Page #419
--------------------------------------------------------------------------
________________
३५४ केशवकृतः कल्पद्रुकोशः स चलत्पूर्णिमा चाथ गङ्गाटेयो 'जलानिलः । जलवृश्चिक इश्चाकाप्यथ स्याल्लघुगर्गरः ॥१२॥ त्रिकण्टकोथ शालः स्याद् गन्धाहिः कूचिका द्वयोः । "स स्याच्छकुलगण्डोथ ब्राह्मी चम्पक पादुकः ॥३॥ पुंस्त्रियोर्मद्गुरः शृङ्गी दुर्नामा दीर्घकोश्यपि । उलुप्युलूपी चुलुकी चुलुम्पी चुलपीत्यपि ॥४॥ स तु राजीवसंज्ञः स्याद्यस्त्रिरेखासमन्वितः । शिलीन्ध्रः कचयो रामो दण्डारिः पाकमत्स्यकः ॥६५॥ संकोचिका पक्षिमत्स्यो विषपुच्छोप्यमीनरः । जात्या मत्स्या द्विधा ज्ञेयाश्चर्मजाः शल्कजा इति ॥६६॥ प्रत्येकं ते द्विधा प्रोक्ताः स्थूलसूक्ष्मप्रभेदतः । द्रुमचर्मपिनद्धाङ्गाश्चर्मजाः शल्कवर्जिताः ॥७॥ शल्कशुक्तिपिनद्धा ये शल्कजास्ते प्रकीर्तिताः । केचित्समुद्रसंभूताः केचिन्नाद्भवा इति ॥८॥ सारश्च शृङ्गासारश्च वञ्चिलो 'वालकस्तथा। कण्टकारः संकुचकश्चर्मजाः सागरोद्भवाः ॥६॥ कावाकः खिरिडिश्चैव पाठीनः सिंहतुण्डकः । एते मत्स्या महाकायाश्चर्मजा निम्नगोद्भवाः ॥१०॥ 1 गलानिल इत्यन्यत्र । गलानिलाB २ इन्द्राको ३ मर्गरः त्रि ४ सस्यातB
५ पडिक:B६चलुपीB७ पातिBEश्चBE न्यलकk रलकB
Page #420
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
पाटलः पिच्छकस्त्वेकस्तथान्यो दन्तपटलः । मध्यकायाविमौ मत्स्यौ नदीजैौ चर्मसंभवैौ ॥ १०१ ॥ ' घाघेरो गोजलश्चैव निद्रुवश्च तथाऽपरः । मत्स्यः कटरथश्चेति खल्पकाया नदीभवाः ॥१०२॥
३५५
३ पडिमाना महाकाय ः शल्कजः सागरोद्भवः ।
४
* पल्ला कस्तोमकश्चेति स्वल्पकायौ समुद्रजैौ ॥१०३॥
६ महाशीलः कल्हवश्च ताडको बडिशस्तथा । परगिश्च महाकायाः शल्कजाः सरिदुद्भवाः ॥ १०४ ॥ रोहितः स्वर्णमीनश्च तथा खंडलियोपरः । मध्यकायाः सशल्कास्ते बलवन्तो नदीचराः ॥ १०५ ॥ मरलिस्तुम्बरो वैचशल्कजा मध्यविग्रहाः ।
कोलत्थश्च महानद्याः संगतस्य महीभृतः ॥ १०६ ॥ षट्सप्तयोजनं यावन्नदीमायान्ति सागरात् । नद्यां कर्दमहीनायां सशिलायां भवन्ति ते ॥ १०७॥ * कोवाकाद्या महाकायाः सशल्का मत्स्यजातयः । शिलासंकटके स्थाने गम्भीरे "करकादयः ॥ १०८ ॥ | वालुका बहुले तोये गम्भीरे रोहितादयः । सपङ्क े च सुविस्तीर्णे प्रवाहरहिते हृदे ॥ १०६ ॥
८
१ घाघेरोCK २ मिजलश्चैव विवदु B ३ षडिमाने B ४ पल्लीकB ५ मध्यकायौ B
६ सहाB ७ वर्गे Ck ८ कोलत्थाश्चB & कावाकोवा १० कारB
Page #421
--------------------------------------------------------------------------
________________
३५६ केशवकृतः कल्पद्रुकोशः पाठीनप्रमुखा मत्स्या निवसन्ति सकच्छपाः । पाषाणप्रान्तविवरे नाभिदनोदके तथा ॥११०॥ घाघरस्तुवरो वामी निवसन्ति निजेच्छया । नागस्तन्तुः स बनाति प्राणिनं जलमध्यगम् ॥१११॥ मत्स्याः स्त्रीजातयः सर्वे गर्जद्गर्भा हि ते स्मृताः । सर्वेषामुदरेण्डानां संघातो दृश्यते यतः ॥११२॥ शिशुकस्तु वसाढ्यः स्याजलात्सूकरमर्कटौ । शिशुमारोप्यथ पुनर्जलौका तु जलोरगी ॥११३॥ जलोका जालिका वेणी जलालोका जलाटनी । जलौकसः स्त्रियां भूम्नि सैवोक्ता जलजन्तुका ॥११४॥ जलायुका जलूकाथ शल्कं वल्कं च वल्कलम् । मत्स्यस्य शकलेमी स्युरित्यपादा जलेचराः ॥११५॥ शिशुमारो महाङ्गः स्यात्स्वल्पाङ्गश्चुलकी च सा। नक्रस्त्वम्बुकिराटः स्यात्स च वाडवहारकः ॥११६॥ अम्बुनः कण्टकभटौ वज्राकारशरीर्यपि । एतस्य भेदे कुम्भीरो मकरस्तुरे झषाशना ॥११७॥ हृदग्रहोसिदंष्ट्रः स्यान्मरोलिर्जलरूपकः । जलाप्लवा खुनकुलविडालशुनका अपि ॥११८॥
१ पिB २ भरोB ३५चB ४ प्लवाB
Page #422
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ३५७ कच्छपः कमठः कूर्मः कोडाघ्रिः पञ्चगुप्तकः । मण्डूको दर्दुरो भेको वर्षाभूर्ददुंरः प्लवः ॥११६॥ वर्षानन्दो 'गाढवाः शालूरः कोक इत्यपि । प्लवंगमश्च शालूरः सालुश्चापि प्रवंगमः ॥१२०॥ व्यङ्गः प्लवः शिली भेकी वर्षाभ्वी च डुलिर्डली । हरिनेत्रः कुलीरः स्यात् कलीरः कर्ककर्कटौ ॥१२१॥ बहिःकुटीचरस्तिर्यग्यानः स्यादथ घुघुरी । मृत् किरा वारिपर्यायकृमिः स्त्री जलमक्षिका ॥१२२॥ "इत्येते पादिनोथ स्युः कोशिनः शुक्तिका स्त्रियाम् । मुक्तार्थान्मातृपर्याया महाशुक्तिश्च मौक्तिकात् ॥१२३॥ शुक्तयापि च मुक्तायाः स्फोटोथ कृमिसूरपि । क्षुद्रशुक्तिश्च पुटिका जलार्थाच्छुक्तिरित्यपि ॥१२४॥ "शम्बुकोऽपि च शम्बूकः शाम्बूकः शम्बुको दरः । शङ्खोर्णवभवः कम्बुरस्त्रियां पावनध्वनिः ॥१२५॥ अन्तर्वक्को महानादस्त्रि रेखोऽपि च सुस्वरः। हरिप्रियोऽपि धवलोप्यथ स्यात् क्षुल्लकोऽपरः ॥१२६॥ तुद्रशङ्खः शङ्खनकः शम्बूकोन्यो जलोद्भवः । कृमिशङ्खश्च जलजजन्तुः कृमिजलोद्भवः ॥१२७॥
गूढवर्चा इत्यन्यत्र २ दुलिदुलीB ३ मृत्कुराका ४ इत्येकB ५ शम्बुक इत्यापर्धद्वयं पुस्तके नास्ति ६ सम्बूकःB ७ यावनB ८ रेखाB | शंखकोB
Page #423
--------------------------------------------------------------------------
________________
३५८ केशवकृतः कल्पद्रुकोशः महाकपर्दो भल्लूकः कपर्दोऽस्त्री वराटकः । चराचरचरो वर्यो बालक्रीडनकश्च सः ॥१२॥ हिरण्यःश्वेत इति च बहवोऽन्ये चलेचराः । पुंस्येवान्धुः प्रही कूप उदपानं तु पुंसि वा ॥१२६॥ कारोत्तरश्च वीनाही प्रहिः स्यादन्धकूपके । कर्करान्धुर्जलाष्ठावी' कूपिका तु जलाम्बिका ॥१३०॥ उद्घाटको घटीयन्त्रं स्यादावतॊरघट्टकः । अस्त्री निपानमाहाव उपकूपजलाशये ॥१३१॥ नेमिर्नेमी त्रिका तन्त्री वीनाहोस्च्यास्यबन्धने नान्दीपुटो नान्दीमुखो गतः खातोपि केवटः ॥१३२॥ अवघट्टावटौ तुल्यावथ पुष्करिणीत्यपि । दीर्थी स्त्री यष्टिका वापी वापिश्चापि स्त्रियामुभे॥१३३॥ मीनगोध्यपि वेशन्तः स्वल्पे सरसि पल्वलः । अन्याखातं देवखातमखातं पुनपुंसकम् ॥१३४॥ स्यादस्त्रियां तलं तल्लं तटाकोऽस्त्री तडागवत् । पद्माकरः पुमान् क्लीबे सरसं च सरः पुनः ॥१३५॥ कासारस्तत्र महति सरसी स्यात् स्त्रियामियम् । खेयं तु परिखाधारः खानिका जलधारणम् ॥१३६॥
१ छीलाB २ नान्दिB
Page #424
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ३५६ ' स्यादालवालमावालमावापोऽस्त्री द्विजप्रिया । केदारः स्यात् कर्दमिलः स चोक्तः पांशुमर्दनः ॥१३७॥ कुशेशयं गन्धसोमं कुड्मलं पुष्करं नलम् । महोत्पलं तामरसं राजीवं श्रीकर पुनः ॥१३८॥ स्यात्सरःसरसीपङ्कपर्यायेभ्यो रुहार्थकम् । एभ्यो जन्मार्थकं चापि जलार्थादपि जार्थकम् ॥१३६।। विसपर्यायपुष्पार्थं कृष्णपर्यायकन्दकम् । लक्ष्मीपर्यायसद्मार्थ कन्दोर्ट दिनहासि तत् ॥१४॥ शतात्सहस्रात्पत्रार्थ कमलं कुमुदं तु तत् । कुमुच्च शारदं पुण्डरीकं कैरवमित्यपि ॥१४१॥ रक्ते तु स्यात् कुवलयं कुवेलं कुवलं कुवम् । स्यादुत्पलं कोकनदमरविन्दमथापरम् ॥१४२॥ इन्दीवरं तु नीलाब्जमिन्दिरावरमित्यपि । कावारमीषत् श्वेतं तु नलिनं स्यादथ स्त्रियाम् ॥१४३॥ स्यात्पमं किंचिदारक्तमीषन्नीलं तथोत्पलम् । एषां तु वल्ली नलिनी विसिनी पुटकिन्यपि ॥१४४॥ नालीकिनी नलिनिनी कमलिन्यपि पद्मिनी। एषां बीजं तु गालोड्यौं पद्मार्था दक्ष इत्यपि ॥१४५
१ स्थानालवालCK स्थालालवालB । २ दलाB ३ गालाB ४ दृषB
Page #425
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः स्त्रियां क्रौञ्चादनी क्रौञ्चा श्यामा पद्मार्थकर्कटी। नालोऽस्त्रियां स्त्रियां क्लाबे मृणालं तु मृणालिका ॥१४६॥ षबिसं बिसतन्तुर्ना पद्मिन्यर्थाद्रुहं च तत् । शालूकमेषां कन्दः स्यात् पद्ममूलं 'कटः पुमान् ॥१४७॥ जलालूकं सूरण ना करहाटः शिफा स्त्रियाम् । अनुष्णमुत्पलं क्लीबे नलपर्यायनामकम् ॥१४८॥ रात्रिपर्यायपुष्पार्थ शीतलार्थाजलार्थकम् । . हिमपर्यायपद्मार्थमथ स्यात् कुम्भिका पुनः ॥१४॥ पृश्निका पर्णिका वारिपर्यायेभ्यः परा स्त्रियाम् । मूलिका पर्णिका चाथास्त्रियां शैवाल शेवले ॥१५०॥ शेवालश्चापि शेपालः शीपालः शैवलोऽस्त्रियाम् । शैवलं शीवलं तुल्यौं वारिचामरमित्यपि ॥१५१॥ नाली नाना नालमपि नालः केसरकेसरौ । पुंसि क्लीबेऽथ नालीकं नालिकं नलिनं नलम् ॥१५२॥ विसंडकं तु "लविल 'शृङ्गाटो वारिकुब्जकः। अस्त्रियां शण्डषण्डौ द्वावब्जादीनां कदम्बके ॥१५३॥ शिफा स्त्रियां कन्दमस्त्री शिफाकन्दोऽपि वा स्त्रियाम्। विसं त्रिषु मृणालो ना कोरकः पुन्नपुंसकः ॥१५४॥
कदः २ जलालूकःB ३ शेवलौB : लविस ५ शृक्षारोCk ६ चाB
Page #426
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ३६१ संवर्तिका तु संवर्तिः संवर्ती नवपत्र्यपि। तत्कर्णिकामध्यगतबीजकोशो वराटकः ॥१५५॥ कल्पद्रौ केशवकृते फलिते नामसत्फलैः । त्रयोदशः प्रकाण्डोऽयमब्ध्यायः सिद्धिमागतः ॥१५६॥ समुद्रादिप्रकाण्डः (इतिपूरणप्रमुखकाण्डपूरणम्)
अधोभुवनपातालवलिसद्मार्थकानि तु। वडवामुखपर्यायं रसापर्यायतस्तलम् ॥१॥ नागपर्यायलाका स्यादधोऽव्ययमित्यपि । रोकं विरोकं छिद्रं च रन्ध्र श्वनं च पुंसि वा ॥२॥ खनं दरं च वा पुंसि सुषी सुषिरुभे स्त्रियौ । अतलं वितलं चैव सुतलं च तलातलम् ॥३॥ महारसाभ्यां च तलं पातालं स्युरमूनि षण । तत्र स्युस्त्रिषु सत्त्वेमी स्यात्क्लीबे तमसं तमः ॥४॥ अन्धकारोऽस्त्रियां ध्वान्तं तमित्रं तिमिरं पुनः। निशापर्यायचर्मार्थं भूच्छायं च रजोबलम् ॥५॥ दिकण्टको वियतिः खत्वग्वृत्रोऽप्यदर्शनः । निशापर्याय'रागार्थो दिनपर्यायकेसरः ॥६॥ i tra B
:
॥४
॥
Page #427
--------------------------------------------------------------------------
________________
३६२ केशवकृतः कल्पद्रुकोशः खपर्यायपरागार्थो वियद्भूतिर्दिगम्बरः। क्लीबे दिनार्थादण्डार्थं नीलपङ्कार्थमित्यपि ॥७॥ अन्धं तमोन्धतमसमन्धातमसमित्यपि । क्षीणं तमोवतमसं विष्वक संतमसं च तत् ॥८॥ भुवि श्वभ्रे द्वयोर्गर्ताऽवटिः स्यादवटोऽवटु । कालेया दनुजा दैत्या ये चाप्यन्ये सुरद्विषः ॥६॥ सर्पा नागाश्च ते सर्वे सर्वपातालवासिनः । सुरपर्यायनज्पूर्वा दित्यपत्यार्थवाचकाः ॥१०॥ ते पूर्वदेवपर्याया 'इन्द्रपर्यायवैरिणः । कश्यपापत्यपर्यायाः पातालार्थान हार्थकाः ॥११॥ यज्ञपर्यायशत्र्वाः क्षण दृष्टिमुषोपि च । तुल्या एतैश्च कालेया दानवा वेदविद्विषः ॥१२॥ अवतास्तामसतपशीलधर्मार्थवैरिणः । श्रादिदेत्यो हिरण्याक्षो ज्येष्ठः कश्यपसूनुषु ॥३॥ दैत्यादिन्द्रपर्यायः पूर्वदेवार्थ इत्यपि । हिरण्यकशिपुर्दैत्यौ हिरण्याक्षानुजार्थकः ॥१४॥ कयाधूरस्य पत्नी स्यात्प्रहलादाद्याः सुताश्च ते । कायाधवश्व प्रहलादो हादः संहादसंज्ञकः ॥१५॥
१गतोB २ वरःBACK राB प्रभावोB
Page #428
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
अनुहलावश्च ते इमादास्तत्पुत्रैरिवमावृतम् । विरोचनस्तु प्राहलादिर्वलिर्वैरोचनोऽपि च ॥ १६ ॥ वैरोचनिश्च दीर्घायुर्दाता वाणस्तु तत्सुतः । शैवाथ वृषपर्वा तु वृषपर्वोथ शम्बरः ॥१७॥ संवारोप्यथ 'मायावी स्यान्मयः कालनेमिनि । कालनेमिरितीत्याद्या दैत्यकालेयदानवाः ॥१८॥ रक्तबीजप्रभृतयो वैप्रचित्ता श्रथापरे । निवातकवचाद्याः स्युः कालेया असुराश्च ते ॥ १६ ॥ एक क्या पुनर्दैत्या महिषाद्यास्तथैव च । श्रनन्ताः सर्व एवैते सर्वे देवविरोधिनः ॥ २० ॥ कल्पद्रौ केशवकृते फलिते नामलुंवकैः । सिद्धिं गतः प्रकाण्डोऽयं पातालाहश्चतुर्दशः ॥२१॥
पातालप्रकाण्डः
३६३
सर्पो दर्वीकरश्चकी कुण्डल्याशीविषश्च सः । वायुपर्यायभक्षार्थो लेलिहानो विषायुधः ॥ १ ॥ चतुःपर्यायकर्णार्थी विलार्थाच्छ्रयनार्थकः ।
पि व्याहो दर्वि करो दर्वी धृद्दविभृत्फटी ॥२॥
१ मायायीk २ केाजकृते फक्षिते नामलुंबकैरिति केवलं B पुस्तके हरपते ३ भू
Page #429
--------------------------------------------------------------------------
________________
३६४ केशवकृतः कल्पद्रुकोशः फणाधरः फणधरः फणावान्फणवानपि । बिलवासी बिलेवासी गूढपादो बिलेक्षयः ॥३॥ चक्री बिलशयश्चापि कुण्डली व्यालभोगिनौ । पृदाकुः कञ्चकी व्याडः कुम्भीनससरीसृपौ ॥४॥ काकोदरो दन्दशूको विषार्थाद्धोधरोऽपि च । · भुजं भुजो'रोरंजिह्मपत्रेभ्यो गो गमः फणी ॥५॥
द्वे दीर्घादसनार्थः स्याल्लेलिहानश्च पुष्करः । गूढपादीर्घपृष्ठोऽहियोहीरश्च कद्रुजः ॥६॥ शेषस्तु नागपर्यायराजार्थोऽनन्त इत्यपि । विष्णुपर्यायशय्यार्थः सहस्रफणभूधरौ ॥७॥ सितपङ्कजचिह्नः स्यादालुको गौर इत्यपि । ज्येष्ठः कद्रुतनृजानां सर्पराजस्तु वासुकिः ॥८॥ श्वेतो नीलसरोजाङ्को लोहिताङ्गस्तु तक्षकः । स्वस्तिकाङ्कशिरा श्वाथ महापद्मोतिशुक्लकैः ॥६॥ दशभिर्बिन्दुभिर्युक्तशिराः पीत सितां गले । दधच्छन्दु सदृशा ज्वालाधूमसमश्च सः ॥१०॥ कालीयः कालियस्तुल्यौ कृष्णपादार्थचिह्निते । श्रद्धेन्दु मौलिः कुलिकोऽथापरे कम्बलः पुनः ॥११॥ , रोरर २ कद्र B । ३ श्चापिB ४ शितोB सिता इति पाठः स्यात् ५ सहशो
इति पाठः स्वात् ६ मौलिCk
Page #430
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ३६५ बलाहकश्चाश्वतर इत्याद्यास्तत्कुलाधिपाः। तत्तल्लक्षणसंयुक्तास्तत्तत्कुलसमुद्भवाः ॥१२॥ राजसो भुजङ्गार्थो भोगी स्यादथ वाहसः । चक्री मण्डल्यजगरः पारीन्द्रोऽजगिलः शयुः ॥१३॥ स्त्रियां इन्भूर्मार्गभित्स्यावलूतोथ 'तिलिंसकः। गोनासो गोनसोऽपि स्याद् घोणसोथालगर्दकः ॥१४॥ जलपर्यायसार्थः समो राजिलकुंडुभौ । मातुलानो मातुलाहिर्द्विमुखः पुंस्यहीरणिः ॥५॥ अहीरणी चाथ पुनर्भाण्ड पुष्टस्तु कोकिलः । कन्दलान्तोथाश्वलाला स्त्रियां स ब्रह्मजिह्मगः ॥१६॥ निर्मोकरहिते तत्र निर्मुक्तो मुक्तकञ्चुकः । कुक्कुटादिः कुक्कुटाभो वर्णेन च रवेण च ॥१७॥ नागाः सर्वे काद्रवेयाः सपादा अपदाश्च ते । सकर्णाः कर्णरहिता मुखबालधराः परे ॥१८॥ इत्यादयो बहुविधा व्यालाः पातालभूचराः। सी तु सर्पिणी चाथ स्यादाहेयं त्रिपूत च ॥१६॥ विषास्थ्यादि स्यादथ च फटायां तु फणा द्वयोः । स्फुटा स्फटा दर्वि दव्यौ भोगस्त्रि प्वथ वर्मणि ॥२०॥
तिलिसकःB २ ही द्विB ३ पुच्छB ४ ष्वस्यB
Page #431
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकेोशः
भोगस्त्रिष्वहि कोशस्तु निर्मोकः कञ्चुकोऽस्त्रियाम् । गरोस्त्री गरलः च्वेडो गरलं विषमस्त्रियाम् ॥२१॥ स्त्रियां विषभेदे तु हालाहलहलाहले । हलाहलं हालहालं शौक्लिकेयं च न स्त्रियाम् ॥२२॥ सौक्तिकेयोथ सौराष्ट्रकः' स्यात्साराष्ट्रिकोऽपि च । वत्सनाभश्च काकोलः कालकूटः प्रदीपनः ॥ २३ ॥ ब्रह्मपुत्र दारकश्च पुंसि क्लीबे मता श्रमी ।
हिच्छत्रो मेषशृङ्गः कुलिको मधुसिक्थकः ॥ २४ ॥ इन्द्रो लाङ्गुलिको विष्णु लिङ्गपिङ्गलगोतमाः । मुस्त' को दालवाद्याः स्युरथान्ये जङ्गमाः पुनः ॥२५॥ स्युर्हग्दंष्ट्राविषानागाः पुच्छलो ममहाविषाः । वृश्चिकाद्याः पुनर्लोमविषा व्याघ्रादयः पुनः ॥ २६॥ लालाविषाश्च लूताया ' त्रापा नखविषाः पुनः । कालान्तराधिकविषा मूषकाद्यास्ततः परे ॥२७॥ दूषीविषं कृत्रिमं स्यादवार्यमौषधं विना । श्राशी शिस्तालुदंष्ट्रा जियोरन्तरालगा ॥ २८ ॥ कथाप्रसङ्गस्तु विषाद्वैद्यो गारुडकश्च सः । जाङ्गल्यथाहि तुण्डस्तु व्यालय| ह्याहितुण्डिकः ॥२६॥
६
३६६
१ कश्वसाB २ नारद B दारदः श्रम ३ विस्फुB ४ कन्दाB : माथा B
६ काB
Page #432
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ३६७ पुरी भोगवती चैषां भोगिन्यो नागकन्यकाः । कल्पद्रो केशव'कृते फलिते नामसत्फलैः ॥३०॥ सर्पादिमः पञ्चदशः प्रकाण्डः सिद्धिमागतः ।
नारको नरकोऽपि स्यान्निरयो दुर्गतिः स्त्रियाम् । तद्भेदा स्तपनावीचि महारौरवरौरवाः ॥१॥ स्त्रियामवाची तद्भदेप्यथ संहार इत्ययम् । संघातः कालसूत्रं च तत्र सत्त्वास्तुनारकाः ॥२॥ "अराप्यन्द्री कालकर्स स्यादलक्ष्मीश्च नितिः । अकं दुःख मघं ककृच्छ्र बाधनमित्यपि ॥३॥ स्यात्पीडनं विडहनं पीडा पीडिश्च पीड्यपि । अतिरातिर्व्यथा पीडा बाधौ पुंसि स्त्रियामुभौ ॥४॥ विष्टिराजूः कारणा तु यातना तीव्रवेदना । 'याचनाथामनस्यं स्यादामानस्यं प्रसूतिजम् ॥५॥ भील "माभीलमपि चामीषां वस्तुनि च त्रिषु । महापापकृतः प्रेताः परेता 'अतिवाहिकाः ॥६॥
कृते फलिते मामसत्फलैरिति केवलंB पुस्तकेऽस्ति २ वीचीB ३ मर्वाचीB भाराप्योन्द्री०१B ६ स्तुB मसमिति पाठःसर्वत्र पीडB पाचतायाB १.मानीB 11 प्रातिBOE वाहिकी B
Page #433
--------------------------------------------------------------------------
________________
३६८ केशवकृतः कल्पद्रुकोशः दुर्भोगभोगिनः क्लिष्टा भोग पर्याप्तजीविनः । कल्पद्रौ केशवकृते फलिते नामसफलैः ॥७॥ नारकाद्यः प्रकाण्डोऽयं षोडशः सिद्धिमागतः ।
जिनोऽकनिष्ठगो बुद्धः सर्वदर्शी महाबलः । सम्बुद्धः करुणाकूर्चा मारजिल्लोकजिच्च सः ॥१॥ दशाहः श्रीघनस्तापी बहुक्षमगुणाकरौ । त्रिमूर्तिर्दशभूमीशः खशयो वृद्धवाद्यपि ॥२॥ . महामुखो विश्वबोधो महाबोधिरहंमुनिः । 'द्वादशाक्षो वीतरागः श्वेतकेतुर्महामुनिः ॥३॥ धर्मचक्रो धर्मराजः सर्वज्ञः सुगतः स्ववित् । वागाशनिः कृश धनः पञ्चज्ञानस्तथागतः ॥४॥ समन्तभद्रो भगवान् धर्मकालः सुभाषितः । षडभिज्ञो दशबलो व्योमाभस्तीर्थकृन्मुनिः ॥५॥ सर्वार्थसिद्धः संगुप्तो गौतमः कलिशासनः । शौद्धोदनिः शाक्यमुनिः सिद्धः शास्ता विनायकः ॥६॥
१ पर्याप्ति र नाम सत्फलैरिति केवलंB पुस्तकेऽस्ति ३ रहर्मुनिःB ४ द्वादशा” B ५ खवित्र ६ मि.B
Page #434
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः .. ३६१ अर्कबन्धुर्धर्मधातुर्जितारिः केवली वितः। महाश्रमणश्च पुनर्मुनीन्द्रोर्हन्समोऽपि च ॥७॥ मायादेवीसुतश्चक्री धरेयोपि च बाहुलः । क्षीणाष्टकर्मादेवाधिदेवः 'श्रोमो जिनेश्वरः ॥८॥ तीर्थंकरस्तीर्थकरस्तापी पारगतश्च सः । परमेष्ठा वीतरागः स्वयंभूः पुरुषोत्तमः ॥६॥ कल्पद्रौ केशवकृते फलिते नाम सत्फलैः।। जिनप्रकाण्डः संपूर्णो जातः सप्तदशः शुभः ॥१०॥ कल्पद्रौ केशवकृते फलिते नाम सत्फलैः। प्रकाण्डैः सप्तदशभिर्भूमिस्कन्ध उपस्थितः ॥११॥
सुपर्वाणो देवयवः शान्ता वृन्दारकाः सुराः । स्वप्नमृत्युजराव्याधिपर्यायपरिवर्जिताः ॥१॥ "सुबलाः पूजिता देवास्त्रिदशाश्च चिरायुषः । बर्हिःपर्यायवदनपर्याया भूभवश्च ते ॥२॥ स्वाहायज्ञसुधानां च पर्यायेभ्योऽशनार्थकाः । मृत्युपर्यायनपूर्वा दिविद्युनभसः सदाः ॥३॥
, प्राप्तेर श्रामोB २ कृते फलिते नामसत्फलैरिति केवलंB पुस्तके दश्यते ३ लुंवकैःB ४ वन्दारकाःB ५ सुरलाःB
४७
Page #435
--------------------------------------------------------------------------
________________
३७०
केशवकृतः कल्पद्रुकोशः
लेखा निलिम्पा गीर्वाणाः स्वर्गिणो मरुतो दितेः । श्रपत्यप्रत्ययार्थाः स्युस्तस्याः पुत्रार्थवाचकाः ||४||
दैत्यदानवकालेयवैरिपर्यायवाचकाः । त्रिदिवार्थात्स्युरीशाना ' वयुनाः कामरूपिणः ||५|| वा पुंसि दैवतान्येवं दृग्विषा देवता स्त्रियाम् । अपि ते स्युः सुमनस श्राजानाः कर्मजाश्च ते ||६|| नामा त्वदितिर्देवपर्यायजननीत्यपि । श्रादित्याविश्ववसवस्तुषितानिल भास्वरः ||७|| महाराजिकसाध्याश्च रुद्रा एषां गणाः क्रमात् । धाता मित्रोर्यमा पूषा शक्रोशो वरुणो भगः ||८|| त्वष्टा विवस्वान्सविता द्वादशो विष्णुरित्यथ । ऋतुर्दक्षो वसुः कालकामौ च धृतिमानपि ॥ ६ ॥ मनुजो रोचमानश्च स्यात्पुरूरव श्रार्द्धवः । दशकोयं गणोथायस्त्वनलश्चानिलो ध्रुवः ॥ १० ॥ धरः प्रभासः सोमश्च प्रत्यूषश्च वृकोष्टकः । भुवनो भावना दक्षः सुजन्यः सुजनः क्रतुः ॥११॥ सुवर्णवर्णः प्रसुतो व्यसुतश्चाव्ययो दश । एकद्वित्रिचतुः पञ्च ज्योतिर्द्वित्रीन्द्र इत्यपि ॥ १२ ॥
१ पुनाः B २ रित्यपि । ३ श्रार्द्रवःK श्राद्रयः B : B पुस्तके प्रसुतो इत्यनन्तरं पूर्वोक्तं बर्हिः पर्यायेत्याद्यर्धत्रयं लिखितम् ।
Page #436
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ३७१ तताभिख्यः प्रतिसकृन्मितश्च संमितोऽ'मितः । मृतजित्सत्यजिन्मित्रः श्येनजित्पुरुजितः ॥१३॥ अतिमित्रः सुषेणश्च मृतधामा पराजितः । वरुणो विधृतो धाता महातेजा विधारणः ॥१४॥ ध्रुवो मिताशनः शक्तिः क्रीडनोन्यादृशो मुनिः । एताहगीहक् शरभो धातुरूपो विराड्गयः ॥१५॥ अनाधृष्यो वपुर्वामः कामो भीमः सहो द्युतिः । क्षिपो विमुक्त एकानपञ्चाशो गणआनिलः ॥१६॥ वहः स्यात्प्रोत्संविपरापरिभ्यश्च वहः परः। एषां तु सप्तसप्तानां सप्तकः सप्तको वहात् ॥१७॥ श्रात्मा ह्याशुमतो दक्षो "जुषः प्राणस्तथैव च । हविष्ठश्च गविष्ठश्च नवको भास्वरो गणः ॥१८॥ प्रद्युम्नो विद्युतः श्वेतो वज्रपक्षो बलाहकः । शतजिह्वो हिरण्याक्षः कुमुदो विजयाकृतिः ॥१६॥ सुगन्धिः पूर्णिमासश्च पौर्णमासो यमोपि च । वलाकश्च सुवीरश्च महाराजिकसंज्ञकः ॥२०॥ गणः पञ्चदशोथापि नरो नारायणस्ततः । हंसो नयश्च प्राणश्च मनोग्रहजगद्धितौ ॥२१॥
, मितःB २ धातुगीषोB ३ विराहुष:B विराहूयः ४ जुषमायB।
Page #437
--------------------------------------------------------------------------
________________
३७२ केशवकृतः कल्पद्रुकोशः हयो वातश्च साध्यानां नवको गण ईरितः । अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः ॥२२॥ कपर्दी भुवनाधीशो भगः स्थाणुर्वृषाकपिः । गिरिशो वीरभद्रोऽयं रुदैकादशको गणः ॥२३॥ विद्याधराप्सरोयतरतोगंधर्वकिंनराः । पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ॥२४॥ विद्याधरास्तु विद्याधाः कामरूपाः कलाविदः । जीमूतवाहनाद्यास्ते गन्धर्वेभ्योऽवराः स्मृताः ॥२५॥ अथाकृत्यः शोभयन्त्य 'ऊो विकुरयो रुचः । प्राप्नु वत्योऽमृतरुचो वेगवत्यश्च भीरवः ॥२६॥ रोचयन्त्यो बभ्रवश्च भुवश्चेत्यप्सरोगणाः । स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः ॥२७॥ स्पर्शानन्दा रतिमदा अपि स्युः सुदयात्मजाः। उरुवाशिन्युर्वशी स्यादूर्वश्युरुवशी क्वचित् ॥२८॥ अनुत्तमा सुरूपा च सुकेशी च मनोवती । मेनका सहजन्या च पर्णाशा पुञ्जिकस्थला ॥२६॥ ऋतुस्थला घृताची च विश्वाची पूर्व वित्तिका। पञ्चचूडा सामवती चित्रलेखा च सुप्रभा ॥३०॥ । ऊर्ध्या वेकुरयोB २ वन्त्योऽमृतदुवोB ३ इदमधैंB पुस्तके न स्पष्टम्
१ पर्यास्याB ५ चित्तकाC
Page #438
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ३७३ मिश्रकेशी सुगन्धिश्च विद्युत्स्पर्शा तिलोत्तमा । अदृश्या लक्ष्मणा क्षेमाप्यसिता रुचिका तथा ॥३१॥ सुव्रता च सुबाहुश्च सुबोधा सुवपुस्तथा । पुण्डरीकानुदारा च 'सुदारा सुरसा तथा ॥३२॥ हेमा सरस्वती कामा कमलापि च सूनृता । सुमुखा हंसपादा च वासोरी रतिलालसा ॥३३॥ इत्याद्यप्सरसो यक्षा मेघवर्णः क्षमाकरः । यमो दण्डरथो भीमः पद्मचन्द्रश्च मौलिमान् ॥३४॥ प्रद्योतो भूतिमान्भव्यः केतुमानथ राक्षसाः। हेत्यश्चैव प्रहत्यश्च सलिलेन्द्रसुकेशिनौ ॥३५॥ नैकषेयो यज्ञहा स्यात्सूर्यो विद्युद्रुधस्तथा । रसनो व्याल इति चाथापि गान्धर्वको गणः ॥३६॥ चित्राङ्गदश्चित्ररथश्चित्रसेनोङ्गिराः कलिः । ऊर्णायुरप्रजः सोम उग्रसेनो हहा हुहुः ॥३७॥ हाहा हुहुः पुनरपि केषांचन मतेऽव्ययौ । केचिद्घोहाहुहू मित्रौ हहाहूहू पुनश्च तौ ॥३८॥ विश्वावसुः सूर्यवर्चा नदीचित्रश्च ताम्रकः । दुराधिश्च शुचिहंसस्तृप्तिः पर्जन्य इत्यपि ॥३६॥
१न्धीचB २ वियुत्पर्णाB ३ रुचिराB सुधारा ४ वासीरीरतB
Page #439
--------------------------------------------------------------------------
________________
३७४ केशवकृतः कल्पद्रुकोशः वृषपर्वा नारदश्च पर्वतश्च' नरश्च ते। समा गन्धर्वगान्धर्वदिव्यगायनगातवः ॥४०॥ श्रथ किंपुरुषास्ते स्युः किंचित्पुरुषलक्षणाः । छागाश्चैडक पर्यायमुखपर्यायशब्दिताः ॥४१॥ सूच्यास्या वानरास्याश्च पिशाचा नामतो गणाः । दुःपूरणा विषादाश्च ज्वलनाः कुम्भमात्रकाः॥४२॥ अङ्गारकाः प्रतुण्डाश्च उपवीरा' उलूखलाः । ५अकर्णाश्चक्रखण्डाश्च पांसवः पात्रपाणयः ॥४३॥ स्कन्दनाश्च वितुण्डाश्च विपुलाश्चाथ गुह्यकाः । महापद्मश्च पद्मश्च शङ्खो मकरकच्छपी ॥४४॥ मुकुन्दकुन्दनीलाश्च खर्वः सिद्धास्त्वतः पुरः। सर्वानुभूतिर्गणिमान्मणिभद्रश्च नन्दनः ॥४५॥ सुसिद्धः सुमनाः शङ्खः कण्डूतिर्वसुमानपि । पिङ्गाक्षश्चतुरश्चाथ भूतानां तु गणाः पुनः ॥४६॥ 'विपरीतकरा दान्ताः सर्वज्ञाः सर्वदर्शिनः । नानाप्रकारवदना नानाबाहुशिरोधराः ॥४७॥ चतुष्पथपथाट्टालशून्यालयकृताश्रयाः । ककुभा तु ककुपकाष्ठा दिग्दिशा हरिता हरित् ॥४८॥ , पर्वतः किंनराश्च ते २ श्वेडकCK ३ दुर्विदाश्चB ४ उपवीशB ५ कर्णाCK ६ विपरीते।।
पमान
Page #440
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ३७४ सूर्यपर्यायोदयार्था 'प्राची पूर्वा च मङ्गला । , दक्षिणावाच्यपाची च पश्चिमा तु प्रतीच्यपि ॥४६॥ सूर्यार्थादस्तपर्यायाऽथोदीची त्वपराजिता । इन्द्राग्नियमरक्षोम्बुवायुश्रीदपिनाकिनाम् ॥५०॥ पर्यायतोऽपि तस्येदमीबन्ताः स्युः क्रमादिमाः। ऐरावतः पुण्डरीको वामनः कुमुदोञ्जनः ॥५१॥ पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः । करिण्योऽभ्रमुः कपिला पिङ्गलानुपमा क्रमात् ॥५२॥ ताम्रपर्णी शुभ्रदन्ती 'वामना चाअनावती। रविः शुक्रो मही सूनुः स्वर्भानुर्भानुजो विधुः ॥५३॥ बुधो बृहस्पतिश्चेति क्रमादिकपतयो ग्रहाः। 'क्लीबाव्ययं त्वपदिशं दिशोर्मध्ये विदिक स्त्रियाम् ॥५४॥ विदिशाऽपदिशा काष्ठा चोपदिक् स्यादतः पुनः। अभ्यन्तरं त्वन्तरालं द्वयोर्मध्यगतं च यत् ॥५५॥ दिगैक्ये चक्र वालं तु चक्रवाडं च मण्डलम् । यथापरेतरा पूर्वा तथा पूर्वेतरापरा ॥५६॥ यथोत्तरेतरापाची तथाऽपाचीतरोत्तरा । अपाग्भवमवाचीनमुदीचीन मुदग्भवम् ॥५७॥
१ वाचीCK २ चाप्यपाचीB ३ रक्षो व (वः वरुणः इत्यर्थः स्यात्) ४ चाङ्गनेति पाठोऽन्यत्र ५ क्लीवेत्यर्धद्वयं केवलंB पुस्तके दृश्यते, दिकस्यादतः पुन इतिर पुस्तके पूर्वश्लोके एव दृश्यते ६ वातंB ७ मुदाभवम् B
Page #441
--------------------------------------------------------------------------
________________
३७६
केशवकृतः कल्पद्रुकेोशः
प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं पुनः । सार्वदिक्कं तु दिश्यं स्यादमूनि त्रिषु तद्वति ॥ ५८ ॥ यामाद्वैरष्टभिः 'सूर्यमीशान्यादिदिशः क्रमात् । श्राप्रातः प्रातरारभ्य भुनक्त्यङ्गारिणी च सा ॥५६॥ भुक्तोज्झिता भुज्यमाना ज्वलिता चोपधूपिता । एताः सेोपद्रवास्तिस्रः पञ्चान्या निरुपद्रवाः ॥६०॥ मादित्या वसवो रुद्रा अत्र वैवस्वतेन्तरे । 'गणास्त्रयश्च देवानां शुचिरिन्द्र इति क्रमः ॥ ६१॥ श्राजानाः कर्मजनुषः सर्वे देवगणा इति । कल्पद्रौ केशवकृते 'भुवस्कन्धे द्वितीयके ॥ ६२॥ साधारणः प्रकाण्डोऽयं प्रथमः सिद्धिमागतः । इति अष्टादशप्रकाण्डः ।
धनंजयोग्निर्ज्वलन वीतिहोत्रोञ्चतिः शिवः । जुहुराणः शुष्म घासिर्हव्यवाड दमुना वसुः ॥ १ ॥ सप्तार्चिः पावनो' वह्निर्विश्वप्सा वायुवाहनः । कृपीटयोनिः कुतपो रक्तवर्णस्तनूनपात् ॥२॥
१ सूर्येतीशाB सूर्यईशान्यादीति पाठः स्यात् २ भुक्तवो B- ३ गया इत्यर्धB पुस्तके नास्ति ४ स्वर्गस्कन्धे मनेाहरेCK ५ शिर: B ६ बर्हि विश्वभावायुराहनं B
Page #442
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ३७७ छागार्थवाहनार्थः स्याजातवेदा उषर्बुधः। । दूतो वैश्वानरो मन्त्री दीधितिः स्वर्णसप्तयोः ॥३॥ बर्हिः शुष्मा कृष्णवां स्वाहापतिविरोचनौ । श्राश्रयाशो बृहद्भानुः 'शिखावान्भूनिकेतनः ॥४॥ हिरण्यरेताः कपिलो नाचिकेतो विभावसुः। समित्पीथः शुचिपतिस्तमोवैर्याशुशुक्षणिः ॥५॥ क्लीबेऽपां पित्तमप्पित्तं ज्योतिर्हिहविश्च षण। अपि वायु सखानन्तः पाचनः पावनोनलः ॥६॥ बर्हिः शुष्म उदर्चिः स्याबहुलो हव्यवाहनः । अग्निहोत्रोग्निशुष्मा च बभ्रुः शुक्रश्च पावकः ॥७॥ श्राश्रयाशोप्याशयांशो हव्याशः शुचिराशिरः। शोचिष्केशः शमीगर्भो विश्वप्सश्च समन्तभुक् ॥८॥ पर्परीको रोहिदश्वो वसुर्वायु सखा हरः। उपर्भुबहलो हव्यः कृशानुर्जायविर्यसुः ॥६॥ धूमध्वजश्छागरथो हुतार्थादशनार्थकः ।। बलिदीप्तश्चोर्ध्वगतिर्दमूनाश्च विभावसुः ॥१०॥ 'धुः कः कर्कश्च दस्मश्च शोणो धिष्ण्यश्च भास्करः। तुत्थः श्रेष्ठश्च यज्ञश्च तमोहा हौमिरेधतुः ॥११॥ :शिखान्मुनि च केतवःB र बहि'B0. ३ सखोB४ सखाB KOR 19:CK STOK
Page #443
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
स्यादभुवन्युश्च धमनश्छिदिर: 'सुशिरोऽपि च । पिङ्गलश्चक्रवाडो देवताडेो वृषाकपिः ||१२||
३७८
मित्रो महावीरः पशुपर्यायतः पतिः । जलेन्धनाब्धिलक्ष्यग्नि 'रौर्वश्च वडवानलः ॥१३॥ संवर्त्तको वाडवः स्याद्वडवामुख इत्यपि । वनवह्निर्दवो दावः स्कन्धाग्निः स्थूलकाष्ठ धक् ॥१४॥ 'गस्तु करीषोत्थश्छागलोऽथ तुषेोद्भवे । कुकूलः 'कूक लोऽपि स्यान्मुर्मुरोथ चितागते ||१५| क्रव्यादोथ तृणोद्भूते स्यात्तरत्सम इत्यपि । ज्वलतः प्रोद्गतकणे स्यातां 'सुरकुष्करे ॥१६॥ त्रिषु स्फुलिङ्गो धूमस्तु वन्द्यर्थेभ्यो ध्वजार्थकः । भम्भो'म्भः सूर्मरुद्वाहः खतमालोऽस्त्रियां स्तरी ॥ १७ ॥ जीमूतवाही धूम्रो ना करमालः सुगन्धिनि । गर्वादिभव धूप धारणादीन्द्रियतर्पणः ॥ १८ ॥ धूमधाराधूमलता लंघूम धूमजे मले ।
१०
तृणादौ स्थिते तत्र धूमाङ्गोथ कला 'दश ॥ १६ ॥ धूम्रार्चि रूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी । सुश्रीः सुरूपा कपिला हव्यकव्यवहे अपि ॥२०॥
१ सुशिरोCK २ पिङ्गलश्चक्रवाडोपिB ३ रौर्वश्चेत्यचरत्रयंKC पुस्तकयोर्मास्ति ४ टकB ५ हेगलCK हेगण B त्रिकाण्डादौ छगणः ६ कुकुलोB ७ सुष्करकुष्करौ B स्फुलिङ्गाभः B १० धूम्रान ११ दCK १२ रूक्ष्म १३ कव्ये B
Page #444
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ३७९ अग्नेःप्रिया खधा स्वाहा स्तव्यग्नाय्यस्य रोहितः । अश्वा विधूमे ज्वलिते काष्ठांशेङ्गार इत्यपि ॥२१॥ इङ्गालोप्यथ निर्वाणे कोकिलः सरसेऽरसे । स्त्रियां रक्षा विभूतिः स्यात् क्लीबे भसितभस्मनी ॥२२॥ अग्न्युच्छिष्टं पुमान्क्षारः सामिज्वलितदारुणि । अलातमुल्मुकं तुल्ये स्व्यर्चयो हेतयः शिखाः ॥२३॥ श्री तद्वस्त्रियां क्लीबेऽप्यर्चि ज्वाला स्त्रियां पुमान् । स्त्रियां महत्यां तस्यां तु झलक्का च भभक्कया ॥२४॥ यालातसंभवा सोल्काऽथाग्नेः स्वेच्छोद्भवाः कणाः । त्रिषु स्युरथ संतापः संज्वरोऽथ' जलादिकात् ॥२५॥ प्रतप्तादुद्भवे पुंसि बाष्प ऊष्मश्च पुंस्ययम् । कल्पद्रौ केशवकृते भुवस्कन्धे द्वितीयके ॥२६॥ भूस्थदेवप्रकाण्डोऽयं द्वितीयः सिद्धिमागतः ।
स्पर्शनः कः समीरो यः स्पर्शनो मारुतो नभः। वायुस्ततो मातरिश्वा हरिरात्मा वहश्च वाः ॥१॥
१ ज्वलाB २ ऊष्मा पुमांश्च षणCK अनयोाष्प इति नापलभ्यते ३ केशवेत्यादिद्वितीयके इत्येतदन्तं केवलंB पुस्तके दृश्यते ४ प:CK
Page #445
--------------------------------------------------------------------------
________________
१८० केशवकृतः कल्पद्रुकोशः 'मृदाकुः पञ्चलक्ष्मा च विश्वप्सा अजिरः पुनः । धारावलीरौ खश्वासः क्षिपणुश्च जगबलः ॥२॥ धूलिध्वजो बलदेवो महाबलमलिम्लुचौ । चञ्चलश्चपलः प्राणः संहर्षः प्रवहो वहः ॥३॥ पृषदश्वो गन्धवहो जगत्प्राणः समीरणः । सदागतिर्गन्धवाहो निःपावश्चाशुगोनिलः ॥४॥ शुचिर्नभखत्पवनपवमानप्रभञ्जनाः। वाहो मरुल्लोहघनः पश्चिमोत्तरदिकपतिः ॥५॥ श्वसनः श्वसिनो वातिश्चलश्चापि जगत् जगत् । महतः पृषताश्वोपि शरयुर्मेधकारकः ॥६॥ शीतलो जलकान्तारो मेघारिः स्मृमरोऽपि च । पृश्न्याकुलश्च वातूलो वातगुल्मः' प्रकम्पनः ॥७॥ अपि वातो महावायुर्निदाघसमयानिले । चारार्थाद्वायुपर्यायो झञ्झा' प्रावृडूभवेऽनिले ॥८॥ दाक्षिणात्यस्तु वासन्तः स चोक्तः मलयोत्तरः । श्राः सङ्गिनी च वाताली स्याद्वात्या वातमण्डली ॥९॥ वातोद्भवं तु वातूलं त्रिषु द्रव्ये गतेऽपरे । प्राणादयो दशाङ्गस्थास्तत्तत्स्थान समाश्रयाः ॥१०॥
- १ सप्तकुष्टःB २ धरावलीCB धराचलाK ३ धनःCK ४ भगन् B ५ गुरुयःB ६चराB७ संसाBEAB
Page #446
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः १८ प्राणो नासाग्रहृन्नाभि पादाङ्गुष्ठान्तगोचरः । अपानः पृष्ठपृष्ठान्तपार्श्वमन्या गतिस्ततः ॥११॥ समानः संधिहृन्नाभीपूदानो हृच्छिरोन्तरा ।। सर्वत्वग्वृत्तिको व्यानो नाग श्राकुञ्चनक्रियः ॥१२॥ प्रसारणक्रियः कूर्मो वल्गनार्थो धनंजयः। कृकरो धावने दक्षो न मुञ्चति मृतं वपुः ॥१३॥ वहः स्यात्प्रोत्संविपरापरिभ्यश्च परो वहः । एते वायुगणाः सप्त सप्तस्कन्धसमाश्रयाः ॥१४॥ अन्तरिक्षस्य तत्रस्थाः "पान्ति लोकांश्चतुर्विधान् । एव'मेकानपञ्चाशत्तरसी तु रयः स्यदः ॥१५॥ "जवोथ शीघ्रं त्वरि लघु क्लीबेऽरमव्ययम् । क्षिप्रं द्रुतं सत्वरं च चपलं तूर्णमाशु च ॥१६॥ सततेनारताश्रान्तसंतताविरतानिशम् । नित्यानवरताजस्रमव्ययं स्याद्भरः पुमान् ॥१७॥ अतेर्वलार्थमात्राः स्युर्भृशमुद्दाढनिर्भरे । ती कान्तनितान्तानि गाढवाढदृढानि च ।१८॥ क्लीबे शीघ्राद्यसत्त्वे स्यात् त्रिष्वेषां भेद्यगामि यत् । । इन्द्रो वृद्धश्रवा जिष्णुर्मेधार्थाद्वाहनार्थकः ॥१६॥
पादोङ्गुष्ठाजB २ गतिःस्मृतःB ३ वलमार्थोB ४ दत्तोB ५ यान्तिन ६ मेकोन ७ तरोB ८ अवःB
Page #447
--------------------------------------------------------------------------
________________
३८२ केशवकृतः कल्पद्रुकोशः ऐरावतोदिपर्यायभिन्मरुत्वांस्तुलोपि च । अर्की विडोजा मघवा बैकुण्ठाण्डीरकौटिराः ॥२०॥ वृत्रो घनाघनः शक्रः "सुनासीरः पुरंदरः । पुरुहूतः प्रयागश्च वासवो हरिवाहनः ॥२१॥ देवपर्यायतः श्रेष्ठपर्याय ऋषभध्वजः । धाराङ्करो दुश्चयवनः कौशिकश्चन्दिरस्तपः ॥२२॥ पुलोमपाकनमुचिबलवृत्रनिषूदनः । वास्तोः सुराणां प्राच्याश्च लोकानां च दिवःपतिः ॥२३॥ शच्या अपि च जम्भारि पर्यायो माहिरो हरिः । खराट् संक्रन्दनोनुग्रधन्वा पर्थज्ञ इत्ययम् ॥२४॥ 'पामनेमिर्वि डोजोपि वज्रपाण्यर्थ इत्यपि । पूतकतुर्महेन्द्रश्च दल्मी वाणस्तुलोपि च ॥२५॥ देवत्रिलोकीपर्यायराजार्थो मघवानपि । प्राचीनबर्हिः सुत्रामा"सूत्रामापि वृषः पुनः ॥२६॥ शतक्रतोश्च पर्यायः सहस्रान्नयनस्य च । स्याभुतास्तुरापाट् च तप श्रातङ्करावणी ॥२७॥ किणालातश्च हरिमान्वियुतो वज्रदक्षिणः । देवदुन्दुभिपर्जन्यौ बाहुजज्ञोस्य तु प्रिया ॥२८॥ १ अर्को B २ मघवोB ३ ण्डिर B ४ शुनासीरःB ५ शेB ६ स्व (ख) दिर. स्तपःB ७ पर्यायामहिरोB यथक्षB E यामB १० वाणाB ११ चूत्रामाCK सूत्रीमा सूत्रोमीपिB १२ न्विपुतो। १३ तक्षोB
Page #448
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ३८५ पूतक्रतायी च' शची स्यादिन्द्राणी शतावरी । पुलोमतनयार्थापि गन्धोली जयवाहिनी ॥२६॥ 'सहस्रपूर्णचन्द्राढ्या चारुरावा शचा शचिः। सचिः स्यात्तविषी चापि ताविषी तनयोस्य तु ॥३०॥ जयो अयन्तो जयतो यागसन्तान इत्यपि । देवसेना तस्य सुता जयन्ती च गुहप्रिया ॥३१॥ हयंकषो मातलिः स्यादिन्द्रपर्यायसारथिः । वृषणाश्वावस्य हरी हय उच्चैःश्रवा "बिलः ॥३२॥ अप्युच्चैः श्रवसः सस्यात्सप्तवक्तार्थ इत्यपि । मयूररोमसदृशाः सहस्रं हरयो हरेः ॥३३॥ 'विश्वौकसारा वृषभाऽमरा सुदर्शना न ना। श्रमरावत्यपि पुरी वनं तु मिश्रका स्त्रियाम् ॥३४॥ षणवृषण्वसु पारुष्यं नन्दनं कन्दसारकम् । ऐरावणोस्त्रियामरावतश्चापि सदामदः ॥३५॥ अभ्रपर्यायमातङ्गो भद्ररेणुः पुमानयम् । चतुर्दन्तो हस्तिमल्लः सूर्यपर्यायसोदरः ॥३६॥ स्यात्सुदामा श्वेतगजोऽभ्रमप्राणेश्वरार्थकः । द्वाःस्थस्तु देवनन्दी स्यात्सरो नन्दीसरोस्य च ॥३७॥
१ तुck २ सहस्रेत्यायB पुस्तके नास्ति ३ जयतो इनिCK पुस्तकयो स्ति * निल:B५ वस्वाकसारेत्यन्यत्र ६ पारुथंK
Page #449
--------------------------------------------------------------------------
________________
३८४ केशवकृतः कल्पद्रुकोशः
वैजयन्तौ तु प्रासादध्वजो वज्रोऽस्त्रियां पुनः । गिरि'कण्टकपर्यायः शतकोटिश्च गौः पुमान् ॥३८॥ शंवसंवौ स्वरुः सान्तं स्यात् स्त्रियामशनी शरुः । पृदाकुर्ना हादिनी स्त्री पविः पुंस्यविरित्यपि ॥३६॥ 'भिन्द्रो भिदिर्भिदूर्जम्भ इन्द्रादायुधार्थकम् । शतधारं शतारं चाभ्रोत्थं भिदिरमम्बुजम् ॥४०॥ अस्त्रियां कुलिशं शम्बो दम्भोलिरशनियोः । भेदिरं भेदिरशनी चाशनोऽपि पुमानयम् ॥४१॥ एकं वज्राशनिरपि केषांचन मते द्वयोः । खरु ईग्भूर्विमानोऽस्त्री ब्योमार्थाद्वाहनार्थकम् ॥४२॥ देववाहनपर्यायं मन्दारः पारिजातकः।। संतानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥४३॥ पञ्चैते देववृक्षार्था नासत्यावश्विनौ यमौ।। श्राश्विनौ वाडवेयौ तौ स्ववैद्यावश्विनीसुतौ ॥४४॥ तौ दस्रावपि नासत्यौ दस्रो नासत्यइत्यपि । नासत्यदलावेकोत्या तौ च रासभवाहनौ ॥४५॥ गदान्तकौ यज्ञवही विश्वपर्यायकृत्तु सः । अपि त्वष्टा विश्वकर्मा सुरपर्यायवर्द्धकिः ॥४६॥ , चण्टकB २ शंवसंवावितिCk पुस्तकयोरतिदुग्गठम् ३ स्वदुःB ४ शदःB १ भिडोB शम्भोB इम्भूB ८ रारभCK
Page #450
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
थ स्याच्छाद्धदेवार्थो यमः कालोन्तको हरिः । कृतान्तो हर्षणः कङ्को महिषाद्वाहनध्वजः ॥४७॥ दक्षिणाशा' पितृप्रेतधूमेोर्णानां यमस्य च । धर्मावितयोरीशपर्यायः समवत्यपि ॥ ४८ ॥ दण्डाद्या मधारधरश्चित्रगुप्तश्च पार्परः ।
३८५
पर्याय पुत्रार्थः कीनाशो मृत्युरित्यपि ॥ ४६ ॥ कालिन्दीसेोदरः कर्मकर औदुम्बरश्च सः । विश्वप्साः शमनो धर्मो यमनेो दण्ड इत्यपि ॥५०॥
४
महासत्यः पुराणान्तः कालकूटः पुनश्च सः ।
स्य प्रिया तु धूमोर्णा पुरी संयमनी पुनः ॥५१॥ दासौ चण्डमाण्डौ चित्रगुप्तोऽस्य लेखकः । * वैध्यतस्तु प्रतीहारः कालीची तु विचारभूः ॥५२॥ " पञ्चिका "दुर्गसंधानी पितरस्तु पितामहाः । स्वधाकव्यभुजश्चन्द्रगोलस्थाः पूर्वजा अपि ॥५३॥ न्यस्तशस्त्रा देवपूज्या एतेषां सप्तको गणः । प्रभाकरा बर्हिषदोग्निष्वात्ताः कव्यभोजनाः ॥५४॥ उप हूता श्राज्यपाश्च सुकालिन इति क्रमात् । अमूर्त्ताश्च समूर्ताश्च राक्षसस्तु खसात्मजः ॥ ५५ ॥
१ पति इति सर्वत्र पाठः २ यमराजः, धर्मराज इत्यादि ३ पापर:K पार्यः B ४ कः B ५ वैचिन्त्रस्तुCK वैद्युतस्तुB ६ काणीची B ७ पञ्जिकाB ८ श्रप्रसंधानी वैज द्वा
४६
Page #451
--------------------------------------------------------------------------
________________
३८६
केशवकृतः कल्पद्रुकोशः
संध्या 'बलो यातुधानो हनूषः शमनी पदः । 'उद्वरस्तब्धसंभारपलप्रिय कखासुताः ॥५६॥ रात्र्यर्थाद्दलपर्यायस्त्रिशिराश्च प्रवाहिकः । रात्रिचरो रात्रिचरः कर्बुरो निकषात्मजः ॥५७॥ कर्बूरः स्यात्पुण्यजनः क्रव्यात् तश्चापि नैर्ऋतः । विखुरः कोणपः शङ्करासरो रत विष्वणः ॥५८॥ कीनाशश्च पलाशश्च नृचक्षा यातुरस्त्रियाम् । क्लीबे भूतं च रक्षश्च पुं वा नैनिती ॥५६॥ पिशिताशनपैशाचा पलादश्च पलादनः । "शार शिरोऽपि स्यादा शिरः कुणपाश्रपः ॥ ६०॥ "अस्त्रपः कर्वरोऽपि स्यात् क्रव्यादो जातुधानकः । क्रव्याच्चापि पिशाचश्च कापिशेये । स्य मातरि ॥६९॥ निकषा नैकपेयी स्यात् 'स्त्रियः स्त्रीप्रत्ययार्थकाः । धनदानुजपर्यायो रावणो राक्षसेश्वरः ॥ ६२|| कैकसेयो वैश्रवणः पौलस्त्यः शंकराश्रयः । दशभ्यश्च शिरःकण्ठमुखपर्याय इत्यपि ॥ ६३ ॥ लङ्कायाः पतिपर्यायो देवपर्यायवैर्यपि । मर्त्यार्थारिः कुम्भकर्णविभीषणाग्रजार्थकः ॥ ६४॥
१ बल्लोB २ पदाः B ३ उद्वरः B ४ वाB ५ नौऋतः B ६ श्राशारश्चाशिरोपि स्यात् दाशिरः कुणपात्रपः B ७ दाशर इति स्यात् ८ श्रपः B स्त्रिया: C
Page #452
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ३८७ मन्दोदरी प्रिया त्वस्य मयपुत्री मनस्विनी । इन्दजिन्मेघनादः स्याद्रावणिश्चाक्षपूर्वजः॥६५॥ अमात्याः स्युः प्रहस्ताद्याः पुरी लङ्कास्य भग्न्यपि । 'शूर्पणखा शूर्पणखी तालव्यादिरियं मता ॥६६॥ मारीचो मातुलोस्य स्याच्चन्द्रहासोऽसिरस्य च । वरुणो जलकान्तारो मेघनादः पुरंजनः ॥६७॥ अब्धिपर्यायसद्मार्थः प्रचेता वश्च कुण्डली । अब्यादः पश्चिमदिशापतिपर्यायपाशिनौ ॥६॥ सुखाशोऽपि विलोमः स्याजम्बूको जम्बुकोऽपि च । अप्युद्दामः संवृतः स्यादुन्दुभिस्तस्य तु प्रिया ॥६६॥ गौरी'तल्ली काहली स्यादथ श्रीदः सितोदरः । कुह एलविलो यक्षो नृधर्मा गुह्यकेश्वरः ॥७॥ शम्भुपर्यायमित्रार्थः पौलस्त्यो नरवाहनः । एकपिङ्गो वैश्रवणः कुबेरो धनदश्च सः ॥७१॥ पिशाचकी राजराजो धनयतनिधीश्वरः । इच्छावसूरत्नकरः सत्यसंगर इत्यपि ॥७२॥ वक्रनेत्रो रत्नगर्भो वसुश्चापि बको द्रुमः । एककुण्डलपर्यायः सोमः पद्मार्थलाञ्छनः ॥७३॥
। सूर्पB २ संकरःB ३ श्वास्यB ४ तल्लिःB ५ सोपःB
Page #453
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
धनकेलिः सुप्रसन्नो 'महासूचः प्रमोदितः । श्रेष्ठोथाप्यस्य तनयो नलकूवर इत्यपि ॥ ७४ ॥ द्वितीयस्तु मणिग्रीवो विमानं पुष्पकं पुनः । पुष्यमस्यैव नगरी वसुसारा वसुप्रभा ॥७५॥
स्वकारायलका वनं चैत्ररथं पुनः । मायुराजः सारथिः स्यात् कैलासः स्थानमप्यथ ॥७३॥ अथ यक्षों गुह्यकः स्याद्वरपर्यायवास्यपि । स च पुण्यजनेो राजा किंनरश्च मयुः पुमान् ॥ ७७ ॥৷ तुरङ्गार्थमुखार्थोथ निधिः स्त्री सेवधिः पुमान् । शेवधिश्च कुनाभिश्च स्याद्वर्णकविरप्यथ ॥७ ॥ ईशः शम्भुः पशुपतिरट्टहासो बकः शिवः । जो मः प्रहसः शूली भोगः संजय शंकरः ॥७६॥ व्योमपर्याय केशार्थः पशुपर्यायतः पतिः । घस्रो जयन्तो गिरिशा मृडो भीष्मो महेश्वरः ॥ ८०॥ ईश्वरो हः शर्वगुह्यौ चन्द्रपर्यायशेखरः । स्यान्नीलात्कालतः कण्ठपर्यायस्त्र्यम्बकार्थकः ॥ ८१ ॥ उर्गुरुः खण्डपरशुर्भूतेशः प्रमथाधिपः । भोटिङ्गः शिशिरो बभ्रुः कटमर्दश्च श्वतः ॥ ८२॥
३८८
१ महासह : B २ विश्वौकसारेत्यमरावत्यां पूर्वमुक्तम् ३ शवधिः B ४ संतश्च
५ रैवतः B
Page #454
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ३८६ मृत्युंजयः कृत्तिवासा भालाल्लिाञ्छनार्थकः । भालदृग्गोपतिहीरः पिङ्ग'दृग्ववढोऽव्ययः ॥३॥ पिनाकी च कटाटको जटाटीनो महानटः । अद्रिधन्वा कपर्युग्रस्तमोहा नन्दिवर्धनः ॥४॥ केदारश्चन्दिलो भीमो भैरवो गजदैत्यभित् । शितिकण्ठो गुडाकेशः श्रीकण्ठः पांशुचन्दनः ॥८॥ कटयूमिहिराणः स्याच्छिपिविष्टः कपालभृत् । वामदेवो जगद्योनिरुड्डीशो धूर्जटि हरः॥८६॥ महादेवः कङ्कटीकः कूटकृच्चाब्दवाहनः । बहुरूपो देवमणिर्दिगम्बरवृषाकपी ॥७॥ कृशानुरेतःपर्यायाः स्मरपर्यायशासनः । हिरण्यवहन्योः पर्यायरेताः स्यान्नीललोहितः ॥८॥ भवो बुद्धः कृतकरोऽक्षत उत्सर्वतोमुखः । सुप्रसादो महाकालः स्थाणू रुद्रश्च भौतिकः ॥८६॥ कालंजर उमार्थेभ्यः पत्यर्थस्त्रिपुरान्तकः । नरास्थिमाल्यम्बरीषः कोपवाद्यपराजितः ।६०॥ गङ्गाधरोऽन्धकमखपर्यायरिपुवाचकः । वृषपर्यायकत्वर्थो वाहनार्थः खसर्वरः ॥१॥
१ दक् वयंढो २ श्चदिलोB ३ हंसःB।
Page #455
--------------------------------------------------------------------------
________________
३६०
केशवकृतः कल्पद्रुकेोशः
शवरो मन्दरमणिर्विशालाक्षोऽग्निलोचनः । स्यात्सिताङ्गश्च समहा महाङ्गीनो महाम्बुकः ॥६२॥
उन्मत्तवेशो वरदो भूमिकायो दशोत्तमः । धूकूटो महानादः सुभगोण्डै कलाचनः॥६३॥ स्त्रीदेहार्द्धा हिपर्यो 'जटापर्यायवानपि । htar नरार्थादाधारो जयन्तश्चापराजितः ॥६४॥ दिशां प्रियतमो वृद्धो योगी धूम उलन्दकः । समुद्राद्वाहनार्थश्च संध्यापर्यायनाट्यपि ॥ ६५॥
हियो रेरिहाणो हिबुध्नः कपिशोञ्जनः । 'भद्राक ऊर्ध्वरेताः स्याद्भगाली च कपाल्यपि ॥ ६६ ॥ श्मशानसद्मा गोपालः सर्वज्ञश्च विषान्तकः । महेशः खण्डपरशुः शिपिविष्टश्च सर्वगः ||६७ || भर्गो भर्ग्यः खण्डपर्शु'र्भरुः शङ्कर्हरिः पुनः । शंभूः सर्वोऽपि वामः स्याद्विरिशो नटराडपि ॥ ६८ ॥ नाट्यप्रियोऽस्थिपर्यायधन्वर्थोपि ध्रुवः स च । एकदृक् स्यात्पञ्चमुखपर्यायोऽपि महाव्रती ॥ ६ ॥ aar "गुरुरर्द्ध कालो दिशांप्रियः ।
बहुरूपः सुप्रसादो नवशक्तिश्च कूटकृत् ॥१००॥
१ समहागीनेाऽपि च महाबुकः B २ नेकB ण्वेक बैज ३ जवाK ४ कालो B
५ भद्रकःB ६ परशुBCK ७ गिरीशो B = गुप्तB & कीलो B |
Page #456
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
स्यादष्टमूर्त्तिपर्याय एकलिङ्गं च न द्वयोः । कपर्दोऽस्य जटाजूटोऽस्त्रियां खट्वाङ्ग इत्यपि ॥१०१॥ शूलोऽस्त्रियां पिनाकोऽपि त्रिशूलं त्रिशिखं च षण् । जगावं चाजगवमजकावं तदिष्यते ॥ १०२॥ तदेवाजकवं प्रेतमञ्जरी स्त्री त्रिशूलकम् । शवपांशुलकं 'चाथ कावं गावं कवं गवम् ॥१०३॥ श्राद्धनुः स्यादप्येवं पिनाकोऽस्त्री ततोप्यथ । प्रमथाः स्युः पारिषदाः पार्षदाः स्युर्गणाश्च ते ॥ १०४॥ ब्राह्मी माहेश्वरी चैन्द्रा कौमारी वैष्णवी तथा । वाराही चण्डी चामुण्डा मातरोष्टावतः पराः ॥ १०५ ॥ विभूतिभूतिरैश्वर्यमणिमा महिमा पुनः ।
गरिमा लघिमा प्राप्तिः प्राकाम्यं चेशिताष्टधा ॥ १०६ ॥ भृङ्गिरीटिभृङ्गिरिटिभृङ्गी 'नाड्यस्थिविग्रहः । भृङ्गिरीटः शलेोपि स्याद्गणानामग्रणीश्च सः ॥१०७॥ वृषश्चापि शलो दक्षो महाभैरव भैरवैा । महाकालः पुनर्वाण लूनबाहु वृषाणकः ॥१०८॥ वीरभद्रस्तु हीराजो हेलकस्तु कृतालकः । अथ चण्डे । महाचण्डः कुशाण्डी कङ्कणप्रियः ॥ १०६ ॥
१ चाग्र्यं B २ पराCk ३ नाव्यस्थिB ४ कौरवCk ५ र्वषाणकः CK
३६१
Page #457
--------------------------------------------------------------------------
________________
३६२
केशवकृतः कल्पद्रुकेाशः
यजनो 'मज्जनश्वापि छाग मेषौ महाघसः । महाकपाल ालातः संतापनविलापनौ ॥ ११० ॥ महाकपोलः पैलोऽजः श्वेतकर्णः खरस्तथा । उल्कामाली महालम्भः श्वेतपादः खरांशुकः ॥१९१॥ गोपालो ग्रामणीर्मायुर्घण्टाकर्णकरंधमौ । कपाली कृतकी लिम्पः स्थूणः कर्णविकर्णकौ ॥ ११२ ॥ स्थूलकर्णो महाशीर्षो हस्तिकर्णः प्रतर्दनः । व्यालजिह्रो धर्मधनः संहारः क्षेमकोऽपरः ॥ ११३॥ भीमको ग्रामकः खिन्नो धीलण्डो मकराननः । पिशिताशी महाकुण्डो नखारिरहिलोचनः ॥ ११४ ॥ क्षण' कुन्थो ऽप्रजातारिकारिच शिवंकरः । विप्लावो लोमवेतालस्तामसः सुमहाकपिः ॥११५॥ उत्तुङ्गो हेमजम्बूकः कण्डानककलाकौ । चर्म 'ग्रीवो 'जलोन्मादो ज्वालावरको विण्डनः ॥ ११६॥ हृदयो वर्त्तुलः पाण्डुर्भुडिरित्येवमादयः । नन्दिस्तु नन्दी शालङ्कायनिस्ताण्डव' नालिकः ॥११७॥ तण्डुर्नन्दीश्वरः "केलिकिलः कूष्माण्डको गणः । मञ्जुवक्त्रो मञ्जुघोषो मञ्जुश्रीर्ज्ञान दर्पणः ॥ ११८ ॥
१ मलनाश्चापिB २ मैषौC ३ शंखकर्ण: B : स्थूलाकर्ण B ५ यामकः ६ कन्धो B ७ पजामाकोष्टकारिश्चB = हेयेति पाठः सर्वत्र ६ ग्रीवेB १० जलात्पादोB ११ र डिस्येव B १२ तालिकइत्यन्यत्र १३ केली किल: B
Page #458
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ३६३ स्थिर'चक्रो वज्रधरः कुमारोष्टारचक्रवान् ।
नीलोपली महारंजी प्रज्ञाकायश्च वादिराट् ॥११६॥ धियां पतिश्च खड्गी च नीलशार्दूलवाहनः । दण्डी बालवतः पञ्चवीरो वागीश्वरः शिखी ॥१२०॥ सिंहपर्यायकेलिः स्यादथ स्याच्छशि शेखरः । 'हेरम्बो देहको वत्सो निकुम्भी वक्रसंचरः ॥१२१॥ देवो वज्रकपाली च वज्रटी चाथ गौर्यपि । उमा कात्यायनी गोला सिनीवाली दृषद्वती ॥१२२॥ गौरा कालंजरी चण्डा चण्डाका चण्डकापि च । सिंहाद्विाहनार्था स्यात्काली हिण्डीश्वरीश्वरा ॥१२३॥ हिमाद्रिदक्षनन्दानां पर्यायेभ्यः सुतार्थका । "चण्डिश्च बाभ्रवी माता चर्या शिखर वासिनी॥१२४॥ गौतमी 'सौः कृष्णपिङ्गा मारी च गणनायिका । शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला ॥१२५॥ एका वरालिकानंशा शिवदूती यमखसा । अपर्णा रोहिणी दुर्गा मृडानी चण्डिकाम्बिका ॥१६॥ कोटव्यदितिकैटभ्यः कैटभा यादवी च सा । 'शृङ्गा टेका शची देवी महादेवी कुमारिका ॥१२७॥ १ चक्रीB २ नीलोत्पलाB ३ महाराजीC ४ शैखरःB ५ हेरम्भाB ६ श्वरीश्वरेतिB पुस्तके न दृश्यते ७ चण्डी चB ८ वाशिनीB | सःB १० वादवीB
११ शृङ्गाष्टिकाB
Page #459
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
शूलभृत् कर्बुरी भ्रामर्यनन्ता विजयापि च । जयन्ती मालिनी तुङ्गी 'दुर्वाराजवरा च सा ॥ १२८ ॥ कालंजरी भद्रकाली नारायण्यपराजिता । वृषाकपायी षष्ठी स्यात्तामस्यपि च लम्बिका ॥ १२६ ॥ स्या'र्हि ध्वजपर्याया बाभ्रवी नकुली तथा । निशुम्भशुम्भमहिषमथनी भूतनायिका ॥ १३० ॥ नन्दिनी कौशिक कृष्णा भ्रामरी रेवतीवरा । कालरात्रिर्महामाया विशालाक्ष्येक पाटला ॥१३१॥ महाविद्या सिनीवाली परमब्रह्मचारिणी । fusa योगिनी भीमाऽमोघा विन्ध्यनिवासिनी ॥ १३२ ॥ वरदा वदरीवासा प्रगल्भा कृष्णपिङ्गला । कृष्णेन्द्रयोश्च पर्यायभगिन्यर्था च जाङ्गली ॥१३३॥ हिमा बहुभुजा स्कन्दमाता च श्री नाञ्जनी | सावित्री मन्दरावासा कर्वरी च महाजया ॥ १३४॥ कोटि : कलापिनी 'गङ्गी रक्तदन्ता च ' वारुणी । हासानन्ता च कूष्माण्डी मानस्तोका किरात्यपि ॥१३५॥ मलयाद्रिनिवासार्था जयन्ती गोकुलोद्भवा । श्रष्टादशभुजा पोत्री नीलवस्त्रो वारिणी ॥ १३६ ॥
३६४
१ उर्वरा B २ जरा B ३ द्वाहध्वज B ४ चराB ५ बलाञ्जिनी B ६ गाङ्गीB ७ वारणीB ८ कुष्माण्डीB & नीलवस्त्र्योप्रवारिणी B
Page #460
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ३६५ कुण्डा नारायणी शैला शाकंभर्यतुलप्रभा । सुनन्दा विकला लम्बा विकराला करालिका ॥१३७॥ नन्दयन्ती शतमुखी रौद्री नन्दा निरञ्जना । बलदेवस्वसा पुण्या महारौद्रा महानिशा ॥१३८॥ कुण्डा 'कालंगमीहा च 'दर्दुरी कुलदेवता । कालपर्यायदमनी पुनः शिखरवासिनी ॥१३६॥ जया च विजया सख्यौ मनस्तालस्तु वाहनम् । सिंहोस्याः कर्णमोटी तु चर्ममुण्डा च चर्चिका ॥१४॥ चामुण्डा च महागन्धा भैरवी च कपालिनी । मार्जारकर्णिका देव्योनन्ताः सर्वाधिपा इमाः ॥१४१॥ बालचर्यो महासेनः पर्यायः शरजन्मनः । षडाननार्थः सेनानीBहः शिख्यर्थवाहनः ॥१४२॥ गौरीगङ्गाकृत्तिकाग्निपर्यायेभ्यः सुतार्थकः । द्वादशाक्षो जयन्तोऽपि महातेजाश्च शक्तिभृत् ॥१४३॥ क्रौञ्चतारकवैर्यर्थो देवसेनापतिश्च सः। कामजित्कामदः कान्तः स्कन्दःशीघ्रः शुचिः शिशुः॥१४४ मयूरकेतुः स्वाहयो भूतेशो महिषार्दनः । षष्ठीप्रियो रेवतीजः पवित्रो मातृवत्सलः ॥१४॥
१ कालिङ्गचिहा(ला) चB २ दर्दुराB ३ चचिकेतिB पुस्तके नास्ति ४ बालाचर्यो महासेनपर्यायःB ५ सेनानिगुंहःB ६ भूतेषोB
Page #461
--------------------------------------------------------------------------
________________
३६६ केशवकृतः कल्पद्रुकोशः विश्वामिप्रियश्चण्डो दीप्तः शरवणेोद्भवः । वासुदेवप्रियश्चापि स च द्वादशबाहुकः ॥१४६॥ प्रियास्य देवसेना स्याच्छस्त्रं शक्तिश्च वाहनम् । मयूरस्तनयो 'शाखविशाखावथ तद्गणाः ॥१४७॥ बालग्रहाः पूतनाद्या अथ मेघो बलाहकः । जलपर्यायतो वाह धरमुग्दभृतः पुनः ॥१४८॥ दर्दुरः खतमालः स्यानभःपर्याय हस्त्यपि । व्योमधूमो वायु'दारुर्मदपीलुर्मदांबरः ॥१४६॥ अन्नं क्लीबे क्षरः कोशो भेको देवो घनोऽपि च । धाराधरो धूमयोनिस्तडित्वानपि वारिदः ॥१५०॥ जीमूतः शंबरो वातरथोऽपि स्याद्वराहकः। *गडेरोग्दो गदयित्नु भसोर्थाद्ध्वजार्थकः ॥१५१॥ मुदिरः स्त्री वारिमसिनभ्राडब्दे तु वर्षके । शब्दान्विते च पर्जन्यपर्यन्यौ वर्षके घने ॥१५२॥ घनाघनो वर्षमस्त्री स्त्री वृष्टिवर्षणं च षण् । वर्ष तस्य प्रतीपाते वग्राहावग्रहौ तडित् ॥१५३॥ शम्पा सौदामिनी विद्युच्चञ्चला च शतदा । 'सौदामनी च सौदाम्नी हादिनी चाशनियोः ॥१५४॥
। अस्य शाखा विशाखश्चनेगमेष (य) श्च पृष्ठजाः वैज २ मुग्भृत्ततःB ३ ददुरोःK ४ इत्यपिB ५ दारूमन्दB ६ वाराधारोB ७ मदयिनुगुंडेरोब्दः स्तनयिनुनभोध्वगः B वर्षतस्यB सौदामनी चेतिर पुस्तके नास्ति ।।
Page #462
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
'क्षणस्यागोश्च पर्यायाद्भार्याया हरिस्वसा । चपलार्था च चिलिचिम्य शन्यैरावती समे ॥ १५५॥ * स्फूर्जथुश्चापि विस्फूर्जथुश्च विस्फुर्जथुः समाः ।
कालिकी च क्षणिका सैवोक्ता जलवालिका ॥ १५६ ॥ तच्चाञ्चल्ये चाकचिक्यं क्लीबे स्यादथ तद्वतौ । स्फूर्जथुर्वज्रपर्यायाद्घोषपर्यायको नरि ॥ १५७ ॥
भाबीजस्य पर्यायः स्याद्वयोः करकः करः । ma बीजेोदकं वर्षा बीजपर्यायमित्यपि ॥ १५८ ॥
३६७
वर्थाधन पर्याय मेघपर्यायतः कफः । तोयपर्यायडिम्भो ना स्त्रियां मेघास्थिपुञ्जिका ॥ १५६ ॥ मेघास्थि, वर्षणं तु स्याद्गोघृतं च परामृतम् । कादम्बिनी मेघमाला सर्व मेघभवं त्रिषु ॥ १६०॥
त्रियाद्यं च तद्घोषे गर्जितं स्तनितं च षण रसितं मेघपर्यायाज्ज्योतिषार्थ इरंमदः ॥ १६९ ॥ श्रायुधं त्विन्द्र पर्यायाद्वनुरैरावतं पुनः । तदेव स्याद्वात' रुषं वायुपर्यायतः फलम् ॥ १६२॥ वल्मीक पर्यायभवं भिन्नं वा ऋजुरोहितम् । दीर्घर्जु चाप्यथासारो धारासंपात इत्यपि ॥ १६३॥
१ क्षणस्थाB २ म्याशन्यैरावती समाB ३ स्फूर्जथ B ४ विस्फूर्जंधु B ५ तद्ध्वनौ B & सर्वेCK • रूषं B
६
Page #463
--------------------------------------------------------------------------
________________
३६८ केशवकृतः कल्पद्रुकोशः वायूद्धताम्बुलेशाः स्युः सीकराः शीकरा अपि । सीभरः शीभरास्ते स्युरथ स्यादपवारणम् ॥१६४॥ अन्तर्द्धा व्यवधा स्त्रीत्वेप्यन्तर्द्धिय॑वधिः पुमान् । अन्तर्धानतिरोधाने 'च्छदनाच्छादने अपि ॥१६५॥ अपिधानपिधाने च व्यवधानं ततोप्यथ । अभ्रादिधूममहिषीसंवृतेहनि दुर्दिनम् ॥१६६॥ चन्द्रमाश्चन्दिरः सोमः क्लेदुः पैद्वश्व पक्षजः । सुप्रः पर्वविपद्गौरः परिज्ञश्च विरोचनः ॥१६७॥ तिथिप्रणीश्च विश्वप्सा भुवन्युर्विकुसार हरिः । ग्रह नेमिर्जयन्तोऽपि राजपर्यायको विधुः ॥१६॥
मृक्षपर्यायनेम्यर्थश्चित्राटीरो विभावसुः । दशश्वेताश्वपर्यायः "सुधापर्यायसूरपि ॥१६॥ स्तृर्दनजारोहिणीनिडोषधीनां द्विजन्मनाम् । कुमुदिन्याश्च कौमुद्या ग्रहाणां चार्थतः पतिः ॥१७॥ कलाशशैणच्छायानां पर्यायेभ्यो भृदर्थकः। जैवातकोऽब्ज इन्दुग्लौविधुश्चन्द्रोऽत्रिनेत्रभूः ॥१७१॥ नभःपर्यायचमसो निशापर्यायतो मणिः । स्याच्छीतकरपर्यायो निशापर्यायतः करः ॥१७२॥
१ च्छदन B २ केदुःB ३ परिज्मश्चB ४ विरोचनम्B ५ णेमिB ६ यज्ञपायबम्पर्थ B • सुधापर्यायेतिB पुस्तके नास्ति स्तृदKC
Page #464
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ३६६ हिमश्वेतद्युतिः शम्भुपर्यायेभ्यः शिरोमणिः । छायामृगसुधार्थेभ्यः 'पिझुः सिन्धुः सुधार्थतः ॥१७३॥ तन्वर्थो यजतः सप्रो जरणो द्रुस्तपः पुनः । कुमुदार्थाच्च बन्ध्वर्थो राजराजः सुधांशुकः ॥१७॥ कृत्तिकासंभवार्थः स्यात्तापसः शपितोपि च । क्रुष्टो मा विक्लिदःस्यन्दः सिन्धूत्थो बुध एकभूः॥१७॥ परिच्छो वयुनाः स्नेहः पुंसि नेमिः स्त्रियां पुनः । समुद्रार्थान्नवनीतं तारापीडोऽथ तत्कलाः ॥१७॥ अमृता मानदा विश्वा तुष्टिः पुष्टी रतिर्धतिः। शशिनी चन्द्रिका कान्तिोत्स्ना श्रीःप्रीतिरङ्गादा॥१७७॥ पूर्णा पूर्णामृता चेति षोडश स्युरथास्त्रियोम् । बिम्बः खण्डं च वा पुंसि पुंस्यौंई समेंशके ॥१७८॥ स्यात् क्लीबे शकलं भित्तं शल्कं च मण्डलं त्रिषु । कलङ्कोऽस्त्री लाञ्छनं च चिह्न लक्ष्म च लक्ष्मणम् ॥१७॥ अङ्कः पुंस्य थ कान्तिः स्यात् कान्त्यपि स्यात् युतिश्छविः। अभिख्या परमा शोभा सुषमापि युतीच्छवी ॥१८॥
१ पिद्मः पिष्णु:B २ संतोB ३ राजराज इत्यस्य स्थाने राजइत्येवOK पुस्तकयोरस्ति ४ तापसंशपितोB ५ ऊसोमो विक्लिधःसंदू सिंधवाB, जूर्णो इतिK पुस्तकपठितक्रुष्टो इत्यस्य स्थान C पुस्तके वर्तते ६ परिज्मा वयुनस्तेहुः ७ तत्कलाB८ चेतिB पुस्तके नास्ति ६ तिB १० प्रतिच्छवीB
Page #465
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
विह्वला'र्थं तु नीहारो वश्यो वश्याय इत्यपि । नक्षत्रं 'तारका तारा न पुमानुडु वा स्त्रियाम् ॥ १८९॥ वा पुंसि ऋक्षं भं ज्योतिः स्तृ दिवाभीतमित्यपि । रात्रिदृश्यं च भासन्तमथ चन्द्रमसः स्त्रियः ॥ १८२॥ एकोक्त्या दक्षपुत्र्यस्ताः क्रमात्स्युरथ न द्वयोः । स्त्रियामश्विन्यश्विकिनी कीबे चाश्वयुगित्यपि ॥ १८३॥ दस्त्रपर्यायदेवत्यं वालिनी भरणी स्त्रियौ । भरणिर्य मपर्यायदेवत्यमथ कृत्तिकाः ॥ १८४ ॥ स्त्रियां भूम्न्येव बहुला अग्न्यर्थाद्देवतं च तत् । प्रजापत्यर्थ देवत्यं रोहिण्यथ मृगः पुमान् ॥ १८५ ॥ मार्गो' मृगशिरः षण् स्त्री मृगशीर्षं च पण स्त्रियाम् । चन्द्र पर्यायदेवत्यमिल्वला स्विवका पि ॥ १८६॥ इन्धकास्तच्छिरस्था यास्तारकाः पञ्च ता श्रथ ।
स्त्री रुद्रपर्यायदेवत्यमथ पुंसि च ॥ १८७॥ द्वित्वे पुनर्वसू चापि देवत्यमदितेरथ । द्वयोस्तिष्यश्च पुष्यश्च गुर्वर्थादेवतार्थकम् ॥ १८८ ॥
४००
प्राश्लेषा सर्पदेवत्यमथ भूनि स्त्रियां पुनः । स्यान्मघाः पितृदेवत्यमथ द्वित्वे स्त्रियामि ॥ १८६॥
१ र्जतु B २ वस्याय B ३ तारकं ४ मार्गB ५ स्विन्वकाB ६ स्त्र्याB ७ न स्त्रियां पुनरिति B पुस्तके नास्ति ।
Page #466
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ४०१ 'ते स्यातां पूर्वफल्गुन्यौ भगदैवतमित्यपि । तथैवोत्तरफल्गुन्यावार्यम्णं स्यादथ स्त्रियाम् ॥१६॥
हस्तः सवितृ देवत्यं चित्रा पुंस्यपि च स्त्रियाम् । त्वष्ट्रपर्याय देवत्यमथ स्वातिस्तु पुस्त्रियोः ॥१६१॥ स्वाती स्त्रियां च वायवीदेवत्यमथ च स्त्रियाम् । विशाखेन्द्राग्निपर्यायदेवत्यं चाप्यथ स्त्रियाम् ॥१६२॥ अनुराधा तु मित्रार्थादेवत्यमप्यथास्त्रियाम् ।
मूलं स्याद्रक्षःपर्यायदेवत्यमप्यथ स्त्रियाम् ॥१९३॥ पूर्वाषाढाम्बुपर्यायादेवत्यमथ च स्त्रियाम् । स्यादेवमुत्तराषाढा वैश्वदेवमथ त्रिषु ॥१९॥ श्रवणं विष्णुपर्यायादेवत्यं स्यादथ स्त्रियाम् । धनिष्ठा च श्रविष्ठा च वसुपर्यायदैवतम् ॥१६॥ अथ स्त्रियां शतभिषा पुंसि च स्याच्छताद्भिषक् । शततारा स्त्रियां क्लीबे देवत्यं वरुणार्थतः ॥१६६॥ अजैकपाददेवत्यं पूर्व भद्रपदा स्त्रियाम् ।। अथाहिर्बुध्न्यदेवत्यं स्त्रियां ''प्रोष्ठपदापि च ॥१७॥ तथो"त्तरा भाद्रपदा रेवती तु स्त्रियां पुनः । पौष्णं स्यादथ भृक्षाणि तेषामन्तो न कहिंचित् ॥१९८॥
१ तौB २ देवतमित्यथB ३ हस्तं B ४ देवत्यं B ५ देवत्यB ६ जलार्थेभ्यो देवस्यOK ७ ग्न्योःCK ८ ज्येष्ठा न काप्यादर्शपुस्तके दृष्टा ६ भाद्र B १० प्रौडB ११ चरभदOK
Page #467
--------------------------------------------------------------------------
________________
४०२ केशवकृतः कल्पद्रुकोशः भूपर्यायसुतार्थस्त वक्रवारोऽपि मङ्गलः । रक्तार्थादङ्गपर्यायः शिवपर्यायवीर्यजः ॥१६॥ अङ्गारः स्यादषाढाभूः खपर्यायोल्मकार्थकः । नवार्चिरय पञ्चार्चिनिष्ठाभूः 'प्रहर्षलः ॥२०॥ रोहिणीचन्द्रपर्यायपुत्रार्थः स्याददृक्पथः । श्यामपर्यायगात्रार्थो वयुनश्चन्दिरो बुधः ॥२०१॥ ज्ञः परिज्मैकदेहार्थः स च सूर्यसहाचरः । स्यन्दः स्वःसिन्धुसिन्धूत्थः क्लेदुः खचममाऽपि च ॥२०२॥ नेम्यर्थोप्यरुणोऽथ स्यात्प्रचरव्या तु महामतिः । बृहस्पतिः साद्धिषरणे। गुरुः संवतपूर्वजः ॥२०३॥ पाखण्डका गोविन्दो द्वादशार्चिश्च दीदिविः । वाग्म्याङ्गिरस पारुष्याश्चक्षाश्चित्रशिखण्डजः ॥२०४॥ जीवो गीष्यतिपर्यायो गीष्पर्यायरथार्थकः । देवार्थाद्गुरुपर्याय उतथ्यस्यानुजार्थकः ॥२०५॥ प्राकफाल्गुनेयः प्रख्यावाक् नन्दिघोषस्तु तद्रथे । शुक्रस्तु भार्गवः काव्यः कविः शुक्लो मघाभवः ॥२०६॥ श्रास्फुजिद्भागवान्धिष्ण्य एकार्थान्नयनार्थकः । दैत्यादिगुरुपर्यायो दिन' दृश्यः सितो भगः ॥२०७॥ १ सहर्षुलः २ दुदक्पथः ३ सचेतिCK पुस्तकयो हित ४ चराःB ५ स्वसिन्धुCK ६ वाग्न्याCK ७ पारुष्यौ चता B = गी:पर्याय भगवा B १० दृश्यासिताB
Page #468
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः इनो भृगुः षोडशार्चिः शतपर्वेश इत्यपि । शनैश्चरस्तु लौहित्यः सप्तार्चिः क्रूरपथः ॥२०८॥ नीलो मन्दः शनिः शौरिः शौरी सौरोव्यय शनैः । सौरिः क्रोडो रेवतीजो राहुस्तु सिंहिकासुतः ॥२०॥ 'दैत्यग्रहः शीर्षदेहः सूर्याचन्द्रमसोररिः । तमोऽस्त्री ग्रहकल्लोलो भरणीभूर्विधुंतुदः ॥२१०॥ अभ्रार्थाच्च पिशाचार्थः स्वर्भानुः स्यादथो शिखी ।
आश्लेषाभूर्वारुणः स्यादहिः केतुश्च तद्गणाः ॥२११॥ बहवो विविधाकारा धूमकेतुपुरःसराः । गुरोः पुत्रः कचः शंयुः स्याद्भरद्वाज इत्यपि ॥२१२।। वसिष्ठश्च वशिष्ठोऽपि कश्यपः काश्यपः समौ । मारीचोप्यनुसूयायाः पतिस्त्वत्रिरतः पुनः ॥२१३॥ भार्गवो जमदग्निः स्याद्यमदग्निरपि स्मृतः । राहगणो गौतमः स्यागोतमोप्यथ गाधिजः ॥२१४॥ विश्वामित्रः कौशिकः स्यादेते वैवस्वतेन्तरे । एकयोक्तयर्षयः सर्वे तेऽपि चित्रशिखण्डिनः ॥२१५॥ ध्रुवो नक्षत्रनेमिः स्यादुत्तानचरणात्मजः। ज्योतीरथो ग्रहाधारः सुनीतितनयार्थकः ।२१६॥
, दैत्यवीर्षप्रहश्चैव B २ अश्लेषाK ३ तद्गणःB ४ स्याद्भारद्वाजB ५ ज्योखिस्तो
Page #469
--------------------------------------------------------------------------
________________
४०४ केशवकृतः कल्पद्रुकोशः पितृदेवनभोमार्गपर्यायश्च नभः सरित् । भचक्रमध्यसूत्रं तन्मूलान्मृगशिरावधि ॥२१७।। ग्रहपर्यायनेमिः स्यादथागस्त्यो घटोद्भवः । दण्डयामश्च दीक्षाग्निरगस्तिश्चाग्निमारुतः ॥२१॥ दक्षिणषिर्वारुणिः स्यात्सत्याग्निर्मान्य इत्यपि। 'मानसूनुश्च तपनो मैत्रावरुणिरित्यपि ॥२१॥ श्रौर्वशेयोऽश्विवातापील्वलारिविन्ध्य कूटकः। नहुषेन्द्रत्वशत्र्वर्था मैत्रावरुण इत्यपि ॥२२०॥ प्रियास्य वरदा लोपामुद्रा (कौषीतकी तथा)। (वरप्रदापि सैवोक्ता) वैदhथ च तत्सुतौ ॥२२१॥ 'दृढच्युदिध्मवाहश्चाथैकयोक्त्येन्दुभास्करौ । पुष्पवन्तावदन्तौ च मतुवन्तौ च तावथ ॥२२२॥ उपाद्रागः प्लवो रक्तो द्रवः सर्गस्तथाऽऽहितः । "उपरागः स्त्रियामीतिग्रहो ना ग्रहणं च षण् ॥२२३॥ अग्न्युत्पातोऽपि चोत्पातो रिष्टं चारिष्टमित्यपि । पुंसि क्लीबेप्यजन्यं स्यात् क्लीवे. लग्नमित्यपि ॥२२४॥ ग्रहावर्त्तद्वादशांशो राशिः पुंस्यथ ते क्रमात् । मेषो वृषश्च मिथुनं क्लीवे 'कन्यातुले स्त्रियौ ॥२२५॥
वारुणश्च सत्याग्निB २ अनसूनुKO ३ पिB ४ कण्टकःB ५ वरणB ६ घटB • अपरागःCK ८ लग्नमितिB पुस्तके न रश्यते । कर्कटः सिंहश्च न काप्यादर्शपुस्तके पर्थिती।
Page #470
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ४०५ वृश्चिको ना धनुः क्लीबे मकरः कुम्भमीनको । ते तत्तन्नामपर्याया मासं शुक्रबुधारुणाः ॥२२६॥ मासांस्त्रयोदश गुरुः शनिस्त्रिंशत्ततस्तमः । अष्टादश तथा केतुः प्रायो भौम'स्त्रयस्ततः ॥२२७॥ 'मासान्सप्तदशेज्योथ सहस्रं द्विशतोत्तरम् । सप्तर्षयस्तथागस्त्यो भुनक्तयब्दान्ध्रुवोऽपि तु ॥२२८॥ सर्वदा सकलान्राशीन्भचक्रस्योपरिस्थितः । कल्पद्रौ केशवकृते "भुवः स्कन्धे द्वितीयके ॥२२६॥ 'नभःस्थदेवकाण्डाऽयं तृतीयः सिद्धिमागतः ।
कालोऽपष्ठुर्जहोदिष्टोऽनेहाः पीथो मतिस्तिथः । श्रामतिः समयः पीयुरथ वारस्तु वासरः ॥१॥ घस्रो घंसोघृणिौः स्यादिवसश्च तिथियोः । कर्म वाटी तिथी द्वे स्त्री क्लीबेऽहर्दिनमस्त्रियाम् ॥२॥ दिवाव्ययं याममालो व्युष्टांशश्चाथ पञ्च ताः । नन्दा भद्रा जया रिक्ता पूर्णाः सप्तापि ताः क्रमात् ॥३॥
२ स्ततस्त्रयःB ३ मासान्सप्तदशाज्योधKC मासान्सप्तदशाब्जोपिB ४ भुनक्तयदावोK भुनक्तयचा(वा)न्ध्रुवोB ५ मभ:CK ६ प्रकाण्डेन समं स्कन्धो द्वितीयःCK • कर्मचालाB
Page #471
--------------------------------------------------------------------------
________________
४०६ केशवकृतः कल्पद्रुकोशः रव्याद्यास्ताः 'पञ्चदश स्युरथ प्रतिपत् स्त्रियाम् । पक्षतिमासपक्षाद्याग्नेयी वा ब्राह्मणोपरा ॥४॥ गिरिजा गणपः सर्पाः स्कन्दः सूर्यः शिवः शिवा । यमो विष्णुईरः कामः शर्वश्चन्द्रः पितामहाः ॥५॥ पूर्णिमामेति गदिते दिवसाः स्युश्चतुर्विधाः । घटीषष्टिमितार्कस्य राशिभोगस्य चापि यः ॥६॥ त्रिंशांशस्तिथ्यवच्छन्नो यावदृशं च सावनः । सौरो दैवस्तथैवार्तश्चाथ योगाः क्रमादमी ॥७॥ विष्कम्भः प्रीतिरायुष्मान्सौभाग्यश्चापि शोभनः । अतिगण्डः सुकर्मा च धृतिः शुलं ततः पुनः ॥८॥ गण्डो वृद्धिर्धवश्चापि व्याघातश्चापि हर्षणः । वज्रं सिद्धिर्व्यतीपातो वरीयान्परिघः शिवः ॥६॥ सिद्धः साध्यः शुभः शुक्लो ब्रह्मेन्द्रश्चापि वैधृतिः । तत्रातिगओ गोऽपि द्वितीयश्चाष्टमः स्त्रियाम् ॥१०॥ एकादशः षोडशान्त्यावस्त्रियां नवमाऽपि च । . तद्वत्पञ्चदशोन्ये नोगाः स्युः करणानि च ॥११॥ शुक्लप्रतिपदः पूर्वार्धात्यार्द्धस्य प्रभेदतः। किंस्तुघ्न च ववं चापि बालवं कौलवं च षण ॥१२॥
, पञ्चदशाय च प्रतिपदसियाम् B २ ऽपि च B ३ सिद्धिःB
Page #472
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ४०७ तैतलं गरं वणिजं भद्रा विष्टिरुभे स्त्रियो । पञ्चम्यास्तु ववादि स्युर्यावत् कृष्णचतुर्दशी ॥१३॥ तस्याः परेढे शकुनिः पूर्वेढे चतुरंह्निकम् । अमोत्तरार्द्ध नागाख्यममून्येकादशैव हि ॥१४॥ करणानीति तिथयश्चतुरङ्गाः प्रगेव्ययम् । प्रातश्च काल्यं कल्यं षण दिवसार्थान्मुखार्थकम् ॥१५॥ व्युष्टं विभातं प्रत्यूषः स्त्रियां 'प्रत्युषमित्यपि । गोसर्गश्चाथ मध्याह्रो दिनार्थान्मध्यमित्यपि ॥१६॥ मध्यं दिनमथोत्सूरोऽपराह्नः पुनपुंसकम् । दिवसार्थावसानस्य पर्यायं सायमव्ययम् ॥१७॥ सायोऽपि स्यास्त्रियां संध्या पितृपर्यायसूर्समा । निण्मुखं च प्रदोषः स्यात्संधा संधिश्च पुंस्ययम् ॥१८॥ संध्यानां त्रितये चापि वैणवं च त्रिसंध्यकम् । पुंसि त्रिसंधिश्चाथ स्याच्चतुझं प्रहरावधि ॥१६॥ श्रासार्द्धयामं सप्तम्यां त्रयोदश्यां ततः पुनः । श्रायामयुगमेवं स्यात् प्रदोषोऽध्यायविनकृत् ॥२०॥ षष्टिदीर्घाक्षरोच्चारा मेरुका घटिका घटी । नाडी च नाडिका यामनाडी स्याद्यामघोषिणी ॥२१॥
1 तैतुलं B २ शुक्लB ३ दिवसार्थोन्मुखार्थकम् Ck lB ४ प्रत्यूषोऽस्त्रियामिति स्यात् ५ प्रत्युषसीत्यपिB-सित्यपिk
Page #473
--------------------------------------------------------------------------
________________
४०८ केशवकृतः कल्पद्रुकोशः विकालिका मानरन्ध्रात्ताम्रिकाप्यथ तद्वयम् । 'मह्नः पञ्चदशोंशोऽस्त्री मुहूर्त्तस्ते क्रमादथ ॥२२॥ श्राद्यो रौद्रोथ द्वितीयोऽहिः सितोथाज इत्यपि । मैत्रोथारभटश्चापि पितरः सारटोऽप्यथ ॥२३॥ सावित्रो वासवश्चाथ वैराजश्च जयन्तकः । प्राप्योथ विश्वो गान्धर्वो वेधास्तु कुतपोऽभिजित् ॥२४॥ विधिस्तु रौहिणो विन्दोथोबलश्च "विरेचनः । एकादशस्तु विजयः पुरुहूतोथ नैमृतः ॥२५॥ वह्निश्वाथ महेन्द्रस्तु रक्षश्वाथ जलेश्वरः। चतुर्दशः पञ्चदशो भटस्तु स्यात्तथा भगः ॥२६॥ स्यादेवं पञ्चदशधा दिवसः पञ्चधा पुनः । प्रातः संगवमध्याह्नाः पराह्नाः सायमित्यथ ॥२७॥ पूर्वाह्नः प्रहरः सार्दो मध्याह्नस्तु तदुत्तरः । प्रहरोऽथापराह्नस्तु घटिकानां चतुष्टयम् ॥२८॥ सायाह्नः प्रहरश्चैवं चतुर्दाथ त्रिधा पुनः । पूर्वाह्नश्चापि मध्याह्नोऽपराह्नश्चेत्यथ द्विधा ॥२६॥ पूर्वाह्न श्वापराह्नश्च रात्रेस्तावन्त एव हि । आयो रौद्राथ गन्धर्वोऽजैकपादय भास्करः ॥३०॥ १ अहः पञ्चB २ दिः सितोप्यजB ३ ऽपि चB ४ विरोचनःB ५ श्वायंB ६ ऽप्यपराहोप्यथ द्विधा B ७ श्च पराह ८ तुCk & गान्धवों B
Page #474
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ४०६ अहिर्बुध्न्योऽथ पूषापि कुवेरोऽथ सदागतिः । दनादथ यमोऽग्निश्च विधातात्वष्टमस्ततः ॥३१॥ सौम्योऽदितिस्तु ब्राह्मोऽथ वाक्पतिर्दादशो रविः । त्रयोदशोप्यथापि स्युस्त्वष्ट्रब्रह्मसमीरणाः ॥३२॥ 'स्यान्नैर्मृतः पञ्चदशः स्याच्चतुर्भिस्तु तैः पुनः । प्रहरश्च यमो यामो घटीपर्यायमालकः ॥३३॥ अथक्षपातु रजनिः क्षणदा क्षणिनी निशा । अव्ययानव्ययं दोषा वसती वसतिः समौ ॥३४॥ रात्रिस्त्रियामा स्या घोरा श्यामा तुङ्गी निषद्वरी ।' याम्या च रक्षोजनना रजनी चक्रभेदिनी ॥३५॥ उमा हतार्चिः पैशाची शर्वरी नक्तमव्ययम् । क्षपा तमखिनी "तुङ्गा तमिर्वासरकन्यका ॥३६॥ तमी तमा हिमा चैव वासतेथी विभावरी । निशीथिनी निशीथ्या निट शताक्षी वासुरा निशा॥३७॥ यामिनी स्यात्तमिस्रापि तमस्यतितमोयुता । ज्योत्स्ना तु चन्द्रिकायुक्ता बहुनिड्गणरात्रकम्॥३८॥ पक्षिणी पक्षतुल्याभ्यां दिनाभ्यां वेष्टिता निशा । गर्भकं रजनीद्वन्द्ववेष्टितं यदहर्भवेत् ॥३६॥
१ स्यानैऋतिःB २ चिया क्षिपाB ३ द्धोराCK ४ तुङ्गीति सर्वत्र १ वासराB ६ बहूनिOK
Page #475
--------------------------------------------------------------------------
________________
४१० केशवकृतः कल्पद्रुकोशः अर्द्धरात्रो निशीथश्च 'शिवावसर इत्यपि । निःसंपातो महानिट चाथोच्चन्द्रापररात्रको ॥४०॥ अपि पश्चिमरानोऽथ श्वनिशं श्वनिशा च सा । यस्यां भत्ता निशि श्वानो भूतःकृष्णचतुर्दशी ॥४१॥ भूतेष्टाचाथ तद्भूत पञ्चदश्योर्यदन्तरम् । पर्वमूलं च प्रतिपत्पञ्चदश्योर्यदन्तरम् ॥४२॥ स पर्वसंधिरथ च पूर्णमासी तु पूर्णिमा । पूर्णमा पौर्णमासी च कलाहीने विधौ च सा ॥४३॥ विज्ञेयानुमतिस्तत्र पूर्णे राका निशाकरे । सरस्वती शारदी तु द्यूतपर्यायपूर्णिमा ॥४॥ शक्रोत्सवो ध्वजोत्थानं क्लीवे कोजागरः पुमान् । स्यादस्त्री कौमुदीचारः शरत्पर्वाथ होलिका ॥४५॥ होलाकापि च होली च वासन्ती कूदना स्त्रियः । मधूत्सवः कामिमहो रजःपर्यायतो महः ॥४६॥ पुष्ययुक्ता पूर्णमासी मासे पौषी च सा पुनः । मृगशीर्षयुता मार्गशीर्षे स्यादाग्रहायणी ॥४७॥ अमावास्यामाऽ मावस्याऽमामासी चाप्यमावसी । सूर्येन्दुसंगमो दर्शस्तत्र नष्टेन्दुमण्डला ॥४॥
, सर्वाB २ शक्रोत्सवCk ३ मार्गशीयेवमायK ४ ऽमावस्वाB
Page #476
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ४११ कुहुः कुहूश्च गुगुश्च गुरेनष्टाब्जमण्डला । सिनीवाल्यथ दीपाली यक्षनिड्वलिपर्व च ॥४६॥ स्यादस्त्रियामहोरात्रमथ नक्तंदिवं पुनः । नक्तं दिवं चाहर्दिवं नैरन्तर्येऽव्ययं पुनः ॥५०॥ निमेषनिमिषा तुल्यौ व्यापारे नेत्रपक्ष्मणोः । अष्टादश निमेषास्तु काष्ठास्त्रिंशत्तु ताः कलाः ॥५१॥ तास्तु त्रिंशत् क्षणस्ते तु मुहूर्तों द्वादशापि च । ते तु त्रिंशदहोरात्रः पक्षस्ते दश पञ्च च ॥५२॥ स च स्याद्विविधः शुक्लकृष्णपर्यायभेदभाक् । पितृणां दिनरात्र्योश्च पर्यायौ तावनुक्रमात् ॥५३॥ मासस्तु दिनमालोमा वर्षात्कोश इत्यपि । अंशः श्रामश्चतुर्द्धासः सावनस्तु दिनै गैः ॥५४॥ चान्द्रः स्यात्पूर्णिमाऽमान्तः सौरस्तु रविसंक्रमात् । श्रासक्रान्त्यथ सर्वक्षभोगादिन्दोः स भोद्भवः ॥५५॥ मार्गशीर्षो मार्गशिरो वर्षाद्यः स्यात्सहाः सहः ।
आग्रहायणिको मार्गः स च स्यादाग्रहायणः ॥५६॥ तिष्यश्चापि च पुष्योऽपि पौषस्तैषः सहस्यवत् । अस्त्री माघे तपाश्चापि तपस्यस्तपसस्तपः ॥५७॥
१ ईष्टाब्जेति पाठः स्यात् २ मार्वर नावB
Page #477
--------------------------------------------------------------------------
________________
४१२ केशवकृतः कल्पद्रुकोशः फाल्गुनाडः फाल्गुनिकः फल्गुनः फाल्गुनोऽपि च । स्याच्चैत्रावरजो मोहनिकोथ स्यान्मधुः पुमान् ॥८॥ चैत्रश्च चैत्रिकोऽथ द्वौ वैशाखे राधमाधवी । 'उत्सरः स्यादथ ज्येष्ठे ज्येष्ठश्च खरकोमलः ॥५६॥ आषाढपूर्वजो ज्येष्ठामूलीयः शुक्रमस्त्रियाम् । श्रावणानुज श्राषाढ श्राशाढोऽषाढ इत्यपि ॥६॥ शुचिर्नभस्तु नभसो नभाः श्रावणिकश्च सः । भाद्रो भाद्रपदः प्रौष्ठपदोऽपि च नभस्यकः ॥६१॥ अथाश्वयुक् चाश्वयुज अाश्विनेप्यथ कौमुदः । इष ऊर्जः कार्तिकिको बाहुलः कार्तिकः सरी ॥२॥ अधिमासोंहस्पतिः स्याद्वात्रिंशदिनमालकैः । दिनैः षोडशभिर्यानैश्चतुर्नाडीसमन्वितैः ॥६३॥ प्रवृत्तिरस्य प्रायेण क्वचिन्यूनाधिकैरपि । सोऽसंक्रान्तो द्विसंक्रान्तः कालेन बहुना स च ॥६४॥ जायते सक्षयस्तौ द्वौ गर्हितो शुभकर्मणि । यत्र क्षयो भवेन्मासस्तत्र द्वावधिमासको ॥६५॥ मासत्रये कार्तिकादौ क्षयो नान्येषु माःसु च । द्वाभ्यां सौरादिमासाभ्यामृतुः समयवाचकः ॥६६॥
। उत्सूरःB २ सयाह्वो द्वौल
Page #478
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
हिमागमस्तु हेमन्तः प्रालेयो रौद्र' हेमनौ । अस्त्रियां शिशिरः सैषो वसन्तः पिकबान्धवः ॥६७॥ पुष्पपर्यायकालार्थः सुरभिश्च पलाङ्गकः । ४ उष्णस्तूष्माणोऽपि स्यान्निदाघस्तप ऊष्मकः ॥६८॥ ग्रीष्म ऊष्मागम स्त्र्यूष्मा स्यादुष्णोपगमः पुनः । घनार्थादत्ययः पुंसि स्त्रियां स्याच्छरदा शरत् ॥६६॥ भूयो वर्षति पर्जन्यो गङ्गाया दक्षिणे तटे । अतः प्रावृट् च वर्षाश्च द्वावृतू परिकल्पितौ ॥७०॥ तस्या एवोत्तरे कूले हिमद्विन्ध्यसंकुले । भूयः शीतमतस्तत्र हेमन्तशिशिरावुभौ ॥ ७१ ॥ शिशिराद्यैश्च ऋतुभिरयनं स्यात्रिभिश्च षण् ।
ने द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः ॥७२॥ ससंपरीदे दनुभ्यो युगांशी हायनोऽस्त्रियाम् । ऋतुवृत्तिर्मासमालः कालग्रन्थिः शरत् स्त्रियाम् ॥७३॥ शरदापि स्त्रियां भूनि समा वत्सः पुमानयम् । पुंसि वा वरिषं वर्षं स्त्रियां भूनि समा श्रपि ॥७४॥ संपत्संवदव्यये द्वे मकरः कर्कटायने । तुलामेषौ तु विषुवत् " विशुवद् द्वे नपुंसके ॥७५॥
४१३
१ मेहनौB २ सैष B ३ लाङ्गक इति केवलंB पुस्तके ४ इदमधू B पुस्तके नास्ति
५ स्तूष्माB ६ ततश्च B ७ स्तुCK ८ ददाB ६ वर्षे १० विभुवK
Page #479
--------------------------------------------------------------------------
________________
४१४
केशवकृतः कल्पद्रुकोशः
विषुणो विषुवान् पुंसि विषुवव्यये उभे । विश्वग्' विष्वक् च विषुवत्केषांचनम तेऽव्ययम् ॥ ७६ ॥ 'विष्णुपद्यः सिंहवृषकुम्भा वृश्चिक इत्यपि । षडशीतिमुखाः कन्या 'धनुर्मी नयुगानि च ॥७७॥ अथ भेदा वत्सराणामतुलै : ( ३६०) सावनो भवेत् । दिवसैर्मातुलैः ३६५ सौरश्चान्द्रः स्याद्विमलै ३५४र्दिनैः । ७८ । श्रार्दो वराङ्गै ३२४ गैौरोपि पतङ्गैः ३६१ पञ्चधेति च । कृतं सत्ययुगं क्लीवे ताग्नेयी स्त्रियामुभे ॥ ७६ ॥ द्वापरो यज्ञियः पुंसि क्बे कर्मयुगं कलिः । तिष्यो
कोऽथैषां वर्षसंख्याः क्रमादिमाः ||८०||
:
हठसपैः १७२८००० तद्वरकै १२८६००० तुच्छेः ६७६४००० खलवैः ४३२००० क्रमात् । सर्वस्विनान्तैवर्षेः स्यान्नृणां पूर्णचतुर्युगी ॥८१॥ तेषां तावच्छती संध्या संध्यांशश्च यथाक्रमात् । अष्टाविंशी प्रयात्येषा तस्याः स्यात्सांप्रतं कलिः ॥ ८२ ॥ तद्गताब्दाः कुतिथिभाः ९४७६१ संवर्तः पलयः क्षयः । परिवर्तः परीवर्तः संहारः कल्प इत्यपि ॥ ८३ ॥
१ विषद्धKC २ विष्णू B ३ धनुमीनCK ४ वराङ्गैः शोरोपिB ५ तद्वर ६ ८B ७ ३CK = भान्तैCK प्रयोज्ये तस्या स्यात्CK १० विक्रम से १७१६ केशवस्य
कल्पद्रुकृतः समयः ।
Page #480
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ४१५ जहानकः समसुप्तिः संहारो युगकल्पयोः । दैनंदिनो लोकशेषः परान्तः सर्वनाशनः ॥५४॥ 'दैनन्दिनः प्राकृतश्च स च स्यादद्विविधोऽथ च । किल्विषं कल्मषं किण्वं कल्कः पङ्कश्चन स्त्रियाम् ॥५॥ पुंसि पाप्माथ सुकृतं श्रेयः पुण्यं वृषः पुमान् । क्लीबे धर्म च धर्मोऽस्त्री मुदा मुच्च स्त्रियामुभे ॥८६॥ मोदो मोदः समाप्रेभ्यो मदः संमद इत्यपि । नन्द्यानन्दथुरानन्दिनन्दिरानन्द एव च ॥८७॥ . क्लीबाव्ययं तु के जोषमुपजोषमथो सुखम् । कमव्ययं च खं शर्म सौख्यं श्वःश्रेयसं पुनः ॥८॥ शातं सातमथो भद्रं भगं मद्रं च भावुकम् । भविकं मङ्गलं वा ना भव्यं द्रव्यं शिवं शुभम् ॥८६॥ शस्तं प्रशस्तं कुशल कुषलं क्षेममस्त्रियाम् । श्रेयः श्वःश्रेयसं रिष्ट निःश्रेयसमरिष्टवत् ॥१०॥ शमव्ययं भवः पुंसि द्रव्ये पापादिकं त्रिषु । काले शुभोत्तरे तु स्यात् स्त्रियामायतिरित्यपि ॥१॥ तज्जं फलमुदा ना क्लीबे सांदृष्टिकं हि तत् । तात्कालिकं तदात्वं स्यादयः शुभावहो विधिः ॥१२॥
१ दैनन्दिनः प्राकृतश्चेति केवलं २ ोल्कःCK ३ नाB४ धर्मश्चCK ५ भगCK ६ कुषलमितिB पुस्तके नास्ति ।
Page #481
--------------------------------------------------------------------------
________________
४१६
केशवकृतः कल्पद्रुकोशः
हेतुर्ना कारणं बीजं क्लीवे करणमित्यपि । hari कारणं तु निदानं मूलवस्तु तत् ॥६३॥ क्षेत्रज्ञ श्रात्मा पुरुषः पुरुषश्चाक्षरः कविः । अन्तर्यामीश्वरो देही जीवो जो बहुलो ऽतनुः ॥६४॥ ब्रह्मास्त्रियां कः स एष पुमर्थः प्रकृतिः स्त्रियाम् । स्वः षण प्रधानमव्यक्तमक्षरं बहुधातुकम् ॥६५॥ क्षेत्रं तमः प्रसूनं स्यात् पुंसि सत्त्वं रजः पुमान् । 'रजस् क्लीवे तमः पुंसि तमस् क्लीवेऽथ जन्मषम् ॥६६॥ जननं च प्रजननं जननिश्च जनिः स्त्रियैौ । उद्भवः संभवो भावो भवो 'जन्युश्च पुंस्यमी ॥ ६७ ॥ जनी जनू जनुश्चास्त्री जीव जन्यश्च पुंस्ययम् । करणं खं पदं पुंसि 'हर्षि वैकारिकेन्द्रिये ॥ ६८ ॥
क्षं च नियतं चाथ भूतानि तनवः पुनः । घोरा विकारा भूतानि विशेषा विग्रहाअपि ॥६६॥ प्राणी तु चेतनो जन्मी जन्तुजन्यशरीरिणः । व्यष्टिजतिः स्त्रियां जातं क्लीबेथ व्यक्तिरित्यपि ॥ १०० ॥ " स्त्रियां समष्टिः पृथगात्मत्वे'
1
'चित्तं तु हृदयं च हृत् ॥१०१॥
जनुः B २ रजसः B ३ चB ४ स्त्रियाम्CK ५ जन्यश्च B ६ हरिकारिकेन्द्रियेB हर्षिवैका - वै हृषीकं विषयीन्द्रियम् श्रम ७ स्त्रियामित्यादे हृदयं च तदित्यतस्यार्धद्वयस्य लुप्तबहूतरस्य स्थाने समष्टिः पृथगात्मत्वं चित्तं तु हृदयं च तदित्येक मलुप्तापरमर्द्धB पुस्तकेस्ति ।
Page #482
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ४१७ चेतः स्वान्तं मानसं च मनः क्लीबेऽन्तरिन्द्रियम् ॥ कल्पद्रौ केशवकृते 'भुवःस्कन्धे द्वितीयके । कालाभिधः प्रकाण्डोऽयं साङ्गः सिद्धिमुपागतः ॥१२॥
षड्जर्षभौ च गान्धारो मध्यमः पञ्चमोऽपि च । धैवतश्च निषादश्च सप्त कण्ठादिजाः स्वराः ॥१॥ कण्ठो रस्तालुरसना नासाशीर्ष समुद्भवाः । "श्रास्यात् षड़जोऽपरे कण्ठादृषभो हृदधो भवः ॥२॥ नासिकोत्थश्च गान्धारो मध्यमो नाभिसंभवः । उरसः शिरसः कण्ठात्पञ्चमस्य च संभवः ॥३॥ धैवतोऽपि ललाटोत्थो निषादः सर्वसंधिजः । स्युर्मन्द्रमध्यताराख्या ग्रामाः स्थानस्थितिपदाः ॥३॥ त्रयः खरेषु प्रत्येकं स्युस्ते तेष्वपि मूर्च्छनाः । सप्तखरेषु नन्दत्सु स्वस्वस्थानस्थितेषु च ॥५॥ प्रत्येकमूर्छनैकैका ग्रामेष्वेषु प्रजायते । बोधालला समाधानी पूरणी चापराजिता ॥६॥ विगलिप्ता संयमिनी मृद्वी च भ्रामिताक्षरा । द्राविता मङ्गला रामा 'सुखकृजयशेखरा ॥७॥
१ भूमिस्कन्धेCK २ रुतालु इति सर्वत्र पाठः ३ समुद्भवःCk ४ तस्मातOK दयोद्भवःB ६ मूर्ल्सनाःCK ७ लताB८ इति ताCK . सुरक्षा जया
Page #483
--------------------------------------------------------------------------
________________
४१८ केशवकृतः कल्पद्रुकोशः रमणी शोभिता नादा तथा सिमरिजा मता । नादानू कासिका चण्डा इत्येता एकविंशतिः ॥८॥ ताना एकोनपञ्चाशत्तन्नतेन्नकतुन्नकाः । विज्ञेयाः क्रमशः सर्वे सप्त सप्त स्वरे स्वरे ॥६॥ नादान्ता निष्कला गूढा सकला मधुरा पुनः । कामाङ्गा मदिरा श्यामा तारा चन्द्रानना शुभा ॥१०॥ असंपूर्णा वरा पूर्णा रेजिका वालिकापरा । प्रसन्नवदना वामा बाला मधुरता तथा ॥११॥ द्वाविंशतिस्तु श्रुतय एता ज्ञेयाः स्वरानुगाः । श्रुतिभिः कियतीभिश्च संयुक्तास्ते स्वराः क्रमात् ॥१२॥ चतुःश्रुतिस्त्रिश्रुतिश्च द्विश्रुतिश्च स्वरा मताः । श्रुतिभिर्मुर्छनाभिश्च ग्रामस्तानैश्च संहिताः ॥१३॥ समागताः स्वरास्तैस्तु रागा भाषादयः कृताः । श्रीरागश्च वसन्तश्च भैरवः पञ्चमोऽपि च ॥१४॥ मेघरागः षष्ठ इह ज्ञेयो नट्टनरायणः । षट षड भार्याः क्रमादेषामासां नामान्यनुक्रमात् ॥१५॥ गौडी कोलाहला चापि गान्धारी द्रविडी तथा । पञ्चमी देवगान्धारी षष्ठी देवलकौशिकी ॥१६॥
सिभरिताB २ काशिकाB ३ राजिकाB ४ स्वरा मता:B ५ शुचिB ६ स्वराः मात्B • मूर्त्सनाCk C भावाB & मालवB
Page #484
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ४१६ श्रीरागस्य भवन्त्येता वासन्त्यः स्युरतः पराः। श्रान्दोली कौशिकी चैव तथा प्रथममञ्जरी ॥१७॥ 'गुडेगिरी देवशाखा रामा स्यादथ भैरवी । विलाडली गुर्जरी च कर्णाटी चापि रक्तिका ॥१८॥ हंसाथ त्रिगुणा स्तम्भतीर्थी चाभीरिका पुनः । ककुभा च वराडी च सामेरी चाप्यमूरपि ॥१६॥ मतान्तरे मेघरागभार्याः स्युरथ चापराः । बंगाला मधुरा चैव कामोदा चोक्षसारिका ॥२०॥ देवगिरी देवपाला स्युरेताः पञ्चमाश्रयाः । मतान्तरेपि पुनस्तोटिकापि च मोटिका ॥२१॥ नदडंबी च मल्हारी सिंधु मल्हारिकाप्यथ । देवशाखा मालवश्रीर्द्धना श्रार्दीपकादयः ॥२२॥ स्वचतुर्जातिसंयुक्ता रागाङ्गानि भवन्त्यमी । बृहती च पुलंध्री च "सैरन्ध्री ललितादयः ॥२३॥ भाषान्तरामिधा भीमपलाशी प्रमुखा श्रथ । वैराटिका वृद्धहंसा तथा सौराष्ट्रिकादयः ॥२४॥ शोकप्रकाशकाश्चान्ये क्रियाङ्गेषु प्रकीर्तिताः । केदार कर्णी स्थानाख्या तथा मालवकादयः ॥२५॥
. . मुण्डागिरीB २ वेलावलीB ३ चोटसर्गकाB ४ देवगीरीB १ मल्लारिकाB ६ श्रीदीपB. सैन्धवीB ८ कद्यारस्थानाB
Page #485
--------------------------------------------------------------------------
________________
४२० केशवकृतः कल्पद्रुकोशः कर्णाटबंगालमुखाः सर्वे गौडा उपाङ्गकाः। ज्ञेया रागेषु रागाङ्गाः क्रियाङ्गोपाङ्गकावपि ॥२६॥ तथा भाषासु' भाषाङ्गास्तेपि स्युः स्वस्वदेशजाः । समाश्चतुर्विधा देश्यशुद्धगन्धालि छाइलाः ॥२७॥ 'नुडवः खाडवः पूर्णोऽपूर्णश्चेत्यथ च ध्रुवाः । मठश्च प्रतिमंदृश्च तृतीयस्त्वपि सारकः ॥२८॥ "अडुतालस्ततो रास एकताली क्रमादिमे । जयन्तः शेखरोत्साहौ तद्वन्मधुरनिर्मलौ ॥२६॥ 'कुतलः कमलश्वारो नन्दनश्चन्द्रमाः खरः । कामदो विजयश्चैव कन्दर्पजयमङ्गलौ ॥३०॥ तिलको ललितश्वामी ध्रुवाः स्युरिह षोडश । उद्गाहे स्यात्पद' द्वन्द्वं मध्ये कार्य पदद्वयम् ॥३१॥ "प्राभोगे पदयुग्ग स्यात् खण्डानीत्थं ध्रुवस्य च । षट्पदस्तूत्तमः प्रोक्तो मध्यमः पञ्चभिः परैः ॥३२॥ कनिष्ठश्च चतुर्भिः स्यादेवं ते त्रिविधा ध्रुवाः । उद्गाहे खण्डकद्वन्द्वंयुक्तिद्वयविनिर्मितम् ॥३३॥ अन्यानि तु पदानि स्युः सर्वाणि नियमादृते । एकादशाक्षरा खण्डादेकैकाक्षरवद्धितः ॥३४॥
भावासु २ छादलाःB ३ औडवःB ४ तुB ५ प्रतिमंहश्चB ६ भिसारक: B • अजतालB ८ जयन्तशेखरोत्साहाविति स्यात् ६ कुन्तलःB १० च्छन्दCK "भोगेB १२ स्वनाहीत्थं १३ पक्ति B १४ धावदेकै B
Page #486
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ४२१ खण्डैधंवा भवन्त्येवं षड्विंशत्यादितः क्रमात् । कमलाकरः कलापः कामश्चैवात्र सुन्दरः ॥३५॥ वल्लभो मङ्गलश्चापि षडुक्ता मण्डका अथ । अमरो मन्दिरश्चापि विचारः कुन्दसंज्ञकः ॥३६॥ चतुर्विधोथ घोढा स्यादथ निःसारकाभिधः । "सुनरोऽपि विशालः स्यान्नन्दो वैकुण्ठवाञ्छितौ ॥३७॥ विजयोथाडुतालस्तु षोढा स्याच्चमरामरौ । अथ षोढा रासकः स्यात्कम्बुजो मुदिराम्बुजौ ॥३८॥ विनोदश्चन्द्रसरसोऽथैकताली त्रिधा मता । रामा तारा चन्द्रिका च द्रुतमध्यविलम्बिताः ॥३६॥ एकमात्रिकतालेन सूडाद्याः स्युरनेकधा । नाट्यं तौर्यत्रिकं गीतं नृत्तं वाद्यं त्रयं च तत् ॥४०॥ "संगीतं प्रेक्षणार्थेस्मिशास्त्रोक्ते नाट्यधर्मिका ।। गीतं गानं च गान्धर्वे गेयं स्त्री गीतिरित्यपि ॥४१॥ व्यक्तं पूर्ण प्रसन्नं च सुकुमारमलंकृतम् । समं सुरक्तं सुश्लक्षणं विक्रुष्टं मधुरं तथा ॥४२॥ दशैते स्युर्गुणागीते तत्र व्यक्तं स्फुटः स्वरैः । पूर्णं "पूर्णीकममकं प्रसन्नं प्रकटार्थकम् ॥४३॥
१ न्त्येवCK २ सुन्दरB ३ मटकाB ४ मन्दरB ५ विचारेB ६ यCK . सवदोपिB न्मन्दोB | सुडाB १० वाद्यवयंB ११ संगीतB १२ नाथर्षिकाB १३ रक्तंसुश्लक्ष्णमितिB पुस्तके नास्ति १४ पूर्णार्थगमकमिति स्यात् ।
Page #487
--------------------------------------------------------------------------
________________
४२२ केशवकृतः कल्पद्रुकोशः सुकुमारं कण्ठभवं त्रिस्थानोत्थमलंकृतम् । समवर्णलयस्थानं सममित्यभिधीयते ॥४४॥ सुरक्तं वल्लकीवंशकण्ठध्वन्यं सुतालुकम् । नीचोच्चस्थानमध्यादौ शुक्लले श्लक्ष्णमुच्यते ॥४५॥ उच्चैरुच्चारणादुक्तं विक्रुष्टं भरतादिभिः । मधुरं धुर्यलावण्यपूर्ण जनमनोहरम् ॥४६॥ दुष्टं लोकेन शास्त्रेण श्रुतिकालविरोधि च । पुनरुक्तं कलाबाह्य गतक्रममपार्थकम् ॥४७॥ ग्रामसंदिग्धमित्येवं दशधा गीतदुष्टता । नर्तनं नटनं नाट्य नृत्यं नृत्तं च ताण्डवम् ॥४८॥ पुंसि क्लीबे पुंसि नाटो लासो लास्यं नपुंसकम् । अथ हल्लीसकं स्त्रीणां यत्तमण्डलनर्त्तनम् ॥४६॥ पानगोष्ठ्यामुच्चतालं रणे वीरजयन्तिका । स्थाने नाट्यस्य रङ्गः स्यात्पूर्वरङ्ग उपक्रमः ॥५०॥ पुंसि प्राङ्नाट्यकं क्लीबे क्रियासूचकमस्त्रियाम् । अङ्गहारोङ्गहारिश्च व्यञ्जकाभिनयौ समौ ॥५१॥ स चतुर्विध आहार्यो रचितो भूषणादिभिः । वचसाङ्गन सत्त्वेन वाचिकाङ्गिकसात्त्विकाः ॥५२॥
Page #488
--------------------------------------------------------------------------
________________
.. केशवकृतः कल्पद्रुकोशः ४२३ त्रिष्वेते नाटकं भाणो डिमः प्रहसनं पुनः । व्यायोगश्च प्रकरणं वीथी समवकारकः ॥५३॥ ईहामृगोङ्क इत्येते भेदा नाटकजा दश । स्याद्वेददेवयोर्वाणी संस्कृतं प्रकृतिः स्त्रियाम् ॥५४॥ तदुद्भवं प्राकृतं तन्मागधी 'सूरसेन्यपि । अपभ्रंशो भूतभाषा भाषाः षडथ वृत्तयः ॥५५॥ भारती सात्त्विकी कैशिक्यारभव्योत्रनाटके । चतस्रोथापि कंदर्पध्वजपर्यायमित्यपि ॥५६॥ वाद्यं वादित्रमातोयं तूर्यं "तूरमथो ततम् । वीणाप्रभृतिकं वायं कांस्यतालादिकं घनम् ॥५७॥ वंशादिकं तु सुषिरमानद्धं मुरजादिकम् । अवनद्धं तदेव स्यापिनद्धमपिनद्धवत् ॥५८॥ वीणा स्त्रियां घोषवतीं विपञ्ची कण्ठकूणिका। वल्लकी साथ तन्त्रीभिः सप्तभिः परिवादिनी ॥५६॥ शिवस्य वीणा कोलम्बी सरस्वत्यास्तु कच्छपी । महती नारदस्येश गणानां तु प्रभावती ॥६०॥ विश्वावसोस्तु बृहती "तुंवरोस्तु कलावती । चंडालानां तु कण्डोली कोलम्बोऽस्याः कलेवरे ॥१॥
. तिB २ शोरा ३ साधकीB ४ तार ५ कर्णिकाB ६ नारदस्यैषाल ७ तुम्रोमा
Page #489
--------------------------------------------------------------------------
________________
४२४ केशवकृतः कल्पद्रुकोशः निबन्धनं तूपनाहः प्रवालो दण्डमस्त्रियाम् । प्रसेवकस्तु ककुभः कलिका कूणिका स्त्रियौ ॥२॥ मूलं वंशशलाका स्यात्समन्वितलये तु ना। एककालश्चैकतालो मृदङ्गो मुरजः पुमान् ॥६३॥
आलिङ्ग्य ऊर्ध्वकः पुंसि स्यादालिङ्गी स्त्रियामपि । 'हरीतक्याकृतिश्चाक्या स्यादालिङ्ग्या यवाकृतिः॥६४॥ गोपुच्छाकृतिरूवा॑ख्यः प्रोक्तः सर्वत्र टोककः। स्याद्यशःपटहो ढक्का भंभा भेरी स्त्रियां पुमान् ॥६५॥ श्रानकश्चापि भेरिः स्त्री दुन्दुभिश्चानकः पुमान् । प्रणवः' पणवस्तुल्यौ पटहोस्यथ मर्दलः ॥६६॥ तूरं तूर्यं च विजयः ४ कबदिः करतालिका । काहला ध्वनिताला स्त्री डमरुः सूत्रकोणकः ॥६७॥ भयकृतपटहो मृत्युदण्डकरश्च सः। भक्ततूर्य नृपाभीलं मल्लतूयं महास्वनः ॥६॥ "उगण्डः प्रतिपत्त्यं मद्गुः षण जलवाद्यकम् । नृत्ये तूर्वाकृते पादे दण्डपादाख्यतण्डवम् ॥६६॥ विवाहादौ मङ्गले यद्वायं सा प्रियवाहिका । मृदगमुखपिष्टस्य लेपे भौमक इत्यपि ॥७॥
हरीतक्येत्याद्यर्द्धद्वयस्य स्थाने B पुस्तके-हरीतक्याकृतिस्त्वक्यो यवमध्यस्त थोर्द्धकः । कायस्थाकृतिकश्चाथ स्यादालिङ्ग्यो यवप्रभः इत्यर्द्धद्वय दृश्यते २ पणायः प्रणवा तुल्याCK ३ वूर CK४ कपहि:B १ नालोB ६ डमरःB ७ उगडःB ८ तूर्वीB | भोगकB
Page #490
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ४२५ घण्टामध्यगतं लोहं' शङ्कः पुंसि ललिः स्त्रियाम् । काहला धूर्तपुष्पाभा सच्छिद्रा पत्रकाहला ॥७॥ पिच्छोला वरनौकार्था झल्लरी झल्लरिः स्त्रियो । झारश्चाथ वेणुस्तु वंशो विवरनालिका ॥७२॥ मुरली मुखवाये तु वक्ततालः पुमानयम् । भ्रुभ्रुभ्रभृभ्यः कुंसः स्यान्नटे स्त्रीवेषधारिणि ॥७३॥ वेश्याचार्यः पीठमर्दः सूत्रधारस्तु सूचकः । स्याद्वीजदर्शकश्चापि सर्वार्थस्य प्रकाशकः ॥७४॥ नान्दी तु पाठको नान्द्याः पार्श्वस्थः पारिपार्श्वकः । नटोऽस्त्रियां सर्ववेशी लयालम्भोथ नर्तकी ॥७॥ लासिकायो वारवाणिः प्रगातैकनटौ समौ । कथकोथासहायः स्यात्तालावचरको नटः ॥७६॥ पात्राणि नाव्यधिकृतास्तत्र द्वेषस्तु भूमिका । शैलूषो भरतः सर्ववेशी भरतपुत्रकः ॥७७n नटः कृशाश्वी शैलाली चारणस्तु कुशीलवः । केवलः प्लवकश्चाथ भेडश्चाटवटः समौ ॥८॥ वासन्तिकः केलिकिलो वैहासिकविदूषकौ । प्रहासी प्रीतिदश्चाथ षिङ्गः पल्लविको विटः ॥७॥
, लोहश:B २ तेकनटौB ३ पिःB
Page #491
--------------------------------------------------------------------------
________________
४२६
केशवकृतः कल्पद्रुकोशः क्रोशध्वनिः कोशतालो वीक्षापन्नः सविस्मयः । स्वदोषाच्छादनं 'म्रक्षोऽस्त्रियां स्यान्मूलकारिका ॥८॥ ग्रामीणतोषकं नृत्यं वरमन्वीति कथ्यते । गणिकानुचरैरज्जुकेति वाच्या नृपेण च ॥१॥ राष्ट्रियो नृपतेः श्यालोऽनूढाभ्राता ह्यपण्डितः । वर्करः परिहासः स्यादुत्प्रासस्तूपहासगीः ।।८२॥ ध्वार्धापिकोत्साहिका च क्लीबे वर्धापनं हि तत् । नाट्योक्तौ महिषो मार्ष 'पार्यो विद्वांश्च भावुकः॥३॥ राजा भट्टारको देवः कुमारो भर्तृदारकः । भर्तृदारिका तत्सुता स्याज्ज्येष्ठा भग्न्यन्तिकापि च ॥८४ श्रातिका चान्तिकान्ताम्बा स्यादन्तिश्चाप्यतः पुनः । देवो देवी भृत्य जनैर्वाच्योऽयमृषिभिर्द्विजैः ॥५॥ वयस्य राजनिति वा स च वाच्यो विदूषकैः । कृताभिषेका महिषी देव्यश्वान्या नृपस्त्रियः ॥८६॥ भोगिनी त्वपरैरन्या चुल्लैगोस्वामिनीति सा । हण्डे हण्डा द्वयं नीचे हञ्जा हाच चेटिकाम् ॥७॥ प्रति प्रति सखीं चापि "हलाऽमून्यव्ययानि च । भर्तार्यपुत्रोथापि स्युर्भदन्ताः सौगतादयः ॥८॥
मंजुल भतुर २ शालोCK ३ स्वB व पिकोB ५ अयोCK ६ नीचB . मीचामिति स्यात् ७ हलेCK
Page #492
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ४२७ अथ तत्रभवानत्रभवांश्च भगवानपि । प्रार्यमिश्रा'गौरविताः पूज्ये योज्या अमी त्रिषु ॥८६॥ शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः । रौद्रबीभत्सवात्सल्यशान्ता नाट्य रसा दश ॥६॥ एते ज्ञेया अथ पुनः शृङ्गारोस्न्युज्ज्वलः शुचिः । कैशिकः श्यामपर्यायः स च ज्ञेयश्चतुर्विधः ॥१॥ संयोगो विप्रयोगश्च मिश्रः सामान्य इत्यपि । स्थायिसात्त्विकसंचारिभावा अत्र त्रयस्त्रिधा ॥२॥ रतिहाँसश्च शोकश्च क्रोधोत्साहौ भयं तथा। जुगुप्सा विस्मयश्चेति स्थायिभावाः क्रमादमी ॥३॥ रागानुरागौ द्वौ तुल्यौ रतिश्चानुरतिः समे। हसस्तु हासः शुकश्च घर्घरश्च स्त्रियां हसिः ॥१४॥ हास्यं षणथ तद्भेदास्तत्रादृष्टरद स्मितम् । चक्रौष्ठिका तु* ना हासः किंचिदृष्टरदाङ्कुरे ॥१५॥ किंचिच्छूते विहसितमट्टहासो महीयसि । अनुस्यूतेऽदृट्टहासोऽट्टाहासोतिहासकः ॥६६॥ अपहासोऽकारणजे हसनं स्फुरदोष्ठके । सोलासे ह्याच्छुरितकं क्लिष्टे तूदरपीडनम् ॥७॥
१ गौरचित्ताःOK २ लंCK ३ शुकश्च B ४ ननो हासःB
Page #493
--------------------------------------------------------------------------
________________
४२८ केशवकृतः कल्पद्रुकोशः छलं मिषं च वैदग्धी'भङ्गी चेभनिमीलिका । शोकः खेदः शोचनं षण् शुक् स्त्रियामथ रुट् स्त्रियाम् ॥८॥ रुषा क्रुधा क्रुच्च मन्युः क्रोधः कोपोप्यमर्षवत् । रोषश्च प्रतियो भामोऽथ स्त्रियां कियदेतिका ॥६६॥ प्रौढिः प्रगल्भतायोग उद्योगश्च समावुभौ । उत्साह उद्यमो ऽस्त्री स्यादध्यवसाय इत्यपि ॥१००॥ पुंस्यूज|तिशये तत्र न ना वीर्यमथ स्त्रियाम् । भिया भीीतिराशङ्का क्लीवे प्रतिभयं भयम् ॥१०॥ दरोऽस्त्रियां साध्वसं च दार उत्त्रास इत्यपि । त्रासातौ च भयनं क्लीबे चाथ भयानकम् ॥१०२॥ भयंकरं प्रतिभयं भयं भीष्म भयावहम् । भीषणं भैरवं पोरमाभीलं डमरं पुनः ॥१०३॥ बीभत्समपि बीभत्सु विकृतं वैकृतं पुनः । वैकृत्यं भासुरं चोग्रमेतान्यष्टादश त्रिषु ॥१४॥ अनुकम्पा तु करुणा दया चापि कृपा घृणा । स्त्रियां स्युः पुंस्यनुक्रोशः कारुण्यं न स्त्रियामथ ॥१०॥ स्त्रियां जुगुप्सा "कुलेच्छा "विस्मयः पुंस्यथापि च । श्राश्चर्यमद्भुतं चोद्यं चित्रं पुल्लकमित्यपि ॥१०६॥
१ भनिश्वेभा २ दरCk ३ भीरवं B ४ कूतेच्छाB ५ विस्मयाःB ६ फुल्लकB
Page #494
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ४२६ मोहावीतं च षडमी त्रिषु स्युरथ पुंस्यमी । शमः शान्तिः स्त्रियां पुंसि शमथोपशमावपि ॥१०७॥ स्तम्भः स्वेदश्च रोमाञ्चः स्वरभङ्गश्च वेपथुः । वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विका गुणाः ॥१०८॥ स्तम्भो जाड्य स्वेदधौ 'निदघः पुलकोऽस्त्रियाम् । कण्टकोञ्चश्च रोम्णः स्यादुद्गमो हर्ष इत्यपि ॥१०॥ उद्धर्षणोल्लुकसने रोमहर्षणमित्यपि। शिखरं पुंसि च क्लीबे पुलश्चाप्यथ कल्लता ॥११०॥ खरभङ्गोऽथ कम्पस्तु वेपथुः पुंसि न द्वयोः।। वैवयं कालिमा चाथ नेत्रार्थाचाम्बुरोदने ॥१११॥ असं चास्त्र्यलुबाष्पाश्रूण्यथ स्यात्प्रलयः पुमान् । नष्टचेतस्त्वमथ च स्त्रियां चिन्ता तु चिन्तिया ॥११२॥ श्राध्या हम्मो 'हम्मिरपि स्याज्जृम्भी जृम्भिरित्यथ । स्यात्तन्तिश्चिन्तनं क्लीबेऽथोत्साहोध्यवसायकः ॥११३॥ अतिशक्तियुते तत्र वीर्यं वीर्या ततः पुनः । "हेवाकोऽध्यवसायित्वं जृम्भस्तु त्रिषु जृम्भणम् ॥११४॥ 'आध्या ध्यानं पुंसि वा स्यादुत्कण्ट्रोत्कलिके स्त्रियौ। हृल्लेखा स्याद्रणरणस्तद्व' दायल्लकः पुनः ॥११५॥
, निदाघइति स्यात् २ ल्ललसनेB ३ चाथB ४ हस्मीB ५ हासिरपिB ६ रिपथOK७वीर्यात्ततः पुनःBE हिवाको प्राध्यानंCK.दायल्लकB
Page #495
--------------------------------------------------------------------------
________________
४३० केशवकृतः कल्पद्रुकोशः
औत्सुक्यं स्यात्पुनः क्लीब औत्कण्ठ्यमपि वा पुनः । परिहासः केलिमुखः केलिर्देवननर्मणी ॥११६॥ ताम्बूलमालिकोद्वाहे वरयात्रा तु दौन्दुभी। गोपाली वरकेशान्तिर्यात्रा वर निमन्त्रणा ॥११७॥ स्यादिन्द्राणीमहो हेलिरुलूलुमङ्गलध्वनिः । अथ स्वस्त्ययनं पूर्णकलशो मङ्गलादिकम् ॥११८॥ शान्तिकं मङ्गलस्नानं बालपल्लववारिणा । हस्तलेपे तु करणं हस्तबन्धे तु पीडनम् ॥११॥ तच्छेदे समयभ्रंशो धूलि पृक्ते तु वार्तिकम् । श्राटोपटोपटंकारावेशा श्रारभटिः स्त्रियाम् ॥१२०॥ कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे । कुमृतिनिकृतिः शाव्य पुस्युपाधिर्मिषं छलम् ॥१२१॥ अस्त्री दम्भः कल्ककू, प्रमादोऽनवधानता । कौतूहलं कौतुकं च कुतुकं च कुतूहलम् ॥१२२॥ बालाकुचोत्सेधदत्तनखे पुंसि वराटकः। स्त्रीणां विलासविवोकविभ्रमा ललितं तथा ॥१२३॥ हेला लीलेत्यमी भावाः क्रियाः शृङ्गारभावजाः । द्रवकेलिपरीहासाः 'क्रीडा लीला च नर्म च ॥१२४॥ । निमन्त्रणम्B २ रूललुB ३ शान्तिकेCK ४ युक्तेB ५ क्रीडा लीलेत्यादि कुर्दनं स्वित्यन्तं B पुस्तके न दृश्यते ।
Page #496
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ४३१ व्याजापदेशौ लक्ष षण भङ्गिर्भङ्गी निमीलिका । पदं लक्ष्यं कुर्दनं तु क्रीडा खेला च कूर्दनम् ॥१२५॥ क्रन्दितं रुदितं क्रुष्टं स्वास्थ्यं क्लीबे धृतिः स्त्रियाम् । संतोषः पुंसि धैर्य षण स्यातां रिङ्गणरिवणे ॥१२६॥ स्खलनं विप्रलम्भस्तु विसंवाद उभौ समौ । निद्रा स्त्रियां षण शयनं संवेशः संलयः समौ ॥१२७॥ खापोऽपि सुप्तं क्लीबेऽपि सुखापः सुखसुप्तिका । इन्द्रियाणां तु संमोहे तन्द्रा नान्दीमुखीत्यपि ॥१२८॥ प्रमीला तन्द्रिका तन्द्री तन्द्रिश्चापि प्रमीलनम् । 'श्रथ स्याद्दहरस्थस्य मनसः स्मरणभ्रमः ॥१२६॥ पुंसि स्वप्नः श्वासहती रागसंगौ च गृध्नुता ।
अहंकारोऽभिमानोऽस्त्री मानो गर्वश्च गर्वरः ॥१३०॥ चित्तोन्नतिरथावज्ञा हेला चैवावमानना । अवहेला परीभावोऽवमानश्च पराभवः ॥१३१॥ परीभवः परिभवः परिभावोवहेलनम् । अनादरोऽवहेलं चाप्यवमानोऽवमाननम् ॥१३२॥ तिरस्क्रिया तिरस्कारो न्यकारो निकृतिः स्त्रियाम् । निकारः सूक्षणं क्षेपो रीढा सूर्तणसूक्षणे ॥१३३॥
, अयCK २ स्मरणंB ३ स्न्यहंकारोB ४ पराभावःB ५ मिःकृतिःK रीठाk
Page #497
--------------------------------------------------------------------------
________________
४३२ केशवकृतः कल्पद्रुकोशः
शालिईयोरभिभवो'ऽभिभूतिश्च शला स्त्रियाम् । अवज्ञानं च नीकारो व्रीडा वीडोप्यपत्रपा ॥१३४॥ मन्दाक्षमपि मन्दाक्ष्य लज्या लज्जा त्रपाहियौ । वीडनं चाप्यथासूयेान्वीर्या क्षान्तिरित्यपि ॥१३५॥ स च विप्रतियारोथ चरितं शीलमस्त्रियाम् । चारित्रं शुभ्रचरिते स्नेहस्तु प्रणयः पुमान् ॥१३६॥ प्रेमास्त्रियां प्रियत्वं षण् हार्द स्यादथ दोहदः । पुंसि क्लीबे स्पृहा लिप्सा वाञ्छा तृष्णा तृषा रुचिः॥१३७॥ कान्तिरिच्छा रुगाकाङ्क्षा तृषस्तर्षो मनोरथः । अनुतर्षाभिलाषश्च काम ईहारुची स्त्रियौ ॥१३८॥ प्रत्यर्थं लालसः सोऽस्त्री पुंस्याधिस्तु मनोव्यथा। . श्राधी स्याद वहित्था तु स्यादाकारस्य गोपनम् ॥१३॥ अवहित्थमपि क्लीबेऽथ स्वभावस्तु पुंस्ययम् । निसर्गश्च पुनः क्लीबे स्वरूपं रूपमित्यपि ॥१४०॥ कम्पितं कम्पनं कम्पो वेपथुः स्वादथ क्षणः । महोत्सवोद्धवाः पुंसि महः सान्तं नपुंसकम् ॥१४॥ मनीषा धिषणा श्रीश्चिच्चेतना शेमुषी चिदा । प्रज्ञा संज्ञा चितिर्दामा विज्ञानं ज्ञानमित्यपि ॥१४२॥
विभूB २ न्वीOB ३ चारित्यं B ४ दवहिद्धाB
Page #498
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः .. ४३३ काव्या संविज्ञप्तिरात्मा पुंसि धीर्धारणावती । मतिरप्राप्तविषया बुद्धिः संप्रतिदर्शिनी ॥१४॥ अतीतानुस्मृतिर्मेधा प्रज्ञा कालत्रयस्मृतिः। प्रतिभा नूतनोल्लेखवती पण्डा तु शास्त्रगा ॥१४४॥ शिल्पादिगातु विज्ञानं क्लीवे ज्ञानं तु मोक्षगा। शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा ॥१४५॥ ऊहापोहोर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः । चित्ताभोगस्तु मनसिकारः स च' मनस्करः ॥१४६॥ मानसं कर्मसंकल्पश्चर्चा संख्या विचारणा । वितोऽपि द्वयोरूहः कल्पोऽध्याहरणं च षण् ॥१४७॥ अध्यूहनं विचारश्चाध्याहारश्चापि निश्चयः । चर्चा विचारणा संख्या गुञ्जा स्यादथ संशयः ॥१४॥ स्यास्त्रियां विचिकित्सापि संदेहद्वापरौ समौ । राद्धसिद्धकृतेभ्योन्तः समौ निश्चयनिर्णयौ ॥१४॥ श्रागमः समयस्तुल्यावाप्तोक्ति रपि च स्त्रियाम् । कृतान्ता पुंस्यथ गिरा चौद्यगीर्भणितिः स्त्रियाम्।१५०। पूर्वपक्षो भ्रमो मिथ्यामतिर्धान्तिरपि स्त्रियाम् । मिथ्यादृष्टिस्तु नास्तिक्यं व्यापादो द्रोहचिन्तनम् १५१॥
१ मनस्कारःOK २ विचिकित्सा तुB ३ वप्तोक्तिB . कृतान्त:B
१२
Page #499
--------------------------------------------------------------------------
________________
४३४ केशवकृतः कल्पद्रुकोशः अथ मोहः पुनः क्लोबे स्यादज्ञानमपि स्त्रियाम् । अहंमतिरविद्याथ' नियमाश्रवसंश्रवाः ॥१५२॥ संविदागूः प्रतिज्ञानं समाधिस्तु प्रतिश्रवः । अङ्गीकारोऽभ्युपगमोप्यथमोक्षोऽपुनर्भवः ॥१५३॥ महानन्दोऽपवर्गः स्त्री निवृत्तिर्मुक्तिरित्यपि । सिद्धिः क्लीबे ब्रह्म शिवं श्रेयो निःश्रेयसामृते ॥१५४॥ निर्वाणमपि कैवल्यमक्षरं च महासुखम् । अथ स्युः पञ्च भूतानि व्योमेराग्न्यम्बुभूमयः ॥१५५॥ शब्दस्पर्शरूपरसगन्धा भूतगणाः क्रमात् । विषयाः स्युरमी ह्येषामिन्द्रियार्थश्च गोचरः ॥१५६॥ हृषीकं त्वत्तं "विषयस्रोतः करणमिन्द्रियम् । खं च श्रोत्रं त्वचा चक्षुर्जिह्वा नासा च पञ्चमी ॥१५७॥ पायपस्थं हस्तपादं वाक् चैव दशमी पुनः । ज्ञानेन्द्रियाणि श्रोत्रादि पञ्च पायवादिकानि च ।१५८। विसर्गानन्दग्रहणगतिवाक्यार्थकानि च । मन एकादशं बुद्धिरहंकारस्त्रयोदशः ॥१५॥ शुक्लः शुभ्रः शुचिः श्वेतो विशदः शितिपाण्डुरौ । अमलो धवलः शुक्रो बलतो रजतः पुनः ॥१६०॥
1B १ निवृत्तिरिति स्यात् ३ र्थाश्च गोचराःC ४ विषयंB विषयि प्रम.
Page #500
--------------------------------------------------------------------------
________________
प्रव
केशवकृतः कल्पद्रुकोशः ४३५ 'वदात उज्ज्वलः श्येतः रेश्यनः स्याच्छुभ्रमव्ययम् । अवदातः सितो गौरो विज्ञेयश्चार्जुनः पुनः ॥१६१॥ हरिणः पाण्डुरः पाण्डुः पाण्डरश्वाथ धूसरः । ईषत्पाण्डुः श्यामलस्तु कृष्णो नीलोऽसितोऽपिच॥१६॥ शितिः कालो मेचकोऽपि रामश्च मिश्रवर्णके । कपोताभः कपोतोऽथ पीतः पीतल इत्यपि ॥१६३॥ गौरो हरिद्रासदृशः सितरञ्जन इत्यपि । सितरूपस्तालकाभः पलाशो हरितो हरित् ॥१६४॥ लोहितो रोहितो रक्तः शोणः कोकनदच्छविः । मञ्जिष्ठो बालसंध्याभोऽव्यक्तरागोऽरुणोऽपि च ॥१६॥ श्यावस्तु कपिशश्वाथ श्वेतरक्तस्तु पाटलः । धूम्रस्तु धूमलः कृष्णलोहितः कपिशो हरिः ॥१६॥ बभ्रुः पिशङ्गः कपिलः कापिलः पीतलोहितः । कडारः कपिशः पिङ्गः कश्चित्रस्तु कर्बुरः ॥१६७॥ एतकल्माषशबलकिसैराश्चित्रलः पुनः।। गुणे शुक्लादिकाः पुंसि गुणिलिङ्गास्तु तद्वति ॥१६॥ कल्पद्रौ केशवकृते भुवःस्कन्धो द्वितीयकः । सत्रा नाट्यप्रकाण्डेन सफलः सिद्धिमागतः ॥१६॥
, उदात्तB२ श्वेतः ३ श्येतःOK ४ कठिणश्चाथ B
Page #501
--------------------------------------------------------------------------
________________
४३६ केशवकृतः कल्पद्रुकोशः
सूरः सूर्योरुणः पूषा गभस्तिः सविता रविः । ब्रनो विस्तरणिमित्रश्चार्यमेनो दिनप्रणीः ॥१॥ मिहिरोकोंऽशुमानदिर्हरिहेलिविरोचनः । गौ?र्भगः पुनस्त्वष्टा ग्रहमुट् किरणः खगः ॥२॥ तापन'स्तपनो विष्णुः कर्मसाक्षी विकर्तनः । मार्तण्डो मिहिरो भानुहंसो वेदोदयः पुनः ॥३॥ घृणिःपीथः प्रतिदिवाऽहनटो धरुणोऽपि च । खद्योतो वरुणः शूरो विश्वप्साः पद्मलाञ्छनः ॥४॥ "काश्यपिः काश्यपेयश्च काश्यपश्च गभस्तिमान् । चित्रभानुर्भानुमांश्च ज्योतिष्मज्ज्योतिषौ भगः ॥५॥ विवस्वांस्तरलो भास्वानम्बरीषः प्रजापतिः । मन्थः किशोरः कुतपो वासन्तः पुष्करः कपिः ॥६॥ प्रद्योतनो विश्वकर्मा दृग्भूर्भातुः सदागतिः । सहस्रात्करपादांशुश्चित्रार्चिः सुरः पपीः ॥७॥ करो दिनप्रभार्थेभ्यो दिनार्थेभ्यो वसुर्मणिः । पुष्टश्चापि जगदीपः सप्ताश्वार्थश्च भारविः ॥८॥ पतङ्गो देवसैन्याओं द्वादशाङ्गस्त्रयीतनुः । 'कालोष्णेभ्यो भृत्कृदर्थो जगन्नेत्रार्थ इत्यपि ॥६॥
, स्तप्तनाB २ मिहरोKB ३ हटोB हेर्नेटो ४ कश्यपि:CK ५ ज्योतिषोउज्यौतिषौB ६ र्भातःCB ७ जगद्वीपःB ८ देवशब्दार्थोCK E कालोष्णोभ्योB
Page #502
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ४३७ बहुरूपो दृशानः 'खो भानेभ्यः कोशवाचकः । ग्रहाब्जिनीधाम दिनत्विट्पतिर्भानुकेसरः ॥१०॥ वीतिहोत्रः कोकलोकाब्जिनी बन्ध्वर्थ इत्यपि । सुग्रीवमनुकर्णानां यमयम्योः शनेः पिता ॥११॥ सरण्यूच्छाययोर्भर्त्ता संवत्सरपथार्थकः । जलचौरः खलतिको ब्रह्मा ज्योतिश्च न द्वयोः ॥१२॥ माठरः पिङ्गलो दण्डः सूर्यस्य परिपार्श्वगाः । अस्य सूतोरुणोनूरुः काश्यपिगरुडाग्रजः ॥१३॥ श्रश्मनो 'रमणस्तायो वैनतेयो जटायुसूः । गभस्तिर्ना घृणिः पादः करः प्रग्रह इत्यपि ॥१४॥ अभीशुः किरणोभीषुर्भानुरुस्रश्च दीधितिः । रश्मिर्मयूख उद्योतः केतुश्चोपधृतिर्वसुः ॥१५॥ श्रालोकश्च विरोकश्च प्रकाशोऽशुः स्त्रियां युतिः । युत्त्विट प्रभा रुचिर्दीप्तिर्विभा रुक्च विषिश्छविः॥१६॥ 'त्विषी रुची मरीची स्त्री युती स्यादातपोऽस्त्रियाम् । धृष्णि भॊमश्च भासश्च द्योतो भाभे च भास द्वयोः॥१७ गभस्तिश्च गभस्ती च पुंस्त्रियोः परिकीर्तिते । क्लीबे तेजो महर्व! ज्योतिर्धाम वपुः पुनः ॥१८॥
१ खोभनेभ्यःB २ वध्वर्थB ३ श्राश्मनोB ४ रसम(न)K ५ त्विषांB ६ र्भाश्चCk ७ भाद्वयोःB 5 परिकीर्तितौB ६ वयुःB . .
Page #503
--------------------------------------------------------------------------
________________
४३८
केशवक्रुतः कल्पद्रुकोशः
रोचिः शोचिः पुनश्चार्चिर्न ना 'पृश्निः शुचिश्च सा । गौर्मरीचि निधिगतृष्णा मरीचिका ॥ १६ ॥ परिधिः परिवेशश्च परिवेषश्च पुंस्ययम् । परीवेशः परीवेषः परीवेशनमण्डले ॥२०॥ कोष्णं कोण' मन्दोष्ण' कदुष्ण त्रिषु तद्वति । तिग्मं तीक्ष्णं खरं तद्वदुपार्क 'मंडलं त्रिषु ॥२१॥ स्वाष्ट्री सरयूर्योग्या स्यात् सरण्युर्युमयीति च । वैवस्वतयमयम पर्याय जननीति च ॥ २२ ॥ एतत्पर्यायतश्छाया सवर्णा प्रतिरूपिणी । सावर्णि मन्दतपतीविष्टिपर्यायसूरपि ॥ २३ ॥ एते भार्ये वेश्वाः सप्तच्छन्दांसि यानि ते । जयो जयन्तो विजयो जयत्सेना जयद्दलः ॥२४॥ मनोजवो जितक्रोधो "हंसश्रेणियुजः कलाः । तपिनी तापिनी धूम्रा मरीचि ' ज्वलिनी रुचिः ॥२५॥ सुषुम्णा भोगदा विश्वा बोधिनी " धारणी क्षमा । कल्पद्रौ केशवकृते स्वर्गस्कन्धे तृतीयके ।
१०
सूर्यादिमः प्रकाण्डोऽयं प्रथमः सिद्धिमागतः ॥२६॥
१ वृश्निः CK २ नाथ निB ३ परिवेषोपिB : परिवेशनेति स्यात् ५ मंडलं Ck
४
६ प्रिति B ७ मेदCK ८ हंसः B 8 चिज्वालिनीCK १० धारिणीKC
Page #504
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः धाता सुरासुरगुरुपर्यायः प्रपितामहः । चतुराननपर्यायो 'विरिञ्चि हिणो विधिः ॥१॥ स्रष्टा प्रजापतिर्वेधा विधाता कमलासनः । स्वभूः कओब्जपर्याययोन्यर्थः सर्वतोमुखः ॥२॥ विरञ्चो विश्वसृड् ब्रह्मा स्त्रियां संजश्चिरंतनः।
अष्टश्रवाः शतधृतिः पद्मपर्यायलाञ्छनः ॥३॥ सनाद्धंसरथो विश्वस्तृगर्थः कमनोऽपि च । पुराणगीर्वेदगर्भो धरुजो द्रुघणः पुनः ॥४॥
जो जन्युः सामयोनिः शम्भुनाभिज प्रापचः। विश्वरेताः सदानन्दो भूतात्मा सनदव्ययम् ॥५॥ वेदीशो मृगयु : प्राण श्रा विरञ्च्यो विरञ्चनः । भवान्तकृदजो हंसपर्यायाद्वाहनार्थकः ॥६॥ कुशकेतुर्भाववृत्तो नाभिर्ना शाश्वतः कविः । पुराणगीतः स्थविरः प्रपूज्यः कस्ततः पुनः ॥७॥ श्रात्मस्वयंस्वपद्मानां पर्यायेभ्यो भुवोर्थकः । उर्वेधाश्चापि कंजारस्तत्पुत्रा मानसा इमे ॥८॥ मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । भृगुर्दक्षः प्रचेताश्च वसिष्ठो नारदस्तथा ॥६॥ १ विरञ्चिB २ ज्यपयायCK ३ विश्वसृगKC ४ अब्दOK ५ कमलोB ६ प्रज्वोCK अजोर ७ शंभुर्नाभिज प्रायवःB ८ चेदीशाKC
Page #505
--------------------------------------------------------------------------
________________
×૪૦
केशवकृतः कल्पद्रुकोशः
।
सनकाद्या अपि च ते योगिनो बालरूपिणः । मारीचः कश्यपस्त्र्यतोऽथास्य पत्न्यस्त्रयोदश ॥ १० ॥ दितिश्च दितिश्चापि दनुः कालादनायुषा । सिंहिका च मुनिः क्रोधा वरिष्ठा सुरभिर्वा ॥ ११ ॥ कद्रश्च विनता चैता दाक्षायण्योऽथ तत्प्रजाः । दैत्या देवाः खगा नागा गावोऽश्वाद्याश्रनेकशः ॥१२॥ सोमदत्तश्च दुर्वासा 'श्रात्रेयाश्च ततः परः । बृहस्पत्यभ्युचयाद्या श्रङ्गिरस्तनया श्रथ ॥ १३ ॥ पौलस्त्यो विश्रवास्तस्य रावणाद्यास्त श्रासुराः । क्रतोर्यज्ञाश्च कर्माणि मृकण्डो भार्गवः कविः ॥ १४ ॥ वासिष्ठः शक्तिरथ च मनुः स्वयंभुवः सुतः । ब्रह्मणस्तस्य राज्यस्य कालं स्यात्तदनन्तरम् ॥१५॥ महिषी शतरूपास्य तद्भवाः 'सर्वमानवाः 1 'पलं दीर्घेः षष्टिवर्णैस्तावद्भिस्तैर्घटी मता ॥ १६ ॥ तावतीभिरहोरात्रं घटीभिर्मानुषं पुनः । तावद्भिस्तैस्तैस्तु षभिः संवत्सरस्ततः ॥१७॥ दश सप्त दश द्वे च ष्टौ चत्वारि पञ्च च । लक्षायुतानि चत्वारि तदेकस्थं चतुर्युगी ॥ १८ ॥
१ पात्रेयाश्चCK २ परेB ३ बृहस्पत्युचथ्याद्या B ४ मृकण्डो भार्गव: B ५ स्वायंभुवःCK ६ सर्वदेवताः B ७ पलदीधैः Ck = इतः पूर्वं किंचित्त्रुटितमिव प्रतिभाति
Page #506
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकेोशः
तैरेकसप्ततिमितैर्भवेन्मन्वन्तरं पुनः । चतुर्दश ब्राह्ममहस्तावता रात्रिरिष्यते ॥ १८ ॥ एवं त्रिंशदिना मासस्तेपि द्वादश हायनम् । तेषां शतं ब्राह्मणः स्यादायुर्नास्त्यत्र संशयः ॥ १६॥ चतुर्दश स्युर्मनवा दिवसेस्मिन्विधेर्मताः । स्वायंभुवः स्वारोचिष उत्तमस्तामसस्ततः ॥२०॥ रैवतश्चाक्षुषा वैवस्वतः 'सावर्णिकः परः । दक्षब्रह्मधर्मरुद्ररुचिभूतिसुताः क्रमात् ॥२१॥ अथेन्द्राः स्युर्विपश्चिच्च सुशान्तिश्च शिविर्विभुः । मनोजवः पुरंदरो वलिद्भुत इत्यपि ॥ २२ ॥ शान्तिवृष ऋतधामा तथा दिवस्पतिः शुचिः ।
स्य प्रिया तु सावित्री दुहिता तु सरस्वती ॥२३॥ पिस्यानी गिरा वाक च स्त्रियां लापः पुमानयम् । स्याद्वादरेला धिषणा गौर्जूः श्रीः पद्म लाञ्छना ॥ २४॥ लिड्गीर्भाषा वाणिगाथे जिह्वा वाणी द्वयोः पुमान् । घेोषः स्वरः स्वनोऽपि स्याद्वणो धेनापि कारिका ||२५||
४४१
तारा महाश्री" रोंकारा वसुधारा धनप्रदा ।
११
१२
" सुदूरवासिनी भद्रा वेश्या नीलसरस्वती ॥ २६॥
१ न्तरद्विज B २ दायुस्तत्परमुच्यतेB ३ याममाले विधेर्मताः B ४ स्वारोचिषश्च B ५ सावर्णिकाः परेB ६ द्गीगिरा चापिB ७ लोचना B = धीर्भावाB & चारिका Ck १० राकारा B ११ खदूरवासिनी R १२ बेस्याk
५६
Page #507
--------------------------------------------------------------------------
________________
४४२ केशवकृतः कल्पद्रुकोशः तारिणी विजयानन्ता शिवा लोकेश्वरात्मजा । प्रज्ञा पारमिता बुद्धमाता स्वाहा मनोरमा ॥२७॥ शंखिनी श्रीमहातारा लोचना च त्रिलोचना । सैषा चतुर्विधा वाणी परा 'पश्यन्तिका पुनः ॥२८॥ मध्यमा 'नाभिकण्ठे च मूर्द्धस्थाने स्थिताः क्रमात् । • गुप्तस्थानस्थितास्तिस्रश्चतुर्थी किल वैखरी ॥२६॥ देवादीनां मनुष्याणां वर्णव्यापारकारिका । व्याहारउक्तिर्लपितं भाषितं वचनं वचः ॥३०॥ तिङसुबन्तचयो वाक्यं क्रिया वा कारकान्विता । श्रुतिस्त्रयी स्त्रियां वेद अाम्नाय ऋषिरित्यपि ॥३१॥ निगमश्च पुनः क्लीबे छन्दो ब्रह्माथ बहवृचः। भृग्वेदः पुंस्यथ क्लीबे यजुः सामापि न द्वयोः ॥३२॥ खरपत्तनमुक्थं तहक् सामयजुषी त्रयी। तदुधृतिरथर्वास्यादथैषां चरणक्रमः ॥३३॥ एकविंशत्येकशतचतुःपञ्चेति ताः क्रमात् । शिक्षा ज्योतिर्निरुक्तं च कल्पो व्याकरणं तथा ॥३४॥ छन्दो नासा दृक् श्रुतिश्च हस्तौ वदनमित्यपि । पादौ श्रुतेस्तदर्थानि शाखाभेदः पुनश्च षण ॥३५॥
1 पश्यन्तिको B २ नाभिकण्ठौ च मूर्दा Ck ३ स्त्रियोCK
Page #508
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ४४३ चरणंचाथ मीमांसा धर्मशास्त्रं विचारणा। वेदान्तोऽस्त्री ब्रह्मविद्या स्त्रियामुपनिषत्पुनः ॥३६॥ 'श्रान्वीक्षिकी तर्कविद्या न्यायः स्यादर्थशास्त्रयोः । पुराणमष्टादशधा रेतदेवं पञ्चलक्षणम् ॥३७॥ सृष्टिप्रलयवंशाश्च वंशानुचरितानि च । मन्वन्तराणीत्यथ च धर्मशास्त्रं स्मृतिः स्त्रियाम् ॥३८॥ अष्टादशविवादानामनुशासनमित्यपि। सांख्यं शांख्यं कापिलं स्यादथापि चरकोऽस्त्रियाम् ॥३६ व्याहारउक्तिर्लपितं भाषितं वचनं वचः। अपभ्रंशोऽपशब्दः स्यान्म्लेच्छभाषा तु भाषितम् ॥४॥ म्लेच्छो ना म्लेच्छितं क्लीबे शास्त्रे शब्दस्तु वाचकः। वाय्वग्निभूजलाकाशा ह्रस्वा दीर्घाश्च संधिजाः ॥४१॥ विन्द्वन्ताः पञ्च पञ्चापि हस्वदीर्घप्लुताः क्रमात् । 'लुवर्जास्त उदात्तानुदात्तस्वरितभेदतः ॥४२॥ त्रिविधा अनुदात्तस्त निघातो नीच इत्यपि उच्चैरुदात्तः स्वरितः समवृत्तिरथोहलः ॥४३॥ स्पर्शाः काद्या मावसाना व्यापका यादिहान्तगाः ।
यधिका विंशतिरचो दीर्घाभावाल्लसंज्ञके ॥४४॥ , अन्वाधिकीB २ दथBO ३ तदेवB ४ इयं ३० श्लोकार्धस्य पुनरुक्तिःB पुस्तके नास्ति ५ नृवजुस्तOK
Page #509
--------------------------------------------------------------------------
________________
४४४ केशवकृतः कल्पद्रुकोशः ह्रस्वाभावात्तथैवैचां चत्वारोन्ये यमा इति । कुं खुं गुं घुममीषां च समावेशः क्रमाद्यथा ॥४॥ पदेनन्त्यस्तु प्रथमोन्योन्त्यः स्यात्परतो यदि । यथासंख्यो यमावेशस्तयोर्मध्ये मतान्तरम् ॥४६॥ क्लीबेऽक्षरं तु वोर्णा ग्रन्थोद्वात्रिंशदक्षरी । अपि प्रबन्धः संदर्भः सूत्रंसूचनकारि यत् ॥४७॥ भाष्यं सूत्रप्रयुक्तार्थकठिनांशप्रकाशकम् । उक्तानुक्तदुरूहार्थचिन्ताकारि तु वार्त्तिकम् ॥४८॥ टीका निरन्तरव्याख्या पञ्जिका पदभञ्जिका । निबन्धवृत्ती अन्वर्थे संग्रहस्तु समाहृतिः ॥४६॥ चूर्णी चूर्णिरुभेतुल्ये पद्धती पद्धतिः समे । इत्येवं परिशिष्टादि पथानेन समुन्नयेत् ॥५०॥ पदच्छेदः पदार्थाक्तिर्विग्रहो वाक्ययोजना । श्राक्षेपश्च समाधानं व्याख्यानं वर्णनं समे ॥५१॥ कारिका तु स्वल्प वृत्ता बह्वर्थस्य प्रकाशिका । कलिन्दिका सर्वविद्या निघण्टुर्नामसंग्रहः ॥५२॥ इतिहासः पुरावृत्तमाख्यानं भारतादिकम् । सर्गबन्धो महाकाव्यं तत्स्यादेभिर्गुणैर्युतम् ॥५३॥
। स्यानत्यतो यदिB २ यमावेशस्तयोर्मध्ये यथासंख्यो मतान्तरेB ३ वृत्तौर
Page #510
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ४४५ समस्तैर्वर्णनीयैः स्याद् भूपामात्य'पुरोहिताः । राजवध्वश्च तत्पुत्राः सैन्यपः सैन्यनिर्गमः ॥५४॥ विषयो नगरं ग्रामः सरित्स्रोतस्विनी वनम् । अाश्रमो वाटिका मन्त्र ऋतुः समय इत्यपि ॥५५॥ हस्त्यश्वरथचन्द्रार्कास्तोदया विरहो रतम् । स्वयंवरस्तथा युद्धं पुष्पावचय इत्यपि ॥५६॥ एतैरन्यैश्च संयुक्त महारूपकनाटके । ३अथ वाङ्मयभेदाः स्युश्चम्पूः खण्डकथा कथा ॥५७॥ प्रबन्धकल्पना सा स्यात् प्रवहिका प्रहेलिका । प्रहेलिः प्रश्नदूती च रथ्यावादस्तु वादलः ॥५८॥ समस्या तु समासार्था समाहारस्तु संग्रहः। . श्राख्यायिकोपरिकथोपलब्धार्थापि चेष्यते ॥६॥ आख्यायिकापरिच्छेदे त्वाश्वासोच्छवासको समौ। संदानमनिरुद्धं च प्रकीर्णं गुच्छकादिकम् ॥६॥ सर्गो वर्गः परिच्छेदो द्योताध्यायाङ्कसंग्रहाः । उल्लासः परिवर्तश्च पटलः काण्डमस्त्रियाम् ॥६१॥ स्थानं प्रकरणं पर्वाह्निकं तु शीघ्रपाठतः । अवान्तरप्रकरणं 'विश्रामो ग्रन्थसंधयः ॥६२॥
. पुरोहितैःB २ मन्त्रो दूतःB ३ अथवाव्ययभेदाःB विश्रामाB
Page #511
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
श्रथाधिकरणं तद्यदे कन्यायोपपादनम् । प्रज्ञप्तिः परिभाषा स्याच्छैली संकेत इत्यपि ॥ ६३॥ प्रतिवारिभिप्रायः समुदाचार इत्यपि । प्रतिवचनं 'संगरिका प्रतिरूपकथापि च ॥६४॥ . स्यात्स्वाच्छन्द्यानुमननं प्राकाम्यं चावसर्गकः । ऐतिह्यं ना द्वयोर्वार्त्ता किंवदन्ती पुरातनी ॥ ६५ ॥ जनश्रुतिः किंवदन्तिर्वार्तोदन्तः पुमानयम् । वृत्तान्तोऽपि प्रवृत्तिः स्त्री नामधेयं च नाम च ॥६६॥ गोत्रं स्त्रियामभिख्याख्या संज्ञाह्वा ना समाह्वयः । लक्षणं लक्ष्मणं क्लीवेऽभिधानमभिधा स्त्रियाम् ॥६७॥
४४६
थाभिमन्त्रणं हृतिः स्त्रियामाकारणं न ना । सम्बोधनमामन्त्रणमाह्वानं चाहवः पुमान् ॥ ६८ । श्रकारणं द्वयोर्हृतिः स्त्रियां सा बहुभिः कृता । संहृतिश्च प्रहृतिः स्यादाहूतिरथ वाङ मुखम् ॥ ६६ ॥ उपन्यास उपोद्घात उदाहारः शपः पुमान् । शपथः शपनं क्लोबे प्रतिवाक्योत्तरे समे ॥७०॥ कथंकथिकता तु स्यात् पृच्छा प्रश्नोऽनुयोजनम् । अनुयोगोप्यथेो देवप्रश्नः स्त्री स्यादुपश्रुतिः ॥ ७१ ॥
१ संगुरिका B
Page #512
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ४४७ चटु चाटु प्रियप्रायं प्रियसत्यं तु सूनृतम् । सत्यं तथ्यं समीचीनमृतं सत्यं यथातथम् ॥७२॥ यथास्थितं च सद्भूतेऽलीके तु वितथानृते। अथ क्लिष्टं संकुलं च परस्परपरा'हते ॥७३॥ श्रत्यर्थमधुरं सान्त्वं संगतं हृदयंगमम् । परुषं निष्ठुरं रूक्ष विक्रुष्टं क्लिष्टमस्फुटम् ॥७४॥ लुप्तवर्णपदं प्रस्तमवाच्यं स्यादनक्षरम् । अम्बूकृतं सनिष्ठीवं निरस्तं त्वरितोदिदम् ॥७॥ श्रामेडितं द्विस्त्रिरुक्तमबद्धं निरर्थकम् । सोल्लएठनं तु सोत्प्रासं मणितं रतकूजितम् ॥७६॥ सुरते कर्णमूले च व्यब्धदेशीयभाषया । दम्पत्योर्जल्पितं मन्दं मन्मनं तं विदुर्बुधाः ॥७७॥ चाटुपूर्वाणि सर्वाणि त्रिष्वमूनि च तद्वति । पृष्ठमांसादनं तद्यत्परोक्षे दोषकीर्तनम् ॥७॥ मिथ्याभियोगोभ्याख्यानं ग्राम्यमश्लीलमित्यपि । उच्चैर्युष्ट घोषणा स्त्री संगतं हृदयंगमम् ॥७॥ परुषं निष्ठुरं रूक्ष विक्रुष्टं चाप्यथ स्तुतिः । वर्णनेडा प्रशंसा स्यान्नुतिः श्लाघा स्तवो नवः ॥८॥
, हतम्B २ सोलुगठनमित्यादि सलापसंकथे इत्यन्तं पच्चविंशतिर निB पुस्तके नोपलभ्यन्ते ३ यत्तत्परोनेck
Page #513
--------------------------------------------------------------------------
________________
४४८ केशवकृतः कल्पद्रुकोशः क्लीबे स्तोत्रं चार्थवादः सा तु मिथ्याविकत्थनम् । जनप्रवादः कौलीनं वगानं वचनीयता ॥१॥ स्यादवर्ण उपक्रोशो वादो निःपर्यवात्परः । गर्हणा धिक्रिया निन्दा कुत्सा क्षेपो जुगुप्सनम् ॥८२॥ आक्रोशाभीषडाक्षेपाः शापः साक्षारणा रते । विरुद्धशंसनं गालिराशीमङ्गलशंसने ॥३॥ श्लोकः पुंसि यशः लोबे अभिख्या स्या समज्ञया । यशः क्लीबे स्त्रियां कीर्तिः समाख्याता समाज्ञया ॥४॥ समाख्या कीर्तनापि स्यात्समाज्यापि समज्यया । त्रिपूत्तरे स्युग्भेिदा रुशती त्वशुभा च वाक् ॥८॥ उषती चाप्यथ पुनः कल्पा काल्पा शुभात्मिका । सैव ज्ञेया चर्चरी च वर्तरी च समे इमे ॥८६॥ यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम् । आपृच्छालापसंभाषोऽनुलापः स्यान्मुहुर्वचः ॥८७॥ अनर्थकं तु प्रलापो न ना तु परिदेवना। उल्लापः स्यात् काकुवागन्योक्तिः संलापसंकथे ॥८॥ समासत्रायवचनमपि स्या'दण्डकोऽस्त्रियाम् । विप्रलापो विरोधोक्तावपलापस्तु निह्नवः ॥८६॥
१ समाज्ञयाCk २ त्तण्डकोB
Page #514
--------------------------------------------------------------------------
________________
__ केशवकृतः कल्पद्रुकोशः ४४६ अपह्नु तिनिह्र तिश्च निळु ती स्यादपढे ती । सुप्रलापः सुवचनं संदेशगिरि वाचिकम् ॥३०॥ श्राज्ञा शिष्टिनिराविभ्यो देशो'नियोगः शासनम् । अनुवादोप्यथाहूय प्रेषणं प्रतियातनम् ॥६१॥ संविसंधास्थाभ्युपायः संप्रत्याभ्यः परः श्रवः । अङ्गीकारोभ्युपगमः प्रतिज्ञागूश्च संगरः ॥२॥ वाक्क्रोधगर्भा वैद्योता स्नेहगर्भा तु माल्लुका । निर्वेदगर्भा निःसंगा दैन्यगर्भा तु नश्वरी ॥३॥
कुटिनारी तु या कूटवाग्वैदर्भ च तम्मतम् । वर्करस्तु स एवोक्तो यदि व्यर्थैः पदैः कथा ॥४॥ हत्कार प्रार्तशब्दः स्यादोवल्लिाघगर्जने । मुखघण्टा हुलहुली गल्लवायमथ श्रमात् ॥६५॥ सुखनिद्रादिशब्दो यस्तत्र नन्दीमुखी स्त्रियाम् । धुरिका श्वासहेतिश्च चोरिका 'टरटोऽपि च ॥६६॥ अङ्गष्ठतर्जनीशब्दः स्त्रियां सा छोटिका मता। अङ्गुष्ठमध्यमाशब्दो मदस्फुटिरुदीरिता ॥१७॥ स एव हस्तचटकारोप इत्यभिधीयते । । कोयष्टिकादेः स्तभनं रोलोऽस्पष्टरवे पुमान् ॥८॥
परियोगशासनम् B २ संचित्संधाCK ३ वेद्योताB ४ भल्लकाB १ कुटिलाटी तु या टेB ६ धूरकारB ७ मल्लवाचB ८ नान्दीB & ठरटोB
२७
Page #515
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः निःसाणोऽनेकवाद्यानामेकदा यो रणे ध्वनिः । भेरीशतसहस्राणि तथादशशतानि च ॥६॥ युगपद्यत्र वाद्यन्ते कोणाघातः स उच्यते । शब्दो निनादो निर्घोषो निहादो निःस्वनः स्वनः॥१०॥ 'स्वानो ध्वानः स्वरो हादो निस्वानो रव इत्यपि । नादो घोषःक्वणःक्वाणोनिक्वाणो निक्वणः क्वणः १०१ समाविभ्यः परो रावस्तथैव च पुनः स्त्रियौ । ध्वनिः स्वनिरपि क्लीबे फणनं चाथ रोदनम् ॥१०२॥ ऋन्दितं रुदितं क्रुष्टं तदपुष्टं तु गह्वरः । शब्दो गुणानुरागोत्थः प्रणादः सीत्कृतं नृणाम् ॥१३॥ पर्दनं गुदजे शब्दे कर्दनं कुक्षिसंभवे । कोलाहलः कलरवः संकुलो व्याकुलो रवः ॥१०४॥ मर्मरो वस्त्रपर्णादेर्भूषणानां तु शिञ्जितम् । हेषा हृषा तुरङ्गाणां गजानां गर्जहिते ॥१०५॥ कूजितं स्याद्विहङ्गानां तिरश्चां 'वासितं रुतम् । वृषस्य रेषणं रेषा बुकनं भषणं शुनः ॥१०॥ पीडितानां तु कणितं प्रक्वाणः प्रक्वणोऽपि च । वीणायाः क्वणिते च स्यान्मदलस्य तु गंदलः ॥१०७॥
, स्वानो ध्वनिः स्वरो हासोB २ क्वणनंB ३ गाकरःB ५ सीस्कृतेB ५ वाशितंB ६ वृकस्येति स्यात् ।
Page #516
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ४५१ क्षीजनं कीचकानां च भेरीशब्दस्तु द१रः । स्यात्प्रतर्ध्वनिपर्यायः प्रतिच्छन्दः 'प्रतिष्कशः ॥१०८॥ कल्पद्रौ केशवकृते स्वर्गस्कन्धे तृतीयके । ब्रह्म 'प्रकाण्डः प्रथमः साङ्गः सिद्धिमुपागतः ॥१०॥
यज्ञो नारायणः कुन्दो वैकुण्ठो विष्टरश्रवाः । पीताम्बरो हृषीकेशः केशवो माधवः स्वभूः ॥१॥ दैत्यदानवपर्यायशत्रुपर्याय इत्यपि । बभ्रुश्चतुर्भुजः कृष्णो 'वासुभद्रो विरञ्चनः ॥२॥ केशटः शंभुरो जलु ः पद्मनाभिवृषाकपिः । विरञ्चिः कपिलो विष्णु विश्वक्सेनोऽपराजितः ॥३॥ बहुरूपो जगन्नाथः श्रीदत्तः प्रपितामहः । शाय॑च्युतो मधुरिपुः पद्मनाभो जनार्दनः ॥४॥ विष्वक्सेनः शतावर्तश्चक्री श्रीवत्सलाञ्छनः । अधोक्षजोऽव्यो वेधाः पुराणपुरुषः कविः ॥५॥ श्रीवासो यज्ञा रुषः सुषेणः पुरुषोत्तमः । विश्वंभरो विधुहंसस्तमोहा विषयी 'हरिः ॥६॥
१ प्रतिष्कक:OK २ प्रकाण्डो द्वितीयः इति स्यात्सूर्यादिमः प्रकाण्डोऽयं प्रथमइत्युक्तपूर्वस्वात् ३ वासुभद्रोB ४ विष्वका ५ रविःB
Page #517
--------------------------------------------------------------------------
________________
४५२ केशवकृतः कल्पद्रुकोशः जलशायी विश्वरूपो मुकुन्दः शिवकीर्तनः । मञ्जुकेशः कौस्तुभोराः सामगर्भो 'धराधरः ॥७॥ कामो मासो मलः कोको लक्ष्मीनाथः सुयामुनः । सहस्रपारः षड्विन्दुरनन्तो नलिनेशयः ॥८॥ शशबिन्दुतधामा नरकारिनरायणः । श्रीनिवासोऽजितो वासुः श्रीकरोऽजः पुनर्वसुः ॥६॥ श्रात्मयोनिरर्थतस्यावताराः स्युर्महात्मनः । पर्यायो मत्स्यकमठकोलकेसरिणामपि ॥१०॥ पुंसोनरस्य पर्यायदेहपर्याय इत्यपि । श्रादित्यः काश्यपो विष्णुरिन्द्रार्थावरजार्थकः ॥११॥ त्रिविक्रम उपेन्द्रार्थो वामनोऽथ भृगूद्वहः । रेणुकेयः स एव स्याज्जामदग्न्यः कुठार्यपि ॥१२॥ न्यतः परशुरामोऽपि रामः शंकरशैक्षकः । क्षत्रियारिः पशुरामो रामस्तु रघुनन्दनः ॥१३॥ सीतापतिर्दाशरथिः सौमित्रिभरताग्रजः । कौशल्येयः कौशलेयः काकुत्स्थो रघुनायकः ॥१४॥ कोशलेशो' रामभद्रो रामचन्द्रोऽब्धिसेतुकृत् । कुम्भकर्णदशग्रीवदूषणादिकरक्षसाम् ॥१५॥
। धराधराःB २ पुथूदहःB
Page #518
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
४५३
नियन्ता राघवः 'कौसल्यायनिः शान्तानुजश्व सः । मैथिली जानकी सीता वैदेही भूसुतापि च ॥१६॥ शीता योजनगन्धास्य पत्नी दशरथः पिता । स च दाशरथोऽपि स्याच्चत्वारो भ्रातरोऽस्य तु ॥ १७॥ भरतः स च कैकेयः कैकेया केकयी च सृः । अस्याथ लक्ष्मणोऽपि स्याल्लक्षणस्तदनुद्भवः ॥१८॥ शत्रुघ्नः सोऽपि सौमित्रिः सौमित्रेयावुभावपि । क्रमादेषां तु तनया रामस्य तु कुशो लवः ॥ १६ ॥ भिन्नवाक्यादेकयोक्त्या तौ विज्ञेयौ कुशीलवौ । वाल्मीकिशिष्यौ भरतपुत्रौ तक्षकपुष्करौ ॥ २० ॥ लक्षणस्याङ्गदश्चित्रकेतुः शत्रुघ्नजावमू । सुबाहुः 'सूरसेनश्च कौशल्या राममातरि ॥२१॥ कौसल्याप्यथ कृष्णस्तु वासुदेवो गदाग्रजः । safe दामोदरः शौरिः "शौरी सौरिश्व यादवः ||२२|| यादवेन्द्रो देवकेयो गोविन्दः पाण्डवायनः । बलानुजेो गोकुलेशा दाशार्हः स्मरदेहकृत् ॥ २३॥ भौमी जाम्बती भामा सत्या भद्रा च लक्ष्मणा । कालिन्दीमित्रविन्दादिपतिपर्याय इत्यपि ॥ २४॥
१ कौसलेयः B २ सीताB ३ स्यात्पतुरोC स्थापनुरोK ४ कैकयी B ५ सौमित्रेयउभावपिCK ६ सरसेनश्चB ७ शौरिः पद्मश्च B
Page #519
--------------------------------------------------------------------------
________________
४५४ केशवकृतः कल्पद्रुकोशः वनमाल्यर्जुनार्थेभ्यः सखा सारथिरित्यपि । अरिष्टकेशियवनकंसचाणूरमर्दनः ॥२५॥ वसुदेवोऽस्य जनको दुन्दुरानकदुन्दुभिः । भूकश्यपः तित्यदितिर्देवकी दैवकी च सूः ॥२६॥ अश्वाश्च 'शैव्यसुग्रीवमेघपुष्पबलाहकाः । शुकपिच्छस्वर्णमेघपाण्डुवर्णाः क्रमादमी ॥२७॥ शैव्यस्तु दक्षिणे वामे सुग्रीव उभयोरपि । पृष्ठवाहावुभावास्तां मेघपुष्प'वलाहकौ ॥२८॥ ध्वजो भुजङ्गहा मन्त्री पवनव्याधिरुद्धवः । सैन्यमेतस्य दाशार्हा दासार्हा यादवाश्च ते ॥२६॥ गदोनुजः पाञ्चजन्यो दक्षिर्णावर्त इत्यपि । शङ्खो माला वैजयन्ती चक्रमस्त्री सुदर्शनः ॥३०॥ "सुनार पुंस्यरिः खड्गो नन्दकः कौस्तुभो मणिः । अन्यः स्यमन्तकः शार्ङ्ग धनुः कौमोदकी गदा ॥३१॥ 'एकानंशा स्वसाथ स्याहारुकश्चास्य सारथिः । श्रीवत्सोङ्कोस्य गरुडो वाहनं मथुरा पुरी ॥३२॥ द्वारकाप्यथ वैदर्भी रुक्मिण्यपि च कामसूः । भैमी सत्या सत्यभामा बलदेवो हलायुधः ॥३३॥ । शैवेति पाठः सर्वत्र २ शिवस्तुOK ३ बलाहकौB ४ सुनाभःB ५ येकानंशाB
स्वसाBि
Page #520
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ४५५ कृष्णाग्रजो बलभद्रो बलो रामः सितासितः। प्रलम्बरुक्मिद्विविदहन्ता कामार्थपालकः ॥३४॥ नीलार्थादम्बरार्थोऽपि तालाको मुसली हली । यमुनार्थात्कर्षणार्थः 'संवतक्येककुण्डलः ॥३५॥ संवतको रेवतीशः सुरापर्यायवल्लभः । रोहिणेयश्चैकचरः सात्वतो हलमस्य तु ॥३६॥ संवर्तकाख्यं मुशलं सौनन्दं च सुतः शठः । मदनो मन्मथा मारः प्रद्युम्नो दर्पकः स्मरः ॥३७॥ कामो विधाता कंदा रामोजो विषयी पुनः । सूर्पशम्बरवैर्यर्थः पञ्चवाणार्थ इत्यपि ॥३८॥ मीनपुष्पार्थयोः केतूरमिलः कमनो रमः । रत्यर्थात्पतिपर्याय श्रात्मभूर्मकराकः ॥३६॥ मनोलयङ्गशृङ्गारकृष्णार्थेभ्यो जनुश्च सः । मनःशयो जराभीतपर्यायः कन्तुरित्यपि ॥४०॥ पुष्पपर्यायवाणार्थः संसारगुरुवाचकः । चन्द्रपर्यायसचिवो मधुपर्यायसारथिः ॥४१॥ भीरुपर्याय सैन्यास्त्रसहायार्थोऽपि कासूः । मुर्मुरो रणरणको रूपास्त्रः कनकः पुनः ॥४२॥
-
-
, सर्तB २ प्रमोजो विषमीB ३ नुज-B ४ सैन्याओं सहायक ।
Page #521
--------------------------------------------------------------------------
________________
४५६ केशवकृतः कल्पद्रुकोशः मधुपर्यायपुष्टार्थः स्वरोचिश्चास्य तु प्रिया । केलती से रागलता 'सेवा केलिकला रतिः ॥४३॥ पुत्रो निरुद्ध मृष्याङ्क उषेशो ब्रह्मसूरपि । वाणारिरस्य पत्नी स्यादुषाप्यूषाथ मार्गणाः ॥४४॥ अरविन्दमशोकाख्यं चूतं च नवमल्लिका । नीलोत्पलं तथा चान्ये प्राहुरुन्मादनः पुनः ॥४५॥ संतापनः शोषणश्च मारणश्चापि मोहनः । पञ्च कामस्य पुन्यौ द्वे प्रीतितृष्णे ततो मदः ॥४६॥ मोहः क्रोधो लोभदम्भा एतस्य परिचारकाः । अरुणार्थादवरजो विनतातनयार्थकः ॥४७॥ सौपर्णेयः स्वर्णकायः कामायुर्वजित् पुनः । शाल्मली तृतपुत्रार्थो गरुत्मान् गरुडः पुनः ॥४८॥ पक्षिपर्यायराडों मायुः पुष्कर इत्यपि । शिलापर्यायवालार्थः सुधापर्यायहारकः ॥४६॥ कश्यपापत्यपर्याय उलूतीशो रसायनः । स्वर्णपक्षः सुमुखसूर्महावीरः खगार्थकः ॥५०॥ नागपर्यायाशनार्थशत्रुपर्यायवाचकः । विमानरथकत्वर्थो विष्णुपर्यायतोऽस्य तु ॥५१॥
१ सेना केलिकिलाB २ निरुद्धो झषाङ्कB
Page #522
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ४५७ प्रियोन्नतिरुलूती स्यात्पुत्रस्तु सुमुखोऽथ च । इन्दिरा चञ्चलार्था स्यान्मा रमा कमलापि च ॥५२॥ 'पद्मार्थगृहपर्याया हरिपर्यायतः प्रिया । भृगुक्षीराब्धिपर्यायपुत्री नारायणीति च ॥५३॥ कंदर्पलोकपर्यायमात्र पद्मलाञ्छना । लक्ष्मीवृषाकपायी श्रीमङ्गला मङ्गलार्थका ॥५४॥ बिल्वद्रुगृहपर्याया "करीषिण्यपि पिल्पिला । अश्वार्थान्मातृपर्याया पिङ्गला पद्ममालिनी ॥५५।। (इति 'युस्थानदेवमणिप्रकाण्डः पञ्चविंशः) कल्पद्रौ केशवकृते स्कन्धे तार्तीयसंज्ञिते । यज्ञादिमः प्रकाण्डोऽयं द्वितीयः सिद्धिमागतः ॥५६॥
-
-
द्वितीयादिविभक्त्येकवचनप्रतिरूपकम् । चिराख्यं चिररात्राख्यं चिरार्थप्रतिपादकम् ॥१॥ पुनः पुनः पुनरपि मुहुरेवं मुहुर्मुहुः । शश्वच्छाश्वदभीक्ष्णं तु वारंवारार्थवाचकम् ॥२॥
१ पमाघB २ लालनाB ३ श्रीमङ्गलाCK ५ करीषिणी पिलिप्पिलाB ५ गुस्थानदेवप्रकाण्ड:CK ६ स्वर्गस्कन्धे तृतीयकेB • तृतीय इति स्यात् । सम्यक संसिदिमागतःB ८ तथा शश्वB
Page #523
--------------------------------------------------------------------------
________________
४५८ केशवकृतः कल्पद्रुकोशः तरसा सपदि क्षिप्रं 'त्वह्नाय झटिति द्रुतम् । तूर्णं द्रागञ्जसा मनु साक् शीघ्रं लघु चित् चन ॥३॥ असाकल्ये समं सत्रा साकं सार्द्ध सहार्थकम् । स्यात्प्राध्वमानुकूल्येथ व्यर्थार्थे तु मुधा वृथा ॥४॥ यत्तद्यतस्ततो हेतौ बलवत्सुष्टु किं पुनः । इवाति सु स्युराधिक्ये कदाचिज्जातु जातुचित् ॥५॥ उताहो कि किमूताहो विकल्पे किमुतापि च । मिताक्षरग्रन्थजाते तु हि च स्म ह वै किमीं ॥६॥ "इच्चापि पादपूत्यै स्युर्विना सांकेतिकात्पुनः । अमिताक्षरजाते च वावोह यदपि क्वचित् ॥७॥ वाक्यस्य पूरणार्थास्ते पूजायामति सु द्वयम् । मौने तूष्णीं च तूष्णीकं सप्तम्यर्थे दिवाव्ययम् ॥८॥ दिवसार्थोऽपि तद्वत्स्यान्नक्तं दोषा तथैव च । राव्यर्थवाचकं चाथ समया निकषा हिरुक् ॥६॥ सामीप्येऽथान्तरे साचि तिर्यगर्थे विवादिते । सहसाथाङ्ग हे है भोः प्याट पाडथ पुरोग्रतः ॥१०॥ पुरस्तात्पुरतोऽथ स्यात् औषड् वौषड् वषट् पुनः । देवताभ्यो हविर्दाने स्वाहापि स्यादथ स्वधा ॥११॥ १ स्वहायेB २ मंचुB ३ किमुताहोCK ४ इश्वापिB ५ पादपूत्यौB
६ वाघCK ७ ऽविचारित B = पुरुतोB
Page #524
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ४५६ कव्यदाने पितणां च स्वधा स्यादप्यथो मनाक् । इषदीषत् किञ्चिदपि स्वल्पेथो 'कद्यथा तथा ॥१२॥
वैवं साम्येय प्रसह्य हठादथ भवान्तरे । प्रेत्यामुत्राथ मध्यार्थेऽप्यन्तरा चान्तरेण च ॥१३।। अप्यन्तरे च दिष्ट्या स्यादानन्द उपजोषकम् । स्थाने युक्तं साम्प्रतं स्यात्सद्यः सपदि तत्क्षणे ॥१४॥ हठे प्रसह्य प्रसभं स्यादभीदणमनारतम् । शश्वच्चाथाप्य मा नो ना मा स्मालं न हि वारणे ॥१५॥ पक्षान्तरे तु यदि चेदद्धा तत्त्वेञ्जसापि च । प्राकाश्य प्रादुराविः स्याद्विरोधोक्तौ ननु स्मृतम् ॥१६॥ अङ्गीकारे तु परमं प्रमाणं वाढमेव च । अवश्यं परितो विष्वक् सर्वतोऽपि समन्ततः ॥१७॥ अकामानुमतौ काम मसूयोपगमेऽस्तु च । निःसमं दुःषमं गर्ने कञ्चित्कामप्रवेदने ॥१८॥ मृषा मिथ्या च वितथे यथास्वं तु यथायथम् । "यथातथमथापि स्यात्प्रागतीतार्थवाचकम् ॥१६॥ संवद्वर्षेऽवरे त्वर्वागेवं चैवावधारणे । अथावश्यं निश्चित स्यान्नूनं निरपि चैव ते ॥२०॥
, वद्यथाB २ वैवCK ३ उपलोषकेCK ४ महिB ५ मसूयापगमेCK ६ यथार्थे CK ७ यथा तथा तथापिOK ८ संवद्वर्षे वर्षे (र्षC) वरे त्वांगेवावधा
रयोCK चेष्यतेB
Page #525
--------------------------------------------------------------------------
________________
४६० केशवकृतः कल्पद्रुकोशः श्रामेवं स्वयमात्मत्वे महत्युच्चैरथाल्पके । नीचैरथ स्यादैश्वर्ये तूपर्यध्यथ भूम्नि तु ॥२१॥ प्रायः शनैरद्रुते स्यात् स्मातीते स्तमदर्शने । सना नित्ये बहिर्बाह्येथास्ति सत्त्वे रुषोदिते ॥२२॥ उः स्यादुं तु परिप्रश्ने तर्के हुं स्यान्नमो नतौ । उषा रात्रौ तदन्ते स्यादथाप्यनुनये त्वपि ॥२३॥ अथ स्याद्दुष्टु निन्दायां सुष्टु चापि प्रसने । सायं साये प्रगे प्रातः प्रभाते निकषान्तिके ॥२४॥ परुत्परायैषमोब्दे पूर्वे पूर्वतरे यति । अद्याचाहन्यथ पूर्वेह्नीत्यादौ पूर्वोत्तरापरात् ॥२५॥ तथाधरा'न्यान्यतरेतरात्पूर्वेयुरादयः । अपरेधुश्चोभयेयुः परे त्वह्नि परेऽद्यवि ॥२६॥ ह्योतीतेनागतेह्नि श्वः परश्वस्तु परेहनि । तदा तदानीं युगपदेकदा सर्वदा सदा ॥२७॥ एतर्हि संप्रतीदानीमधुनापि च सांप्रतम् । दिग्देशकाले पूर्वादौ प्रागुदप्रत्यगादयः ॥२८॥ कल्पद्रौ केशवकृते स्कन्धे तार्तीयके शुभे । अव्ययानां प्रकाण्डोऽयं सम्यक् सिद्धिमुपागतः॥२६॥
१ बोन्यतरेCK २ संपूर्तिमागत:B
Page #526
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ४६१ अथ 'स्त्री योनिमत्सेनावीचीवम्रीतडिन्निशाम् । वल्लीशस्त्रीदयाजिह्वाऽवटुतन्द्रानदीदिशाम् ॥१॥ वीणाग्रीवा शिंशिपायाचीरी ज्योत्स्ना तिथीत्विषाम् । अङ्गलीकलशीकगुहिङ्गपत्रीसुरानसाम् ॥२॥ क्रपिरास्नाशिराकालाशंवा कृष्णोष्णिकाश्रियाम् । रोचनासरघाधाय्यासृक्कापण्यातसीभुवाम् ॥३॥ मांसीहरिद्रालू दूर्वावलाकाकृष्णलागिराम् । यत्तु प्राण्यङ्गवाचि स्यादीदूदेकस्वरं कृतः ॥४॥ पात्रादिवर्जितादन्तोत्तरपदः समाहारे। द्विगुरत्रावन्तान्तो वाऽन्यस्तु सर्वो नपुंसकः ॥५॥ "लिन्मिष्टनिण्यणि स्त्र्युक्ताः क्वचित्तिङल्पह्रस्वकम् । विंशत्याद्याशतावन्द्वे साचैक्ये द्वंद्वनेपशो ॥६॥ लता गीतिस्नुचो भेदे ध्रुवाविटः प्रजाविशोः। घटीभबन्धयोर्वारी दुन्दुभावक्षविन्दुषु ॥७॥ च्वेडा वंशशलाकायां वाद्यभेदे तथा ध्वनौ । गृह्या शाखापुरे प्रान्तेन्तिका कीला रताहते ॥८॥ महत्यर्थे त्वरण्यानी हिमानी यवनान्यपि । लिप्यां दोषे यवानी स्याद्रज्जौ रश्मिः सुरागृहे ॥६॥
१ स्थिOK २ शिं पाB ३ तिधिधियाम्B ४ अपिB १ कृष्णेष्टिकाB ६ लू र्वेति सर्वत्र पाठः ७ लिमन्यूल
Page #527
--------------------------------------------------------------------------
________________
४६२
केशवकृतः कल्पद्रुकोशः
. फलपाकगृहे गञ्जाप्यथाहंपूर्वि कादिकाः । मघापकृत्तिका वर्षाः स्युर्बहुवे निरन्तराः ||१०|| वा बहुत्वे त्वप्सरसः सिकताः सुमनः समाः । गायत्र्युष्णिकप्रभृतयश्छन्दो भेदास्तथाष्टकाः || ११|| स्या' दल्छूकेष्टकेषी कोल्कोर्मिका कुञ्जिकेन्धिका । कनीनिका च कलिका कणिकापि च कूचिका ॥१२॥ कूर्चिका कोशिका केका कोणिका च कृपाटिका । स्यात्पचिका कञ्चुलिका ततोऽपि च गवेधुका ॥१३॥ जलौका झिरुका टीका त्रिका दृषा कृपा समा । धूका च ध्रुवकानीका पादुका च पताकया || १४ || स्यात्पाचिका पूपलिका पंचिकापि च पिंडिका ।
पर्यस्तिका बृहतिका मानिका मिहिका तथा ॥१५॥ मक्षिका चापि मूका स्याद्वाका तद्वद्विपादिका । धालुका शिविका 'न्यूका शम्बूकापि च सर्जिका ॥ १६ ॥ संवर्त्तिका हसनिका त्रविका च हसन्तिका । परिखाखा शिखा शाखा विशिखा च सुरङ्गन्या ॥१७॥ भङ्गा जङ्घा च सरघा वचा चिञ्चा यदृच्छया ।
कच्छा पिच्छा भुजा पिञ्जा स्यात्तुल्या प्रजया स्वजा ॥१८
१ दनू के B a क्षपाटिका B २ पल्लिका ३ दूषांकया दूषिकया B ४ प्रस्ता * धापिका B ६ का B
Page #528
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ४६३ मझा यात्रा घटा घोटा घण्टा घाटा छटा जटा । स्यात्योटा भिस्सटोर्णा च करुणाघोणया घृणा ॥१६॥ तूणा तृष्णा दक्षिणापि धिषणा वीणया समा। 'हृणा स्थूणामृतानन्ता गीता चिन्ता चिता समा॥२०॥ त्रिवृता तृणता त्रेता मार्जिता सह मुक्तया । लूता लता च लिखिता वार्ता सीता सिता तथा ॥२१॥ गाथा कन्था कुथा तद्वद् गदा स्यादजमोदया । मर्यादा चानुराधेक्षुगन्धा गोधा च राधया ॥२२॥ तुल्या सुधा स्वधा धाना रास्ना सूना कृपापि च । झञ्झा पंपा प्रपा तद्वद्वपा शंपा शिफाथ च ॥२३॥ कवा भंभा समा रम्भा सभा हंभा ततोप्युमा । अमामा प्रतिमा यामा रमा वामेत्यया समा ॥२४॥ उपकार्या तथा कुल्या कक्ष्या चित्या च छायय।। इष्मा नस्या च पर्याद्या पर्यागया च मायया ॥२५॥ मङ्गल्या रथ्यया तुल्या शस्या संध्याईया समा। कजेराकृसर्वारुः क्षुद्रा गोत्री च कंधरा ॥२६॥ "धारा परंपरा गुन्द्रा छत्रा दंष्ट्रा च भस्त्रया । प्रतिसीरा च मथुरा मात्रा भद्रा च मन्दुरा ॥२७॥
सणाB २ निवृता तृणतात्रेतामार्जितेतिर पुस्तकेनास्ति ३ सपाB ४ संपाB १ चामेज्यया सहB ६ कंदरा करेवाराB ७ धारा पारा गुहा गुन्दाB
Page #529
--------------------------------------------------------------------------
________________
४६४ केशवकृतः कल्पद्रुकोशः सुरा'पात्री वरत्रा च वागुरापि शिरोधरा । स्रग्धरा शर्करा होरा शिराहारोपलेलया ॥२॥ कला कुदाला गोला च ज्वाला दोला मनः शिला । लाला वेलावला शाला शिला शाकुलया समा ॥२६॥ मेला माला मेखला स्याद्रसाला लालया समा । सुवर्चला सिध्मलापि हेलया सर्वला समा ॥३०॥
खट्वा ग्रीवा तथा दूर्वा लट्वा सारिवया शिवा । कशा शिवा 'कुशोशापि दशेषामिक्षया समा ॥३१॥ स्याद्राक्षा कांक्षया कक्षा मूषा मञ्जूषया समा। लाक्षा लिक्षा च शेमूषा स्नसा स्या द्वस्नया समा।.३२॥ वाहा स्वाहा गुहा भङ्गी वसतिर्विपणी द्युतिः । पेश्यायनी त्रोटिनाभ्यो नालिसिश्च वर्वरिः ॥३३॥ स्वालिः कालिर्भल्लिपल्ली व्रतती भृकुटिर्वमिः । 'सारिर्भाटी सठिर्वतिःखाटिः शुण्ठी कृमिः कृषिः॥३४॥ स्याद्वितर्दिस्तिरीतिश्च दर्विी "विश्छविर्लविः ।. राजिर्जातीरुचिः श्रेणी सृचिः साची खलिः खनिः॥३५॥ १२खानिः खारी कालिरूली वापी धूली लिपिलिविः । हिण्डी स्थाली सुटिर्वेदी कुक्कुटिः काकलिः किकिः ॥३६॥
१ यात्राB २ गुहालाB ३ खवाCk ४ सरिवयाB ५ कुशेशापिB ६ द्वस्तयाB • वालिसिश्च चर्चरीB ८ फालि लिर्बल्लिB | साटिB १० सटिB ११ श्छवीसिविःB १२ स्वानिः १३ कीलितूली चापि चापि धूलिलिपिर्लविःB
Page #530
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ४६५ 'छेदिर्नान्दी शुक्तिशुक्ती कवि'नाडिः किखियुतिः । अतिः सादिर्वटिः कोटिविष्टिष्टिदरियुजिः ॥३७॥ वल्लरी काकिनी वीथी परिपाट्या रविः क्षुरिः । "मजरिलहरिभैरी राटि राठिभुशुण्ड्यपि ॥३८॥
भाटी पिण्डिः शरारिश्च गानिः कानिः फलिर्जनिः । 'वारिौनिःप्रधिः कविः चुल्हिश्चण्डिस्तरिः शनिः ॥३६॥ मरिारी रतिः शाणी शान्तिर्मेन्यश्रिरोषधी । विद्रधिर्भल्लरिः सारिः शिरोधिः कवरी कविः ॥४०॥ हादिनी स्वेदिनी कीर्त्तिरपदी हरणी स्थगी। कर्तरी ल्पश्मरी तद्वत्प्रतोल्यक्षवती ब्रुसी ॥४१॥ "काण्डी करीरी खण्डाली कृपाणी कदली घटी। कर्परी घर्घरी गोणी हसन्ती गृध्रसी'मसी ॥४२॥ खल्ली पलाली पन्नध्री तिलपण्र्येषणी द्रुणी । "गन्धोली मातली नधी "केवली काकली खटी॥१३॥ गोष्ठी वानी रसवती मत्स्यण्ड्या सह दामनी । कस्तूरी सिञ्जिनी मौर्वी क्षरेय्यपि च देहली ॥४४॥
, छिन्दिB २ नाभिःB ३ षुतिःB४ मतरिर्बजमिरीCK ५ राष्टिB ६ भाटि: माटि:B ७ चारितिःB - चुग्लिश्चण्डिस्तरिनिचिःB ६ ल्प इति सर्वत्र पाठः कर्तरील्यश्मरी इति स्यात् १० वृसीB ११ कण्डीB १२ मदीCK १३ यमूनीCK १४ गन्धाला सातलीB १५ केचष्णीCK केवल्लीC १६ मत्स्याज्याB
Page #531
--------------------------------------------------------------------------
________________
४६६ केशवकृतः कल्पद्रुकोशः शष्कुली च चमूर्दः कर्णान्दू'रक्तुरित्यपि । कच्छ्रस्तनूर्गीः प्रियङ्गुश्चञ्चुस्तापुर्जुहूस्ततः ॥४५॥ सीमन् शरद् दृशहक दृशस्रक त्वस्फिग्दाधुरौ च नौः। द्यौर्दिवप्रावृट् वितृषौ 'दिगेषेति प्रकृतिः स्त्रियः॥४६ पुल्लिङ्गमृतुहस्तोष्ठ कोष्ठाधूनां नखस्य च । कपोलकेशदिवस रसानां स्तनगुच्छयोः ॥४७ निर्यासगुल्फकेशानां पतद्ग्रहकुठारयोः । रथाशनिश्वेत कण्टकफासीनामरेरपि ॥४८॥ वोलप्रवालमुरजद्विपाना मभ्रपङ्कयोः।
सेवध्यम्बुधिमन्थानां विषयस्याशुगस्य च ॥४६॥ 'शोणमासद्रुमादीनां धान्यान्यध्वरदेहिनाम् । महतां "सभिदां नाम मानहायनयोरपि ॥५०॥ तथावप्राछवर्हाणामनुवाकाङ्करक्तकैः । "सनक्तवैः पुंखरङ्गसमुद्गानां भगस्य च ॥१॥ अपाङ्गमङ्गवेगानां वर्गस्या_घयोरपि । गञ्च पुच्छ गच्छ पिच्छ कलिञ्जपुञ्जयोरपि ॥५२॥
१ रज्जुB २ द्विगेषेतिCK ३ सियाम्।। ४ कोघाCK कोष्ठान्धूनामिति स्यात् ५ ससानांC ६ कटB ७ मर्चCK ८ शेवध्यB ६ शोणामरB १० समिदानायK सनिदानामC ११ सनक्तकैःBC १२ भङ्गB १३ पुछगछपिछB
Page #532
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ४६७ । 'मुञ्जवाजाजावटानां तथा पट्टप्रकोष्ठयोः । कोष्ठाङ्गुष्ठघटानां च प्रगण्डस्य गुडस्य च ॥५३॥ कूष्माण्डगण्डलगुड करण्डानां ततः पुनः। . वरुडस्य पिचण्डस्य भ्रूणस्य च गुणस्य च ॥५४॥ नाडीव्रणेोत्पातपोतव्रातानां पृषतस्य च । कुन्तालक्तक पिष्ठातार्षानां जनपदस्य च ॥५५॥ कपर्दगदयोस्तद्वदगदस्य गदस्य च । वुद्वदागाधस्कन्धार्द्धगन्धानां फेनचिह्नयोः ॥५६॥ अनातोद्यपि च घनः शब्दे ध्वानस्वनौ ततः । "जताहामिजनानां च देवनेन समं पुनः ॥५७॥ स्यात्परिधानतस्यापि कलापसूपयोरपि । 'स्तूपापूपशोफशेफनितम्बस्तम्बयोरपि ॥५८॥ स्या"च्छन्दतिष्यपुष्याणां पाञ्चजन्य निकाय्ययोः। सिचयामित्रमित्राणां तद्वद्वृत्रकटत्रयोः ॥५६॥ पुण्ड्रकल्लोलतल्लानां गलहिङ्गुलयोरपि । खलोल्लोलपोटगलरुण्डोलानां.......... ॥६॥
१ भुजवाजावटानां चB २ पदB ३ गुडस्येतिर पुस्तके नास्ति ४ करानाB कडानां च ५ वरण्डस्यB६ पिष्टानां तथा ७ तत्ताहामिजनानां जनोल्लासांजनानां B जनाहाभिजनानामिति स्यात् ८ घातेनस्यापिB , सूपाOK १० छंवा " निकाययोB १२ छत्रा
Page #533
--------------------------------------------------------------------------
________________
........
४६८ केशवकृतः कल्पद्रुकोशः
............. कालपुद्गलयोरपि । 'गोलाजगलवालानां तद्वत्कामलतालयोः ॥६१॥ कुद्दालस्य निचोलस्य वारुलपत्रवालयोः । स्या बाहुलदेवलयोर्जटिलस्य शिवस्य च ॥६२॥ श्रादीनवावयवयोर्दावमाधवयोरपि । पणवध्रुवहावानां पुरोडाशांशयोरपि ॥६३॥ 'उडीशकुशकोटीश कुल्माषाणां वृषस्य (च)। "यज्ञनि'हकलह निःकुहाहसनस्ततः ॥६४॥. नरासिरा शिवमतिदुन्दुभीनामृषेरपि । वृष्णिपाण्यञ्जलिज्ञातिगिरीणां कलिना सह ॥६५॥ "अविराजिध्वनिशिशुक'''जायुयुजामपि । हाहाहूहूनग्नहूनां गमत्पां"दश्मनामपि ॥६६॥ स्थेमोष्मपक्ष्मणामात्मपाप्मनोर्मातरिश्वनः । कठणथपभोपान्ता यद्यदन्ता श्रमी पुनः ॥६॥ मभयरषसोपान्ता गोत्राख्याचरणाह्वयाः। नाम्न्यकर्त्तरिभावे च यजजन्यणघायुचः ॥६८॥
गोपालाB २ कमलB ३ वारूलB ४ द्वञ्जलB ५ उड्डीशB तुडीशC ६ कल्माषाणांB ७ पक्षB ८ निःकुहारुस्ततः पुनःB & शिवामांतB १० श्राचाराजिB ११ जानुB तायु १२ नग्रहणांCK १३ गमस्यांC गमस्याB_१४ दारमनाB १ घअपूपाणथाथुचःB १६ नC
Page #534
--------------------------------------------------------------------------
________________
___ केशवकृतः कल्पद्रुकोशः ४६६ स्युः कर्तरीमनिज्भावे को घोः किः प्रादितो'न्यतः । द्वन्द्वेऽश्ववडवावश्ववडवं तत्समाहृते ॥६६॥ बोछदे बर्हिरग्नौ ब्रीहिभेदे तु हायनः । मस्तुः सक्तौ वर्हिवव्र स्यादच्छः स्फटिकेऽपि च ॥७॥ नीलो मणौ रवौ मित्र स्तलस्तालचपेटयोः । कोणेश्रिश्चषकोऽशोको नाभिः क्षत्रियवेधसोः ॥७१॥ इति पुंसः प्रकृतयः स्युरेतेऽथ नपुंसकम् । तलस्तु तालसंयुक्तोरुजुपान्तं ततःपुनः ॥७२॥ वेधश्रादीन्विना सान्तं द्विखरं मन्नकर्तरि । धनरत्ननभोन्नानां मनसो घुस्मृणस्य च ॥७३॥ 'शुभावद्यहृषीकाणां शुक्लस्य जल पुष्पयोः । दलांशुकमनोदारुविलपिच्छधनुर्युधाम् ॥७॥ सुखदुःस्वत्वचरुचहलताल्वस्थिहिङ्गुनाम् । भेषजागुरु "सृक्काणामपि तुत्थकुसुम्भयोः ॥७॥ शिलाभवान्तिकदृशां सिध्मवल्कलयोरपि । यकृन्मरिचनलदसौवीराणां तथाऽसृजः ॥७६॥ 'क्लोमधौतेयकद्वारफेनानां लवणस्य च । 'प्रसूनव्यजनस्थानद्रवन्नामानि यानि च ॥७७॥
म्यतःB २ वाश्यB ३ बहछदेB ४ वहीवधे B ५ स्तलुस्तालु B ६ कोणाभिश्वषकोशोकोCK को पोरश्चषको लेशोB ७ रुरुयातंB ८ शुभापहवृषीकाणECK शुभावध हृषीकाणामिति स्यात् ६ यूथयोःB १० सृष्कानाKC ११ व्योमB १२ प्रसूनमध्यम्यजनस्थाननामानि यानि चB
Page #535
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः पुरसद्माङ्गयोः शीर्षछत्रयोः पुंडरीकके । मधुद्रवे ध्रुवं शश्वत्तर्कयोः खपुरं 'घटे ॥७८॥ अपूर्वदेवकार्यादौ युगं दृष्टं तथा कटु । असेदवृद्धः स्थले धन्वारिष्टमद्रुमपक्षिणाः ॥७॥ धर्म दानादिके तुल्यभागेद्धं ब्राह्मणं श्रुतौ । न्याय्ये सारंपद्ममिभबिन्दौ काम मनुमतौ ॥८॥ खलं भुवि तथा लक्ष वेध्येऽहः सुदिनैकतः । भूमौ संख्यात एकार्थे पथः संख्याव्ययोत्तरः ॥८१॥ द्वन्द्वकत्वाव्ययीभावी क्रियाव्ययविशेषणे। कृत्याः क्तान्ताः खलनिजभावनात्वदिः समूहजः॥८२॥ गायत्र्याधरारस्वार्थे व्यक्तमथानञ् कर्मधारयः । तत्पुरुषो बहूनां चेच्छाया शाला विना सभा ॥८३॥ राज वर्जितराजार्थराक्षसादेः परापि च । १°श्रादा उपक्रमो यज्ञे कन्थोशीनरनामनि ॥४॥ सेनाशाला सुराछायानिशंचोर्णा शशात्परा । "भाभूणो गृहतः स्थूणा संख्याऽदन्ता शतादिका ॥८५॥ शालूकपुष्प कानूकमौक्तिकानां त्रिकस्य च । छात्राकशल्कचिबुककुतुकानां ततोऽपि च ॥८६॥
१ वटेKC २ अप्पCK ३ असेद्वन्द्वंB ४ मनेार्मतौB ५ एकार्थB ६ तरम् B ७ कृत्यक्तानां खलूनिङ भावात्मादिसमूहजःB ८ तत्पुरुषेB६ वर्जितंCK १० श्रादावुपB ११ भारणोB १२ कारूकCK १३ वाCK
Page #536
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ४७१ माक्षिकालीकधान्याकतोकानां सौप्तिकस्य च । 'तित्तिडीकक्लीतकयोः कञ्चुकोलुकयोरपि ॥७॥
माध्वीकनिम्बकल्कानां कवकालिकयोस्तथा । स्यान्नाटक भाणकयोस्तोटकाह्निकयोरपि ॥८॥ हलीमकरूपकयोः खण्डकस्य ततः पुनः । स्याज्जालकवेणुकयो(टिकान्वितयोरपि ॥८६ वास्तुकोपसूर्यकयोः कारकनिःशलाकयोः । प्रकीर्णकशीर्षकयोः कुहकमधुपर्कयोः ॥१०॥ तद्वञ्चित्तकरुषककुलकानां स्फिगस्य च । स्वलिंगांग प्रगानां च तद्वत्स्याच्चोचपिञ्जयोः ॥११॥ बीजारिष्टघुटेष्टानां ललाटव्युष्टयोरपि । कृपाटपिष्टशृङ्गाटकरोटानां.........२॥ .................... .''तथा मोरटघृष्टयोः । .....: 'गोष्ठाण्डतुण्डानां प्रवणस्यरिणस्य च ॥३॥ "पिङ्गाणतीक्ष्णद्रविण पुराणानामृणस्य च । घ्राणपर्याणहरिणलवणानां शणस्य च ॥४॥ परायणो ल्पशरणकार्मणानां ततः पुनः । "तुस्यधोरण'भूतानां निशान्ताश्मन्तयोरपि ॥५॥ , तित्तीकOK २ कंवुकोलूकयोरपिB ३ माक्षीकB ४ नाणकBk टिB ६ प्रगानानांB ७ सिद्घाणB ८ पुराणानां रिणस्य चP प्लC ष्णाB १० तुणाB "भूतानांCK
Page #537
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
स्याद्वीवृन्ततस्तानां तुत्थवाहित्थयोरपि । गोधा कुसीदानां कुसिदास्यदयोरपि ॥ ६६ ॥ वृन्दतुन्दपदानां च निम्नस्य शिल्प तल्पयोः । पुष्पान्तरीपकूर्माणां त्रिविष्टपपरीपयोः ॥६७॥ रूपस्य निकुरम्बस्य तद्वच्छुल्वकुटुम्बयोः । स्यात्तलभप्रसभयोस्तथैव युग्म तोक्मयोः ॥ ६८ ॥ सूक्ष्मस्य किलिमस्यापि तथैव तलिमेर्मयोः । तिग्माध्यात्मशुष्म धाम्नां शयनीयत्रिसंध्ययोः ॥६६॥ सायेन्द्रियकिशलयखेयद्रुवययोरपि ।
भयद्वापरयोः क्षेत्रसत्रयोरजिरस्य च ॥ १०० ॥ 'शृंगवेरा 'तीराणां पुष्करागारयोरपि । नागरी' त्तरयोः स्फारशूरयोः कदरस्य च ॥ १०१ ॥
४७२
१०
कुन्दर प्रान्तरयोः स्या' दौशीर कुटीरयोः । अपि सिन्दूर मण्डूर शिविराणा " मरस्य च ॥ १०२ ॥ चामरक्रूरदूराणां स्यात्कलेवरवेरयोः । खुरोलूखलपातालयौतवानां दिवस्य च ॥ १०३ ॥ सान्त्वसत्त्वार्त्तवानां च तद्वत्स्यात् किण्वविश्वयोः । तथा दृषस्य कुलिशस्यार्पिशस्यामिषस्य च ॥ १०४॥
द्वाCK २ तुपधाहित्थयोCK ३ गोदा B ४ धाश्नांC ५ भृगCK ६ नीराणां B ७ तरयोः B त्रान्तरयोः B दौसीरCK १० यां गरस्य चB
११ शस्य वृषस्य B
Page #538
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ४७३ शीर्षमन्दाक्षपीयूषकिल्विषाणां ततःपरम् । 'तर्षजीषभूषाणां च काशीसस्य तथैव च ॥१०५॥ ..."काशीसवत्सानां तथैव साध्वसस्य च । महानससाहसयोः प्रियालोरपिसच्छ्रितः ॥१०६॥ तुम्बरुस्वादुयातूनां मालुताल्वोरनन्तरम् । कसेरोश्च शलालोश्च ललामजगतोरपि ॥१०७॥ भसत्संपत्ककुत्पर्वमहदृषत्पुरीतताम् । स्याद्रोम्णेऽह्न इतीहोक्ताः क्लीवप्रकृतयोऽथ तु ॥१०८॥
पुंसि स्त्रियां च शङ्कः स्यादङ्कस्थाने चतुर्दशे । निरये दुर्गतिः कक्षो दोर्मूले गर्त श्राकरे ॥१०॥ स्याद्वाणपिप्पलौ वृक्षे नाभिवृन्ते तु वर्मणः । बलिरर्थविशेषेपि प्रधिर्नेमौ कुटोगृहे ॥११॥ श्रोण्योषध्योः कटो मोहे भ्रमः "कुम्भो घटेऽपि च । वृन्दागोलकयोः पिण्डः स्फुलिङ्गलेशयोः कणः ॥१११॥ भकनीनिकयोस्तारो वराटो रज्जुशस्त्रयोः । 'भेऽश्लेषहस्तश्रवणाः मेरुजम्व्वां सुदर्शनः ॥११२॥ यष्टयकींशु समुद्रेषु तरणिभू पदेयके । भागधेयः करेणुस्तु करिणीकरिणरपि ॥११३॥ तषजीपरजीषाणांB २ सकथितः (सक्यितःB) ३ पुंसि क्लीवे चेति सर्वत्र पाठः ।
कुम्भेB५ भाश्लेषB ६ समुद्गेषुCKI
६.
Page #539
--------------------------------------------------------------------------
________________
४७४ केशवकृतः कल्पद्रुकोशः लाजावस्त्रदशा भूम्नी दायाः प्रत्ययभेदतः । अल्पाख्यापत्यवचनतद्धितस्तिन्दुकस्य तु ॥११४॥ चर्मप्रसेवकस्य स्या दृघुटिकस्य ततोऽपि च । शुण्डिकस्य सल्लंकस्य शल्यकस्याप्यनन्तरम् ॥११५॥ वृश्चिकस्य चुलुकस्य 'स्या डुक्तुरष्कयोः । पिपीलकस्य शुङ्गो घलम्बानां भुजशाटयोः ॥११६॥ सृपाटसटकीटानां स्याकिराटचपेटयोः। किट स्फटघटानां च तथा वर्वटकैटयोः ॥११७॥ "फडचुडगुडानां च तथैव फणशाणयोः । वारिपर्णस्य गर्तस्य रथाजमोदयोरपि ॥११८॥ विधकूपकलम्बानां जित्यस्य सहवध्रया । सहचर मुद्गरयो हीरस्य कृशरस्य च ॥११॥ नालिकेरस्य शारस्य "बहुकरकुठारयोः । स्यान्म"सूरशफरयोर्वल्लरस्य ततः पुनः ॥१२०॥ कीलरालपटोलानां तथा कम्बलभल्लयोः । १२दंशगण्डुपरभसलालसानां ततोऽपि च ॥१२१॥
विघसस्य वृत्तिकुटिवितस्तीनां कुटेरपि । १ऊमीशमीमेथिमेधिमसीनां पाटलेरपि ॥१२२॥
१ भूम्नीदाद्याः भूम्निदाछाःB २ वुदिकस्य B ३ स्याञ्च दुष्करपृष्टयोःB ४ पलबानां B५ स्फुट B ६ पर्यटB ७ फटचुटB ८ मुहरयोB ६ हरिस्यCK 1. पङ्गःB "मयर B १२ वराB १३ वेधसस्यCK १४ उमी B
Page #540
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
मषीषु' धृत्यहिजटिजाटलीनां सृणेरपि । मरीच्यशनिमौलीनां हलीकेल्योर्मणेरपि ॥ १२३॥ सिन्धूनां मनोभ्रं त्यो रुरपि । *लव्यणिश्रेणिपर्णीनां गव्यूती रश्मिवाचिनाम् ॥ १२४॥ पालि श्रोण्यरणीनां च विष्टिमुट्योर्मुनेरपि । स्वातिशाल्मलि योनीनामाणिवस्त्योस्ततोऽपि च ॥१२५॥ कर्कध्वा खूहनूनां च कन्दुना सहगामिनाम् । इति स्त्रीपुंस प्रकृतिरथ स्त्रीक्लीबोर्नखम् ॥१२६ ॥ शुक्तौ विश्वं च मधुकमौषधे लक्षमित्यपि । षष्ठेङ्कस्थानके कल्पं क्रोडोके तिन्दुकं फले ॥१२७॥ "यवाक्यं तरलं पुष्पे पाटलं तरलं च ये । वसन्ततिलकं वृत्ते कपालं भिक्षुभाजने ॥ १२८ ॥ 'श्रर्द्धपूर्वपदोन वाद्यन कर्त्तनटौ क्वचित् । चौराद्यमनोज्ञायक कथानक कशेतके ॥ १२६॥
च ० ० कुल्वयोः ।
१०
वक्रोष्ठिकवंशिक योस्तथैव पीठभक्तावहित्थानां सहैवाच्छोटनेन च ॥ १३०॥ रशनारसनाभ्यां च शंवतुंव महोदयैः । मृगव्यकांस्यवीर्याणां वाष्पवाणिज्ययोरपि ॥१३१॥
ܢ
४७५
१ कृत्यपिहि जाठरीनां B २ बुदB ३ व्येलेणिB ४ रस्सवीचिनाम्CK ५ योनीनां मणि B ६ बलेB ७ यवाप्रां (ग्वां) B = श्रर्द्धपूर्वपदानाचाप्यनकर्तनटौCK अर्द्धपूर्वपदो नावाद्यानुकर्तनटोB 8 कशोरुकेCK १० कुजयेाः K कूचयोः B
Page #541
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः)
रयाद्गात्रापरनासीरमन्दिराणां ततः परम् । मयूरकादम्बरयोः शत्रस्य नगरस्य च ॥ १३२ ॥ सक्षीरस्य तमिस्रस्य स्थाली काहलयोरपि । कदलीयुगलीजालस्थलानां पित्तलस्य च ॥ १३३ ॥ गोलावडिशयोश्छर्दिजम्ब्वलावूष सामपि । गुणदामार्चिसदसां सरसां चोडुना सह ॥ १३४ ॥ तयडा मया तद्वदिति स्त्रीक्लीबयोरथ । पुंक्लीबयो' रब्जसंख्ये तद्वत्पद्मोऽब्ज संख्ययोः ॥ १३५ ॥ कंसेोऽपुंसि कुश ब बालोहीवेरकेशयोः । द्वापर : संशये छेदे पिप्पलो 'विटपोऽतरोः ॥ १३६ ॥ अब्दो वर्षे 'दरस्त्रासे कुकूलस्तु तुषानले । स्याज्जन्यस्तु परीवादे पर्यङ्के तल्पइत्यपि ॥१३७॥ उष्णे धर्मस्तपे माघे हृदि वत्सो वरो भवेत् । तुल्ये गोले च भच्ये च वर्णः शुक्लादिकेषु च ॥ १३८ ॥ "कारादौ संपरायो रणे लोणे तु सैन्धवः । भूतः प्रेते तमो राहो शुक्रः स्यादग्निमासयोः ॥ १३६ ॥ स्खदायकस्वरे कृच्छ्रं व्रते तु स्याच्छदे दलः । कर्पूरस्वर्णयोश्चन्द्रः स्यादृक्षश्चन्द्रयोषिति ॥१४०॥
A
४७६
१ रज्व CK २ विध्यनन्तरेB ३ रवखासे B ४ जल्पस्तु B ५ स्तपाB ६ क रादौCK
Page #542
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः १५७ धर्मः खभावे रुचको भूषाभिन्मातु'लुङ्गयोः । पाताले वाडवो वधः सीसामलकः फले ॥१४॥ पिरजंगलसखातिपिटकामांसजन्तुषु ।। मधुपिण्डौ सुरातन्वौ नाम सेवालमध्ययोः ॥१४२॥ एकाद्रात्रः समाहारे तथा सूतकुकूलको । वलीकवैनीतकयोस्तद्वभ्रमरकस्य च ॥१४३॥ वल्कवल्मीकमरककल्कानां पुलकस्य च । करकस्य व्यलीकस्य पङ्कवर्चस्कयोरपि ॥१४४॥ स्यान्मणिकस्तबकयोर्वितकैडकयोस्ततः । तटाकचूचकाभ्यां च तडाकेन सहैव च ॥१४५॥ वालंकालकतङ्कानां निष्कतालकयोरपि । स्यान्मूलकफलकयोस्तिलकान्दुकयोस्ततः ॥१४६॥ कोरकालीककरकपानकानां समन्ततः । विशेषकस्य चषककंठाकाभ्यां ततोऽपि च ॥१४७॥ स्याच्छाटककुन्दुकयो कमञ्चकयोरपि । विटङ्कशाकयोः सत्रा मेचकेन ततोऽपि च ॥१४॥ पुस्तकेन पिभाकेन तथैवमुस्तकेन च।। मस्तकस्य वर्णकस्य मुक्कमूषिकयोरपि ॥१४॥
१ लिङ्गयोःCK २ पिटमङ्गलसवानां ३ जन्तुष्वित्यनन्तरमेवB ( Baroda) पुस्तकं समाप्यते । इति कल्पद्रुकोशः समाप्तः इति च तत्र लिखितम् ॥
Page #543
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
'स्यान्मस्तिकमा दकयोस्तथा तरण्डकस्य च । स्याच्चण्डा तक पिण्या कातरोचककञ्चुकैः ॥ १५०॥ समं चेरकशुकाभ्यां शंखस्य मखपुंसयेोः । मुखस्य चाधिकाङ्गस्य संयुगस्य भगस्य च ॥ १५१ ॥ स्यात्पद्मरागायुगरुद्योग 'शृङ्गारयोस्ततः । टंगस्य च निदाघस्य कूर्चक्रकचयोरनु ॥ १५२ ॥ कवचार्द्धर्चयोः पुच्छकच्छाच्छानां व्रजस्य च । निकुओटकुञ्जानां तथैवापुअभूर्जयोः ॥१५३॥ स्याद्वजमलयजयोः कालकूटारकूटयोः । स्यात्कवटकपटयोः खेटकर्पटयोस्ततः ॥ १५४॥
४७८
पिष्टलोष्टतुराणां च सहैव निकटेन च । मुण्डमण्डाण्डचूडानां दृढस्य श्रवणस्य च ॥ १५५ ॥ कार्षापणपक्कणयोर्वारवाणापराह्नयोः ।
वाणस्य कङ्कणद्रोण सुवर्णानां तृणस्य च ॥ १५६ ॥
दूषणस्वर्णवृषणत्रणानां भूषणस्य च । भाणत्र वरचूणानां किरण तोरणयोरपि ॥ १५७ ॥ निकेतपूर्त्तयोस्तद्वद्युत प्रयुतयोरपि । पारताच तयोरैरावतक्ष्वेडितयोस्ततः ॥ १५८ ॥
१ न्मस्तिक्क २ शृङ्गयेोरितिमूले पाठः ३ तोरष्टयोरिति मूलपाठः ४ प्रचुतयेोरिति
मूलपाठः ।
Page #544
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकेोशः
हस्तोपवीतपलितवृन्तानां दैवतस्य च । लोहितबुद्धानां वसन्तध्वान्तयोरपि ॥१५६॥ मुहूर्त्तरतमुस्तानां शतस्यैवायुतस्य च । द्यूतपुस्तघृतानां च वरूथप्रस्थयोरपि ॥ १६०॥ गूथ'यूथमाथतीर्थपुलिन्दानां ततः पुनः । ककुदाम्बुदयोः कुन्दपदयोः ककुदस्य च ॥ १६९॥ पट्टदोहदयो नदमुदयोः छादकुन्दयोः । कुमुदायुधोत्सेधानां कवन्ध श्रामयोरपि ॥ १६२॥
सौधौषधानां च राजादनवितानयोः । शिश्नचन्दनमौनानां गन्धमादनपीनयोः ॥ १६३ ॥
यौवनालग्ननलिनप्रस्फोटनपिधानयोः ।
पुलिनाशनयोस्तद्वदुदपानसमानयोः ॥१६४॥
४७
केतनासनयोर्वर्द्धमानस्य च दिनस्य च । मोदनस्थानयोस्तद्वच्छतमानविमानयोः ॥ १६५॥
हायनस्तेन मानानां तथैव धनमानयोः । मानताडनयोरस्ताद्यानयोर्निधनस्य च ॥१६६॥
निपानवातायनयोरभिधानखलीनयोः ।
भुवनस्य रसोनस्य खलिनस्य ततोऽपि च ॥१६७॥
१ यूथयूथेतिमूलपाठः । २ श्रायेोरिति मूलपाठः ।
Page #545
--------------------------------------------------------------------------
________________
४८० केशवकृतः कल्पद्रुकोशः भवनस्यानुमानस्य लशुनस्य ततः पुनः । गृञ्जनस्यापि शयनद्वोपयोः कुतपस्य च ॥१६८॥ चापावायस्तूपसूर्यकुणपानां तिपस्य च । विटपोडुपशष्पाणां मण्डपद्वीपयोरपि ॥१६॥ वष्पविष्टपयोश्चापि तथैव शफबिम्बयोः । डिभजम्भकुसुम्भानां निभस्य कलभस्य च ॥१७॥ ककुभस्यार्मघस्रामसंक्रमाणां हिमस्य च । कामहेमललामानामुद्यामोद्यमयोरपि ॥१७१॥ संगमक्षामयो पतूर्ययोः समयस्य च। कम्बलिबाह्यमैरेयजन्यानां प्रचयस्य च ॥१७२॥ हिरण्यारण्यसख्यानां राजसूयकषाययोः । स्याद्वाजपेयमलयशल्यानां वलयस्य च ॥१७३॥ गोमयाव्ययकुल्यानां परिहार्यस्य चैव हि । कचियक्षत्रशिखरावराणां कूवरस्य च ॥१७४॥ पारावारातिखरयोस्तद्वद्वस्त्रोपवस्त्रयोः । कूटालिंजरवेराणां'मेढहिञ्जीरयोरपि ॥१७५॥ संसारतीरनीहारसूत्राणां तुवरस्य च । सहस्रवक्तनेत्राणां पत्रशृङ्गारयोस्तथा ॥१७६॥
, मेटेति मूलपाठः।
Page #546
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः
केदारान्तरपद्राणां कर्णपूरपवित्रयोः । सीरांधकारसमरवप्राणां विशरस्य च ॥ १७७॥
चक्रचुकुलीराणां तुषाराङ्गारयोरपि । शिशिराडम्बर क्षीरकोटराणां ततोऽपि च ॥१७८॥
.......गह्वराणां तिमिरभ्राष्ट्रयोस्तथा । राष्ट्रकुञ्जरतक्राणां वारकर्पूरयोरपि ॥१७६॥
जीरपञ्जरमञ्जीरजठराणां ततः परम् । युगंधरनूपुरयोर्दुरोदरकुटीरयोः ॥ १८० ॥ श्रपिवासर का सारविहाराणां तथापि च । स्यात्कान्तारतोमरयोर्वप्रकेसरयोस्ततः ||१८१ ॥
करीरवज्रयोस्तद्वच्छेखरस्य पलस्य च । भालालबालभूलानां खलपल्वलयेोरपि ॥१८२॥
पलालमूलमुकुलचषालानां नानस्य च । विशालतैलतूलानां स्यात्कुझलतमालयोः ॥ १८३॥
कपालशैलकवलप्रवालानां चलस्य च । शवलोत्पलयोः शीलापलयोर्मुसलस्य च ॥ १८४॥
मलशालातुलनन कमलानां हलस्य च । कङ्कालहालाहलयोः सौवर्चलमधूलयेः ॥१८५॥
(1
४८१
Page #547
--------------------------------------------------------------------------
________________
४८२ केशवकृतः कल्पद्रुकोशः स्याद्धलाहलजम्बालवल्कलानां ततः पुनः । सहेन्द्रनीलगरललाफूलैः खण्डलस्य च ॥१८६॥ गाण्डीवगाण्डिवोल्वानां पार्श्वत्रिदिवयोरपि । भावारावपारशवशरावाणां शवस्य च ॥१८७॥ क्लीवप्राग्रीवनिष्ठेवताण्डवानामथापि च । देवपूर्वपल्लवानां लल्वकशांशयोरपि ॥१८॥ कुलिशाकाशकोशानां तथा कणिशकाशयोः । पाशाङ्कशोष्णीषवेषाम्बरीषाणां विषस्य च ॥१८॥ शेषरोहिषमाषाणां प्रत्यूषामिषयोरपि । पेषकोषकरीषाणां तथैव यूषकर्षयोः ॥१०॥ वर्षावतंसमासानां विसविष्कसयोरपि । रसकर्पासपनसमासानां दिवसस्य च ॥१९॥ निर्यासांसोपवासानां मांसवीतंसयोरपि । चमसांसयोश्च गेहस्य निवहस्य गृहस्य च ॥१६२॥ तनूरहस्नेहदोहलोहपुण्यायोरपि । पटहस्याररिचटुकमण्डल्वणुलानुभिः ॥१९३॥ कशिपुस्थाण्डजन्तूनां जीवातोश्च पलाण्डुना । सिन्धुदोस्तितऊनां च कम्बुना सह सक्तुभिः ॥१६॥
Page #548
--------------------------------------------------------------------------
________________
केशवकृतः कल्पद्रुकोशः ४८३ कर्माष्ठीवदगुरुदन्तोममहिम्नां नाम पक्ष्मणोः।। धनुषः स्यादिति क्लीवपुंसयोः प्रकृतिस्थिताः ॥१९५॥ , खतस्थिलिंजेः सरकोऽनुतर्षे शललः शले।। करकोऽब्दोपले कोशः शिम्बा खड्ग पिधानयोः ॥१६॥ जीवः प्राणेषु केदारे वलजः पवने खलः । बहुलं वृत्तनक्षत्रपुरायाभरणाभिधाः ॥१७॥ भल्लातकामलकयोस्तारकाठकयोरपि । हरीतकपिटकयोस्तद्वद्विभीतकस्य च ॥१८॥ विलिङ्गस्य स्फुलिङ्गस्य कपाटस्य पुटस्य च । वटवाटपुटानां च तटस्य शकटस्य च ॥१६॥ पटपेटकटानां च तथैव मठकुण्डयोः। नीडस्य च विषाणस्य तूणकङ्कतयोरपि ॥२००॥ . मुस्ताकुथेङ्गुदानां च जृम्भदाडिमयोरपि । पुरोदरप्रतिसरविवराणामतः पुनः ॥२०१॥ पात्रकन्दरवल्लूरछत्राणां नखरस्य च । प्राणालनालकुवलमृणालानामथापि च ॥२०२॥ स्याच्छुसलमण्डलयोः पटलार्गलयोरपि । पूलकन्दलयोरित्थमवहेलस्य तत्पुनः ॥२०३॥
Page #549
--------------------------------------------------------------------------
________________
४८४ केशवकृतः कल्पद्रुकोशः । कलशस्य कटाहस्य रश्मिषष्ट्योरितीहदिक् । परलिङ्गं स्वप्रधाने द्वन्द्वे तत्पुरुषेऽपि तत् ॥२०४॥ अर्थान्ताः प्राद्यलंप्राप्ताः पदपूर्वाः परोपगाः । तद्धितार्थो द्विगुः संख्या सर्वनामतदन्तकाः ॥२०५॥ प्रकृते लिङ्गवचने बाधन्ते स्वार्थिकाः क्वचित् । हरीतक्यादिप्रकृतिर्नलिङ्गमतिवर्त्तते ॥२०६॥ वचनं खलतिकादिर्बह्वर्थोत्पत्तिपूर्वकम् । स्त्रीपुंनपुंसकानां तु सहोक्तौ परलिङ्गता ॥२०७॥ कृतः कर्तर्यसंज्ञायां कृत्याः कर्तरि कर्मणि । श्रणाद्यन्तास्ते न रक्ताद्यर्थे नानार्थभेदकाः ॥२०८॥ षट्संज्ञकास्त्रिषु समा युष्मदस्मत्तिङव्ययम् । परं विधेये शेषे तु ज्ञेयं शिष्टप्रयोगतः ॥२०॥ कल्पना केशवकृते फलिते नाम सत्फलैः । स्त्र्यादीनामितिलिङ्गानां प्रकाण्डः सिद्धिमागतः ॥२१०॥
Page #550
--------------------------------------------------------------------------
________________
.
केशवकृतः कल्पद्रुकोशः ४८५ इति ह शब्दकल्पद्रु'ध्यसिकेशवनिर्मितः । भूर्भुवःखत्रिभिः काण्डैः संप्राप्तः सिद्धिमुत्तमाम् ॥१॥ 'भ्रान्तेः पुरुषधर्मत्वं पांशुमत्वं क्षितेरिव । तच्छोध्यं लेखलेपायैः स्वागारमिव पण्डितैः ॥२॥ श्रमेणानेन मे देवो दक्षिणामूतिरीश्वरः । विबुधैः सकलैः सा(धं प्रीयतां भगवानजः?) ॥३॥
इति केशवकृतः कल्पद्रुकोशः समाप्तः॥
, यदि (Madras Cat) २ प्रान्तरित्याद्यर्धचतुष्टयं पुस्तके नास्ति ।
Page #551
--------------------------------------------------------------------------
Page #552
--------------------------------------------------------------------------
________________
GAEKWAD'S ORIENTAL SERIES.
Critical editions of unprinted Sanskrit Works, edited by competent scholars, and published by the Oriental Institute, Baroda.
BOOKS PUBLISHED.
1. Kavyamimāṁsā: a work on poetics, by Rajasekhara (880-920 A.D.): edited by C. D. Dalal, and R. Anantakrishna Sastry, 1916. Re-issue. 1924
This book has been set as a text-book by the Bombay and Patna Universities.
..
2. Naranārāyaṇānanda: a poem on the Pauranic story of Arjuna and Kṛṣṇa's rambles on Mount Girnar, by Vastupala, Minister of King Viradhavala of Dholka, composed between Samvat 1277 and 1287, i.e., A.D. 1221 and 1231 edited by C. D. Dalal and R. Anantakrishna Sastry, 1916 out of print.
3. Tarkasangraha: a work on Philosophy (refutation of Vaiseṣika theory of atomic creation) by Anandajñāna or Anandagiri, the famous commentators on S'ankaracarya's Bhāṣyas, who flourished in the latter half of the 13th century: edited by T. M. Tripathi, 1917
4. Pärthaparakrama: a drama describing Arjuna's recovery of the cows of King Virata, by Prahladanadeva, the founder of Palanpur and the younger brother of the Paramāra king of Chandravati (a state in Mārwar), and a feudatory of the kings of Guzerat, who was a Yuvaraja in Samvat 1220 or A.D. 1164: edited by C. D. Dalal, 1917 ..
5. Rāṣṭrauḍhavaṁśa: an historical poem (Mahākāvya) describing the history of the Bagulas of Mayūragiri, from Rastrauḍha, king of Kanauj and the originator of the dynasty, to Narayana Shah of Mayuragiri by Rudra Kavi, composed in S'aka 1518 or A.D. 1596: edited by Pandit Embar Krishnamacharya with Introduction by C. D. Dalal, 1917 ..
6. Lingānuśāsana: on Grammar, by Vamana, who lived between the last quarter of the 8th century and the first quarter of the 9th century: edited by C. D. Dalal, 1918
..
Rs. A.
7. Vasantavilāsa: an historical poem (Mahākāvya) describing the life of Vastupala and the history of
2-4
2-0
0-6
1-12
0-8
Page #553
--------------------------------------------------------------------------
________________
2-0
Rs. A. Guzerat, by Bālachandrasūri (from Modheraka or Modhera in Kadi Prant, Baroda State), contemporary of Vastupāla, composed after his death for his son in
Samvat 1296 (A.D. 1240): edited by C. D. Dalal, 1917. 1-8 8. Rūpakașațkam : six dramas by Vatsarāja, minister of
Paramardideva of Kalinjara, who lived between the 2nd half of the 12th and the 1st quarter of 13th century: edited by C. D. Dalal, 1918 ..
2-4 9. Mohaparājaya: an allegorical drama describing the
overcoming of King Moha (Temptation), or the conversion of Kumārapāla, the Chalukya King of Guzerat, to Jainism, by Yasahpāla, an officer of King Ajayadeva, son of Kumārapāla, who reigned from A.D. 1229 to 1232: edited by Muni Chaturvijayaji with Introduction and Appendices by C. D. Dalal, 1918
2-0 yo. D. Dalal, 1918
.. 10. Hammiramadamardana: a drama glorifying the two
brothers Vastupāla and Tejahpāla and their King Viradhavala of Dholka, by Jayasimhasūri, pupil of Virasūri, and an Acārya of the temple of Munisuvrata at Broach, composed between Samvat 1276 and 1286
or A.D. 1220 and 1239 : edited by C. D. Dalal, 1920. 11. Udayasundarikathā: a romance (Campū, in prose and
poetry) by Soddbala, a contemporary of and patronised by the three brothers Chchittarāja, Nāgārjuna, and Mummunirāja, successive rulers of Konkan, composed between A.D. 1026 and 1050: edited by C. D. Dalal and Pandit Embar Krishnamacharya, 1920
2-4 12. Mahāvidyāvidambana: a work on Nyāya Philosophy,
by Bhatta Vadindra who lived about A.D. 1210 to
1274: edited by M. R. Telang, 1920 .. .. 13. Prācīnagurjarakāvysangraha : a collection of old
Guzerati poems dating from 12th to 15th centuries
A.D. : edited by C. D. Dalal, 1920 14. Kumārapālapratibodha: a biographical work in
Prākrta, by Somaprabhāchārya, composed in Samvat
1241 or A.Þ. 1195 : edited by Muni Jinavijayaji, 1920. 15. Ganakārikā: a work on Philosophy (Pasupata School)
by Bhāsarvajña who lived in the 2nd half of the 10th
century: edited by C. D. Dalal, 1921 .. 16. Sangitamakaranda: a work on Music by Nārada :
edited by M. R. Telang, 1920.. 17. Kavindrācārya List: list of Sanskrit works in the
collection of Kavindrācārya, a Benares Pandit (1656 A.D.): edited by R. Anantakrishna Shastry, with a foreword by Dr. Ganganatha Jha, 1921 ..
. 0-12 18. Vārāhagrhyasūtra : Vedic ritual (domestic) of the
Yajurveda: edited by Dr. R. Shamasastry, 1920 . 0-10 19. Lekhapaddhati: a collection of models of state and
private documents, dating from 8th to 15th centuries
Page #554
--------------------------------------------------------------------------
________________
21.
20. Bhaviṣayattakahā or Pañcamikahā: a romance in Apabhramsa language by Dhanapala (circa 12th century): edited by C. D. Dalal, and Dr. P. D. Gune, 1923. A Descriptive Catalogue of the Palm-leaf and Important Paper MSS. in the Bhandars at Jessalmere, compiled by C. D. Dalal, and edited by Pandit L. B. Gandhi, 1923
3
A.D. edited by C. D. Dalal and G. K. Shrigondekar,
1925
22, 23. Parasurāmakalpsutra: a work on Tantra, with commentary by Rameśvara and Paddhati by Umananda: edited by A. Mahadeva Sastry, B.A. 2 vols., 1923. 24. Tantrarahasya: a work on the Prabhakara School of Purvamimamsa, by Ramanujācārya: edited by Dr. R. Shamasastry, 1923
27.
25, 32. Samarāngaṇa: a work on architecture, townplanning and engineering, by king Bhoja of Dhara (11th century): edited by Mahamahopadhyaya T. Ganapati Shastri, Ph.D. 2 vols., 1924-1925
Rs. A.
2-0
26, 41. Sadhanamālā: a Buddhist Tantric text of rituals, dated. 1165 A.D. consisting of 312 small works, composed by distinguished writers: edited by Benoytosh Bhattacharyya, M.A., Ph.D. 2 vols. vol. I, 1925, vol. II. Shortly
29.
..
A Descriptive Catalogue of MSS. in the Central Library, Baroda. Vol. 1 (Veda, Vedalakṣaṇa and Upanisads), compiled by G. K. Shrigondekar, M.A. and K. S. Ramaswami Shastri, with a Preface by Dr. B. Bhattacharyya, Ph.D. 1925
28. Mānasollāsa or Abhilaṣitārthacintāmaņi: an encyclopædic work divided into one hundred chapters, treating of one hundred different topics by Someśvaradeva, a Chalukya king of the 12th century: edited by G. K. Shrigondekar, M.A., 3 vols. vol. I. 1925 Nalavilāsa: a drama by Ramchandrasuri, pupil of Hemachandrasūri, describing the Pauraṇika story of Nala and Damayanti: edited by G. K. Shrigondekar and L. B. Gandhi, 1926
30, 31. Tattvasangraha: a Buddhist philosophical work of the 8th century by S'antarakṣita, a Professor at Nālandā with Pañjika (commentary) by his disciple Kamalasila, also a Professor at Nalanda: edited by Pandit Embar Krishnamacharya with a Foreword in English by Dr. B. Bhattacharyya, M.A. Ph.D. 2 vols. 1926 ..
33, 34. Mirat-i-Ahmadi: with its Khatimae or Supplement: By Ali Mahammad Khan, the last Moghul Dewan of Gujarat: edited in the original Persian by Syed Nawabali, Professor of Persian, Baroda College, 3 vols. (vol. I in the Press), vol. II. 1926
6-0
3-4
11-0
1-8
10-0
5-0
6-0
2-12
2-4
24-0
12-0
Page #555
--------------------------------------------------------------------------
________________
Rs. A. 35. Mānavagļhyasūtra : a work on Vedic ritual (domestic)
of the Yajurveda with the Bhāsya of Astāvakra: edited with an introduction in Sanskrit by Pandit Rāmakrishna Harshaji S'āstri, with a Preface by Prof. B. C. Lele, 1926 ..
.. 5-0 36. Nātyásāstra : of Bharata with the commentary of
Abhinavagupta of Kashmir: edited by M. Ramakrish
na Kavi, M.A. 4 vols, vol. I, illustrated, 1926 . 6-0 37. Apabhraís'akāvyatrayi: consisting of three works,
the Carcari, Upadesarasāyana and Kālasvarūpakulaka, by Jinadatta Sūri (12th century) with commentaries: Edited by L. b. Gandhi
.. .
Shortly. 38. Nyāyapraveśa, Part I (Sanskrit Text): on Buddhist
Logic of Dinnāga, with commentaries of Haribhadra Sūri and Pārsvadeva: edited by Principal A. B. Dhruva, M.A., LL.B., Pro-Vice-Chancellor, Hindu University, Benares .. .. ..
Shortly. 39. Nyāyapraveśa, Part II Tibetan Text): edited with
introduction, notes, appendices, etc., by Pandit Vidhusekhara Bhattacharyya, Principal, Vidyabhavana, Vis
vabharati, 1927 .. .. .. 40. Advayavajrasangraha: consisting of twenty short
works on Buddhist philosophy by Advayavajra, a Buddhist savant belonging to the 11th century A.D., edited by Mahāmahopādhyāya Dr. Haraprasad Shastri, M.A., C.I.E., Hon. D. LITT. 1927
2-0 42. Kalpadrukośa : standard work on Sanskrit Lexico
graphy by Keśava : edited with an elaborate introduction and indexes by Pandit Ramavatara Sarma, M.A.,
Sahityacharya of Patna. In two volumes, vol. I, 1928. 10-0 43. Mirat-i-Ahmadi Supplement: by Ali Muhammad
Khan. Translated into English from the original Persian by Mr. C. N. Seddon, I.C.S. (retired) and Prof. Syed Nawab Ali, M.A. Corrected Re-issue, shortly... 6-8
..
1-8
Nátyadarpana : commentary. - M.A.
BOOKS IN THE PRESS. 1. Rāmacarita of Abhinanda, Court poet of Hāravarsa (cir.
9th century A.D.): edited by K. S. Ramaswami
Shastri. 2. Nātyadarpaņa: on dramaturgy by Ramacandra Suri
with his own commentary: edited by Pandit L. B.
Gandhi and G. K. Shrigondekar, M.A. 3. Nātyaśāstra: Vol. II. edited by M. Ramakrishna Kavi. 4 Jayākhyasamhitā : an authoritative Pāñcharātra work:
edited by Pandit E. Krsnamacaryya of Vadtal. 5. Buddhist works on Logic: containing reconstructed
texts from Chinese, Tibetan texts and English translation of Chinese texts of ancient authors like Nāgārjuna Vasubandhu, etc. by Prof. Giuseppe Tucci of Italy.
Page #556
--------------------------------------------------------------------------
________________
Rs. A. 6. Mānasollāsa or Abhilasitārthacīntāmaņi, vol. 11. edited
by G. K. Shrigondekar, M.A. 7. A Descriptive Catalogue of MSS. in the Oriental
Institute, Baroda, vol. II (S'rauta, Dharma and
Grhya Sūtras) compiled by the Library staff. 8. A Descriptive Catalogue of MSS. in the Jain Bhan
dars at Pattan; edited from the notes of the late Mr.
C. D. Dalal, by Pandit L. B. Gandhi, 2 vols. 9. Bhāvaprakāśana of S'āradātanaya: an ancient work
on Dramaturgy: edited by Pandit Ramaswami Shastri, Oriental Institute, Baroda and His Holiness Yadugiri
Yatiraja Swami, Melkot. 10. Prajñopāyaviniscayasiddhi of Anangavajra and Jña
nasiddhi of Indrabhūti : two important works belonging to the little known Vajrayana school of Buddhism (8th century A.D.): edited by Dr. B. Bhattacharyya
Ph.D. 11. Siddhāntabindu : on Vedānta philosophy by Madhusū.
dana Sarasvati with commentary of Purusottama : edited by P. C. Divanji, M.A., LL.M. Tathāgataguhyaka or Guhyasamāja: the earliest and the most authoritative work of the Tantra School of the Buddhists: edited by Dr. B. Bhattacharya, Ph.D., Director, Oriental Institute, Baroda. Influence of Portuguese on the Asiatic Languages :
Translated into English from Portuguese by Prof. A. X.
Soares, M.A., Baroda College, Baroda. 14. Persian Chronicle: history of the Safvi Period of
Persian History 15th and 16th centuries by Hasan Ramlu : edited by C. N. Seddon, I.C.S. (retired),
Reader in Persian and Marathi, University of Oxford. 15. Nañjarājayaśobhūşana : by Nrsimhakavi alias Abhi
nava Kalidasa, a work on Sanskrit Poetics and relates to the glorification of Naħjarāja, son of Virabhūpa of Mysore : edited by E. Krishnamacharya.
Page #557
--------------------------------------------------------------------------
________________
PUBLISHED BY THE GOVERNMENT OF H.H. THE MAHARAJA GAEKWAD OF BARODA
Gazetteer of the Baroda State. By Rao Bahadur Govindbhai H. Desai, B.A., LL.B., Naeb Dewan, Baroda State, and the late Principal A. B. Clarke, B.A. With map. 2 volumes, 1923, each Rs. 15.
Census of India, 1921, Vol. XVII, Baroda. By Satyavrata Mukerjea, B.A., Subah, Baroda Division, formerly Superintendent of Census Operations, Baroda State.
In three parts 1921-22
Part I Report
39
""
II Imperial Tables
III State Tables
Rs. As. P.
16 8 0 900 4 8 0
Mirat-i-Ahmadi, the Original Persian Text. Edited by Professor
Nawab Ali. In 3 volumes.
(Gaekwad's Oriental Series.
Vol. II, 1927, Rs. 12. Vols. I and III are in the Press.)
English Translations of Vols. I and II are also in preparation.
Page #558
--------------------------------------------------------------------------
________________
विषयानुक्रमणिका ।
पत्र-सख्या ।
४८
१ भूमिस्कन्धः। १ अङ्कुरोद्गमः २ देशप्रकाण्डः प्रथमः ३ पू:प्रकाण्डो द्वितीयः ४ नरादिप्रकाण्डस्तृतीयः ५ ऋषिगोत्रब्रह्मप्रकाण्डश्चतुर्थः ६ क्षत्रियप्रकाण्डः पञ्चमः ७ वैश्यादिप्रकाण्डः षष्ठः ८ शूद्रादिप्रकाण्डः सप्तमः ६ विशेष्यनिघ्नकाण्डोऽष्टमः १० संकीर्णकाण्डो नवमः ११ वनौषधिप्रकाण्डो दशमः। १२ सरभादिप्रकाण्ड एकादशः १३ पर्वतादिप्रकाण्डो द्वादशः । १४ समुद्रादिप्रकाण्डस्त्रयोदशः १५ पातालादिप्रकाण्डश्चतुर्दशः १६ सर्पादिप्रकाण्डः पञ्चदशः १७ नारकाधप्रकाण्डः षोडशः १८ जिनप्रकाण्डः सप्तदशः
: :: :: :: :: :: :: :: : :
८-२० २०-६८ ६८-८८ ८६-१३२ १३२-२०२ २०२-२१४ २१४-२३४ २३४-२४८ २४८-३१७ ३१७-३४० ३४०-३४३ ३४३.३६१ ३६१-३६३ ३६३-३६७ ३६७-३६८ ३६८-३६६
Page #559
--------------------------------------------------------------------------
________________
२ भुवः स्कन्धः ।
१-६ साधारणप्रकाण्डः प्रथमः
२० भूस्थदेवप्रकाण्डेो द्वितीय: २.१ नभःस्थदेवप्रकाण्डस्तृतीयः २२ कालप्रकाण्डश्चतुर्थः
२३ नाट्य प्रकाण्डः पञ्चमः
...
३ स्वर्गस्कन्धः ।
२४ सूर्यदिप्रकाण्डः प्रथमः २५ ब्रह्मप्रकाण्डो द्वितीय: २६ अव्ययप्रकाण्डस्तृतीयः २७ स्यादिलिङ्गप्रकाण्डश्चतुर्थः :
: : : :
पत्र-सख्या ।
३६६-३७६
३७६-३७८
३७८-४०५
४०५-४१७
४१७-४३५
४३६-४३८
४३८-४५१
४५१-४६० ४६१-४८४
Page #560
--------------------------------------------------------------------------
_